Book Title: Aagam 05 Bhagavati Daanshekhariyaa Vrutti Ang Sutra 5 Part 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
Catalog link: https://jainqq.org/explore/006212/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ [०५] श्री भगवती-[अङ्ग]सूत्रम्-2 नमो नमो निम्मलदंसणस्स पूज्य श्रीआनंद-क्षमा-ललित-सुशील-सुधर्मसागर गुरुभ्यो नमः | "भगवती" मुलं एवं वृत्ति: (अपरनाम- "व्याख्याप्रज्ञप्ति") मूलं एवं दानशेखरसूरि रचिता वृत्तिः] [आद्य संपादक: - पूज्य आगमोद्धारक आचार्यदेव श्री आनंदसागर सूरीश्वरजी म. सा. ] (किञ्चित् वैशिष्ठ्यं समर्पितेन सह) पुन: संकलनकर्ता- मुनि दीपरत्नसागर (M.Com., M.Ed., Ph.D., श्रुतमहर्षि) 28/07/2017, शुक्रवार, २०७३ श्रावण शुक्ल ५ jain_e_library's Net Publications मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०५], अंग सूत्र-[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति: ANA Page #2 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्तिः ) भाग-२ शतक -, वर्ग H, अंतर्-शतक H. उद्देशक - मूलं H मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०५], अंग सूत्र-[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति: प्रत जयत्यनेकान्तवादकण्ठीरवः । स्याद्वादसुधाम्भोनिधिर्जयति निष्ठितार्थोऽर्हन् श्री अनन्तहंसशिष्य-श्री दानशेखरसूरिकृत टीकया समलंकृतं गणभृभगवत्सुधर्मखामिसूत्रितं सूत्राक श्रीभगवतीसूत्रम्। दीप अनुक्रम मुद्रणकारिका-जैनश्वेताम्बर श्रीमालवदेशान्तर्गतश्रीरत्नपूरीय (रतलाम) श्रेष्ठि रुषभदेव केशरीमलनाम्नी संस्था। -0000000इदं पुस्तकं 'श्री जैन विजयानन्द प्रीन्टींग प्रेस' इति मुद्रणालये फकीरचन्द मगनलाल बदामी इत्यनेन मुद्रितं। वीरसंवत २४६२ . विक्रमसंवत १९९२ सन १९३५ प्रति ३००] पण्यम् रु.३-४-० [Rs. 3-4-0 जनमानसमाजजजजजजजजजजजजजामा भगवती-(अङ्ग)सूत्रस्य मूल "टाइटल पेज" Page #3 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [H] दीप अनुक्रम [-] “भगवती”- अंगसूत्र -५ (मूलं+वृत्तिः) भाग-२ शतक [-], वर्ग [-] अंतर् शतक [-] उद्देशक [-], मूलं [-] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः | All Rights Reserted] Printed by Fakirchand Maganlal Badami at the "Jain Vijayanand" Printing Press, Kanpith Bazaar Surat and Published by Rishabhdev Keshrimal's Jain Swetambar Pedhi, Ratlam. ~3~ Page #4 -------------------------------------------------------------------------- ________________ मूलाका ८६८ + ११४ विषय: शतकं १ उद्देशक: ०१ चलन उद्देशक: ०२ दुःख उद्देशक: ०३ कांक्षाप्रदोष उद्देशक: ०४ कर्मप्रकृति उद्देशक: ०५ पृथ्वी उद्देशक: ०६ यावंत मूलांक:: ००१ ०२६ ०३४ ०४६ ०५२ ०६९ ०७९ ०८५ ०९४ १०२ १०५ १९८ ११९ १२२ १२३ १३८ १३९ १४० १४१ १४२ १५१ उद्देशक: ०७ नैरयिक उद्देशक: ०८ बाल उद्देशक : ०९ गुरुत्व उद्देशकः १० चलत शतकं २ उद्देशक: ०१ स्कंदक उद्देशक: ०२ समुद्घात उद्देशक: ०३ पृथ्वी उद्देशक: ०४ इन्द्रिय उद्देशक: ०५ अन्यतीर्थिक उद्देशक: ०६ भाषा पृष्ठांक: उद्देशक: ०७ देव उद्देशक: ०८ चमरचंचा उद्देशक: ०९ समयक्षेत्र भगवती (अङ्ग) सूत्रस्य विषयानुक्रम मूलांक: विषय: पृष्ठांक ....... शतकं - ३ उद्देशक : ०२ चमरोत्पात उद्देशक: ०३ क्रिया उद्देशक: ०४ यान उद्देशक: ०५ स्त्री उद्देशक: ०६ नगर उद्देशक: ०७ लोकपाल उद्देशक: ०८ देवाधिपति उद्देशक: ०९ इन्द्रिय उद्देशक : १० परिषद् १७० १७८ १८४ १८९ १९१ १९३ २०१ २०५ २०६ २०७ २१० २११ २१२ ... २१५ २२० २२३ २२५ २४१ २४४ २५३ २६२ शतकं ४ उद्देशका: १-४ लोकपाल- विमान उद्देशका: ५-८लोकपालराजधानी उद्देशक: ०९ नैरयिक उद्देशक: १० लेश्या शतकं - ५...... मूलांक: उद्देशक: ०१ रवि उद्देशक: ०२ वायु उद्देशक: ०३ जालग्रंथिका उद्देशक: ०४ शब्द उद्देशक: ०५ छद्मस्थ २६४ २७१ २७२ २७७ २७८ २८६ २९१ ३०० ३०२ ३१३ दीप- अनुक्रमाः १०८७ विषय: पृष्ठांक ....... शतकं - ५ ३१७ ३२० .... ३२७ उद्देशक: ०१ आहार ३३९ उद्देशक: ०२ विरति ३४५ उद्देशक: ०३ स्थावर ३५१ उद्देशक: ०४ जीव ३५३ उद्देशक: ०५ पक्षी ३५५ उद्देशक: ०६ आयु उद्देशक: ०६ आयु ३६१ उद्देशक: ०७ अनगार उद्देशक: ०७ पुद्गल ३६५ उद्देशक: ०८ छद्मस्थ उद्देशक: १० अस्तिकाय शतकं - ३..... उद्देशक: ०१ चमरविकुर्वणा मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०५], अंगसूत्र [०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः उद्देशक: ०८ निर्ग्रन्थीपुत्र ३७१ उद्देशक: ०९ असंवृत 4~ उद्देशक: ०९ राजगृह उद्देशक: १० चन्द्रमा शतकं ६ उद्देशक : ०१ वेदना उद्देशक: ०२ आहार उद्देशक : ०३ महा-आश्रव उद्देशक: ०४ सप्रदेशक उद्देशक: ०५ तमस्काय उद्देशक: ०६ भव्य उद्देशक: ०७ शाली उद्देशक: ०८ पृथ्वी उद्देशक: ०९ कर्म उद्देशक: १० अन्ययूथिक शतकं - ७..... Page #5 -------------------------------------------------------------------------- ________________ मूलाङ्का: ८६८ + ११४ विषय: ..... शतकं ७ उद्देशक: १० अन्यतीर्थिक शतकं ८ उद्देशक: ०१ पुद्गल उद्देशक: ०२ आशीविष | उद्देशक: ०३ वृक्ष उद्देशक: ०४ क्रिया उद्देशक: ०५ आजीविक उद्देशक: ०६ प्रासुकआहार उद्देशक: ०७ अदत्तादान उद्देशक: ०८ प्रत्यनिक उद्देशक: ०९ प्रयोगबन्ध उद्देशक: १० आराधना शतकं ९ | उद्देशक: ०१ जम्बू उद्देशक: ०२ ज्योतिष्क उद्देशका: ०३ ३० अंतर्दविप मूलांक: ३७७ ३८१ ३८९ ३९७ ४०० ४०१ ४०५ ४१० ४१२ ४२२ ४३० ४३८ ४४० ४४४ उद्देशक: ३१ असोच्चा उद्देशक: ३२ गांगेय पृष्ठांकः - ००९ ००९ भगवती (अग) सूत्रस्य विषयानुक्रम मूलांक : पृष्ठ विषय: .. शतकं १० ... ४८२ उद्देशक: ०३ आत्मऋद्धि उद्देशक : ०४ श्यामहस्ती उद्देशक: ०५ देव उद्देशक : ०६ सभा उद्देशका: ०७-३४ अंतर्दद्वीप शतकं ११ ०३५ ०३५ ४८७ ४८८ ४९० ४९३ ४९४ ४९९ ५०० ५०१ ५०२ ५०३ ५०४ ५०५ ५०६ ५१० ५१४ ५२५ उद्देशक: ०१ उत्पल उद्देशक: ०२ शालूक उद्देशक: ०३ पलाश उद्देशक: ०४ कुम्भिक उद्देशक: ०५ नालिक उद्देशक: ०६ पद्म उद्देशक: ०७ कर्णिक उद्देशक: ०८ नलिन उद्देशक: ०९ शिवराजर्षि उद्देशक: १० लोक ४४५ ४५१ ४६० उद्देशक: ३३ कुण्डग्राम ४७१ ५२९ ... | उद्देशकः ३४ पुरुषघातक शतकं १०..... उद्देशक: ०१ दिशा ५३४ ४७३ ५३७ ४७७ ५३८ उद्देशक: ०४ पुद्गल उद्देशक: ०२ संवृतअनगार मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०५], अंगसूत्र [०५] "भगवती" मूलं एवं दानशेखरसूरि रचिता वृत्तिः उद्देशक: ११ काल उद्देशक: १२ आलभिका शतकं - १२...... उद्देशक: ०१ शंख उद्देशक: ०२ जयंति उद्देशक: ०३ पृथ्वी ०४२ ०४२ N ~5~ ०६२ ०६२ == मूलांक: ५४२ ५४६ ५५० ५५२ ५५४ ५६० ५६३ ५६७ ५६८ ५६९ ५८४ ५८५ ५८९ ५९३ ५९४ ५९५ ... ५९६ ६०० ६०३ ६०७ ६१२ दीप- अनुक्रमाः १०८७ विषय: .. शतकं १२ उद्देशक: ०५ अतिपात उद्देशक: ०६ राहू उद्देशक: ०७ लोक उद्देशक: ०८ नाग उद्देशक: ०९ देव उद्देशकः १० आत्मा शतकं १३ उद्देशक: ०१ पृथ्वी उद्देशक: ०२ देव उद्देशक: ०३ नरक उद्देशक: ०४ पृथ्वी उद्देशक: ०५ आहार उद्देशक: ०६ उपपात उद्देशक: ०७ भाषा उद्देशक : ०८ कर्मप्रकृति उद्देशक: ०९ अनगारवैक्रिय उद्देशक: १० समुद्घात शतकं १४...... उद्देशक: ०१ चरम उद्देशक: ०२ उन्माद उद्देशक: ०३ शरीर | उद्देशक: ०४ पुद्गल उद्देशक : ०५ अग्नि - पृष्ठांक: ०९१ ०९१ ११७ Page #6 -------------------------------------------------------------------------- ________________ मूलाका: ८६८ + ११४ भगवती (अङ्ग)सूत्रस्य विषयानुक्रम दीप-अनुक्रमा: १०८७ मूलांक: विषय: पृष्ठांक: मूलांक: विषय: पृष्ठांक मूलांक: विषय: पृष्ठांक: .....शतक - १४ ... ......शतक-१७ ......शतकं- १९ ६१५ | उद्देशक: ०६ आहार ७०६ | उद्देशक: ०४ क्रिया ७७० | उद्देशक: ०८ निर्वृत्ति ६१८ | उद्देशक: ०७ संश्लिष्ट ७०८ उद्देशका: ६-११ G8 उद्देशक: ०९ करण ६२४ उद्देशक: ०८ अंतर ७१५ | उद्देशक: १२ एकेन्द्रिय । ४७५ उद्देशक: १० व्यंतर ६३१ | उद्देशक: ०९ अनगार ७१६ | उद्देशका:१३-१७ शतकं-२० ६३६ | उद्देशक: १० केवली | शतकं - १८ ७७९ | उद्देशक: ०१ बेईन्द्रिय • शतकं - १५ ७२१ | उद्देशक: ०१ प्रथम ७८१ | उद्देशक: ०२ आकाश ६३७ --गोशालक ७२७ उद्देशक: ०२ विशाखा ७८३ | उद्देशक: ०३ प्राणवध . शतकं -१६ १५५ ७२८ | उद्देशक: ०३ माकंदीपुत्र ४८५ | उद्देशक: ०४ उपचय ६६० उद्देशक: ०१ अधिकरण । ७३३ | उद्देशक: ०४ प्राणातिपात ७८६ उद्देशक: ०५ परमाण ६६६ | उद्देशक: ०२ जरा ७३६ | उद्देशक: ०५ असुरकुमार ७८९ | उद्देशक: ०६ अंतर ६७० उद्देशक: ०३ कर्म ७४० | उद्देशक: ०६ गुडवर्णादि ७९२ | उद्देशक: ०७ बन्ध ६७२ | उद्देशक: ०४ जावंतिय ७४२ | उद्देशक: ०७ केवली ७९३ | उद्देशक: ०८ भूमि ६७३ | उद्देशक: ०५ गंगदत्त ७४९ | उद्देशक: ०८ अनगारक्रिया ८०१ | उद्देशक: ०९ चारण ६७७ | उद्देशक: ०६ स्वप्न ७५० | उद्देशक: ०९ भव्यद्रव्य ८०३ | उद्देशक: १० आय ६८२ | उद्देशक: ०७ उपयोग ७५३ उद्देशक: १० सोमिल शतक - २१ ६८३ | उद्देशक: ०८ लोक शतक - १९..... वर्ग: १ शाली-आदि ६८७ उद्देशक: ०९ बलिन्द्र ७५८ | उद्देशक: ०१ लेश्या वर्गा:२-८ मूलअलसी, वंश, ६८८ | उद्देशक: १० अवधि ७६० | उद्देशक: ०२ गर्भ इक्षु,सेडिय, अमरुह, तलसी ६८९ उद्देशक: ११-१४ दविपादि० ७६१ उद्देशक: ०३ पृथ्वी शतक - २२ ... | शतकं- १७..... ७६५ | उद्देशक: ०४ महाश्रव वर्गा:१-६ताड़,निम्ब,अगस्ति । ६९३ | उद्देशक: ०१ कंजर ७६६ उद्देशक: ०५ चरम | वैगन, सिरियक,पुष्पकलिका ६९९ | उद्देशक: ०२ संयत ७६८ | उद्देशक: ०६ द्वीप | शतक - २३ ७०३ | उद्देशक: ०३ शैलेशी ७६९ | उद्देशक:०७ भवन ८२९ वर्गा:१-४आलू,लोही,आय,पाठा मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०५], अंगसूत्र-[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति: ८०६ Page #7 -------------------------------------------------------------------------- ________________ २८४ १५ मूलाका: ८६८ + ११४ मूलांक::| विषय: पृष्ठांक शतक - २४ २१६ ८३५ | उद्देशक: ०१ नैरयिक ८४३ उद्देशक: ०२ परिमाण ८४४ | उद्देशक: ०३-११नागादिकुमारा ८४६ उद्देशक: १२-१६ पृथ्व्यादि ८५३ उद्देशक: १७-२० बेईन्द्रियादि ८५७ उद्देशक: २१-२४ मनुष्यादि शतकं-२५ ८६१ | उद्देशका: १-१२ लेश्या, द्रव्य, संस्थान, युग्म,पर्यव, निर्गन्थ | संयत, ओघ, भव्य, अभव्य, सम्यग्दृष्टि, मिथ्यादृष्टि । ____ शतक - २६ उद्देशका: १-११ जीव, लेश्या, पखिय, दृष्टि, अज्ञान, ज्ञान, संज्ञा,वेद,कषाय,उपयोग,योग शतक - २७ ९९१ | उद्देशका: १-११ जीव आदि जाव २६ शतक भगवती (अङ्ग)सूत्रस्य विषयानुक्रम दीप-अनुक्रमा: १०८७ मूलांक: विषय: | पृष्ठांक: | मुलांक: | विषय: | पृष्ठांक: शतक - २८ । शतक - ३५ २९६ ९९२ | उद्देशका: १-११ जीव आदि-- १०४४ । एकेन्द्रिय शतकानि-१२ जाव २६ शतक शतक-३६ ३०० शतकं-२९ १०५८ | बेन्द्रिय शतकानि-१२ | उद्देशका: १-११ जीव आदि शतकं - ३७ जाव २६ शतक १०६१ | त्रिन्द्रिय शतक शतक-३० . शतक-३८ ९९८ | उद्देशका: १-११ समवसरण, १०६२ चतुरिन्द्रिय शतक लेश्या आदि | शतकं-३९ ३०१ शतक - ३१ १०६३ | असंजीपंचेन्द्रिय शतकानि १००३ | उद्देशका: १-२८ युग्म, नरक, | शतकं - ४० उपपात आदि विषयका: १०६४ संज्ञीपंचेन्द्रिय शतकानि शतक-३२ • शतकं-४१ उद्देशका: १-२८ नारक्स्य --- १०६८ से | उद्देशका: १-१९६ राशियुग्म, उद्वर्तन, उपपात, लेश्यादि ---१०७९ व्योजराशि, द्वापरयुग्मराशि शतकं - ३३ कल्योजराशि इत्यादि १०१८ | एकेन्द्रिय शतकानि-१२ शतकं - ३४ | २९२ । । १०८० से | उपसंहार गाथा १०३३ | एकेन्द्रिय शतकानि-१२ --१०८६ परिसमाप्त: ३०२ ९७५ POP । २९१ मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०५], अंगसूत्र-[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः Page #8 -------------------------------------------------------------------------- ________________ [भगवती- मूलं एवं वृत्ति:] इस प्रकाशन की विकास-गाथा पूज्य श्री लक्ष्मीसागरसूरिजी के शिष्य श्री जिनमाणिक्यगणिजी के शिष्य अनंतहंसजी के शिष्य श्री दानशेखरसूरिजी रचित वृत्ति की प्रत सबसे पहले "श्री भगवतीसूत्र के नामसे सन १९ ३५ (विक्रम संवत १९९२) में रुषभदेव केशरीमल संस्था द्वारा प्रकाशित हुई, इस के संपादकमहोदय थे पूज्यपाद आगमोद्धारक आचार्यदेव श्री आनंदसागरसूरीश्वरजी (सागरानंदसूरिजी) महाराज साहेब | पूज्यपाद श्री अभयदेवसूरिजीने भी भगवतीजी सूत्र पर एक विशाल वृत्ति की रचना कि है, जो हमारी "आगम सुत्ताणि सटीकं' एवं “सवृत्तिक आगम सूत्राणि" मे मुद्रित हुइ है | * हमारा ये प्रयास क्यों? + आगम की सेवा करने के हमें तो बहोत अवसर मिले, ४५-आगम सटीक भी हमने ३० भागोमे १२५०० से ज्यादा पृष्ठोमें प्रकाशित करवाए है, किन्तु लोगो की पूज्य श्री सागरानंदसूरीश्वरजी के प्रति श्रद्धा तथा प्रत स्वरुप प्राचीन प्रथा का आदर देखकर हमने इसी प्रत को स्केन करवाई, उसके बाद एक स्पेशियल फोरमेट बनवाया, जिसमे बीचमे पूज्यश्री संपादित प्रत ज्यों की त्यों रख दी, ऊपर शीर्षस्थानमे आगम का नाम, फिर शतक-वर्ग-उद्देशक-मूलसूत्र- आदि के नंबर लिख दिए, ताँकि पढ़नेवाले को प्रत्येक पेज पर कौनसा शतक, उद्देशक आदि चल रहे है उसका सरलता से ज्ञान हो शके, बायीं तरफ आगम का क्रम और इसी प्रत का सूत्रक्रम दिया है, उसके साथ वहाँ 'दीप अनुक्रम' भी दिया है, जिससे हमारे प्राकृत, संस्कृत, हिंदी गुजराती, इंग्लिश आदि सभी आगम प्रकाशनोमें प्रवेश कर शके | हमारे अनुक्रम तो प्रत्येक प्रकाशनोमें एक सामान और क्रमशः आगे बढते हए ही है, इसीलिए सिर्फ क्रम नंबर दिए है, मगर प्रत में गाथा और सत्रों के नंबर अलगअलग होने से हमने जहां सूत्र है वहाँ कौंस H दिए है और जहां गाथा है वहाँ ||-|| ऐसी दो लाइन खींची है। समय हमने एक अनुक्रमणिका भी बनायी है, जिसमे प्रत्येक शतक, वर्ग एवं उद्देशक लिख दिये है, साथमें इस सम्पादन के पष्ठांक भी दिए है. जिससे अभ्यासक व्यक्ति अपने चहिते शतक या विषय तक आसानी से पहुँच शकता है । अनेक पृष्ठ के नीचे विशिष्ठ फूटनोट भी लिखी है, जिसमे उस पृष्ठ पर चल रहे खास विषयवस्तु की, मूल प्रतमें रही हुई कोई-कोई मुद्रण-भूल की या क्रमांकन सम्बन्धी जानकारी प्राप्त होती है । अभी तो ये jain_e_library.org का 'इंटरनेट पब्लिकेशन' है, क्योंकि विश्वभरमें अनेक लोगो तक पहुँचने का यहीं सरल, सस्ता और आधुनिक रास्ता है, आगे जाकर ईसि को मुद्रण करवाने की हमारी मनीषा है। ..मुनि दीपरत्नसागर..... Page #9 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [३६० ३९२] “भगवती'- अंगसूत्र-५ (मूलं+वृत्तिः ) भाग-२ शतक [९], वर्ग H, अंतर्-शतक , उद्देशक [१-३४], मूलं [३६०-३९२] + गाथा मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०५], अंगसूत्र-०५] "भगवती मूलं एवं दानशेखरसूरि-रचिता वृत्ति: भगवतीजी सूत्रस्य श्री दानशेखरसूरि संकलिता विशेष वृत्ति:-भाग 2 श्रीभग अथ नवमशतं प्रारभ्यते-'जंबुद्दीवेति उद्देशकगाथामाह (६०), तत्र जम्बूद्वीपवक्तव्यताख्यः प्रथम उद्देशकः १४९ शतके लघुवृत्तौ u'जोइस'त्ति ज्योतिष्कविषयो द्वितीयः २ 'अंतरदीति अन्तरद्वीपविषया अष्टाविंशतिरुद्देशकाः३० 'असोचति अश्रुत्वा धर्म | लभेतेत्याद्यर्थप्रतिपादनार्थ एकत्रिंशत्तमः ३१ 'गंगेय'त्ति गाङ्गेयाख्यसाधुवक्तव्यतार्थों द्वात्रिंशत्तमः ३२ 'कुंडग्गामेति ब्राह्मण| कुंडग्रामविषयत्रयस्त्रिंशत्तमः ३३ 'पुरिसेनि पुरुषः पुरुष प्रनित्यादिवक्तव्यतार्थश्चतुर्विंशत्तमः ३४ ॥ इति द्वारगाथार्थः॥ 'कहिंण'ति (सू०३६०) कस्मिन देशे इत्यर्थः, एवं जंबुदीवपणत्ती भाणियब्वा' सा चैवम्-'केमहालए णं भंते ! जंबुद्दीवे २१, किमागारभावपडायारे णं भंते ! जंबुद्दीवे दीवे पण्णते?' कस्सिन्नाकारभावे प्रत्यवतारो यस्य स तथा, गोयमा! अयण्णं जंबुद्दीवे २ सय्यदीवसमुदाणं सबभंतराए सम्वखुड्डए वहे तिल्लापूयसंठाणसंठिए बढे पुक्खरकण्णियासंठाण. बडे रहचक्कवालसंठाण० वटे पडिपुष्णचंदसंठाण पण्णने, एग जोयणसयसहस्सं आयामविखंभेण मित्यादि,'एबमेवेति एवमुक्तेनैव न्यायेन पूर्वा-1 परसमुद्रगमनादिना 'सपुब्वावरे'ति सह पूर्वेण नदीवृन्देन अपरं सपूर्वापरं तेन सपूर्वापरेण, चोदस सलिला सयसहस्सा छप्पन्न च सहस्सा भवति'त्ति, कथं ?, इह सलिलाशतसहस्राणि-नदीलक्षाणि, एतत्सङ्ख्या चैवम्-भरतैरावतयोगङ्गासिन्धुरक्तारक्तवत्यः प्रत्येकं १४ नदीसहस्रयुक्ताः, तथा हिमवतैरण्यवतयो रोहितारोहितांशासुवर्णकूलारूप्यकुलाः प्रत्येकमष्टाविंशतिसहस्रैर्युक्ताः, तथा| हरिवर्षरम्यकवर्पयोर्हरिताहरिकान्तानरकान्तानारीकान्ताः प्रत्येकं पदपञ्चाशत्सहस्रैर्युक्तास्समुद्रमुपयान्ति, तथा महाविदेहे शीताशीतोदे प्रत्येकं पञ्चमिर्लक्षेत्रिंशता सहस्वैर्युक्ते पाथोधि प्रयात इति, सर्वासां मीलने सूत्रोक्तं प्रमाणं स्वादिति, वाचनान्तरे पुनरिदं दृश्यते-'जहा जंबुद्दीवपण्णत्तीए तहा नेयव्यं, जोइसविहर्ण जावखंड'चि "खंडा जोयण बासा पय्यय कूडा य तिस्थ-In गाथा दीप अनुक्रम [३६२ ४७३] शतक- प्रथमात् अष्टमं पर्यन्तानि 'भगवती-सूत्रस्य' प्रथम-भागे संपादितानि ... अत्र शतक- ९ आरभ्यते Page #10 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [ ३६० ३९२] गाथा दीप अनुक्रम [३६२ ४७३] श्रीभग० लघुवृत्तौ COCCOLI “भगवती”- अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - २ शतक [९], वर्ग [-] अंतर् शतक [-] उद्देशक [१-३४] मूलं [ ३६० - ३९२ ] + गाथा मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५], अंगसूत्र-[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः सेढी य। विजया दह सलिलाओ य पिंडए होइ संगहणी ॥ १॥ तत्र 'जोइसविपति जम्बूद्वीपप्रज्ञयां ज्योतिष्कवक्तव्यता-: ऽस्ति तद्विहीनं समस्तजम्बूद्वीपप्रज्ञप्तिमस्योद्देशकस्य स्वयं ज्ञेयं, किंपर्यवसानं पुनस्तद् ?, आह 'जाव खंड'ति । तत्र जम्बूद्वीपे भरतक्षेत्रप्रमाणानि खण्डानि कियन्ति स्युरिति, उच्यते नवत्यधिकं खण्डशतं, 'जोयण'ति जम्बूद्वीपे किययोजन प्रमाणानि खण्डानि स्युरिति, उच्यन्ते- 'सत्तेव य कोडिसया चउया छप्पन्न सयसहस्साई चडणउई च सहस्सा सयं दिवङ्कं च साहीयं ॥ १ ॥' गाउयमेगं पण्णरस धणुसया तह घणूणि पण्णरस । सट्ठीई अंगुलाई जंबुद्दीवस्स गणियपयं ॥२॥ ति” गणितपदमेवंप्रकारस्य गणि तस्य संज्ञा, 'वास'त्ति जम्बूद्वीपे भरतहैमवतादीनि सप्त वर्षाणि 'पव्वय'त्ति जम्बूद्वीपे कियन्तः पर्वताः १, उच्यते, पद् वर्षधरपर्वता हिमवदादयः एको मन्दरः, एकचित्रकूटः एको विचित्रकूटः एतौ देवकुरुषु द्वौ यमकगिरी एतौ च उत्तरकुरुषु द्वे शते काञ्चनकानां, एते च शोताशीतोदयोः पार्श्वतः, २० वक्षस्काराः, ३४ दीर्घविजयार्द्धपर्यन्ताः, चत्वारो वर्तुलविजयार्द्धपर्वताः, एवं २६९ मिताः पर्वता भवन्ति, 'कूड'त्ति कियन्ति पर्वतकूटानि १, उच्यते, ५६ वर्षधरकूटानि ९६ वक्षस्कारकूटानि ३०६ विजयार्द्धकूटशतानि ९ मन्दरकूटानि, एवं सर्वाणि ४६७ कूटानि स्युरिति, 'तित्थ'त्ति जम्बूद्वीपे कियन्ति तीर्थानि ?, उच्यते, ३२ विजयभरतैरावतानां ३४ खण्डेषु प्रत्येकं मागधवरदामप्रभासाख्यानि त्रीणि त्रीणि तीर्थानि स्युः, एवं द्वयुत्तरं तीर्थशतं भवति, 'सेटीओ' ति | विद्याधरश्रेणय आभियोगिक श्रेणयश्च कियत्यः ?, उच्यते, अष्टषष्टिः प्रत्येकमासां स्यात्, विजयार्द्धपर्वतेषु प्रत्येकं द्वयोर्द्वयोर्भावाद, एवं पत्रिंशदधिकं श्रेणीशतं स्यात्, 'विजय'ति कियन्ति चक्रवर्तिविजेतव्यानि भूखण्डानि १, उच्यते, ते चतुस्त्रिंशद्, एतावन्त एव च राजधान्यादयोऽर्था इति, 'दहति कियन्तो महाद्रहाः १, उच्यन्ते, पद्मादयः पट् दश च नीलवदादयः देवकुरुउत्तरकुरुम ~10~ ९ शतके १ उद्देशः ॥१५२॥. Page #11 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [९], वर्ग H. अंतर्-शतक H, उद्देशक [१-३४], मूलं [३६०-३९२] + गाथा मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०५], अंगसूत्र-[०५] "भगवती मूलं एवं दानशेखरसूरि-रचिता वृत्ति: प्रत सूत्रांक [३६०३९२] RR शतके गाथा Hध्यवर्तिन इत्येवं १६, 'सलिल'ति नद्यः, तत्प्रमाणं च दर्शितमेव, 'पिंडए होइ संगहणि ति उद्देशकार्थानां पिण्डके-मीलके विषयभूते इयं सङ्ग्रहणी गाथा सात् ।। नवमशते प्रथमः॥ पर उद्देशः प्रथमे जम्बूद्वीपवक्तव्यतोक्ता, द्वितीयेऽपि जम्बूद्वीपादिषु ज्योतिष्फवक्तव्यतामाह, तस्वेदमादिसूत्रम्-'रायगिहे'त्यादि (सू ३६१) 'जहा जीवाभिगमे ति तदेतत्सूत्रम्-केवइया चंदा पभासिंसु वा पभासंति वा पभासिस्संति वा ? केवइया सूरिया तर्विसु ३१॥ केवइया नक्खत्ता जोयं जोईसु ३१ केवइया महागहा चारं चरिंसु ३१, केवइया तारागणकोडाको डीओ सोभं सोभिंसु ३१, शोभां कृतवत्य इत्यर्थः, 'गोयमा! जंबूदीवे दो चंदा पभासिंसु वा ३, दो मरिया तविंसु ३, छप्पणं नक्खता जोगं जोईसु वा | ३, छावत्तरं गहसयं चारं चरिंसु ३, बहुवचनं छान्दसत्वादिति, एगं च सयसहस्सं तेत्तीसं खलु भवे सहस्साई' (*६१) शेष सूत्रमध्ये लिखितमेवास्ते ॥ लवणे णं भंते'इत्यादौ (म. २६२) एवं जहा जीवाभिगमे'त्ति, तत्रेदमादिसूत्रम्-'केवइया चंदा, |पभासिंसु ३ केवइया सूरिया तर्विसु ३' इत्यादि प्रश्नमत्रं प्राग्वन , उत्तरं तु-गोयमा! लवणे णं समुद्दे चत्तारि चंदापभासिसु ३ | चत्तारि मरिया तर्विसु बारसोत्तर नक्खत्तसयं जोगं जोइंसु ३, तिण्णि बावण्णा महग्गहमया चार चरिंसु, दोणि सयसहस्ता |सत्तद्धिं च सहस्सा नव य सया तारागणकोडिकोडीणं सोभं सोभिंसु ३, सूत्रपर्यन्तमाह-जाव ताराउ'ति तारकासूत्र यावत् ,तच्च |दर्शितमेव, 'धायइसंडे' इत्यादौ यदुक्तं 'जहा जीवाभिगमे तच्चेदं सूत्रम्-'धायइसंडे णं भंते ! केवइया चंदा पभासिंसु ३१ केवइया |सरिया तर्विसु ३१ इति प्राग्वत्, उत्तरं तु-गोयमा! चारस चंदा पभासिसु ३, बारस मूरिया तर्विसु ३, एवं 'चउवीसं ससिर-1 |विणो नक्खत्तसया य तिण्णि बत्तीसा। एगं च गहसहस्सं छप्पणं धायईसंडे ॥१।। अद्वेष सयसहस्सा तिण्णि सहस्साई सत्त य दीप अनुक्रम [३६२ ४७३] ~11~ Page #12 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [ ३६० ३९२] गाथा दीप अनुक्रम [३६२४७३] श्रीभगः लघुवृत्तौ “भगवती”- अंगसूत्र -५ (मूलं+ वृत्तिः) भाग-२ शतक [९], वर्ग [-] अंतर् शतक [-] उद्देशक [१-३४], मूलं [ ३६०-३९२] + गाथा मुनि दीपरत्नसागरेण संकलित ..आगमसूत्र [०५], अंगसूत्र [०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः संयाई । धायइसंडे दीवे तारागण कोडिकोडीणं ||२|| सोमं सोमिंसु ३ । कालोए णं भंते ! समुद्दे केवइया इत्यादि प्रश्नः, उत्तरं तु-गोयमा ! - बांयालीसं चंदा बाबालीसं च सूरिया दित्ता । कालोद हिम्मि एए चरंति सम्बद्धलेसागा ||१|| नक्खत्तसहस्स मेगं एगं छावतरं च सयमण्णं । छब सया छष्णउया महागदा तिष्णि य सहस्सा ||२|| अडवीसं कालोद हिम्मि बारस य तह सहस्साई । णव य सया पण्णासा तारागंणकोडिकोडीणं ||३|| सोभं सोमिंसु ३' तथा 'पुक्खवरे णं भंते! केवइया चंदे'त्यादि प्रश्नः, उत्तरं तु-चोआलं चंदसयं चोयालमेव सूरियाण सयं । पुक्खरवरंमि दीवे भर्मति एए पगासंता ॥१॥ इह च यद् भ्रमणमुक्तं न तत्सर्वान्द्रादित्यानपेक्ष्य, किं तर्हि १, पुष्करद्वीपाभ्यन्तरार्द्धवर्त्तिनीं द्विसप्ततिमेवेति । "चत्तारि सहस्साई बत्तीसं चैव होंति नक्खता । छच्च सया बावचर महम्गहा वारस संहस्सा ||१|| छष्ण उड़ सयसहस्सा चोयालीसं भवे सहस्साई । चत्तारि सया पुक्खरि तारागणकोकीडीणं ||२|| सोभं सोर्भिसु ॥ ३॥ तथा 'अमितरपुक्खरद्वे णं भंते! केवइया चंदे' त्यादि प्रश्नः, उत्तरं तु “बावन्तरिं च चंदा बाबतरिमेव दिणयरा दित्ता । पुक्खरवरदीवडे चरंति एए पभासेंता ॥ १ ॥ तिष्णि सया छत्तीसा छच सहस्सा महग्गहाणं तु । नक्खत्ताणं तु भवे सोलाई दुवे सहस्साई || २|| अडयाल सयसहस्सा बाबीसं खलु भवे सहस्साई । दो य सया पुक्खरद्धे तारागणकोडिकोडीणं ||३||" तथा 'मणुस्सखे ते णं भंते! केवइया चंदे' त्यादि प्रश्नः, उत्तरन्तु चतीसं चंदसर्य बत्तीसं चैव सूरियाण सयं सयलं मणुस्सलोयं चरंति एए पभासंता ॥१॥ एगारस य सहस्सा छप्पिय सोला महग्गहाणं तु । छच्चसया छ्न्नउड़ नक्खत्ता तिष्णि य सहस्सा ॥२॥ अडसीई सयसहस्साई चालीससहस्स मणुयलोगम्मि । सत्त य सया अणूणा तारागण० ||३|| किमंतमिदं वाच्यमित्याह'जावे' त्यादि, अस्य सूत्रांशस्य पूर्वांशः, गहअड्डासी नक्ख तडवीसं तारकोडिकोडीणं । छासट्टिसहस्स नवसय पणहनरि एगससिसेनं ~ 12 ~ १९ शतके ३ उद्देशः JOE JOGOS JOC JOCJOCLOCSOLJO ॥१५३॥ Page #13 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [९], वर्ग H, अंतर्-शतक , उद्देशक [१-३४], मूलं [३६०-३९२] + गाथा मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०५], अंगसूत्र-[०५] "भगवती मूलं एवं दानशेखरसूरि-रचिता वृत्ति: प्रत सूत्रांक [३६०३९२] गाथा श्रीभग० H॥१॥" पुक्खरोदे गं भंते ! समुद्दे केवइया चंदेति प्रश्नः, उत्तरमिदं दृश्यम्-'संखेना चंदा पभासिंसु एवं सव्वदीवसमुद्देसुत्ति प्रागुक्त-1-९ शतके लघुवृत्ती प्रश्नेन यथासम्भवं सङ्ख्याता असङ्ख्याताश्च चन्द्रादय इत्युत्तरेणेत्यर्थः, द्वीपसमुद्रनामानि चैवम्-पुष्करोदसमुद्रानन्तरो वरुणवरोधी उद्देश: द्वीपः ततो वरुणोदाब्धिः,एवं क्षीरबरक्षीरोदौ घृतवरघृतोदौ चोदवरक्षोदोदो नन्दीश्वरनन्दीश्वरोदौ अरुणारुणोदौ अरुणवरारुणवरोदौ | अरुणवरावभासारुणवरावभासोदौ कुण्डलकुण्डलोदौ कुण्डलवरकुण्डलवरोदौ कुण्डलवरावभासकुण्डलवरावभासोदौ रुचकरुचकोदौ रुचकवररुचकवरोदौ रुचकवरावभासरुचकवरावभासोदौ इत्याद्यसङ्ख्यातानि,यतोऽसङ्ख्याता द्वीपसमुद्रा इति ॥नवमशते द्वितीयः।। द्वितीये द्वीपवक्तव्योक्ता, तृतीयेऽपि असो वाच्येति, तत्रेदमादिसूत्रम्-'रायगिहे' इत्यादि (सू० ३६३) 'दाहिणिल्लाणं ति | उत्तरान्तरद्वीपव्यवच्छेदार्थ, एवं जहा जीवाभिगमे' सए दस किंचिबिसेमणे परिक्खेवेणं, से णं एगाए पउमवरवेड्याए एगेण वण-In संडेण सव्यओ समंता संपरिक्खिने' इत्यादि, इह वेदिकावनखंडकल्पवृक्षयुगलनरनारीवर्णकोऽभिधीयते, तथा तत्र मनुष्याचतु-14 र्थभक्ताहाराः, ते च पृथ्वीरसपुष्पफलाहाराः, तत्पृधी रसतः खण्डशर्करादितुल्या,ते च मनुजा वृक्षगृहाः, तत्र गृहाघभावः, तन्म नुजस्थितिः पल्योपमासङ्ख्येयभागप्रमाणा, षण्मासावशेषायुपश्चैते मिथुनकानि प्रसुवते, ८१ दिनानि ते अपत्यानि पालयन्ति, उच्छIA वसितादिना ते मृत्वा देवेघृत्पद्यते इत्यादयोख्रश्च वाच्याः, वाचनान्तरे त्वेवं 'जहा जीवाभिगमे उत्तरकुरुवनम्बयाए णेयचो, णाणतं अट्ठधणुसया उस्सेहो, चउसट्ठी पिट्ठकरंडया, अणुसजणा नत्थि'चि, तत्रायमर्थः-उत्तरकुरुनराणां ३ गव्यूतान्युत्सेहः, इह त्वष्टौ धनुःशतानि, तथा तेषु नराणां २५६ पृष्ठकरण्डकानि इह तु ६४, तथा उत्तराए णं भंते ! कुराए कइविहा मणुस्सा अणुस-1 अंति', गोयमा ! छबिहा मणुस्सा अणुसअंति, तंजहा-पम्हगंधा मियगंधा अममा तेयली सहा सणिचरा इत्येवं तत्र मनुष्या-11 दीप अनुक्रम [३६२ ४७३] ~13~ Page #14 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [ ३६० ३९२] गाथा दीप अनुक्रम [३६२ ४७३] “भगवती”- अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - २ शतक [९], वर्ग [-] अंतर् शतक [-] उद्देशक [१-३४], मूलं [ ३६०-३९२] + गाथा श्रीभगणामनुजना उक्ता, इह तु सानास्ति, तथाविधनराणां तत्राभावात् एवं च त्रीणि नानात्वस्थानान्युक्तानि, पुनरन्यान्यपि स्थित्यादीनि, लघुवृत्तौ किन्तु तानि सावधानतया वाच्यानि, ९ तृतीयः अयं चैकोरुकद्वीपोदेशक इहोक्तः, अथ प्रकृतमुच्यते किमंतमिदं जीवाभिगम मूत्रमिह वाच्यमित्याह - 'जाव'त्ति यावच्छुद्धदन्तद्वीपः शुद्धदन्ताख्याष्टाविंशतितमान्तरद्वीपवक्तव्यतां यावत्, साऽपि कियद् दूरं वाच्येत्याह'देवलोगपरिग्गह'त्ति देवलोकः परिग्रहो येषां ते देवगतिगामिन इत्यर्थः इह चैकैकस्मिन्नंतरद्वीपे एकैक उद्देशक उक्तः, तत्र | चैकोरुकद्वीपोद्देशकानन्तरमाभासिकद्वीपोदेशकः, तत्र 'कहण्णं भंते ! दाहिणिल्लाणं आभासियमणूसाणं आभासिए नामं दीवे पष्णते ?, | गोयमा ! जंबुद्दीवे चुल्लहिमवंतवासहरपव्वयस्स दाहिणपुरच्छिमिल्लाओ चरमंताओ लवणसमुदं तिष्णि जोयणसयाई ओगाहित्ता, एत्थ णं दाहिणिल्लाणं आभासियनामं दीवे' शेषमेकोरुकद्वीपवदिति, नवमे ४ ॥ एवं वैपाणिकद्वीपोदेशकोऽपि, नवरं दक्षिणापराच्चरमान्तादिति, नवमे ५ ॥ एवं लाङ्गुलिकद्वीपोदेशकोऽपि, नवरं उत्तरापराच्चरमान्तादिति नवमे ६ ।। एवं हयकर्णद्वीपोदेशकोऽपि | नवरमेकोरुकस्योत्तरपौरस्त्याच्चरमान्तालवणं चत्वारि योजनशतान्यवगाद्य चतुर्योजनशतायामविष्कम्भो हयकर्णद्वीपः स्यादिति नवमे ७ ॥ एवं गजकर्णद्वीपोदेशकोऽपि, नवरमसौ वैषाणिकद्वीपस्य दक्षिणापराच्चरमान्ताल्लवणमवगाह्य ४ योजनशतानि हयकर्ण - | द्वीपोपमः स्यादिति नवमे ८ ॥ एवं गोकर्णद्वीपोदेशकोऽपि, नवरमसौ वैपाणिकद्वीपस्य दक्षिणापराच्चरमान्तादिति नवमे ९ ॥ एवं शष्कुली कर्ण द्वीपोदेशकोऽपि, नवरमसौ लाङ्गुलिकद्वीपस्योत्तरापराच्चरमान्तादिति नवमे १० ॥ एवमादर्शमुखद्वीपमेण्डमुखद्वीपोऽयो|मुखद्वीपगोमुखद्वीपा : हयकर्णादिद्वीपचतुष्कक्रमेण पूर्वोत्तरपूर्वदक्षिणदक्षिणापर प्रपरोत्तरेभ्यश्वरमान्तेभ्यः पञ्च योजनशतानि लवणमवगाह्य पञ्चयोजनशतायामविष्कम्भाः स्युः तत्प्रतिपादकाः ४ उद्देशकाः स्युः १४ । एतेषामेवादर्शमुखादीनां पूर्वोत्तरादिभ्यश्वरमः MOS MOE THE TOE DOG DOG DOE JOE HOE DOE DOE DO ~14~ ९ शतके ४ उद्देशः ॥१५४॥ मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५], अंगसूत्र [०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ••• अत्र शतक ९, उद्देशका: चतुर्थात् त्रिंशत् पर्यन्ताः वर्तन्ते । मूल संपादने यत् उद्देशकः ४ मुद्रितं तत् मुद्रणदोषः ज्ञातव्यः Page #15 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [९], वर्ग - अंतर्-शतक , उद्देशक [१-३४], मूलं [३६०-३९२] + गाथा (०५) प्रत श्रीभग सूत्रांक लघुवृत्ती [३६० ३९२] गाथा न्तेभ्यः पन योजनशतानि लवणमवगाह्य पोजनशतायामविष्कम्भाः क्रमेणाश्वमुखहस्तिमुखसिंहमुखव्याघ्रमुखनामानो द्वीपा: स्युः, तत्प्रतिपादकाश्चान्ये ४ उद्देशकाः स्युः १८॥ एतेषामेवाश्चमुखादीनां तथैव सप्त योजनशतानि लवणमवगाह्य सप्तयोजनश- उदेशः तायामविष्कम्भाः अश्वकर्णहस्तिकर्णअकर्णकर्णप्रावरणद्वीपाः स्युः, तत्प्रतिपादकाश्चापरे चत्वार उद्देशकाः स्युरिति २२ ।। एतेपा| मेवाश्वकर्णादीनां तथैवाष्ट योजनशतानि लवणमवगाह्याष्ट्रयोजनशतायामविष्कम्भा उल्कामुखमेघमुख विद्युन्मुखविधुदन्तनामानो द्वीपाः, तत्प्रतिपादकाथान्ये ४ उद्देशकाः स्युरिति २६॥ एतेषामेवोल्कामुखद्वीपादीनां तथैव ९ योजनशतानि लवणमवगाध९।। | योजनशतायामविष्कम्भाः घनदन्तलष्टदन्तगूढदन्तशुद्धदन्तनामानो द्वीपाश्चत्वार उद्देशकाः स्युरिति १० । इत्येवमादितोत्र |त्रिंशत्तमः शुद्धदन्तोद्देशक इति ॥ नवमशतके त्रिंशत्तम उद्देशकः ९-३०॥ उक्तरूपाचार्थाः केवलिधर्मात ज्ञायन्ते, तं चाश्रुत्वापि कोऽपि लभत इत्याधर्थवाचकमेकत्रिंशत्तममुद्देशकमाह, तस्वेदमादिसूत्रं 'रायगिहेति (स. ३६४) तत्र 'असोच'ति अश्रुत्वा-धर्मफलवाचकं वचनमनाकर्ण्य, प्राक्कृतधर्मानुरागादेवेत्यर्थः, 'केवलिस्स बत्ति केवलिनो-जिनस्य 'केवलिसावगति येन केवली स्वयं पृष्टः श्रुतं च येन तद्वचनमसौ केवलिश्रावकस्तस्य, 'उवासगस्स'त्ति केवल्युपासनां विदधानेन केवलिनाऽन्यस्य कथ्यमानं श्रुतं येनासौ केवल्युपासकस्तस्य, तप्पवियस्स'नि केवलि-1 पाक्षिकस्य स्वयंबुद्धस्य धर्म-श्रुतचारित्ररूपं 'लभेजति प्राप्नुयात् 'सबणयाए'त्ति श्रवणतया, श्रोतुमित्यर्थः, 'नाणावरणिज्जाणं'ति ज्ञानावरणीयस्य मतिज्ञानावरणादिभेदेन अवग्रहमत्यावरणादिभेदेन च बहुत्वात् इह च क्षयोपशमग्रहणात् मत्यावरणा|घेव तद् ग्राखं, न तु केवलावरणं, तत्र क्षयस्यैव भावात् , ज्ञानावरणीयक्षयोपशमश्च गिरिसरिदुपलघोलनान्यायेनापि कस्यचित् । दीप अनुक्रम [३६२४७३] - मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०५], अंगसूत्र-[०५] “भगवती मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ... अत्र शतक ९, उद्देशक: ३१ वर्तते | मूल संपादने यत् उद्देशक: ४ मुद्रितं तत् मुद्रणदोष: ज्ञातव्य: ~150 Page #16 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [९], वर्ग - अंतर्-शतक , उद्देशक [१-३४], मूलं [३६०-३९२] + गाथा (०५) प्रत सूत्रांक [३६० लघवत्ता ३९२] गाथा सा स्थान तत्सद्भावे चाश्रुत्वाऽपि धर्म लभेत श्रोतुं, क्षयोपशमस्यैव तल्लाभे अन्तरङ्गकारणत्वादिति, 'केवलं बोहिं'ति शुद्धं सम्यग्दर्शनं ९ शतके ४ उद्देश: | 'बुज्झेजत्ति बुध्येत, अनुभवेदित्यर्थः, यथा प्रत्येकबुद्धादिः, एवमग्रेऽपि वाच्यं, 'दरसणावरणिजाणं'ति इह दर्शनावरणीय दर्शनमोहनीयमभिगृह्यते, बोधेः सम्यग्दर्शनपर्यायत्वात् , तल्लाभस्य च तत्क्षयोपशमजन्यत्वादिति, केवलं'ति केवला-शुद्धां सम्पूर्णा । वा अनगारतामिति,'धम्मंतराइयाण'ति धर्मान्तरायिकाणां, वीर्यान्तरायचारित्रमोहनीयभेदानामित्यर्थः, चारित्तावरणिज्जत्ति इह वेदलक्षणानि चारित्रावरणीयानि विशेषतो ग्राह्याणि, मैथुनविरतिलक्षणस्य ब्रह्मचर्यस्य वा विशेषतस्तेषामेवावारकत्वात् , जयणावरणिजाणं'ति यतनावरणीयानि चारित्रविशेषविषयवीर्यान्तरायलक्षणानि मन्तव्यानि, 'अज्झवसाणावरणिज्जाण'ति । संवरशब्देन शुभाध्यवसायवृत्तेर्विवक्षितत्वात् तस्याश्च भावचारित्ररूपत्वेन तदावरणक्षयोपशमलभ्यत्वाद् अध्यवसानावरणीयशब्देRIनेह भावचारित्रावरणीयान्युक्तानि इति, पूर्वोक्तानेवार्थान् पुनः समुदायेनाह-'असोचा णं भंते' इत्यादि, अथाश्रुत्यैव केवल्यापादिवचो यथा कश्चित् केवलज्ञानमुत्पादयेत् तथा दर्शयितुमाह-'तस्स'त्ति (सू. ३६५) योऽश्रुत्वैव केवलज्ञानमुत्पादयेत् तस्य कस्यापि 'छटुंछडेण'मित्यादि च यदुक्तं तत्प्रायः षष्ठतपवरणवतो चालतपखिनो विभङ्गज्ञानविशेष उत्पद्यते इति ज्ञापनार्थमिति, पगिज्झिय' |नि प्रगृह्य, धृत्वेत्यर्थः,'तयावरणिजाणं'ति विभङ्गज्ञानावरणीयानां ईहापोहमग्गणगवेसणं'ति इहेहा-सदालोचनचेष्टा अपोही हश्चतद्विपक्षनिरासः मार्गणं-अन्वयधर्मालोचनं गवेषणं व्यतिरेकधम्मालोचनमिति, सेणं ति स बालसपस्वी 'जीवे विजाणइति || कथश्चिदेव, न तु साक्षात् , मूर्त्तगोचरत्वात् तस्य, 'पासंडत्थेत्ति व्रतस्थान् 'सारंभसपरिग्गहे'त्ति सारम्भसपरिग्रहान् , किंवि धान् जानातीत्याह-'संकिलिस्सति महासंक्लेशतया संक्लिश्यमानानपि जानाति, विसुज्झत्ति अल्पीयस्यापि विशुद्ध्या विशुध्ध्य दीप अनुक्रम [३६२ १५५॥ ४७३] - मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०५], अंगसूत्र-[०५] “भगवती मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ... अत्र शतक ९, उद्देशका: चतुर्थात् त्रिंशत् पर्यन्ता: वर्तन्ते | मूल संपादने यत् उद्देशकः ४ मुद्रितं तत् मुद्रणदोष: ज्ञातव्य: ~16~ Page #17 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [९], वर्ग - अंतर्-शतक , उद्देशक [१-३४], मूलं [३६०-३९२] + गाथा (०५) प्रत सूत्रांक शतके ४ उद्देश: [३६० ३९२] गाथा मानानपि जानाति, आरम्भादिमतामेवस्वरूपत्वात् , 'से जति स विभङ्गज्ञानी जीवाजीवस्वरूपपाखण्डस्थसंक्लिश्यमानतादिज्ञाता लघुवृत्ती 'पुब्बामेव'त्ति चारित्रप्रतिपत्तेः पूर्वमेव 'सम्मत्त'त्ति सम्यग्भावं 'रोएइ'त्ति श्रद्धत्ते 'ओही परावत्तई अवधिर्भवतीत्यर्थः, इह यद्यपि चारित्रप्रतिपत्तिमादावुक्त्वा परिगृहीतं विभङ्गज्ञानमवधिः स्यादिति पश्चादुक्तं तथापि चारित्रप्रतिपत्तेः पूर्व, सम्यक्त्वप्रतिपत्ति-1 काल एव विभङ्गाभावादिति । अथैनमेव लेण्यादिभिर्निरूपयन्नाह-से णं'ति (म. ३६६) स यो विभङ्गज्ञानी भूत्वा अवधिज्ञान |R चारित्रं वा श्रितः, 'तिसु सुद्ध'त्ति यतो भावलेश्यासु प्रशस्तास्वेव सम्यक्त्वादि प्रतिपद्यते, नाविशुद्धाखिति, 'तिसु आभिनि| बोहि'त्ति सम्यक्त्वमतिश्रुतावधिज्ञानानां विभङ्गवमनकाले तस्य युगपद्भावाद् आद्ये ज्ञानत्रय एवासौ नदा वर्त्तत इति, 'नो अजो| गि'त्ति अवधिज्ञानकाले अयोगित्वस्याभावात् , 'मणजोगि'त्ति एकतरयोगप्राधान्यादवगन्तव्यं,'सागारोवउत्ते वेति तस्य हि |विभङ्गज्ञानानिवर्त्तमानस्योपयोगद्वयेऽपि वर्तमानस्य सम्यक्त्वावधिज्ञानप्रतिपत्तिरस्ति, ननु 'सब्बाओ लद्धीओ सागारोबओगोवउ-11 |त्तस्स भवंती' त्यागमादनाकारोपयोगे सम्यक्त्वावधिलब्धिविरोधः, नैवं, प्रवर्द्धमानपरिणामजीवविषयत्वात् तस्यागमस्य, अवस्थित परिणामापेक्षया चानाकारोपयोगेऽपि लब्धिलाभस्य सम्भवादिति, वइरोसह'त्ति प्राप्तव्यकेवलज्ञानत्वात् तस्य, केवलप्राप्तिश्च प्रथनमसंहनन एव स्यादिति, सवेयए'त्ति विभङ्गस्यावधिभावकाले न वेदक्षयोऽस्ति इत्यसौ सवेद एव, 'नो इत्थिवेय'त्ति खिया एवंविधव्यतिकरस्य स्वभावत एवाभावात् , 'पुरिसनपुंसग'त्ति कृत्रिमनपुंसकः-पुरुषनपुंसकः 'सकसाइ'त्ति विभङ्गावधिकाले कषायक्षयस्याभावात् , 'चउसु संजलण'त्ति स ववधिज्ञानतापरिणतविभङ्गज्ञानश्वरणप्रतिपन्न उक्तः, तस्य च तत्काले चरणयुक्तत्वात् सज्वलना एव क्रोधादयः स्युरिति, पसत्यत्ति विभङ्गस्यावधिभावो हि नाप्रशस्ताध्यवसायस्य स्याद् ,अत उक्तं-प्रशस्ताध्य हामाTMEmmannaamTamistaramimmlantoprilliaunihamel दीप अनुक्रम [३६२४७३] ___ मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ... अत्र शतक ९, उद्देशक: ३१ वर्तते | मूल संपादने यत् उद्देशक: ४ मुद्रितं तत् मुद्रणदोष: ज्ञातव्य: ~17~ Page #18 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [९], वर्ग - अंतर्-शतक , उद्देशक [१-३४], मूलं [३६०-३९२] + गाथा (०५) प्रत सूत्रांक लघुवृत्ती [३६० ३९२] | वसायस्थानानि, 'अणंतेहिंति अनन्तैरनन्तानागतकालभाविभिः 'विसंजोयइ'त्ति तत्प्राप्तियोग्यतापनोदादिति, 'जाओऽवि नादात जाआजव- शतके यत्ति या अपि च चतुर्गतिनाश्याः 'उत्तरपयडीओत्ति नामकर्ममूलप्रकृतेरुत्तरभेदभूताः 'तासिं'ति तासां चतुर्गत्याद्युत्तरप्र- उद्देश: कृतीनां चशब्दादन्यासां च 'उवग्गहिए'त्ति औपग्रहिकान्-उपष्टम्भप्रयोजनान् अनन्तानुवन्धिक्रोधादीन चतुरः श्वपयेत् , तथा अप्रत्याख्यानादींश्च क्षपयतीति, 'पंचविह ति मतिज्ञानावरणादिभेदात् 'नवविहति नवविधं दर्शनावरणीयं चक्षुर्दर्शनाद्यावरण| चतुष्कस्य निद्रापञ्चकमीलनात् नवविधत्वमस्य,'तालमत्थाकडं ति मस्तकं-मत्तकशूचि कृतं छिन्नं यस्यासौ मस्तककृतः तालश्वासौ मस्तककृत्तच तालमस्तककृत्तः, छान्दसत्वादेवं निर्देशः, अयमर्थः-छिन्नमस्कतालकल्पं मोहनीयं कृत्वा, यथा हि छिन्नमस्त| कस्तालः क्षीगः स्यात् एवं मोहनीयं च कृत्वा, क्षीणं कृत्वेति भावः,, आह च-"मस्तकशूचिविनाशे तालस्य यथा ध्रुवो भवति | | नाशः । तद्वत्कर्मविनाशो मोहनीयक्षये नित्यं ॥१॥" ततश्च 'कम्मरय'त्ति कर्मरजोविकरणकर-तद्विनाशकरं अपूर्वकरणं असदृशाध्यवसायविशेषमाश्रितस्य, अनन्तं विषयानन्त्यात , अनुत्तरं सर्वोत्कृष्टत्वात् , निर्व्याघात कुयाद्यप्रतिहतत्वात् , निरावरणं स्वावरणक्षयात्, कृत्स्नं सकलार्थग्राहकत्वात् , प्रतिपूर्ण सर्वस्वांशयुक्तत्वात्। 'आघवेज'त्ति (सू ३६७) आग्राहयेच्छिप्यान् ‘पण्णवेज'त्ति प्रज्ञापयेत् भेदकथनात् 'परवेज'त्ति युक्तिकथनतः 'नण्णत्व एगनाए'न्ति न निषेधार्थः, सोऽन्यत्र एकज्ञातात् , एकोदाहरणं वर्जयित्वेत्यर्थः,'एगवागरणेण वत्ति एकव्याकरणाद्, एकोनरादित्यर्थः, 'पब्वाबेज'त्ति प्रवाजयेद्रजोहरणादिदानतः 'मुंडावज'त्ति मंडयेच्छिरोलुश्चनतः 'उवएसं पुण'त्ति अस्य पार्श्वे प्रबजेत्यादिकमुपदेशं कुर्यात् ।। 'सदाबाई'त्यादि (सू.३६८) शब्दा-INMEn पातिप्रभृतिवृत्तवैतादयगिरयो यथाक्रमं जम्बूद्वीपप्रज्ञाप्यभिप्रायेण हैमवतहरिवर्षरम्यकैरण्यवतेषु क्षेत्रसमासाभिप्रायेण च हैमब ASIADEDE INCIDENidihine गाथा D दीप अनुक्रम [३६२४७३] HIDH मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०५), अंगसूत्र-०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ... अत्र शतक ९, उद्देशक: ३१ वर्तते | मूल संपादने यत् उद्देशक: ४ मुद्रितं तत् मुद्रणदोष: ज्ञातव्य: ~18~ Page #19 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [९], वर्ग - अंतर्-शतक , उद्देशक [१-३४], मूलं [३६०-३९२] + गाथा (०५) प्रत सूत्रांक शतके लघुवृत्ती [३६०३९२] गाथा | तैरण्यवन्तहरिवर्षरम्यकेषु भवन्ति, तेषु च तस्य भावः आकाशगतिलब्धिसम्पन्नस्य तत्र गतस्य केवलोत्पत्तिसद्भावे सति, साहरणं'ति देवेन नयनं प्रतीत्य 'सोमणसवणे'त्ति सौमनसवनं मेरौ तृतीय, पाण्डुगवनं चतुर्थ, 'गड्डाएत्ति गर्ने निम्नभूभागे अधोलोकग्रामादौ 'दरिए'त्ति दया, 'पायाले'त्ति पातालकलशे 'भवण'त्ति भवनपतिषु,'पण्णरस'त्ति १५ कर्मभूमिपु, कर्माणिकृषिवाणिज्यादीनि तद्भूमयः कर्मभूमयस्तासु ॥ तस्स'त्ति (सू.३६९) यः श्रुत्वा केवलमुत्पादयेत् तस्य प्रतिपत्रसम्यग्दर्शनचारित्रस्य। 'अट्ठमंअट्ठमेणं'ति इति यदुक्तं तत् पायो विकृष्टतपश्चरणवतस्साधोखधिज्ञानमुत्पद्यत इति ज्ञापनार्थमिदं,'छसु लेसासु'त्ति यद्यपि भावलेश्यासु प्रशस्ताखेव तिसृष्ववधिज्ञानं लभते तथापि द्रव्यलेश्याः प्रतीत्य षट्स्वपि लेश्यासु लभते, सम्यक्त्वश्रुतवत् , यदुक्तं-17 | "सम्मत्त सुर्य सब्बासु लहइ"त्ति,तल्लाभे चासौ पट्खपि स्यादिति,'तिसु वत्ति अवधेराद्यज्ञानद्वयाविनाभृतत्वादधिकृतावधिज्ञानी | त्रिषु ज्ञानेषु स्यादिति, चउसुत्ति मतिश्रुतमनःपर्यायज्ञानिनोऽवधिज्ञानोत्पत्तौ ज्ञानचतुष्कभावाच्चतु नेषु अधिकृतावधिज्ञानी स्थादिति, अक्षीणवेदस्थावधिज्ञानोत्पत्तौ सवेदका, क्षीणवेदस्वावधिज्ञानोत्पत्तौ ज्ञानचतुष्कभावाचतुर्मानेषु अधिकृतावधिज्ञानी स्यात् ।। प्राप्तव्यकेवलज्ञानस्यास्य विवक्षितत्वात् , 'चउसुत्ति यद्यक्षीणकषायोऽवधिज्ञानी तदाऽयं चारित्रयुक्तत्वाचतुस्सज्वलनकषायेषु स्थात्, यदा क्षपकश्रेणिवर्तित्वेन सज्वलनक्रोधे क्षीणेऽवधि लभते तदा त्रिषु सज्वलनमानादिषु, यदा तु सज्वलनक्रोधमानयोः। क्षीणयोस्तदा द्वयोः, एवमेकत्रेति ।। नवमशते एकत्रिंशत्तमः॥ 'पवेसणए'त्ति (सू. ३७०) गत्यन्तरादुदुत्तस्य जीवस्यान्यगतौ जीवप्रवेशनमुत्पादः, 'एगे भंते नेरइए' (म. ३७१) इत्यादौ । |७ विकल्पाः, 'दो भंते' इत्यत्र २२८ विकल्पाः, तत्र रत्नप्रभाधास्सप्तापिपृथिवीः क्रमात् पट्टादौ संस्थाप्याक्षसञ्चारणया पृथ्वीना दीप अनुक्रम [३६२४७३] - मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०५], अंगसूत्र-[०५] “भगवती मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ... अत्र शतक ९, उद्देशक: ३१ वर्तते | मूल संपादने यत् उद्देशक: ४ मुद्रितं तत् मुद्रणदोष: ज्ञातव्य: ~19~ Page #20 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [ ३६० ३९२] गाथा दीप अनुक्रम [३६२ ४७३] श्रीभग० लघुवृत्तौ ICJCOLICJCOGIC_C_JOGJÚG “भगवती”- अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग-२ शतक [९], वर्ग [-] अंतर् शतक [-] उद्देशक [१-३४], मूलं [ ३६०-३९२] + गाथा | मेकद्विकसंयोगाभ्यां तेऽवसेयाः, तत्रैकैकपृथ्व्यां नारकद्वयोत्पत्तिलक्षणैकत्वे सप्त विकल्पाः, पृथ्वाद्वये नारकद्वयोत्पत्तिलक्षणद्विक योगे त्वेकविंशतिः, एवं सर्वे २८ । 'तिष्णि भंते 'ति इत्यादौ ८४ भेदाः, तथाहि पृथ्वीनामेकत्वे ७ विकल्पाः, द्विकसंयोगे तु तासामेको द्वावित्यनेन नारकोत्पादविकल्पेन रत्नप्रभया सह शेषामिः क्रमेण चारितामिर्लब्धाः पद्, द्वावेक इत्यनेनापि नारकोत्पादविकल्पेन षडेव तदेते १२, एवं शर्कराप्रभया पञ्च पञ्श्चेति १०, एवं बालुकायामष्टौ ८, पद्मप्रभायां ६, धूमप्रभायां ४, तम:प्रभायां २, द्विकयोगे ४२ त्रिकयोगे ३५ एवं सर्वे ८४ । 'चत्तारि भंते 'ति इत्यादौ २१० भेदाः, तथाहि - पृथ्वीनामेकत्वे ७ विकल्पाः, द्विकयोगे तु तासामेकत्रय इत्यनेन नारकोत्पादविकल्पेन रत्नप्रभया सह शेषाभिः क्रमेण चारिताभिर्लब्धाः पद्, द्वौ द्वावित्यनेनापि पद्, त्रय एक इत्यनेनापि पढेव, तदेवमेते अष्टादश, शर्कराप्रभया तु तथैव त्रिषु प्रागुक्तनारकोत्पाद विकल्पेषु पञ्चदश, एवं वालुकाप्रभायाश्चत्वार इति १२, पङ्कप्रभायास्त्रयस्त्रय इति ९ धूमप्रभया द्वौ द्वाविति ६ तमः प्रभयैकैक इति ३, तदेवमेते द्विकसंयोगे ६३, तथा पृथ्वीनां त्रिकयोगे एकः एको द्वावेवं नारकोत्पाद भेदेन रत्नप्रभाशर्कराप्रभाभ्यां सहान्याभिः क्रमेण चारिताभिर्लब्धाः पञ्च, एको द्वावेकचैवं नारकोत्पादभेदान्तरेऽपि पञ्च द्वावेक एकचैवमपि पञ्चैवेति पञ्चदश, एवं रत्नप्रभावालुकाप्रभाभ्यां सहोत्तराभिः क्रमेण चारिताभिर्लब्धाः १२, एवं रत्नप्रभाधूमप्रभाभ्यां रत्नप्रभा धूममभाभ्यां ६ रत्नप्रभातमः प्रभाभ्यां ३, शर्कराप्रभावालुकाप्रभाभ्यां १२ शर्कराप्रभापङ्कप्रभाभ्यां ९ शर्कराप्रभाधूमप्रभाभ्यां ६ शर्कराप्रभातमः प्रभाभ्यां ३, बालुकाप्रभापङ्कप्रभाभ्यां वालुका भाधूमप्रभाभ्यां ६ पङ्कभातमः प्रभाभ्यां ३ पङ्कप्रभाधूमप्रभाभ्यां ६ पङ्कप्रभातमःप्रभाभ्यां ३ धूमप्रभादित्तिसु १, तदेवं त्रिकयोगे पश्चोत्तरं शतं, चतुष्कसंयोगे तु ३५, एवं सप्तानां त्रिपष्टेः पञ्चोत्तरशतस्य पञ्चत्रिंशतः मीलने द्वे शते दशोत्तरे भवतः । 'पंच भंते 'ति इत्यादि पूर्ववद् भाव मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[०५], अंगसूत्र [०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~20~ ९ शतके ३२ उद्दे. ॥१५७॥ Page #21 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [९], वर्ग - अंतर्-शतक , उद्देशक [१-३४], मूलं [३६०-३९२] + गाथा (०५) प्रत सूत्रांक श्रीभग ९ शतके ३२ उद्दे. [३६०३९२] |नीयं, नवरं सक्षेपेण भेदसङ्ख्या दश्यते-एकत्वे सप्त विकल्पाः, द्विकयोगाः ८४ भेदाः, कथं ?, द्विकसंयोगे सप्तानामेकविंशति- लघुवृत्ती मभङ्गाः, पश्चानां नारकाणां द्विधाकरणे अक्षसञ्चारणावगम्याश्चत्वारो भेदाः स्युस्तद्यथा-एकश्चत्वारश्च द्वौ प्रयश्च त्रयो द्वौ च चत्वार | एकश्चेति, तदेवमेकविंशतिश्चतुर्भिर्गुणिताश्चतुरशीतिः, त्रिकयोगे तु सताना ३५ भेदाः स्युः, पञ्चानां च त्रित्वेन स्थापने ६ भेदास्तद्यथा-एक एकत्रयश्च१एको द्वौ द्वौ च२ द्वावेको द्वौ च ३ एकखय एकश्च ४ द्वौ द्वावेकश्च ५द्वौ त्रय एकच ६, तदेवं पञ्चत्रिं शत् षड्भिर्गुणने २१० भेदारस्युः, चतुष्कर्मयोगे तु सप्तानां ३५ भेदाः स्युः, पश्चानां चतूराशितया स्थापने ४ भेदाः, तद्यथा१११२। ११२१ । १२११ । २१११ । तदेवं ३५ चतुर्भिगुणने १४० भेदाः, पञ्चकयोगे त्वेकविंशतिः, सर्वाग्रं ४६२ भेदाः। स्युः। 'छ भंते ! नेरइया' इहैकत्वे सप्त द्विकसंयोगे तु षण्णां द्वित्वे ५ भेदास्तद्यथा-१५। २४ । ३३ । ४२॥ ५१ । तैश्च सप्तपद| द्विकसंयोगकविंशतेः १०५ मेदारस्युः, त्रिकसंयोगे तु षण्णां त्रित्वे १० भेदाः, तद्यथा-११४ । १२ । २१३ । १३२।२२२ । ३१२ । १४१ । २३१ । ३२१ । ४११ । एतैश्च पञ्चत्रिंशतः सप्तपदत्रिकसंयोगानां गुणनेन ३५० भेदाः, चतुष्कसंयोगे तु पण्णां चतूराशितया स्थापने १० मेदास्तद्यथा-१११३ ॥११२२ । १२१२ । २११२ । ११३१ । १२२१ । १३११।२१२१ । २२११।। ३१११ । पञ्चत्रिंशतश्च सप्तपदचतुष्कसंयोगानां दशभिर्गुणने ३५० भेदाः, पञ्चकयोगानां दशभिर्गुणने तु पण्णां पञ्चधाकरणे| ५ भेदाः, तद्यथा-११११२ । १११२१ । ११२१११ १२१११ । २११११ । सप्तानां पदानां पञ्चकयोगे २१ भेदाः, तेषां पश्चमिर्गुणने पश्चोत्तरशतमिति, षड्योगे तु सप्तैव, एते सर्वाग्रे ९०० भेदाश्चतुर्विंशत्यधिकाः। 'सत्त भंते' इत्यादि, इहैकत्ये सप्त, | द्विकयोगे सप्तानां द्वित्वे ६ मेदाः, तद्यथा-१६ । २५ । ३४ । ४३ । ५२॥ ६५। पद्भिश्च सप्तपदद्विकसंयोगैकविंशतिगुणने bamuTE HATTERISTMASTARATRAI गाथा Sainine दीप अनुक्रम [३६२४७३] जमानामा मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०५], अंगसूत्र-०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~21 Page #22 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [९], वर्ग - अंतर्-शतक , उद्देशक [१-३४], मूलं [३६०-३९२] + गाथा (०५) प्रत श्रीभग सूत्रांक [३६० ३९२] गाथा १२६ भेदाः, त्रिकयोगे तु सप्तानां त्रित्वे १५ भेदाः, तद्यथा--११५। १२४ । २१४ | १३३ । २२३ । १४२ ॥ २३२ । ३२२।। ९ शतके लघुवृत्ती |४१२ । १५१ । २४१ । ३३१ । ३१३ ॥ ४२१ । ५११ । एतैश्च पञ्चत्रिंशतः सप्तपदत्रिकयोगानां गुणनात् ५२५ भेदाः, चतु- ३२ उद्दे. कसंयोगे सप्तानां चतराशिस्थापने १११४ एवं २० भेदाः ते चाक्षसञ्चारणादक्षेण खयं ज्ञेयाः, विंशत्या च पञ्चत्रिंशतः सप्तपदचतु-IR कसंयोगानां गुणनात् ७०० मेदाः, पक्षकसंयोगे सप्तानां पञ्चतया स्थापने ११११३ एवं १५ भेदाः, एतैश्च सप्तपदपश्चकसंयो-IS | गैकविंशतेर्गुणनात् ३१५ भेदाः, पसंयोगे सप्तानां पोढाकरणे १५५११२ एवं ६ भेदाः, सप्तानां पसयोगे ७ भेदाः, तेषां पड् मिर्गुणने ४२ भेदाः, सप्तकसंयोगे त्वेक एव, एवं सर्वे १७१६ भेदाः । अट्ट भंते इत्यादि, इहैकत्वे ७ भेदाः, द्विकयोगे त्वष्टानां PAIद्विश्वे १७७१ एवं सप्त भेदाः, एतेष सप्तपदद्विकयोगैकविंशतेर्गुणने १४७ भेदाः, त्रिकयोगेऽष्टानां त्रित्वे ११६, एवं २१ भेदाः, IRI | तैश्च सप्तपदत्रिकयोगे पश्चत्रिंशतो गुणने ७३५ भेदाः, चतुष्कयोगेऽष्टानां चतुर्द्धात्वे १११५ एवं ३५ भेदाः, तैश्च सप्तपदचतुष्क संयोगाना ३५ गुणने १२२५ भेदाः, पञ्चकसंयोगेऽष्टानां पञ्चत्वे १५५१४ एवं ३५ भेदाः, तैश्च सप्तपदपशकसंयोगैकविंशतेगुणने । ७३५ भेदाः, पसंयोगेष्टानां पोढात्वे ११११५३ एवं २१ भेदाः, तैश्च सप्तपदपसंयोगानां सप्तकगुणने १४७ भेदाः, अष्टानां । सप्तसंयोगे सप्तधात्वे 0 भेदाः, तैश्चकैकस्य सप्तकसंयोगस्य गुणने ७ भेदाः, सर्वेषां मीलने ३००३ भेदा भवन्ति । 'नव भंते। पाइहैकत्वे ७ भेदाः, द्विकयोगे नवानां द्विश्वे ८ भेदाः, तश्चकविंशतः सप्तपदद्विकसंयोगगुणने १६८ भेदाः, त्रिकयोगे नवानां ११७| एवं २८ भेदाः, तेच सप्तपदत्रिकयोगे पश्चत्रिंशतो गुणने ९८० भेदाः, चतुष्कसंयोगे नवानां चतुर्द्धात्वे १११६ एवं ५६ मेदाः, ६ भदा, १५८॥ तैश्च सप्तपदचतुष्कसंयोगपश्चत्रिंशता गुणने १९६० भेदाः, पञ्चकयोगे नवानां पञ्चत्वे ११११५ एवं ७० भेदाः, तैश्च सप्तपदप HOIRALANDHARROTARANIDHINCRETamunaturistians दीप अनुक्रम [३६२ ४७३] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति: ~22~ Page #23 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [ ३६० ३९२] गाथा दीप अनुक्रम [३६२ ४७३] श्रीभग० लघुष्टचौ “भगवती" - अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - २ शतक [९], वर्ग [-] अंतर् शतक [-] उद्देशक [१-३४] मूलं [ ३६०-३९२] + गाथा ६ श्ञ्चकसंयोगैकविंशतिगुणने १४०८ भेदाः, पट्संयोगे नवानां षोडात्वे १११११४ एवं ५६ भेदाः, तैव सप्तपदपदसंयोगसंतकस्य गुणने ३९२ भेदाः, सप्तसंयोगे नवानां सप्तत्वे ११११११३ एवं २८ भेदाः, तैरेकस्य सप्तकसंयोगस्य गुणने २८ भेदाः, एषां सर्वेषां मीलने ५००५ भेदाः स्युः, 'दस भंते " इहैकत्वे सप्तैत्र, द्विकसंयोगे दशानां द्विधात्वे १९ एवं ९ मेदाः, तैरेकविंशतेः सप्तपदद्विकसंयोगानां गुणने १८९ भेदाः, त्रिकयोगे दशानां त्रिधात्वे ११८ एवं २६ भेदाः, तैः सप्तपदत्रिकयोगपञ्चत्रिंशतो गुणने १२६० भेदाः, चतुष्कसंयोगे दशानां चतुर्द्धात्वे १११७ इत्यादयो ८४ भेदाः तैः सप्तपदचतुष्कसंयोगपञ्चत्रिंशतो गुणने २९४०भेदाः, पञ्चकसंयोगे दशानां पञ्चधात्वे ११११६ एवं १२६ भेदाः, तैस्सप्तपदपञ्चकसंयोगकविंशतेर्गुणने २६४६ भेदाः, षट्संयोगे दशानां पोडात्वे १११११५ एवं १२६ भेदाः, तैस्सप्तपदपदसंयोगसप्तगुणने ८८२ भेदाः, सप्तकसंयोगे दशानां सप्तधा ११११११५ एवं ८४ भेदाः, तैरेकस्य सप्तकसंयोगस्य गुणनेऽपि ८४ भेदाः, सर्वमीलने ८००८ भेदाः, 'संखेज्जा भंते!' तत्र सख्याता एकादशादयः शीर्षप्रहेलिकान्ताः, इहैकत्वे सप्तैव द्विकयोगे तु सख्यातानां द्विधात्वे एकः सङ्ख्याताचेत्यादयो दश सङ्ख्याताश्च सङ्ख्याताः सङ्ख्याताश्चेत्यन्ता ११ भेदाः, सप्तकयोगे ६७ भेदाः, सर्वाग्रं ३३३७ भेदाः स्युः । 'असंखेजा भंते !' सङ्ख्यातप्रवेशन वदेवैतदसङ्ख्यातप्रवेशनकं वाच्यं, नवरमंत्रासङ्ख्यातपदं द्वादशमभिधीयते, तत्रैकत्वे सप्तैव द्विकयोगे २५२ त्रिकयोगे ८०५ चतुष्कयोगे ९४० पयोगे ३१२ सप्तकसंयोगे ६७ सर्वाग्रं ३६५८ । 'उक्कोसा णं भंते !' उत्कर्षा उत्कर्षपदिनो उत्कर्षत उत्पद्यन्ते 'ते सव्वे वित्ति ये उत्कर्षपदिनस्ते सर्वेऽपि रत्नप्रभायां स्युः, तद्गामिनां तत्स्थानानां च बहुत्वार, इह च प्रक्रमे द्विकयोगे ६ त्रिकयोगे १५ चतुष्कयोगे २० पञ्चकयोगे १५ पद्योगे ६ सप्तकयोगे त्वेक इति । अथ नारकप्रवेशनाल्प CGCGCGGG & मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[०५], अंगसूत्र-[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~23~ १९ शतके ३२ उद्दे० Page #24 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [९], वर्ग - अंतर्-शतक , उद्देशक [१-३४], मूलं [३६०-३९२] + गाथा (०५) प्रत सूत्रांक [३६०३९२] श्रीभग लघुवृत्ती ९ शतके ४ उद्देशः गाथा बहुत्वमाह-'एयस्स गं'ति तत्र सर्वस्तोकं सप्तमपृथ्वीनारकप्रवेशनक, तद्गगामिनां शेषापेक्षया स्तोकत्वात् , ततः षष्ठ्यामसङ्ख्या -1 |तगुणाः, तद्गामिनामसङ्ख्यातगुणत्वात् , एवमुत्तरत्रापि । अथ तिर्यप्रवेशनकमाह-'तिरिक्ख'त्ति (स. ३७३) इहैकस्तिर्यग्यो। |निक एकेन्द्रियेषु स्यादित्युक्तं, तत्र यद्यप्येकेन्द्रियेष्वेकः कदाचिदप्युत्पद्यमानो न लभ्यते, अनन्तानामेव तत्रानुसमयमुत्पत्तेः, यतः| 'अणुसमयमसंखिजा एगिदिय हुंति य चवंति' इति वचनात् तथापि देवादिभ्य उद्धृत्य यस्तत्रोत्पद्यते तदपेक्षयकोऽपि लभ्यते, | एतदेव प्रवेशनकमुच्यते यद्विजातीयेभ्य आगत्य विजातीयेषु प्रविशति, सजातीयेषु सजातीयः प्रविष्ट एव इति किं तत्र प्रवेशनकं | उच्यते, तत्रैकस्य क्रमेणैकेन्द्रियादिपञ्चसु पदेषु उत्पादे ५ भेदाः, द्वयोरप्येकैकसिन्नुत्पादे पश्चैव, द्विकयोगे १० भेदाः, एतेनैव सूचयता 'अहवा एगिदिएसु' इत्याधुक्तं, अथ सक्षेपार्थ त्र्यादीनामसङ्ख्यातपर्यन्तानां तिर्यग्योनिकानां प्रवेशनकं दर्शयन्नाह 'एवं जह'त्ति नारकप्रवेशनकसममिदं सर्व, परं तत्र सप्तपृथ्वीवेकादयो नारका उत्पादिताः तिर्यश्चश्च तथैव पक्षस्थानेपूत्पादनीयाः, प्रततो विकल्पनानात्वं स्यात् , तच प्रागुक्तन्यायेन स्वयमध्येयमिति । इह चानन्तानामेकेन्द्रियाणामुत्पादेऽपि अनन्तपदं नास्ति, प्रवे शनकस्योक्तलक्षणस्थासङ्ख्यातानामेव भावादिति, 'सव्वेऽवि ताव एगिदिपसु होज्ज'त्ति एकेन्द्रियाणामतिबहूनां प्रतिसमयमुत्पादात , 'दुयासंजोगो'त्ति इह प्रक्रमे द्विकसंयोगश्चतुर्द्धा, त्रिकसंयोगः पोढा, चतुष्कयोगश्चतुर्दा, पञ्चकयोगस्त्वेक एव । 'सब्वत्थोवे पंचिंदियत्ति पञ्चेन्द्रियजन्तूनां स्तोकत्वात् , ततश्चतुरिन्द्रियादिप्रवेशनकानि परस्परेण विशेषाधिकानि (स.३७४) मनुष्यदेवप्रवेशनके सुगमे तथापि किश्चिदुच्यते-सम्मूछिमगर्भजलक्षणस्थानद्वयमाश्रित्यैकादिसङ्ख्यातान्तेषु प्राग्वद् भेदाः कार्याः, तत्र चातिदेशानामन्त्यं सङ्ख्यातपदमिति त दानाह-'संखेज्जाई'ति इह द्विकयोगे प्राग्वदेकादश भेदाः, असङ्ख्यातपदे पूर्व १२ दीप अनुक्रम [३६२४७३] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०५], अंगसूत्र-०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति: ... अत्र शतक ९, उद्देशक: ३३ वर्तते | मूल संपादने यत् उद्देशक: ४ मुद्रितं तत् मुद्रणदोष: ज्ञातव्य: ~240 Page #25 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [ ३६० ३९२] गाथा दीप अनुक्रम [३६२ ४७३] DJ JOC DE “भगवती”- अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग-२ शतक [९], वर्ग [-] अंतर् शतक [-] उद्देशक [१-३४], मूलं [ ३६०-३९२] + गाथा श्रीभगभेदा उक्ताः इह पुनरेकादशैव, यतः सम्मूर्च्छिमेषु गर्भजेषु च यद्यसङ्ख्यातं तदा द्वादशोऽपि भेदस्स्यात्, न चैवमत्र, गर्भजनलघुष्टत्तौ राणां स्वरूपतोऽप्यसङ्ख्यातत्वाभावात् तत्प्रवेशन केऽसङ्ख्यातासम्भवाद्, असङ्ख्यातपदेकादशभेददर्शनायाह - 'असंखेजा' इत्यादि, 'सब्वैवि ताव संमुच्छिमि ति सम्मूर्च्छिमानामसङ्ख्यातत्वात् प्रविशतामप्यसङ्ख्यातानां सम्भवः, ततच मनुष्यप्रवेशनकं प्रत्युत्कृष्टपदिनस्ते सर्वे स्युः, अत एव सम्मूर्च्छिममनुष्यप्रवेशनकमितरापेक्षया असङ्ख्यातगुणं ज्ञेयं, देवप्रवेशने 'सब्वेऽवि ताब जोइसिएसु होज 'त्ति ज्योतिष्कगामिनो बहव इति तेषूत्कृष्ट पदिनो देवप्रवेशनकवन्तः 'सव्वथोवे वैमाणिए देवप्पवेसणए 'ति तद्गामिनां तत्स्थानां चाल्पत्वादिति । अथ नारकादिप्रवेशन काल्पबहुत्यमाह - (सू. ३८६) तत्र सर्वस्तोकं मनुष्यप्रवेशनकं, मनुष्यक्षेत्र एव (भावात्) तस्य च स्तोकत्वात्, नैरयिकप्रवेशनकं त्वसङ्ख्यातगुणं, तद्गामिनामसङ्ख्यातगुणत्वात् एवमुत्तरत्रापि । अथ नारकाणामुत्पादोद्वर्त्तने सान्त र निरन्तरतामाह- 'संतरं भंते' इत्यादि (सु. ३७८ ) ।। अथ प्रकारान्तरेण नारकादीनामुत्पादोद्वर्त्तने निरूपयन्नाह - 'सओ नेरइया उबवजं ति सन्तो विद्यमाना द्रव्यार्थतया, नहि सर्वथैवासत्किञ्चिदुत्पद्यते, असच्चासदेव खरविषाणवत्, सच्चं च तेषां जीवद्रव्यापेक्षया द्रव्यतो नारकास्सन्त उत्पद्यन्ते नारकायुष्कोदयाद्वा, भावनारका एवं नारकत्वेनोत्पद्यन्ते, अथवा 'सओ'ति विभक्तिपरिणामात् सत्सु प्रागुत्पत्रेष्वन्ये उत्पद्यन्ते नोऽसत्सु, लोकस्य शाश्वतत्वेन नारकादीनां सदा सद्भावात्, 'से नूणं भो गंगेया' अनेन च तसिद्धांतेनैव स्वमतं पोषितं यतः पार्श्वेनार्हता शाश्वतो लोक उक्तः अत एव लोकस्य शाश्वतत्वात् सन्त एव सत्स्वेव वा नारकादय उत्पद्यन्ते च्यवन्ते चेति साध्येतदिति । अथ गाङ्गेयो भगवदतिशायितां ज्ञानसम्पदं विकल्पयन्नाह - 'सयं भंते 'ति स्वयं आत्मना, लिङ्गानपेक्षमित्यर्थः, 'भंते 'ति भगवन् ! 'एवं जाणह'त्ति वक्ष्यमाणप्रकारं मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०५], अंगसूत्र-[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ••• अत्र शतक ९, उद्देशक: ३१ वर्तते । मूल संपादने यत् उद्देशकः ४ मुद्रितं तत् मुद्रणदोषः ज्ञातव्यः ~25~ ९ शतके ४ उद्देशः Page #26 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [ ३६० ३९२] गाथा दीप अनुक्रम [३६२ ४७३] श्रीभग० लघुवृत्ती [(CDC)(CJOGSICXIKDIG “भगवती”- अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग-२ शतक [९], वर्ग [-] अंतर् शतक [-] उद्देशक [१-३४], मूलं [ ३६०-३९२] + गाथा वस्तु यूयं जानीत, 'असयं'ति अस्वयं- परतों, लिङ्गत इत्यर्थः, तथा 'असोच'त्ति अश्रुत्वा आगमानपेक्षं 'सोच'ति श्रुत्वा पुरुपान्तरवचनं, आगमत इत्यर्थः, 'सयं एयं'ति स्वयमेव नारका उत्पद्यन्ते, नास्वयं, 'कम्मोदएणं' कम्मदियमात्रेण नरकेषूत्पद्यन्ते, केवलिनामपि तस्य भावाद्, अत आह- 'कम्मगुरुसंभारियत्ताए त्ति कर्मगुरुसम्भारिकतया, अतिप्रकर्षावस्थयेत्यर्थः, ' बिवागेणं' ति विपाको यथावद्धरसानुभूतिः, 'फलविवागे गं' ति फलस्येवाला बुकादेर्विपाको विपच्यमानता रसप्रकर्षावस्था फलविपाकस्तेन 'कम्मवियईए' ति कर्म्मणां अशुभानां विगत्या-विगमेन स्थितिमाश्रित्य 'कम्मविसोहीए'त्ति रसमाश्रित्य 'विसुद्धिए'त्ति प्रदेशापेक्षया एकार्थाश्चैते शब्दाः, 'सुभासुभाणं'ति शुभानां शुभवर्णगन्धादीनामशुभानां तेषामेव एकेन्द्रियजात्यादीनां वा 'तप्पभिई' ति यस्मिन् समये अनन्तरोक्तं भगवता वस्तु प्रतिपादितं स एव समयः प्रभृतिः- आदिर्यस्य प्रत्यभिज्ञानस्य तत्तथा, 'सेति स गाङ्गेयः । नवमशते ३२ उद्देशः ॥ 'हियाए' हिताय 'सुहाए' (सू ३७९) सुखाय, 'खमाए' क्षमत्वाय, सङ्गतत्वाय इत्यर्थः, 'आणुगामियत्ताए'त्ति आनुगामिकत्वाय, शुभानुबन्धायेत्यर्थः, 'लहुकरणजुत्त'त्ति लघुकरणं-गतिवेगदक्षत्वं तेन युक्तौ यौगिको प्रशस्तरूपत्वात् यौ तौ तथा, समाः खुराः 'वालहाण'त्ति वालधाने पुच्छौ ययोः 'सम लिहिय'त्ति समानि लिखितानि - उल्लिखितानि शृङ्गाणि ययोस्तौ ताभ्यां 'जंबूणय'त्ति जाम्बूनदमयौ स्वर्णकृतौ यौ कलापो कण्ठाभरणविशेषौ ताभ्यां युक्तौ प्रतिविशिष्टको शुभौ जवादिभियौं ताभ्यां 'रययामय'त्ति रूप्यघण्टे ययोस्तौ सूत्रदवरकमय्यौ वरकांचने सुवर्णजटिते ये नस्ते - नासिकारज्जू तयोः प्रग्रहेण - रश्मिना अवगृहीतकौ-बद्धौ ताभ्यां नीलेात्पलकृतापीडाभ्यां 'पवरगोण'त्ति प्रवरगोयुवभ्यां, 'सुजाय'ति सुजातं दारुमयं यत् युगं-यूपं मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[०५], अंगसूत्र [०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~26~ ९ शतके ३२-३३ उद्देशौः ॥ १६०॥ Page #27 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [ ३६० ३९२] गाथा दीप अनुक्रम [३६२ ४७३] श्रीभग० लघुवृत्तौ “भगवती" - अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - २ शतक [९], वर्ग [-] अंतर् शतक [-] उद्देशक [१-३४], मूलं [ ३६० ३९२] + गाथा तत्सुजातयुगं 'जुत्तरज्जुय'त्ति योऋरज्जुकयुग्मं तेन सुनिर्मितं 'जुत्तामेव'ति युक्तमेव यानप्रवरमुपस्थापयतेति, 'खुज्जेहिं' कुब्जिकाभिः, 'चिलाइयाहिं' चिलातदेशोत्पन्नाभिः, 'नानादेसि 'ति नानादेशीभ्यः, 'विदेसि 'त्ति तद्देशापेक्षया देशान्तरे परिपिण्डिता यास्ताभिः, 'इंगिय'त्ति नयनादिचेष्टा चिन्तितं परेण प्रार्थितं च विजानन्ति यास्ताभिर्युक्त इति गम्यते, 'चेडियाचकवाल'त्ति चेटीचक्रवालेन वर्षधराणां कृत्रिमनपुंसकानां अन्तःपुरमहलकानां 'कंचुइज्ज' त्ति स्थविरकंचुकिकानां - अन्तः पुरकार्यकारिप्रतीहाराणां महत्तरकानां-अन्तःपुरकार्यचिन्तकानां वृन्देन परिक्षिप्ता या सा तथा । 'आगयपण्डया' (मू. ३८०) आगतप्रस्नवा, पुत्रस्नेहादागतस्तनमुखस्तन्येत्यर्थः, 'पप्पुयलोयण'त्ति प्रप्लुतलोचना, पुत्रदर्शनानन्दजलेनेति गम्यते, 'संवरिय'त्ति संवृतौ हर्षात् स्थूरीभवन्तौ वलयैः कटकैर्बाहू - भुजौ यस्यास्सा, कंचुकपरिक्षिप्ता-रोमाञ्च व्याप्ता, 'देहेमाणी'ति प्रेक्षमाणा || 'गोयमाइ'त्ति (भ्र. ३८१) गौतम इति नामोचारणं 'अयी' त्ति आमन्त्रणार्थी निपातः, 'अत्तए 'त्ति आत्मजः पुत्रः, 'महर'त्ति महती चासावतिमहती चेति महातिमहती तस्यै, प्राकृतत्वादालप्रत्ययः, 'अजचंदणा अज'ति इह देवानन्दायाः भगवता प्रत्राजनकरणे यदार्यचन्दनया पुनस्तत्करणं तत्तत्रैवानवगतावगमकरणादिना विशेषाभिधानमित्यवगन्तव्यमिति, 'तमाणाए'त्ति तदाज्ञयाआर्यचन्दनाज्ञया । 'फुरमाणेहिं ति (सू. ३८२) अतिरभसास्फालनात् स्फुटद्भिरिव 'मुइंगमस्थएहिं'ति मृदङ्गानां मस्तकानि उपरिभागाः पुटानि मृदङ्गमस्तकानि 'उवनचिज्रमाणे'त्ति उपनृत्यमानस्तमाश्रित्य नर्त्तनात् 'उवगिज्ज' त्ति तद्गुणगानात् 'उवलालि'त्ति ईप्सितार्थदानादुपलाल्यमानः 'पाउस'त्ति प्रावृट् श्रावणादिः वर्षारात्रोऽश्वयुजादिः शरन्मार्गशीर्षादिः हेमन्तो मा घादिः वसन्त चैत्रादिः ग्रीष्मो ज्येष्ठादिः, 'छप्पित्ति पद् ऋतून 'माणे'त्ति मानयन् 'गाले' त्ति कालं गमयन्, गालयन्नित्यर्थः, JOEPILOGO_CHICCO मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०५], अंगसूत्र [०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~27~ ९ शतके ३३ उद्दे. Page #28 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [९], वर्ग - अंतर्-शतक , उद्देशक [१-३४], मूलं [३६०-३९२] + गाथा (०५) प्रत सूत्रांक P३ उद्दे. [३६०३९२] गाथा श्रीभगःखंदमहे'त्ति स्कन्दमहः-कार्तिकेयोत्सवः, मल्लईलेच्छई राजविशेषाः, 'परिसा वाण्णउ'त्ति यथा कौणिकस्यौपपातिके परि URशतके वारवर्णक उक्तः तथाऽस्थापीत्यर्थः, 'चंदणुक्खित्तगायत्ति चन्दनेनोपलिप्ताङ्गदेह इत्यर्थः, 'महया भड'त्ति महता-वृहता | प्रकारेणेति गम्यते, प्राकृतत्वान्महाभटानां वा ये 'चडगर'त्ति चटकवन्तो विस्तरवन्तः 'पहकर'त्ति समूहास्तेषां यद्वन्दं तेन परिक्षिप्तो यस्स तथा, 'आयते'त्ति शौचार्थ कृतजलस्पर्शः 'चोक्खे'त्ति आचमनादपनीताशुचिद्रव्यः, 'सदहामि त्ति श्रद्दधे सामान्यतः 'पत्तियामिति युक्तिभिः प्रत्येमि रोएमिति चिकीर्षामि, अन्भुढेमिति अनुतिष्ठामि, कयलक्खणे'त्ति कृतानि|सार्थकानि लक्षणानि-देहचिह्नानि येन स तथा, 'सेयागय'त्ति खेदेनागतेन रोमकूपेभ्यः प्रगलंति-क्षरन्ति विलीनानि-क्लिन्नानि |गात्राणि यस्याः सा, तवणओलग्गति तत्क्षणमेव प्रव्रजामीतिवचन्श्रवणक्षण एवं अवरुग्णं-ग्लानं वपुर्यस्याः सा, 'पसिढि ल'त्ति प्रशिथिलानि भूपणानि कृशत्वात् यस्यास्सा, 'पडत'त्ति पतन्ति कशबाहुत्वात् , 'खुन्निय'त्ति भूमिपतनानमितानि संचूर्णि| तानि भग्नानि च वलयानि यस्यास्सा, प्रभृष्टमुत्तरीयं यस्याः सा, 'मुच्छावस'चि मूर्छावशानटचेतसि गुनी-अलघुवपुपी या सा | 'परसुति परशुच्छिन्नेव 'निवत्त'त्ति निवृत्तोत्सवेन्द्रयष्टिः 'ससंभमोयत्तियाए'त्ति ससम्भ्रमं व्याकुलतया अपवर्त्तयति|क्षिपति या सा तया ससम्भ्रमापवकिया, दास्येति गम्यते, 'निव्ववि'ति निर्वापिता, 'उक्खेवत्ति उत्क्षेपको-वंशपत्रमयो तालवृन्तं-तालवृक्षपत्रमयं वीजनक-वंशादिमयं तजनितवातेन 'सफुसिति सोदकविन्दुना 'थिजे ति स्थैर्यगुणात् स्थैर्यः विश्वास-11 स्थानं 'अणुमए'त्ति कार्यव्याघातकरणानन्तरमपि मतोऽनुमतः, 'भंड'त्ति भाण्डं-आभरणकरण्डकस्तत्स्थानं तत्समः, आदेयत्वात् , 'रयणे'त्ति रत्नं नरोत्कृष्टत्वात् , रवभूताः-चिन्तामणिसमः, जीविउ'ति जीवितमुत्सूते-प्रसूत इति जीवितोत्सवः,'णंदि दीप अनुक्रम [३६२४७३] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~28~ Page #29 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [९], वर्ग - अंतर्-शतक , उद्देशक [१-३४], मूलं [३६०-३९२] + गाथा (०५) प्रत सूत्रांक [३६० ३९२] गाथा जणएनि मनस्समृद्धिकारकः, उंबर'ति उदुम्बरपुष्पवदुर्लभः 'सवणयाए' श्रवणताय, श्रोतुमित्यर्थः, किमंग'त्ति किं पुनः', अङ्गेल्यामन्त्रणे, 'अच्छाहि' आस्व 'वडिय'ति पुत्रपौत्रादिवृद्धिमुपनीतः कुलवंश:-सन्तानः स एव तन्तुः दीर्घत्वसाधर्म्यात् कुल-10२३ उद्दे. | वंशतंतुस्स एव कार्य-कृत्यं कुलवंशतन्तुकार्य 'निरवयक्खे' निरपेक्षः, 'तहावि णं तंति तथैव तत्रान्यथा 'सारीर'त्ति शारी| राणि मानसिकानि प्रकामदुःखानि तद्वेदनं व्यसनानि-यूतादीनि तच्छतानि उपद्रवा राजादिकृताः अध्रुवो-न धुवः सूर्योदयकाल|वत् , 'अणिइए' इतिशब्दो नियतार्थोपदर्शकः, न विद्यते इति यत्रासावनितिः, न नियतखरूप इत्यर्थः, ईश्वरादेरपि दारिद्रय| भावात् , 'सडण'त्ति शटनं कुष्ठादिनाऽङ्गुल्यादेः पतनं खड्गादिना अङ्गछेदन विध्वंसनं क्षयः, एत एव धर्मा यस्य स तथा, 'अवस्सविप्पजहि'त्ति अवश्यविप्रहातव्या-त्याज्यः, से णं'ति अथ कोऽसौ जानाति, के पुञ्चिति कः प्राक् पितृपुत्रयोरन्योऽन्यतो गमनायोत्सहते 'पच्छा' कः पश्चाद्गमनाय तत्रैवोत्सहते, कः पूर्व का पश्चाम्रियते इत्यर्थः, 'वंजण ति व्यंजन-मपीतिलकादि बलं-शारीरः प्राणः वीर्य-मानसोऽवष्टम्भः सचं-चित्तविशेषः तैयुक्तं 'समूसियं समुच्छ्रितं 'अभिजाय'त्ति अभिजातं! | कुलीनं, महती क्षमा यत्र तत्तथा, 'निरुवहय'ति निरुपहतानि वातादिप्रकोपेन 'उदत्त'त्ति उदात्तानि वर्णगुणैः लष्टानि-रम्याणि । पञ्चेन्द्रियाणि यत्र तत्तथा 'संनि केय'ति सन्निकेतं-स्थानं 'अडिय'नि अस्थिकरूपकाष्ठानि तेभ्य उत्थितं, 'सिर'ति शिरोनाड्यः | 'पहारुति स्नायवस्तासां जालं-वृन्दं तेन पिनद्धं सम्पिनर्दू-अत्यर्थ वेष्टितं यत्तत्तथा, 'अणिदुबिय'त्ति अनिष्ठापिता-असमापिता सर्वकालं-सदा संस्थाप्यता-तत्कृत्यकरणं यस्य तत्तथा, 'जराकुणिम'त्ति जराकुणपश्च-जीर्णशवो जर्जरगृहं च-जीर्णगेहं समाहारद्वन्द्वाजराकुणपजर्जरगृहं तदिव, किमित्याह-'सडणे'त्यादि, कलाकुशलाः सर्वकलालालिताः सुखोचिताः 'विणओवयार'त्ति दीप अनुक्रम [३६२ ४७३] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति: ~29~ Page #30 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [९], वर्ग - अंतर्-शतक , उद्देशक [१-३४], मूलं [३६०-३९२] + गाथा (०५) प्रत सूत्रांक ९ शतके [३६० ३९२] गाथा श्रीभगा विनयोपचारस्तत्र पण्डिता-विचक्षणा अतिविशारदा मन्जुलं-मृदु मितं-परिमितं मधुरभणितं विहसितं विप्रेक्षितं गतिविलासः 'विहि-म यति विशिष्टा स्थितिरेतेषु विशारदाः, पगम्भवय'त्ति प्रगल्भं-समर्थ यद्वयो-यौवनं तस्य भावः सत्ता विद्यते यासां ताः, पाठा- ३३ उद्दे. न्तरे तु-'पगन्भुन्भवपभाविणीओ'त्ति प्रगर्भाः-प्रशस्वगर्भास्तेषां य उद्भवः-उत्पत्तिस्तत्र यः प्रभावः-सामर्थ्य स यासामस्ति ताः, 'मणाणु'ति मनोऽनुकूलाच हृदयेनेप्सिताश्चैवंविधा अष्टौ तब गुणैर्वल्लभाः कन्याः 'विगय'ति विगतं-व्यवच्छिन्नमतिक्षीणं कुतूहलं यस्य सः 'अमणुषण'त्ति अमनोजदूरूपपूतिकपुरीषेण पूर्णाः 'मयगंधु'त्ति मृतस्य गन्धो यस्य स मृतगन्धिः स चासावुच्छ्वासोऽशुभनिःश्वासच ताभ्यामुढेजनकराः, उद्वेगकारेण इत्यर्थः, 'लहसति लघुकाः-लघुस्वभावाः 'कलमलाहिवास'ति कलमलस्य-वपुरशुभद्रव्यस्याधिवासेन-अवस्थानेन दुःखा-दुःखस्वरूपाः, 'परिकिलेस'ति परिक्लेशेन-मानसायासेन कृच्छ्रेणघाबपुरायासेन 'सज्झा' साध्याः, 'चुडलिव्य'ति प्रदीप्तपूलिकेव 'अमुच'नि अमुच्यमानाः, प्राकृतत्वादत्र प्रथमाबहुवचनलोपो दृश्यः, 'इमे य ते जाया ! अजय'त्ति इदं च तव पुत्र ! आर्यक:-पितामहः प्रार्यक:--पितृपितामहः पितृप्रार्यका-पितुः प्रपिता-1 महः तेभ्यः सकाशादागतं, अथवा आर्यकार्यकपितृणां यः पर्ययः-क्रमस्तेनागतं,'संतसार ति सद्-विद्यमानं सारं-प्रधानं वाप| तेयं-द्रव्यं 'अलाहि' अलं-पर्याप्त स्थान 'आसत्तमाओ कुलवंसाउ'त्ति आसप्तमात कुलवंशात्-कुललक्षणे वंशे भवः कुलवंश्यस्तसात् , सप्तमं पुरुष यावदित्यर्थः, 'दाइय'त्ति दायादाः पुत्रादयः, एतद् द्रव्यपारवश्यपतिपादनार्थ पर्यायान्तरेणाह-'अग्गिसामण्णे त्यादि, आघवेति आख्यापनाभिः सामान्यवचोभिः 'पण्णवण'त्ति प्रज्ञापनामिविशेषवचोमिः 'सण्णवण'त्ति संज्ञा-1 पनाभिस्सम्योधनाभिः, विग्णवण'त्ति विज्ञप्तिकामिः,'आघवित्तए'त्ति आख्यात, एवमन्यान्यपि वाच्यानि पदानि, 'सचे'त्ति दीप अनुक्रम [३६२४७३] ॥१६॥ मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~30 Page #31 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [९], वर्ग - अंतर्-शतक , उद्देशक [१-३४], मूलं [३६०-३९२] + गाथा (०५) प्रत सूत्रांक श्रीभग लघुवृत्ती [३६०३९२] गाथा सद्भधो हितत्वात् अनुत्तर-प्रधानं केवलं-अपूर्व 'जहाऽऽवस्सए'त्ति यथाऽऽवश्यके साधुप्रतिक्रमणसूत्रे 'पडिपुण्णं नेयाउयं संसुद्धं । सल्लगत्तण'ति शल्यकर्चनमित्यादि, 'पडिसोय'नि प्रतिश्रोतोगमनतया 'गुरुयं लंबेय' गुरुकं शिलादिकं लम्बयितव्यंअवलम्बनीय, रज्ज्वादिना धारणीयं, तद्वत् प्रवचनं गुरुकलम्बनवद् दुष्करं, असिधारकं व्रतं चरितव्यं, भुत्तए' भोक्तुं 'पायए'पातुं 'नालं'ति न समर्थः शीताद्यधिसोढुं, कचित्प्राकृतत्वात् द्वितीयार्थे प्रथमाऽपि सात , 'वाल'त्ति व्यालान्-श्वापदसर्पलक्षणान् । | रोगा:-कुष्ठादयः आतङ्काः-शूलादयः, कीवाणं'तिमन्दोधमानां कातराणां-चित्तावष्टम्भरहितानां कापुरुषाणां-वपुस्संयममन्दानां । धीरस्य-साहसिकस्य निश्चितस्य कर्तव्यमेवेदमितिकृतनिश्चयस व्यवसितस्य-उद्यमिनः 'एत्थं"ति अत्र व्रते करणतया-संयमानुष्ठा| नकरणेन । 'आसियं' (स. ३८४) आसिक्तं नीरेण सम्मार्जितं प्रमार्जिनकया उपलिप्तं गोमयादिना, 'कुत्तियावणाओ'ति | | देवाधिष्ठितत्वेन स्वर्गमर्त्यपातालवस्तुरूपं कुत्रिकं-विश्वत्रिकं तत्सम्भवि वस्त्वपि कृत्रिकं तस्यापणात् , हंसलक्षणेन-हंसचिह्न, सिन्दुवारो-वृक्षविशेषः, निर्गुण्डी इत्यन्ये, 'तिही सुत्ति मदनत्रयोदश्यादितिथिषु पर्वणीपु-कार्तिक्यादिपु 'जग्णेसु' नागपूजादिपु 'छणेसु' इन्द्रोत्सवादिषु 'उत्तरावकमणं'ति उत्तरस्यां दिश्यपक्रमण-अवतरणं यस्मात् तदुत्तरापक्रमणं, उत्तराभिमुखमासीदिति | 'सेयापीयएहिं रूप्यमयैः सुवर्णमयैश्च, पम्हल'त्ति पक्ष्मवत्या सुकुमालया वा 'गंधकासाईए' गन्धवत्या कषायरक्तया शाटि-15 कयेत्यर्थः, 'नासत्ति नासानिःश्वासवातवार्य चक्षुहरं नेत्रानन्दकारित्वात् , हयलालायाः सकाशात् पेलवं-मृदु अतिरेकेण-आधिक्येन यत्तत् 'कणगति कनकखचितमन्तयोः-अश्चलयोः कर्म वानलक्षणं यस्य तत्तथा हारं अष्टादशसरिकं 'पिणद्धं ति पिनद्यतः, | पितराविति, 'रयणसंकड'त्ति रत्नसङ्कटं च तत् उत्कटं-उत्कृष्टं च रखसङ्कटोत्कटं 'गंठिमति ग्रथितं मालादि वेष्टिमं बेष्टननि दीप अनुक्रम [३६२ ४७३] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति: ~31~ Page #32 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [९], वर्ग - अंतर्-शतक , उद्देशक [१-३४], मूलं [३६०-३९२] + गाथा (०५) श्रीभगः ३३ उद्दे लघुवृत्ती प्रत सूत्रांक [३६०३९२] के गाथा |प्पन्न लम्बूसकादि पूरिमं पुष्पगृहादि सङ्घातिमं तु मिथोनालसङ्घातनेन सङ्घात्य अलङ्कतो वखादिना अत एव विभूषितः-शोभितः । 'केसालंकारेणं'ति चतुरङ्गलावशेषकेशसद्भावात् केशालङ्कारः अथवा केशानामलङ्कारः पुष्पादि 'संगय'ति सङ्गतेषु हसितादिषु | कुशला सुन्दरस्तना 'सकोरिंट'त्ति कोरण्टकपुष्पयुक्तानि माल्यदामानि-पुष्पमाला यत्र तत्तथा, 'तवणिज्जुजल'त्ति तपनीयस्थ उज्ज्वलौ दण्डौ ययोस्ते तथा, अत्र कनकतपनीययोः को विशेषः ?, उच्यते, कनकं पीतं तपनीयं रक्तमिति, 'चिल्लियाओ'ति दीप्यमाने अहो-रत्नविशेषः 'अमयमहिय'त्ति अमृतस्य मथितस्य सतो यः फेनपुञ्जस्तत्सदशे,'मत्तगय'त्ति गजमहामुखाकृतिसमानं, 'एगाभरणवसण'त्ति एकः एकसदृश आभरणवस्त्रलक्षणो गृहीतो नियोगः-परिकरो यैस्ते, 'अट्ठ'त्ति अष्टावष्टाविति । वीप्सायां द्विच्चं, अन्ये त्वाहु:-अष्टसङ्ख्यानि अष्टमङ्गलसंज्ञानि, 'आलोयं' प्रकाशं दृष्टिगोचरं वा, उग्रा आदिदेवेनारक्षिकत्वे नियुक्ताः तद्वंश्याश्च, भोगास्तेनैव गुरुत्वेनैव व्यवहृताः, 'महापुरिसत्ति वागुरा-मृगबन्धनवागुरेव वागुरा सर्वतः परिवृतत्वात् , महापुरुषवागुरापरिक्षिप्ता ये ते, नागा-हस्तिनः, रहसंगेल्लित्ति रथसमुदायः, 'अन्भुग्गय'त्ति अभ्युद्गतः-सम्मुखमुत्पाटितो। भृङ्गारो यस्य स तथा, 'पवीइय'त्ति प्रवाजिता श्वेतवमरवालानां व्यञ्जाने का यं प्रति, 'कामेहिं जाए'त्ति कामेषु-शब्दादिषु जातः, 'भोगेहिंति भोगा-गन्धरसस्पर्शस्तैस्संवृद्धो-वृद्धिप्राप्तः,'काम'त्ति काभरतेन कामरजसा वा 'नाइ'त्ति ज्ञातीया निजका |R मातुलादयः स्वजनाः-पितृव्यादयः सम्बन्धिनः-श्वशुरादयः परिजनो-दासादिः नो आद्रियते तत्रार्थे नादरवान् ।। (सू. ३८४) अरसैः हिंग्वादिभिरसंस्कृतैः बिरसैः-विगतरसैः पुराणत्वात् अन्तैः सर्वधान्यान्तवर्तिभिः प्रान्तैः-भुक्तावशेषैः कालातिक्रान्तैः-बुभु- क्षाकालाप्राप्तः प्रमाणातिक्रान्तैः-बुभुक्षापिपासामात्रानुचितैः रोगो-व्याधिः आतङ्क:-कृच्छ्रजीवितव्यकारी उज्ज्वलोऽतिगाढत्वात् । दीप अनुक्रम [३६२४७३] १६३॥ मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~32~ Page #33 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [९], वर्ग - अंतर्-शतक , उद्देशक [१-३४], मूलं [३६०-३९२] + गाथा (०५) प्रत सूत्रांक शतके श्रीभग लघुवृत्ती [३६०३९२] गाथा विपुलो वपुर्व्यापकत्वात् प्रगाढः-प्रकर्षवृत्तिः, चण्डो-रौद्रः 'दुक्खे'त्ति दुःखहेतुः दुर्गा-विषमः 'दुरहियासे' दुरघिसद्यः दाहो । व्युत्क्रान्तः-उत्पन्नो यस्य स दाहपुरकान्तः 'सिजासंथारं'ति शय्यायै-शयनाय संस्तारकः 'कडे? किजइ'त्ति कृतो वा क्रियते ।। 'छउमत्थावक्कमणेणं'ति (सू. ३८६) छद्मस्थानां सतामपक्रमण-गुरुकुलानिर्गमनं छद्मस्थापक्रमणं तेन, आवरिजइ'त्ति ईप वियते 'निवारिजई'त्ति नितरां वार्यते, प्रतिहन्यत इत्यर्थः,'ण कया'त्ति न कदाचिन्नासीदनादित्वात् , न कदाचिद् न भवति, सदैव भावात् , न कदाचिन भविष्यति, अपर्यवसितत्वात , किं तर्हि ?,'भुवि'न्ति ततश्चायं त्रिकालभावित्वेन ध्रुवो मेर्वादिवत् , अशाश्वतो लोकः प्रदेशापेक्षयाऽनित्यः, अवस्थितो द्रव्यापेक्षया, नि(त्यानि)त्यः तदुभयापेक्षया, एकार्था चैते शब्दाः॥'आयाए'त्ति (मू० ३८७ आत्मना 'असम्भावु'त्ति असद्भावानां वितथार्थानां उद्भावना असद्भावोद्भावनास्ताभिः 'भिच्छत्ताभिनिवेत्ति मिथ्यात्वाद् येऽभिनिवेशा-आग्रहास्ते तथा तैः 'बुग्गाहे'त्ति ब्युद्ग्राहयन , विरुद्धग्रहवन्तं कुबन्नित्यर्थः । 'केसु कम्मादाणे'त्ति (म.३८८) केषु कर्मसु सत्सु 'अजसत्ति सर्वदिग्गामि यशस्तद्विपक्षमयशः, अवर्णः-अप्रसिद्धिमात्र अकित्ती-एकदिगामिनी कीर्तिस्तद्विपक्षा अकीर्तिः 'उपसंतजीवि'त्ति उपशान्तोऽन्तया जीवतीत्येवंशील उपशान्तजीवी, एवं प्रशान्तजीवी, नवरं प्रशान्तो बहिर्बच्या, 'विवित्तजीविपत्ति विविक्तः सयादिसंसक्तवसत्यादिवर्जनतः । अथ श्रीवीरेण सर्वज्ञत्वादमुं तद्व्यतिकरं जानतापि किमित्यसौ प्रवा-IN भाजितः १, उच्यते, अवश्यंभाविभावानां महानुभावैरपि पायो लङ्घयितुमशक्यत्वाद् इत्थमेव वा गुणविशेषदर्शनात् , भगवतोऽहंन्तो न निष्प्रयोजन क्रियासु प्रवर्तन्त इति ।। नवमशते ३३ उद्देशः॥ - 'नो पुरिसंति (. २९०) पुरुषव्यतिरिक्त जीवांतर हंति 'हणमाणे'त्ति पन् 'अणेग'त्ति अनेकान् यूकामत्कुणकुम्यादीन् दीप अनुक्रम [३६२ ४७३] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~33. Page #34 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [९], वर्ग - अंतर्-शतक , उद्देशक [१-३४], मूलं [३६०-३९२] + गाथा (०५) प्रत सूत्रांक शतके ३४ उद्दे. [३६० ३९२] गाथा श्रीभग kilइसिं' ऋषि 'अणता जीवा हणइति ऋषि मन्ननन्तान् जीवान् हन्ति, यतस्तद्घाते अनन्तानां घातः स्यात् , मृतस्य तस्य लघुवृत्तौ । अनार्योत्पन्नस्य ऋषेविरतेरभावेनानंतजीवघातकत्वभावात् , अथवा ऋषिर्जीवन बहून् प्राणिनः प्रतिबोधयति, ते च प्रतिबुद्धाः क्रमा- Rन्मोक्षमासादयति, मुक्काथानन्तानामघातकास्स्यु , तद्धे चैतत्सर्व न स्यात् , अतस्तद्वन्धेऽनन्तजीववधः स्यात् , 'निक्खेवओ'त्ति निगमनं, 'नियति नियमात् पुरुषवरेण स्पृष्टः, पुरुषस्य हतत्वात् पुरुषवधेनेति एको भङ्गः, तत्र यदि प्राण्यन्तरमपि हतं तदा पुरुषवरेण नोपुरुपवरेणेति द्वितीयः, यदि तु बहवः प्राणिनो हतास्तत्र तदा पुरुषवरेण नोपुरुपबरैवेति तृतीयः इति सर्वत्र त्रयं, ऋषिपक्षे तु ऋषिवरेण नोऋषिवरश्चेत्येवमेक एव, ननु यो मृतो मोक्षं यास्यति, अविरतो न भविष्यति, तस्य ऋपर्वधे ऋषिवैर मेव स्यात् , अतः प्रथम[समय] विकल्पसम्भवः, अथ चरमशरीरस्य निरुपक्रमायुष्कत्वान्न हननसम्भवः ततोऽचरमशरीरापेक्षया यथोक्तभङ्गसम्भवो, नैवं, यद्यपि चरमशरीरो निरुपक्रमायुष्कस्तथापि तद्वघाय प्रवृत्तस्य यमुनराजस्येव वैरमस्त्येवेति प्रथमभङ्गसम्भव इति, सत्यं, किन्तु यस्य ऋपेः सोपक्रमायुष्कत्वात् पुरुषकृतो वधः स्यात् तमाश्रित्येदं सूत्रं, तस्यैव हननस्य मुख्यवृत्या पुरुषकृतत्वात् ।। अथ हननं उच्छ्वासादिवियोगोऽत उच्छ्वासादिवक्तव्यतामाह-'पुढविकाइयाणं भंते'ति (स, ३९१) इह पूज्यव्याख्या यथा-वनस्पतिरन्यस्योपर्यन्यः स्थितस्तत्तेजोग्रहणं कुर्यात् , एवं पृथ्वीकायिकादयोऽप्यन्योऽन्यसम्बद्धृत्वात् तद्रूपं माणातिपातादिकं कुर्युः, तत्रैकः पृथ्वीकायिकोऽन्यं स्वसम्बद्धपृथ्वीकायिकं आनिति तपमुच्छासं कुर्यात् , यथोदरस्थितकर्पूरः पुरुषः कर्पूररूपमुच्वास । कुर्याद् , एवमपकायिकादिकानित्येवं पृथ्वीकायिकसूत्राणि पथ, एवमपकायादयः प्रत्येकं पञ्च २ सूत्राणि लभन्त इति पञ्चविंशतिः सत्राणि स्युरिति, क्रियानत्राण्यपि पञ्चविंशतिः, तत्र 'सिय तिकिरि'त्ति यदा पृथिवीकायिकादिः पृथ्वीकायिकादिरूपमुच्यास दीप अनुक्रम [३६२ nantarIDEOCHODAI १६४॥ ४७३] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~34~ Page #35 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१०], वर्ग , अंतर्-शतक [H], उद्देशक [१-३४], मूलं [३९३-४०७] + गाथा (०५) श्रीभग प्रत सूत्रांक [३९३४०७] गाथा |कुर्वन्नपि न तस्य पीडामुत्पादयति, खभावत्वात् तदाऽसौ कायिक्यादिः त्रिक्रियः स्यात् , यदा तस्य पीडामुत्पादयति तदा पारितापलघुवृत्ती | निकाक्रियाभावाचतुष्क्रियः, प्राणातिपातसद्भावे तु पश्चक्रियः, 'वाउकाइएणं'ति (स. ३९२) इह वायुना वृक्षमूलस्य प्रचलन प्रपतनं वा तदा सम्भवति यदा नदीभित्यादिषु पृथ्व्या अनावृतं तत्स्यादिति । अथ कथं प्रपातने त्रिक्रियत्वं, परितापादेसम्भवाद् , उच्यते-अचेतनमूलापेक्षयेति ॥ नवमशते ३४ उद्देशः ।। इति नवमशतकविवरणं सम्पूर्णम् ।। अथ दशमशतमारभ्यते-"दिस । संवुडमणगारे २ आइडी ३ सामहत्थि ४ देवि ५ सभा ६ । उत्तरअंतरदीवा दसमंमि | |सयम्मि चोचीसा ॥१।। (१६२) व्याख्या-दिशमाश्रित्य १ उद्देशकः, संवुड'त्ति संघृतप्ताधुविषयोदेशका २, 'आइडि'त्ति आत्म या देवो देवावासान्तराणि व्यतिक्रामेदिति वाच्यः, सामहत्यि'त्ति श्यामहस्त्याख्यश्रीवीरशिष्यप्रश्नवाच्यः ४, 'देविति | चमराद्यग्रमहिषीवाच्यः ५, 'सम'त्ति सुधर्मसभावाच्यः ६, 'उत्तर'त्ति उत्तरस्यां दिशि येऽन्तरद्वीपास्तदर्थवाच्या २८ उद्देशाः, एवमादितो दशमशते ३४ उद्देशकाः स्युरिति । 'किमियंति (सू. ३९३) किमेतद्वस्तु भगवन् ! 'पाईण'त्ति यत्प्राचीना प्राची | पूर्ववोच्यते, उत्तरं तु जीवाश्चाजीवाश्च, जीवाजीवरूपा प्राची, तब जीवा एकेन्द्रियादयः अजीवा धर्मास्तिकायादयः, एतदुक्तं स्यात् प्राच्यां जीवा अजीवाश्च सन्ति, 'इंदग्गीइत्ति इन्द्रो देवता अस्याः सा ऐंद्री, अग्निर्देवता यस्याः सा आग्नेयी, एवं यमदेवता याम्या, नितिदेवता नैर्मती, वरुणदेवता वारुणी, वायुदेवता वायव्या, सोमदेवता सौम्या, ईशानदेवता ऐशानी, विमलतया विमला-1 उर्ध्वदिग् तमा-रात्रिस्तदाकारत्वात् तमा, अन्धकारेत्यर्थः, अत्र ऐन्द्री पूर्वी, शेषाः क्रमात् , तमा पुनरधोदिगिति, इह च दिशः Hशकटोद्धिसंस्थिताः, विदिशस्तु मुक्तावल्याकाराः, ऊर्ध्वाधोदिशौ च रुचकाकारे, आह च-'सगडुद्धिसंठियाओ महादिसाओ दीप अनुक्रम [४७४४९३] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ... अत्र शतक-९ समाप्तं. अथ शतक-१० आरभ्यते ~35 Page #36 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१०], वर्ग , अंतर्-शतक H. उद्देशक [१-३४], मूलं [३९३-४०७] + गाथा (०५) श्रीभग प्रत सूत्रांक [३९३४०७] लघुवृत्ती गाथा शाहवंति चत्तारि । मुत्तावली य चउरो दो चेव हवंति रुयगनिभा ॥१॥" 'जीवाविपत्ति ऐन्द्री दिक जीवाः, तस्यां जीवानामस्ति|त्वात , एवं जीवदेशा जीवप्रदेशाश्चेति, तथा अजीवानां पुद्गलानामस्तित्वात् 'अजीवा' इति, धर्मास्तिकायादिदेशानां पुनरस्तित्वाद-11 जीवदेशाः, एवमजीवप्रदेशा अपीति, तत्र ये जीवास्ते एकेन्द्रियादयोऽनिन्द्रियास्सिद्धाच, ये तु जीवदेशास्ते एकेन्द्रियादीनां पण्णा, एवं जीवप्रदेशा अपि, जे अरूविअजीवा ते सत्तविह'त्ति, कथं ?, नो धम्मत्थिकाए, अयमर्थो धर्मास्तिकायः समस्त एवो|च्यते, स च प्राची दिग् न स्वात् , तदेकदेशभूतत्वात् तस्याः, किन्तु धर्मास्तिकायस्य देशा, सा तदेकदेशभागरूपेति, तस्यैव प्रदेशाः। | सा स्यात् , असङ्ख्येयप्रदेशात्मकत्वात् तस्याः, एवमधर्मास्तिकायस्य देशः प्रदेशाच, एवमाकाशास्तिकायस्यापि देशः प्रदेशाश्च | 'अद्धासमयश्चेति एवं सप्तप्रकारारूप्यजीवरूपा ऐंद्री दिगिति, 'अग्गेई गं'ति प्रश्नः, उत्तरे तु जीवा निषेध्याः, विदिशामेकप्रदेशिकत्वाद् एकप्रदेशे च जीवानामवगाहाभावात् , असङ्ख्यातप्रदेशावगाहित्वात् तेपा, तत्र ये जीवदेशास्ते 'नियमा एगिदि-2 यदेस'त्ति एकेन्द्रियाणां सर्वलोकव्याप्तत्व,त् आग्नेय्यां नियमादेकेन्द्रियदेशास्सन्तीति, 'अहव'त्ति एकेन्द्रियाणां सर्वलोकव्याप्तत्वादेव द्वीन्द्रियाणां चाल्पत्वेन क्वचिदेकस्यापि तस्य सम्भवादुच्यते एकेन्द्रियाणां देशा द्वीन्द्रियस्य च देशश्चेति द्विकयोगे प्रथमः, अथ चैकेन्द्रियपदं तथैव द्वीन्द्रियपदेऽप्येकवचनं देशपदे बहुवचनमिति द्वितीयः, अयं च यदा द्वीन्द्रियो द्वयादिप्रदेशैस्तां स्पृशति । तदा स्वादिति, अथवा एकेन्द्रियपदं तथैव द्वीन्द्रियादिपदं देशपदं च बहुवचनान्तमिति तृतीयः, स्थापना, एगिदि दे ३ वे०१४ दे० १ एगिदिदेश ३ ० १ दे ३ एगिदि दे० ३ ० ३ दे ३, एवं त्रिचतुष्पश्चेन्द्रियानिन्द्रियैस्सह प्रत्येक भङ्गत्रयं दृश्य, एवं | प्रदेशपक्षोऽपि वाच्यः, नवरमिह द्वीन्द्रिपादिपु प्रदेशपदं बहुवचनान्तमेव, यतो लोकव्यापकावस्थानिन्द्रियवर्जजीवानां यत्रैकः प्रदे-11 THEHRADEHATHROHDHIWADIOSHINDEIHIDETERIDERMINACTION दीप अनुक्रम [४७४४९३] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति: ~36~ Page #37 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [३९३ ४०७] गाथा दीप अनुक्रम [४७४ ४९३] श्रीभग० लघुवृत्ती “भगवती" - अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - २ शतक [१०], वर्ग [-] अंतर् शतक [-] उद्देशक [१-३४] मूलं [ ३९३ ४०७] + गाथा शस्तत्रासङ्ख्यातास्ते स्युः, लोकव्यापकावस्यानिन्द्रियस्य पुनर्यद्यप्येकत्र क्षेत्रप्रदेशे एक एव प्रदेशस्तथापि तत्प्रदेशपदे बहुवचनान्तमेव, आग्नेय्यां तत्प्रदेशानामसङ्ख्यातानामवगाढत्वात्, अतः सर्वेषु द्विक्संयोगेष्वाद्यरहितं भङ्गद्वयमेव, एतदेवाह - 'आइल| विरहिओ'त्ति द्विक्रमङ्ग इति, 'विमलाए जहा जीवा अग्गेईए' त्ति विमलायामपि जीवानामनवगाहात्, 'अजीवा जहा इंदाए' सहवक्तव्यत्वात्, 'एवं तमावि'त्ति विमलावत्तमा वाच्येत्यर्थः, विमलायामपि अनिन्द्रियसद्भावात् तद्देशादयो युक्ताः तमायां तु तस्यासम्भवात् कथं ते इति १, उच्यते, दण्डाद्यवस्थं तमाश्रित्य तस्य देशो देशाश्च विवक्षया तत्रापि युक्ता एव, अथ तमायां विशेषमाह - 'नवरं 'ति 'अद्धासमओ' त्ति समयव्यवहारो हि सञ्चरिष्णुर्यादिप्रकाशकृतः, स च तमायां नास्तीति तत्रादासमयो न भण्यते, अथ विमलायामपि नास्त्यसाविति कथं तत्र समयव्यवहार इति उच्यते, मंदरावयवभूतस्फटिककाण्डसूर्यादिप्रभासङ्क्रान्तिद्वारेण तत्र सञ्चरिष्णु सूर्यादि प्रकाशभावादिति, 'ओगाहणसंठाणं' ति ( मू. ३९४) प्रज्ञापनायामेकविंशतितमं पदं, तच्चैवम्- 'पंचविहे पण्णत्ते, तंजहा- एगिंदियओरालियसरीरे जाव पंचेंदियओरा० सरीरे, वाचनान्तरे त्वस्य सङ्ग्रहगाथामाह- "कड़संठाणपमाणं पोग्गलचयणं सरीरसंजोगो । दब्बपएसप्पबहुं सरीर ओगाहणाए य ॥ १ ॥" 'कड़'त्ति कति वपूंषि ?, औदारिकादीनि ५ 'संठाण'त्ति वपुषां संस्थानं वाच्यं यथा नानासंस्थानमौदारिकं, 'पमाणं' ति एषामेव प्रमाणं वाच्यं यथा औदारिकं | जघन्यतोऽङ्गुलासङ्ख्येय भागमात्रं, उत्कृष्टतस्तु सातिरेकयोजन सहस्रमानं, एपामेव पुद्गलचयापचयौ वाच्यौ यथौदारिकस्य निर्व्याघातेन ६ दिक्षु, व्याघातं प्रतीत्य स्यात् त्रिदिशीति, एषां संयोगो वाच्यो, यथा यस्यौदारिकं शरीरं तस्य वैक्रियं स्यादस्तीति एषामेव द्रव्यार्थतया प्रदेशार्थतया चाल्पबहुत्वं वाच्यं यथा 'थोवा आहारगसरीरा दब्बट्टयाए' एपामेवावगाहनाया अल्पबहुत्वं वाच्यं, मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[०५], अंगसूत्र -[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~37~ १० श० १ उद्देशः Page #38 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्तिः ) भाग-२ शतक [१०], वर्ग, अंतर्-शतक , उद्देशक [१-३४], मूलं [३९३-४०७] + गाथा (०५) प्रत सूत्रांक [३९३४०७] श्रीभग लघुवृत्तौ उद्देशः गाथा | यथा 'सम्वत्थोवा ओरालियसरीरस्स जहणिया ओगाहणा' इत्यादि, ॥ दशमशते प्रथमः॥ 'संवुडस्स' (सू. ३९५) संवृतस्य सामान्येन प्राणातिपातादिविरतियुक्तस्य 'वीइत्ति वीचिशब्दः सम्प्रयोगे, स च सम्प्रयोगो द्वयोः स्यात , ततह कपायाणां जीवस्य च सम्बन्धो वीचिशब्दवाच्यः, ततश्च वीचिमतः-कपायवतो, मतप्रत्ययस्य प्राकृतत्वेन | पष्ठीलोपदर्शनात् अथवा विख्या कृतिः-क्रिया सरागत्वात् यसिन्नवस्थाने तद्विकृतियथा स्यादेवं 'ठिचा' स्थित्वा, 'पंथेत्ति मार्गे 'मग्ग'त्ति मार्गतः पृष्ठतः 'अवयक्षमाणस्स'त्ति अवकांक्षतो अपेक्षमाणस्य वा 'नो इरियावहय'ति न केवल योगप्रत्यया कर्मवन्धक्रिया स्थान , सकापयत्वात् तस्येति, 'जस्स णं कोहमाण'त्ति एवं जहे त्यतिदेशादिदं सूत्रम्-'बोच्छिण्णा भवंति तस्स णं इरियावहिया किरिया कअति, जस्स णं कोहमाणमायालोभा अवोच्छिण्णा भवंति तस्स णं संपराइया किरिया कजइ, अहा|सुत्तं रियं रियमाणस्स इरियाबहिया किरिया काइ, उस्सुत्तं रिय रियमाणस्स संपराइया किरि०' अस्य व्याख्या प्राग्वत् ॥ HI'से णं उस्सुत्तमेव'त्ति स पुनरुत्सूत्रमेव-आगमातिक्रमणत एव रीयइ-गच्छति 'अवीइ'त्ति अवीचिमतः-अकपायषतः अथवा | अविकृति वा यथा स्यात् । तथा 'सीओसिण'ति (सू. ३९६) द्विखभावा, एवं योनिपदं निखशेष प्रज्ञापनानवमपदे ज्ञेयं । 'वेयणापयं भाणियव्वं"ति (सू. ३९७) वेदनापदं च प्रज्ञापनापश्चत्रिंशत्तमं ज्ञेयं ॥ 'मासियत्ति (सू. ३९८)मातः परिमाणं यस्यास्सा मासिकी तां भिक्षुप्रतिज्ञाविशेष 'जहा दसाहिति यथा दशाश्रुतस्कन्धे भिक्षुप्रतिमा उक्ता तथाच वाच्या', 'वोसिहि नि | व्युत्सृष्टः स्नानादिवर्जनात् कायो येन स तथा तस्य, 'चियत्तदेहे'त्ति त्यक्तो-वधबन्धाधावरणात् , अथवा प्रीति विपयो, धर्मसाधनेषु प्रधानत्वाद्देहस्येति, ॥ 'अकिचठाणं ति (सू. ३९९) अकृत्यस्थानं प्रतिषेविता स्यादिति गम्यं, से गति स भिक्षुः 'तस्स दीप अनुक्रम [४७४४९३] १६६॥ मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति: ~38~ Page #39 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१०], वर्ग , अंतर्-शतक H], उद्देशक [१-३४], मूलं [३९३-४०७] + गाथा (०५) श्रीभग प्रत सूत्रांक [३९३४०७] लघुवृत्ती ३ उद्देशः गाथा ठाणस्स'त्ति तत्स्थानं 'अणपण्णियदेवत्तणं'ति अणपन्निका-व्यन्तरनिकायास्तत्सम्बन्धि देवत्वमणपनिकत्वं तदपि नो लप्स्ये | इति ॥ दशमशते द्वितीयः॥ | 'आइडिएणं'ति (सू. ४००) आत्मा -स्वकीयशक्त्या अथवा आत्मन एव ऋद्धिर्यस्यासावात्मद्धिकः, 'देवाबासंतरा' इति । देवावासविशेषान् 'वीइबईत्ति व्यतिब्रजत इति 'तेण परं'ति ततः परं 'परिडिए'त्ति परा परर्द्धिको वा, पमत्त ति प्रमादिन, 'विमोहित्ता पभुत्ति विमोद्य, महिकाद्यन्धकारकरणेन मोहमुत्पाद्य अपश्यन्तमेव व्यतिक्रामेदिति भावः, एवमसुरकुमारेणापि | 'तिषिण आलावग'त्ति अल्पद्धिंकमहर्दिकयोरेकः समर्द्धिकयोरन्यः महर्द्धिकाल्पड़िकयोरपर इति त्रयः२, ओहिएणं ति सामा-14 |न्यदेवेन एवमालापकत्रयोपेतो देवदेवीदण्डको वैमानिकान्त एवापरः ३ एवं देव्योर्दण्डकोऽन्यः ४ इति ४ दण्डकाः स्युः, ।। हिय-| | यस्स जगयस्स यत्ति (सू. ४०१) हृदयस्य च यकृतश्च-दक्षिणकुक्षिगतोदरावयवस्य अन्तगले । 'अह भंतेति (सू. ४०२) | अथेति प्रश्नान्तरार्थः, भदंत इत्यामत्रणे गौतमः पृच्छेत् 'आसइस्सामों' आश्रयिष्यामो वयं आश्रयणीयं वस्तु 'सइत्ति शयि|प्यामहे 'चिहिस्सामो' ऊवं स्थास्थामः, निसियइति निषीत्स्यामः, उपवेक्ष्याम इत्यर्थः,'तुपरिनि संस्तारके भविष्याम इत्यादि । भाषा किं प्रज्ञापनीति योगः, 'आमंतणि'त्ति आमत्रणी हे भदन्तेत्यादिका, 'आणवणि'त्ति आज्ञापनी-कार्ये परस्य प्रवर्त्तनी, | यथा घटं कुरु 'जायणी'त्ति याचनी वस्तुविशेषस्य देहीत्येवं मार्गणरूपा 'पुच्छणी यत्ति प्रच्छनी-अज्ञातस्य सन्दिग्धस्य चार्थस्य || |ज्ञापनाथं प्रेरणरूपा, 'पण्णवणि त्ति प्रज्ञापनी विनेयस्योपदेशदानरूपा "पाणिवहाउ नियत्ता हवंति दीहाउया अरोगा य। एमाई । | पण्णवणी पण्णता वीयरागेहिं ॥१॥" 'पञ्चक्खाणी'ति याचमानस्य अदित्सा मेऽतो मां मा याचस्वेति प्रत्याख्यानरूपा, 'इच्छा दीप अनुक्रम [४७४४९३] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~39~ Page #40 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१०], वर्ग, अंतर्-शतक , उद्देशक [१-३४], मूलं [३९३-४०७] + गाथा (०५) श्रीभग ४ उद्देश प्रत सूत्रांक [३९३४०७] लघुत्तौ गाथा णुलोम'त्ति वक्तुर्या इच्छा तदनुलोमा-तदनुकूला इच्छानुलोमा, यथा कार्य प्रेरितस्य एवमस्तु ममैवं रुचितमेतद्वचः, "अणभिग्गहिया' गाहा, अनभिगृहीता-अर्थानभिग्रहेण योच्यते डित्थादिवत् , 'भासा य अभिग्गहंमिति भाषा चाभिग्रहे बोद्धव्या, अर्थमभिगृह्य योच्यते घटादिवत् , 'संसय'त्ति या अनेकार्थप्रतिपत्तिकरी सा संशयकारिणी, यथा सैन्धवशब्दः पुरुषलवणवाजिषु वर्तमानः, 'चोयड'त्ति व्याकृता लोकभाषार्थरूपा 'अव्वोयडा यत्ति अव्याकृता अव्याख्याता वा मन्मनाक्षरा वा अविभावितार्था वा, 'पण्णवणी 'ति प्रज्ञाप्यतेऽर्थोऽनयेति प्रज्ञापनी, अर्थकथनीत्यर्थः, 'न एसा मोस'त्ति नैपा मृपा, पृच्छतोऽयमभिप्रायः-आथयिष्याम इत्यादि भाषा भविष्यत्कालविषया, सा चान्तरायसम्भवेन व्यभिचारिण्यपि स्यात् , तथा एकार्थविषयापि। बहुवचनान्ततयोक्तेत्येवमयथार्था, तथा आमन्त्रणीप्रभृतिका विधिप्रतिषेधाभ्यां न सत्यभाषावत् वस्तुनि नियतेत्यर्थः, किमियं वक्तव्या स्यादिति ?, उत्तरं तु 'हंते'त्यादि, इदमत्र हृदयं-आश्रयिष्याम इत्याधनवधारणत्वाद्वर्त्तमानयोगेनेत्येतद्विकल्पगत्वात् तथाऽऽत्मनि | गुरौ चैकार्थत्वेऽपि बहुवचनस्यानुमतत्वात् प्रज्ञापन्येव, तथाऽऽमन्त्रण्यादिकाऽपि वस्तुनो विधिप्रतिषेधाविधायकत्वेऽपि याऽनवद्यपुरुषार्थसाधका सा प्रज्ञापन्येवेति ।। दशमशते तृतीयः॥ 'तायत्तीसग'त्ति (म. ४०३) त्रयस्त्रिंशत्प्रमाणाः सहायाः अन्योऽन्यं साहाय्यकारिणो गृहपतयः-कुटुम्बनायकाः 'उग्गति, उग्रा उदाचा भावतः 'उग्गविहारि'त्ति उदात्ताचाराः, सदनुष्ठानत्वात् , 'संविग्गति संविना-मोक्षं प्रति चलिताः भवभीरखो वा 'संविग्गविहारि'त्ति संविनविहाराः, संविनानुष्ठानमस्ति येषां ते तथा, पासस्थति ज्ञानादिबहिर्वनिः 'पासस्थविहार'-10१६७।। त्ति आकाल पार्श्वस्थसमाचाराः 'ओसपण'ति अबसन्नाः प्रमादादनुष्ठानासम्यकरणात् 'ओसण्णविहारि'त्ति आजन्म शिथि-ITT दीप अनुक्रम [४७४४९३] Strimmate मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति: ~40~ Page #41 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१०], वर्ग, अंतर्-शतक H. उद्देशक [१-३४], मूलं [३९३-४०७] + गाथा मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०५], अंगसूत्र-[०५] "भगवती मूलं एवं दानशेखरसूरि-रचिता वृत्ति: प्रत सूत्रांक [३९३४०७] श्रीभग डा१०० गाथा लाचारा इत्यर्थः 'कुसील'त्ति ज्ञानाद्याचारविराधनात् 'कुसीलाविहारित्ति आजन्म ज्ञानातिचारविराधनात् 'अहाछंद'त्ति लघुवृत्ती यथा कथंचित् , नागमपरतत्रतया, छन्द:-अभिप्रायो बोधः प्रवचनार्थेषु येषां ते यथाछन्दाः 'अहाछंदविहारि'त्ति आजन्मापि यथाछन्दा एव, 'तप्पभिईति यत्प्रभृति त्रयविंशत्सङ्ख्योपेताः ते श्राद्धाः तत्रोत्पन्नाः तत्प्रभृति, न पूर्वमिति ।। दशमशतेचतुर्थः।। | उद्देशः | 'से तं तुडिए'त्ति (म. ४०५) तुटिकं नाम वर्गः, वज्रमयेषु 'गोलवह'त्ति गोलाकारवृत्तसमुद्केषु 'जिणसकहाउत्ति जिनसक्थीनि-जिनास्थीनि अर्चनीयाश्रन्दनादिना वन्दनीयाः स्तुतिभिः 'नमंसणि'त्ति प्रणामतः पूजनीयाः पुष्पैः सत्कारणीया वस्त्रादिभिः सन्माननीयाः प्रतिपचिविशेषः कल्याणमित्यादिबुध्या पर्युपासनीयाः 'केवलं परियारिडि'त्ति परिचारः परिचारणा स। |चेह स्त्रीशब्दश्रवणरूपदर्शनादिः स एव ऋद्धिः-सम्पत् परिचारदिस्तया परिवारद्धा या 'नो चेणं मेहुण'त्ति नैव मैथुनप्रत्ययं । | यथा स्यादेवं भोगान् भुजानो विहत्तुं प्रभुरिति प्रकृतमिति । 'परियारोत्ति परिवारो यथा 'मोउद्देसए'त्ति तृतीयशतप्रथमो-18 | देशके 'सओ परियारोत्ति धरणस्य खकः परिवारो वाच्यः, 'णवरं विमाणाई अट्ठासीइएवि महागहाणं भाणियब्वं । IDIजाच जहा तइयसए' यथा तृतीयशते तत्र सोमस्योक्तमेवं यमवरुणवैश्रमणानां तु क्रमात् 'वरसिढे सयंजले वग्गु'ति विमाणा, | |'जहा चउत्थसए'त्ति कमात्तानीशानलोकपालानामिमानि 'सुमिणे सचओभद्दे वग्गु सुबग्गु' ॥ दशमशते पश्चमः॥ 'रयणप्पभाए रायप्पसेणज्जेत्ति (सू. ४०६) 'जाव'त्ति यावत्करणादिदं दृश्यम्-'पुढवीए बहुसमरमणिजाओ भूमिभा| गाओ उर्दु चंदिमगमरियगहगणनक्खत्ततारारूवाणं पहुई जोयणाई वहुई जोयणसयाई एवं सहस्साई सयसहस्साई बहूओ जोयण| कोडाकोडीओ उई दूर बहत्ता एत्थ णं सोहम्मे नामं कप्पे पण्णत्ते' इत्यादि, 'असोगवडिसए सत्तिवण्णवडिसए चंपगवडिसए चूय KIPEDIAHINICHRIDHIROADCHIndiaCHIDEHIDIHINDE दीप अनुक्रम [४७४४९३] ~41~ Page #42 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [११], वर्ग, अंतर्-शतक [H, उद्देशक [१-१२], मूलं [४०८-४३६] + गाथा मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-०५] "भगवती मूलं एवं दानशेखरसूरि-रचिता वृत्ति: प्रत सूत्रांक [४०८४३६] गाथा श्रीभग वडिसए' अथ विवक्षितार्थसूचिकां गाथामह-एवं जह सूरियाभे तहेव माणं तहेव उववाओ। सकस्स य अमिसेओ तहेव जह सूरि- ० लघुवृत्तौ याभस्स ॥शाति एवं यथा सरियामे विमाने राजप्रश्नीयग्रन्थोक्ते प्रमाणमुक्तं तथैवामिन् वाच्यं शक्रस्पेति 'जाव आयरक्खे-1016-७-३४ त्ति अर्चनिकायाः परो ग्रन्थस्तावद्वाच्यः यावदात्मरक्षाः ॥ दशमशते षष्ठः।। उद्देशाः HI 'उत्तरिलाणं'ति (स. ४०७) मेरोरुत्तरदिग्वतिशिखरिपर्वतदंष्ट्रागतान् लवणसमुद्रान्तर्वतिनोऽटाविंशतिमुदेशकानाह-'जहा। जीवाभिगमे इत्ययमतिदेशः प्रागुक्तदाक्षिणात्यान्तरद्वीपवक्तव्यतानुसारेणावगन्तव्यः ।। दशमशते चतुखिशत्तमः ॥ सम्पूर्ण दशमशतविवरणम् ।। | अथैकादशं शतमारभ्यते, एतदुद्देशकगाथामाह-'उप्पल'त्ति (*६५) उत्पलार्थः प्रथम उद्देशकः, सालूकं-उत्पलस्तदर्थो । PRIद्वितीयः, 'पलासे ति पलास:-किंशुकस्तदर्थस्तृतीयः, 'कुंभीति वनस्पतिविशेषस्तदर्थवतुर्थः,'नाली'त्ति नाडीवत यस्य फलानि | स नाडीको वनस्पतिविशेषस्तदर्थः पञ्चमः, 'पउमति पद्मार्थः षष्ठः, 'कन्निय'त्ति कर्णिकार्थः सप्तमः, 'नलिण'त्ति नलिनार्थोंअष्टमः, यद्यपि चोत्पलपद्मनलिनानां नामकोशे नामैक्यं तथापि विशेषो रूढेरवसेयः, 'सिव'त्ति शिवराजर्षिवक्तव्यताओं नवमः । |'लोग'त्ति लोकार्थों दशमः, 'कालालमिय'त्ति कालार्थ एकादशः आलभिकायां नगयां यत्प्ररूपितं तद्वाच्य उद्देशकोऽप्यालभिकाइत्युच्यते इत्ययं द्वादशः 'दस दो यत्ति द्वादशोद्देशका एकादशशते स्युरिति ॥ तत्र प्रथमोद्देशकद्वारसङ्ग्रहगाथा वाचनान्तरे दृष्टाः, ताश्चेमाः "उववाओ १ परिमाणं २ अवहारु ३ चत्त ४ बंध ५ वेदे य ६ । उदए.७ उदीरणाए ८ लेसा ९ दिही| ॥१६८॥ य१० नाणे य ११ ॥१॥ जोगु १२ वओगे १३ वण्णरसमाई १४ ऊसासगे य १५ आहारे १६। विरई १७ किरिया | matterE माPिatantanasantalilaiRIMAdharedtupatinatestant DAINIDINDAIDEH ATOHINOORATIODHAMIRMIRIOR दीप अनुक्रम [४९४५२८] ... अत्र शतक-१० समाप्तं. अथ शतक-११ आरभ्यते ~42~ Page #43 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [४०८ ४३६] गाथा दीप अनुक्रम [ ४९४ ५२८] श्रीभग० लघुवृत्तौ KJLJCCCCC “भगवती" - अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - २ शतक [११], वर्ग [-] अंतर् शतक [-] उद्देशक [१-१२], मूलं [ ४०८ ४३६] + गाथा १८ बंधे १९ सन्नि २० कसाइ २१ त्थि २२ बंधे य २३ ||२|| सन्निं २४ दिय २५ अणुबंधे २६ संवेहा २७ हार २८ ठिई २९ समुग्धाए ३० । चयणं ३१ मूलाईसु य उववाओ सब्वजीवाणं ३२ ।।३।। (०६६-६७-६८) एतासामर्थ उद्दे शकार्थाधिगमगम्य इति । 'उप्पले णं भंते!'त्ति (सू०४०८) एकं पत्रं यत्र तदेकपत्रं, किसलयावस्थायां द्रष्टव्यम्, 'एगजी 'ति यदा होकपत्रावस्थं तदैकजीवं तत् यदा तु द्वितीयादि पत्रं तेन संश्रितं स्यात् तदाऽनेकपत्रावस्था तस्येति, बहवो जीवास्तत्रोत्प द्यन्ते, 'तेण परं'ति ततः प्रथमपत्रात् परतः जे अन्ने जीवा उववज्जंति'त्ति येऽन्ये प्रथमपत्रव्यतिरिक्ता जीवा जीवाश्रयत्वात पत्रादयोऽवयवा उत्पद्यन्ते ते नैकजीवाः-न एकजीवाश्रयाः, किन्त्वनेकजीवा इति, अथवा ततः- एकपत्रात् परतः शेषपत्रादिष्वित्यर्थः येऽन्ये जीवा उत्पद्यन्ते ते नैकजीवाः- नैककाः, किन्त्वनेकजीवाः, अनेके इत्यर्थः, 'वतीए'ति प्रज्ञापनापष्ठपदे, स चैवमुपपपातः 'जड़ तिरिक्खजोणिएहिंतो उववअंति किं एगिंदिजाब पंचिंदियतिरिक्खजोणिएहिंतो उववर्जति १, गोयमा एगिंदियतिरिक्खजोणिएहिंतोऽवि उववज्जं ति इत्यादि, एवममुष्यभेदा वाच्याः, 'जइ देवेहिंतो किं भवणवासी त्यादि प्रश्नः, उत्तरं तु ईशानान्तदेवेभ्य उत्पद्यन्ते इत्युपयुज्य वाच्यमित्येतेनोपपात उक्तः, 'जहणणेणं एको वे' त्यादिना तु परिमाणं, 'ते णं संखेज समए समए'ति इत्यपहार उक्तः, एवं द्वारयोजना कार्या, उच्चत्तद्वारे 'साइरेगं जोयणसहस्स'ति तथाविधसमुद्रगोतीर्थकादाविदमुचत्वमुत्पन्नस्यावसेयं, बन्धद्वारे 'बंधए वा बंधया वा' एकपत्रावस्थायां बन्धकः एकत्वात्, द्वयादिपत्रावस्थायां च धन्धकाः बहुत्वादिति, एवं सर्वकर्मसु, आयुष्के तु तदबन्धावस्थाऽपि स्यात् तदपेक्षया अबन्धकोऽपि अबन्धकाथ स्युरित्येतदाह- 'नवरे' ति इह बन्धकाबन्धकपदयोरेकत्वयोगे एकवचनेन द्वौ विकल्पौ, बहुवचनेन द्वौ द्विकयोगे तु यथायोगमेकत्व बहुत्वाभ्यां चत्वार इत्यष्टौ मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०५], अंगसूत्र [०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~43~ ११ श० ११ उद्देशः Page #44 -------------------------------------------------------------------------- ________________ आगम "भगवती'- अंगसूत्र-५ (मूलं+वृत्तिः ) भाग-२ शतक [११], वर्ग , अंतर्-शतक H. उद्देशक [१-१२], मूलं [४०८-४३६] + गाथा (०५) प्रत MOM सूत्रांक [४०८४३६] + गाथा विकल्पाः, स्थापना च 'अ११ अ ३ ६ ३ एवमेकयोगाः ४, एवं द्विकयोगाः ४ अर्ब १६ १, अब ३१, अ१३, अ३३ । वेदनीये सातासाताभ्यां पूर्ववदष्टौ भङ्गाः, इह च सर्वत्र प्रथमपत्रापेक्षया एकवचनान्तता, ततः परं तु बहुवचनान्तता, | वेदना चानुक्रमोदितस्य उदीरणोदीरितस्य वा कर्मणोऽनुभवः, उदयस्त्वनुक्रमोदितस्यैवेति वेदकत्वप्ररूपणेऽपि भेदेनोदयित्वप्ररूपण| मिति, उदीरणाद्वारे 'नो अणुदीरगति तस्यामवस्थायां तेपामनुदीरकत्वस्थासम्भवात् , 'बेयणिज्जाउएसु अभंग'त्ति वेदनीये | सातसातापेक्षया आयुषि पुनरुदीरकत्वानुदीरकत्वापेक्षयाऽष्टौ भङ्गाः, अनुदीरकत्वं च आयुष उदीरणायाः कादाचित्कत्वादिति, लेण्याद्वारे अशीतिर्भङ्गाः, कथं एककयोगे एकवचनेन चत्वारो, बहुवचनेन ४, द्विकयोगे एकत्वबहुत्वाभ्यां चतुर्भङ्गी, चतुर्णा च पदानां पद् द्विकयोगाः ते च चतुर्गुणिताः २४, त्रिकयोगे तु त्रयाणां पदानामष्टौ भङ्गाः, चतुर्णा पदानां चत्वारस्त्रिकसंयोगास्ते चाष्टाभिगुणिताः ३२, चतुष्कसंयोगे तु पोडश भगाः, सर्वमीलने अशीतिरिति, अत एवोक्तं 'गोयमा ! कण्हलेसे वेत्यादि, वर्णादिद्वारे 'ते पुण अप्पणा अवन्न'त्ति शरीराण्येव तेषां पञ्च वर्णानि, ते पुनरुत्पन्नजीवाः 'अप्पण'त्ति स्वरूपेण अवर्णाः-वर्णादि| बर्जिताः, अमूर्तत्वात्तेपामिति । उच्छ्वासद्वारे 'नो उस्सासनिस्सासा ये'त्यादि, अपर्याप्यवस्थायां, इह च २६ भङ्गाः, कथं , |एकयोगे एकवचनान्ताखयः बहुवचनान्ता अपि त्रयः, द्विकयोगे एकत्वबहुत्वाभ्यां तिस्रश्चतुर्भङ्गीकाः इति द्वादश, त्रिकयोगे त्वष्टा|विति, एवं सर्वे २६ भङ्गाः । आहारकद्वारे 'आहारए वा अणाहारए वा' विग्रहगतावनाहारकः, अन्यथा आहारकः, तत्राष्टौ भङ्गाः प्राग्वत् , संज्ञाद्वारे कषायद्वारे चाशीतिर्भङ्गाः लेश्याद्वारवद् व्याख्येयाः, से णं भंते ! उप्पलजीवे पुढविजीवेत्यादिना अनुसंवेधस्थितिरुक्ता, तत्र 'भवादेसेजति भवप्रकारेण, भवमाश्रित्येत्यर्थः, 'जहणे णं दो भवग्गहणाई ति एकं पृथ्वीका दीप अनुक्रम [४९४५२८] ॥१६९।। मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~44~ Page #45 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [४०८ ४३६] गाथा दीप अनुक्रम [ ४९४ ५२८] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) भाग-२ शतक [११], वर्ग [-] अंतर् शतक [-] उद्देशक [१-१२], मूलं [ ४०८ ४३६] + गाथा श्रीभग० विकत्वे द्वितीयमुत्पलत्वे ततः परं मनुष्यादिभवं गच्छेदिति, 'कालादेसेणं जहण्णेणं दो अंतोमुहत्त'ति पृथ्वीवेनान्तर्मुहूर्त्त लघुवृत्तौ + पुनरुत्पलत्वेनान्तर्मुहूर्त्तमिति कालादेशेन जघन्यतो द्वे अन्तर्मुहूर्त्ते, एवं द्वीन्द्रियादिषु ज्ञेयं, 'उक्कोसेणं अट्ठभव'त्ति चत्वारि पञ्चेन्द्रियतिरथः चत्वारि चोत्पलस्येत्यष्टौ भवग्रहणान्युत्कर्षत इति, 'उक्कोसेणं पुव्वकोडीपुहुतं त्ति चतुर्षु पञ्चेन्द्रियतिर्यग्भवग्रहणेषु चतस्रः पूर्वकोट्यः उत्कृष्टकालस्य विवक्षितत्वेन, उत्पलकायोद्वृत्त जीवयोग्योत्कृष्टपञ्चेन्द्रियतिर्यस्थितेर्ग्रहणात् उत्पलजीवितं त्वेतास्वधिकमित्युत्कृष्टतः पूर्वकोटीपृथक्त्वं स्यादिति, एवं जहा आहारुद्देसए' 'वणस्सइकाइयाण' मित्यादि, अनेन च यदतिदिष्टं | तदिदं 'खेतओ असंखेअपदेसोगाढाई कालओ अण्णतरकालडिइयाई भावओ वण्णमंताई' इत्यादि, 'सव्वष्पणयाइए'त्ति नवरं 'नियमा छदिसं' ति पृथ्वीकायिकादयः सूक्ष्मतया निष्कुटगतत्वेन स्वात्तिसृषु स्याच्चतसृषु दिक्षु इत्यादिना प्रकारेणाहारमाहारयन्ति, उत्पलजीवास्तु बादरत्वेन तथाविधनिष्कुटेष्वभावात् षट्सु दिक्षु आहारयन्तीति । 'वतीए'ति प्रज्ञापनापष्ठपदं 'उच्चरणा' उद्वर्त्तनाधिकारे, तत्रेदमेवं सूत्रं 'ण णरए उबवअंति, मणुएसु उव०, नो देवेसु उ०, 'उप्पलकेसरत्ताए' त्ति इह केसराणि कणिकापरितोऽवयवाः, 'उप्पलकण्णियत्ताए ति कर्णिका - बीजकोशः, 'उप्पलधिभगत्ताए'त्ति विभागावयवतः पत्राणि प्रभवन्ति एकादशशते प्रथमः ॥ सालूकोदेशकादयस्तप्तोदेशकाः प्राय उत्पलोदेशकसमाः विशेषः पुनर्यो यत्र स तत्र सूत्रसिद्ध एव नवरं पलाशोदेशके यदुक्तं 'देवेसु न उबवजंति' (सू. ४१०) तस्थायमर्थः - उत्पलोद्देशके हि देवेभ्य उद्वृत्ता उत्पद्यन्ते इत्युक्तमिह तु ते पलासे नोत्पद्यन्ते इति वाच्यं, अप्रशस्तत्वात्, यतस्ते प्रशस्तेष्वेव उत्पलादिवनस्पत्यादिपूत्पद्यन्ते । तथा 'लेसासु'ति लेश्याद्वारे इदं वाच्यं, यदा मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०५], अंगसूत्र [०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~45~ ११ श० १ उदेश: Page #46 -------------------------------------------------------------------------- ________________ आगम "भगवती'- अंगसूत्र-५ (मूलं+वृत्तिः ) भाग-२ शतक [११], वर्ग, अंतर्-शतक , उद्देशक [१-१२], मूलं [४०८-४३६] + गाथा (०५) प्रत सूत्रांक [४०८४३६] श्रीभगवकिल तेजोलेश्यावान् देवो देवत्वाच्च्युत्वा बनस्पतित्पद्यते तदा तेजोलेश्या तेषु लभ्यते, न च पलासे देवत्वोदत्त उत्पद्यते पूर्वोक्तलघुवृत्तौ । युक्तेः, एवं तेषु तेजोलेश्या न सम्भवति, तदभावादाद्यास्तिस्रो लेश्यास्स्युः, एतासु २६ भङ्गाः, त्रयाणामेव पदानां भावादिति, एतेद्देशकेषु नानात्वसङ्ग्रहगाथास्तिस्रः यथा-"सालुंमि धणुपुहु होइ पलासे य गाउयपुहुत्तं । जोयणसहस्समहियं अवसेसाणं तु उद्देशाः छहंपि ॥२॥ कुंभीएँ नालियाए वासपुहुत्तं ठिई उ बोद्धब्बा । दसवाससहस्साई अवसेसाणं तु छण्डंपि ॥२॥ कुंभीएँ नालियाए होंति पलासे य तिन्नि लेसाओ । चत्तारि य लेसाओ अबसेसाणं तु पंचण्हं ॥३॥"ति, ॥ एकादशशते द्वितीयादयोऽष्टमान्ताः ॥ अथ शिवराजर्षिसंविधानकं नवमोद्देशके प्राह-'महया हिमवंत वण्णउत्ति (सू. ४१६) अनेन 'महयाहिमवन्तमहन्तमलयमन्दरमहिंदसारे' इत्यादि राजवर्णन वाच्यं, तत्र महाहिमवानिव महान् शेषनृपापेक्षया, तथा मलयः पर्वतः मन्दरो-मेरुः महेन्द्रःशक्रादिदेवराजस्तद्वत्सार:-प्रधानो यस्स तथा, जहा सूरियकंते यथा राजप्रश्नीये सूर्यकान्तो राजकुमारः ‘पचुवेक्खमाणे बिहरइत्ति इति वर्णकेन वर्णितः तथाऽयं वर्णयितव्यः,'सुबहुं लोही लोहकडाहकडच्छजाव'त्ति (लोही) मंडकादिपचनिका 'लोहकडाह'त्ति लोहकटादि बल्लादि अन्नादिपरिवेषणभाजन लोऽपि कडुच्छु कडछीत्यर्थः, 'वाणपस्थिति बने भवा वानी, प्रस्थान प्रस्था-अवस्थितिः वानी प्रस्था येषां ते वानप्रस्थाः, अथवा-ब्रह्मचारी १ गृही २ वानप्रस्थो ३ भिक्षुर्यतिः ४ क्रमात् । एते चत्वारो लोकप्रतीताः आश्रमाः एतेषां तृतीयाश्रमबत्तिनो वानप्रस्थाः, 'होत्तिय'त्ति अग्रिहोत्रिकाः 'सोत्तिय'ति पाठान्तरे 'पोत्तिय'त्ति वस्त्रधारिणः 'जहा उबवाइए जाव इंगालसोल्लिय'ति अङ्गारैखि पक्कं 'कंदुसोल्लिय'ति कन्दुः-कटाहिका तत्र सोल्लियं- FE१७०॥ | पक्वमिवेति 'दिसापोक्खिय'त्ति उदकेन दिशः प्रोक्ष्य ये फलपुष्पादि गृह्णन्ति ते दिक्प्रोक्षकाः तत्तापसत्वेन 'दिसाचकवालएणं'ति गाथा दीप अनुक्रम [४९४५२८] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~46~ Page #47 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [४०८ ४३६] गाथा दीप अनुक्रम [४९४५२८] श्रीभग लघुवृत्तौ PİCİCİCİLGICCJK: “भगवती" - अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - २ शतक [११], वर्ग [-] अंतर् शतक [-] उद्देशक [१-१२], मूलं [ ४०८ ४३६] + गाथा एकत्र पारणके प्राचीदिकफलान्याहृत्य भुङ्क्ते, द्वितीये तु दक्षिणस्यामिति दिक्चक्रवालेन यत्र तपसि पारणककरणं तद्दिचक्रबालतपः कर्म्म उच्यते तेन तपःकर्मणेति, 'वकलवत्थ'त्ति वल्कलं वस्त्रं निवसितं येन स वल्कलवस्त्रनिवसितः, 'किढिणसंका| इय'त्ति 'किढिण'त्ति वंशमयतापसभाजनविशेषः तस्य सांकायिकं भारोद्वहन यन्त्रं, 'पोक्खेति' उदकेन प्रोक्षति - सिञ्चति 'पत्था'त्ति प्रस्थाने - परलोकसाधनमार्गे फलाद्याहरणार्थं गमने वा प्रतिस्थितं-प्रवृत्तं, 'दब्भे य' चि समूलान् 'कुसे' ति निर्मूलान् 'समि| हाओ' ति समिधः - काष्ठिकाः 'पत्तामोडं 'ति तरुशाखामोटितपत्राणि 'वेदिं वन्दे 'त्ति वेदिकां देवार्चनस्थानं वर्द्धयति, प्रमाजयतीत्यर्थः, 'उवलेवण'त्ति उपलेपनं गोमयादिना संमज्जनं जलेन सम्मार्जनं शोधनं वा, 'दब्भ'ति दर्भकलशो हस्तगतो यस्य स तथा, जलमज्जनं देहशुद्धिमात्रं, जलक्रीडां जलाभिषेकं जलक्षरणं 'आयंते'चि जलस्पर्शात् 'चोक्खे'ति अशुचिमलापगमात् 'देवयपितिकयकज्ज'ति देवतानां पितॄणां च कृतं कार्यं जलाञ्जलिदानादिकं येन स तथा, 'सरएणं'ति शरकेन-निर्मन्थकाष्ठेन अरणिनामानं काष्ठं 'महेइ'त्ति मध्नाति -घर्षयति ।। ' अग्गिस्स दाहिणपासे' त्यादि (६९।।) प्राकृतः सार्द्धश्लोकः सूत्रपाठसिद्धोऽस्ति, तत्र 'सत्तंगाई' ति सप्ताङ्गानि समादधति-सन्निधापयति 'तं'ति कथने तद्यथाशब्दो गृह्यते, 'सक' ति सकथां तत्समयप्रसिद्रोपकरणविशेषः १ वल्कलं २ स्थानं अग्निपात्रं ३ शय्याभाण्डं शय्योपकरणं ४ कमण्डलु ५ दण्डदारु-दण्डकः ६ तथाऽऽत्मानः ७ 'अहेताई' ति अथैतानि सप्त, 'चरुं साहरे'ति चरुः - पात्र विशेषः, तत्र पच्यमानद्रव्यमपि चरुरेव तं चरुं, वलिमित्यर्थः, साधयति रन्धयतीत्यर्थः,'बलिविस्संदेव' त्ति बलिना वैश्वदेवं वैश्वानरं पूजयतीत्यर्थः ॥ 'एगविहविहाण' ति ( ० ४१७ एकेन विधिना - प्रकारेण विधानं व्यवस्थानं येषां ते तथा सर्वेषां वृत्तत्वात्, 'बित्थार ओऽणेग' ति द्विगुणविस्तारत्वात् तेषामिति ।। 'सवन्नाई' ति मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०५], अंगसूत्र [०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~47~ ११ श० ९ उद्दे. Page #48 -------------------------------------------------------------------------- ________________ आगम "भगवती'- अंगसूत्र-५ (मूलं+वृत्तिः ) भाग-२ शतक [११], वर्ग H, अंतर्-शतक H. उद्देशक [१-१२], मूलं [४०८-४३६] + गाथा (०५) प्रत श्रीभग सूत्रांक लघुवृत्ती [४०८४३६] गाथा पुद्गलद्रव्याणि 'अवन्नाईति धर्मास्तिकायादीनि 'अन्नमन्नबद्धाई ति मिथोगाढाश्लेषाणि ५, पुट्ठाई मिथो आगाढाश्लेपाणि, 'घडत्ताए अन्योऽन्यघटतया-सम्बद्धतया तिष्ठन्ति, 'तावसावसह'त्ति तापसावसथः-तापसमठः । यथौपपातिके (सू. ४१८) सिक्ष्यादिस्वरूपमुक्तं तथाऽत्रापि वाच्यं, सङ्ग्रहगाथामाह-'संघयणं संठाणं उच्चत्तं आउयं च परिवसण'न्ति, तत्र संहननमुक्तमेव, संस्था-1 | नानां षण्णामन्यतरस्मिन् सिध्यन्ति, उच्चत्वे जघन्यतस्सप्तरनिमिते, सप्तहस्तप्रमाणे इत्यर्थः, उत्कृष्टतः पञ्चधनुःशतिके, आयुषि जघन्यतस्साधिकाष्टवर्षे उत्कृष्टतः पूर्वकोटीमाने, परिवसना पुनरेवं-रत्नप्रभादिपृथ्वीनां सौधर्मादिवर्गाणां ईषत्प्राग्भारान्तानां क्षेत्राणामधो न परिवसन्ति सिद्धाः, किन्तु सर्वार्थसिद्धविमानोपरितनभागावं योजनानि १२ व्यतिक्रम्येषत्प्राग्भारा नाम पृथ्वी ४५। लक्षयोजनमाना आयामविष्कम्भाभ्यां श्वेताऽस्ति तदुपरि योजने लोकान्तरस्यात् , तद्योजनस्योपरितनगम्यूतोपरिषभागे सिद्धा-IN स्तिष्ठन्ति, एवं सिद्धिगण्डिका-सिद्धस्वरूपवाच्यपद्धतिरौपपातिकप्रसिद्धाऽध्येया ॥ एकादशशते नवमः ॥ 'दब्बलोए'त्ति (सू. ४२०) द्रव्यलोक आगमतो नोआगमतश्च द्विधा, तत्रागमतो लोकशब्दार्थज्ञस्तत्रानुपयुक्ता, 'अनुपयोगो| द्रव्य'मिति वचनात् , नोआगमतस्तु शरीरभव्यशरीरतद्वयतिरिक्तभेदात् त्रिधा, तत्र लोकशब्दार्थज्ञस्य शरीरं मृतावसं ज्ञाना|पेक्षया भूतलोकपर्यायत्वेन घृतकुम्भवत लोकः, स च ज्ञशरीररूपो द्रव्यतो लोको शरीद्रव्यलोकः, नोशब्दश्च सर्वनिषेधे, तथा | लोकशब्दार्थ ज्ञास्यति यस्य शरीरं सचेतनं भाविलोकभावत्वेन मधुघटवन स भव्यशरीरद्रव्यलोकः, इहापि चोशब्दो निषेधार्थः, शरीरभव्यशरीरव्यतिरिक्तश्च द्रव्यलोकः द्रव्याण्येव धर्मास्तिकायादीनि, यदुक्तं-'जीवमजीवे रूवमरूवित्ति गाहा (आव०) १ 'खेत्तलोएत्ति क्षेत्ररूपो लोकः क्षेत्रलोकः, आह च-'आगासस्स पएसा उडे'ति गाहा २ । 'काललोए' समयादिकालरूपो लोकः FACCIDESONOTECHOOTHAdmineCH दीप अनुक्रम [४९४५२८] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०५], अंगसूत्र-[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति: ~48-~ Page #49 -------------------------------------------------------------------------- ________________ आगम "भगवती'- अंगसूत्र-५ (मूलं+वृत्तिः ) भाग-२ शतक [११], वर्ग , अंतर्-शतक [H], उद्देशक [१-१२], मूलं [४०८-४३६] + गाथा (०५) प्रत सूत्रांक [४०८४३६] श्रीभग काललोकः, आह च-समयावली मुहुत्ता०' ३'भावलोएत्ति भावलोको द्विधा-आगमतो नोआगमतच, तत्र आगमतो लोकशलघुवृत्तौ । ब्दार्थज्ञस्तत्रोपयुक्तो, भावरूपो लोको भावलोकः, आह च-'उदइय उवसमिए'त्ति गाहा ४ । इह नोशब्दः सर्वनिषेधे मिश्रवचने |बा, आगमस्य ज्ञानत्वात् क्षायिकक्षायोपशमिकज्ञानरूपभावमिश्रत्वात् औदयिकादिभावलोकस्पेति, 'अहेलोएति अधोलोकरूपः। | क्षेत्रलोकः, इहाष्टप्रदेशो रुचकः तस्याधस्तनप्रतराधो नवयोजनशतानि यावत्तिर्यग्लोकः ततोऽधःस्थितत्वादधोलोकः स रत्नप्रभादिकः सप्तरज्जुप्रमाणः, 'तिरियलोय'त्ति रुचकापेक्षयाऽध उपरि च नव नव योजनशतमानस्तिर्यग्रूपत्वात्तिर्यग्लोकः तद्रूपः क्षेत्रलोकः, I 'उड्डलोय'त्ति तिर्यग्लोकस्योपरि देशोनसप्तरज्जुमित ऊर्ध्वलोकः क्षेत्रोर्बलोकः 'तप्पागार'त्ति तप-उडुपकः 'उड्मुइंगाकारति ऊर्ध्वमृदङ्गाकारसंस्थितः, शराबसम्पुट इत्यर्थः, 'सुपाडगसंठिय'त्ति सुप्रतिष्ठकं-स्थापनकं तोहारोपितवारकादि गृह्यते, तसंस्थानसंस्थितः, तस्मिन लोके केवली 'जीवे अजीवे विजाणइ तओ पच्छा सिज्झइ जाव अंतं करेइ'त्ति 'झुसिरगोल-1 संठिपत्ति अन्तःशुपिरगोलकाकारः अलोकः, स्थापना चेयम्'नवरं अस्वीति अवस्तिर्यग्लोकयो रूपिणस्सप्तविधाः प्राग उक्ताः धर्माधर्माकाशास्तिकायाना देशाः ३ प्रदेशाध ३ काल इत्येवं, ऊर्ध्वलोके तु रविप्रकाशामिव्ययः कालो नास्ति, अधस्तिर्यग्लोक| योरेव रविप्रकाशभावात् अतः पडेव ते इति, 'जहा बीयसपत्ति यथा द्वितीये शते अत्धीतिनाग्नि दशमोद्देशके इत्यर्थः, 'लोगा|गासे'त्ति लोकाकाशे विषयभूते जीवादय उक्ता एवमत्रापीत्यर्थः, नवरमिति केवलमयं विशेषः, तत्रारूपिणः पञ्चविधा उक्ताः इह | तु सप्तविधा वाच्याः, तत्र हि लोकाकाशमाधारतया विवक्षितं अत्र तु न अत आकाशभेदा अप्याधेयास्स्युरिति सप्त, ते चैवम्-धर्मास्तिकायदेशस्तु न स्यात् , धर्मास्तिकायस्यैव तत्र भावात् , धर्मास्तिकायप्रदेशाश्च सन्ति, तद्रूपत्वाद्धर्मास्तिकायस्येति द्वयं २, एवमध गाथा दीप अनुक्रम [४९४५२८] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~49~ Page #50 -------------------------------------------------------------------------- ________________ आगम "भगवती'- अंगसूत्र-५ (मूलं+वृत्तिः ) भाग-२ शतक [११], वर्ग , अंतर्-शतक [H], उद्देशक [१-१२], मूलं [४०८-४३६] + गाथा (०५) प्रत श्रीभग मास्तिका सूत्रांक [४०८४३६] र्मास्तिकायेऽपि द्वयं ४, तथा नोआकाशास्तिकायो, लोकस्य तद्देशत्वात् , आकाशदेशस्तु न स्यात् , तदंशत्वाल्लोकस्य, तत्प्रदेशाश्चम सन्ति ६, कालश्चेति सप्त । 'अलोए णं भंतेति एवं जहे'त्याद्यतिदेशादेवं दृश्यम् अलोए णं भंते ! किं जीवा जीबदेसा जीव- १० उद्दे. पदेसा अजीवा अजीवदेसा अजीवदब्बपदेसा?, अगुरुयलहुए अणतेहिं अगुरुयलहुयगुणेहिं संजुत्ते सव्वागासे अणंतगूणे'त्ति तत्र, | सर्वाकाशमनन्तभागोनमित्यस्सायमर्थ:-लोकलक्षणेन सर्वाकाशस्थानन्तभागेन न्यून सर्वाकाशमलोक इति । 'अहे लोगखित्तलोगस्स णं भंते ! एगम्मि आगासपएसे'ति नो जीवा एकप्रदेशे तेषामनवगाहनात् , पहूनां पुनर्जीवानां देशस्य प्रदेशस्य चावगा-1 हनात् उच्यते-'जीवदेसावि जीवपदेसावि', यद्यपि धर्मास्तिकायाद्यजीवद्रव्यं नैकत्राकाशप्रदेशेऽवगाहते तथापि परमाणुद्वथणुकादिद्रव्याणां कालद्रव्यस्य चावगाहनादुच्यते-'अजीवावित्ति, स्यणुकादिस्कन्धदेशानां त्ववगाहनादुक्तं-'अजीवदेसावित्ति,धर्मा|धर्मास्तिकायप्रदेशयोः पुद्गलद्रव्यप्रदेशानां चावगाहनादुच्यते-'अजीवपदेसावि', 'एवं मजिशल्लविरहिओ'चि दशमशतप्रदर्शितत्रिकभङ्गे 'अहवा एगिदियदेसा य बेईदियस्स य देसा' इत्येवंरूपो यो मध्यभङ्गास्तत्र प्रदर्शितस्तेन रहितः भङ्गद्वयरूपोऽध्येतव्यः, मध्यमभङ्गकस्येहासम्भवात् , तथाहि-दीन्द्रियस्यैकत्राकाशप्रदेशे बहवो देशा न सन्ति, देशस्यैव भावात् , 'एवं आइल्ल| विरहिओ'ति, अहवा एगिदियपएसा दियस्स पदेसे इत्येवंरूप आधभङ्गाकस्पेहासम्भवात् , तथाह-नास्त्येबैकत्राकाशप्रदेशे | केवलिसमुद्घातं विनैकस्य जीवस्यैकप्रदेशसम्भवोऽसख्यातानामेव भावादिति, अणिदिएम तियभंगोति अनिन्द्रियेषु सिद्धेघूक्तभङ्गत्रयमपि सम्भवतीतिकृत्वा तेषु तद्वाच्यमिति, 'रूवी तहेव'त्ति स्कन्धा देशाः प्रदेशा अणवश्वेत्यर्थः, 'णो धम्मस्थि-IT काए'त्ति नो धर्मास्तिकाय एकत्राकाशप्रदेशे सम्भवति, असङ्ख्यातप्रदेशावगाहित्वात् तस्येति, धम्मत्थिकायस्स देसे'त्ति यद्यपि गाथा दीप अनुक्रम [४९४५२८] ॥१७॥ मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~50 Page #51 -------------------------------------------------------------------------- ________________ आगम "भगवती'- अंगसूत्र-५ (मूलं+वृत्तिः ) भाग-२ शतक [११], वर्ग H, अंतर्-शतक H. उद्देशक [१-१२], मूलं [४०८-४३६] + गाथा (०५) प्रत श्रीभग० सूत्रांक लघुवृचौ [४०८४३६] + धर्मास्तिकायस्यैकत्राकाशप्रदेशे प्रदेश एवास्ति, तथापि देशः अवयव इत्यनान्तरत्वेनावयवमात्रस्यैव विवक्षितत्वान्निरंशतायाश्च तत्र | सत्या अप्यविवक्षितत्वाद्धर्मास्तिकायदेश' इत्युक्तं । प्रदेशस्तु निरुपचरित एवास्तीत्यत उच्यते-'धम्मस्थिकायस्स पदेसे'त्ति, एवमहम्मत्थिकायस्सवित्ति नो अहम्मस्थिकाए अहम्मत्थिकायस्स पदेसेइत्येवमधर्मास्तिकायमूत्रं वाच्यमित्यर्थः,'अद्धासमओ नत्थि, अरूवी चउविह'त्ति ऊर्ध्वलोके अद्धासमयो नास्तीति अरूपिणश्चतुर्दा धर्मास्तिकायदेशादय ऊर्ध्वलोकस्यैकत्राकाश- प्रदेशे स्युरिति, 'लोगस्स जहा अहेलोगस्स'त्ति अधाक्षेत्रलोकस्य एकत्राकाशप्रदेशे यद्वक्तव्यमुक्तं तल्लोकस्याप्येकत्राकाशप्रदेशे || वाच्यमित्यर्थः, तच्चेदम्-'लोगस्स णं भंते ! एगम्मि आगासपदेसे किं जीवा पुच्छा ?, गोयमा! नो जीवे'त्यादि प्राग्वत् ,'अहो| लोयखित्तलोये अणंता वण्णपज्जव'चि अधःक्षेत्रलोके अनन्ता वर्णपर्यवाः, एकगुणकालादीनामनन्तगुणकालकाधवसानानां | पुद्गलानां तत्र भावात् , अलोकसने 'नेवस्थि गुरुलहपजव'त्ति गुरुलघुपर्यवोपेतद्रव्याणां पुद्गलादीनां तत्राभावात् । 'पुरस्थाभिमुहे'त्ति (स. ४२०) मदपेक्षया 'आसत्तमकुलवंसे'त्ति कुलरूपो बंशः प्रहीणः स्वात् , आसप्तमादपि वंशात् , सप्तमं बंशं यावदित्यर्थः 'गयाओ से अगए असंखेजइभागे'ति ननु पूर्वादिषु दिक्ष प्रत्येकमर्द्धरज्जुप्रमाणत्वाल्लोकस्योर्धाधव किश्चिब्यूनाधिकसप्तरज्जुत्वात् तुल्यया गत्या गच्छतां देवानां कथं षट्सु दिक्षु गतं क्षेत्र असङ्ख्यातभागमात्र अगतात्तु गतमसङ्ख्यातगुणमिति, क्षेत्रवैपम्यादिति भावः,अत्रोच्यते-घनचतुरस्त्रीकृतलोकस्यैव कल्पितत्वात् न दोषः, ननु ययुक्तखरूपयाऽपि गत्या गच्छन्तो | देवा लोकान्तं बहुनाऽपि कालेन न लभन्ते तदा कथमच्युतात् जिनजन्मादिषु द्रागवतरन्ति, बहुत्वात् क्षेत्रस्य, अल्पत्वादवतरण| कालस्येति, सत्यम् , किन्तु मन्देयं गतिः जिनजन्माद्यवतरणगतिश्च शीघ्रतमेति 'असम्भावपट्टवणाए"त्ति असद्भूतार्थकल्पन गाथा दीप अनुक्रम [४९४५२८] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~51 Page #52 -------------------------------------------------------------------------- ________________ आगम "भगवती'- अंगसूत्र-५ (मूलं+वृत्तिः ) भाग-२ शतक [११], वर्ग , अंतर्-शतक H], उद्देशक [१-१२], मूलं [४०८-४३६] + गाथा (०५) प्रत १०उद्द० सूत्रांक [४०८४३६] श्रीभग येत्यर्थः,'जाव कलिय'ति यावत्करणादिदं दृश्यम् , 'संगयगयहसियभणियचिट्ठियविलासललियसलावनिउणजुत्तोवयारकलिय'त्ति, लघुवृत्तौबत्तीसइविहस्स नहस्स'त्ति द्वात्रिंशद् विधा-भेदा यस्य नाट्यस्य, तत्र ईहामृगऋषभतुरगनरमगरविहगवालगकिन्नरादिभक्तिचि त्रो नामैको नाट्यविधिः, एवमन्येऽप्येकत्रिंशद्विधयो राजप्रश्नकृतानुसारतोबाच्याः। लोगस्सणं भंते! एगंमिति (सू.४२१) अस्य व्याख्या यथा किल एतेषु त्रयोदशप्रदेशकानि दिग्दशकस्पर्शानि त्रयोदश द्रव्याणि स्थितानि, तेषां च प्रत्याकाशप्रदेशं त्रयोदश २ प्रदेशाः स्युः, एवं लोकाकाशदेशे अनन्तजीवावगाहेनेकेकस्मिनाकाशप्रदेशे अनन्ता जीवप्रदेशाः स्युः। (सू. ४२२) लोके च सूक्ष्मा अनन्त| जीवात्मका निगोदाः पृथ्व्यादिसर्वजीवासङ्ख्येयकतुल्याः सन्ति, तेषां चैकैकसिन्नाकाशप्रदेशे जीवप्रदेशा अनन्ताः स्युः तेषां च जघन्यपदे एकत्राकाशप्रदेशे सर्वस्तोका जीवप्रदेशाः, तेभ्यश्च | सर्वजीवा असङ्ख्येयगुणाः, उत्कृष्टपदे पुनस्तेभ्यो विशेषाधिका जीवप्रदेशा इति, अयं च सत्रा- . र्थोऽमभिवृद्धोक्तगाथाभिर्भावनीयः-'लोगस्सेगपएसे. जहण्णयपयम्मि जियपएसाणं । उकोसपदे जय तहा सब्बजियाणं च के बहुया? ॥१॥" इति प्रश्नः, उत्तरं पुनरत्र-'थोवा जहण्णपदे जिवप्पदेसा जिया असंखगुणा । उको"सपयपदेसा ततो विसेसाहिया भणिया॥२॥" अथ जघन्यपदमुत्कृष्टपदं चोच्यते-तत्थ जहण्णपयं पुण लोयंते जत्थ फासणा तिदिसि । छदिसिमुकोसपर्य समत्तगोलम्मि नन्नत्थ ॥३॥ तत्र-तयोर्जघन्येतरपदयोर्जघन्यपदं लोकान्ते स्थात् 'जत्थति यत्र गोलके स्पर्शना निगोददेशैस्तिसृष्वेव दिक्षु स्यात् , शेषदिशामलोकेनावृतत्वात् , सा च खंडगोल एवं स्वादिति भावः, 'छद्दिसिं'ति यत्र पुन गाथा दीप अनुक्रम [४९४५२८] १७३॥ मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~52~ Page #53 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [११], वर्ग H, अंतर्-शतक H. उद्देशक [१-१२], मूलं [४०८-४३६] + गाथा (०५) प्रत सूत्रांक [४०८४३६] गाथा श्रीभगोलके पट्खपि दिक्षु निगोददेशैः स्पर्शना स्यात् तत्रोत्कृष्टपदं स्यात् , तच्च समस्तगोले-अखण्डगोलके स्यात् 'नन्नत्यत्ति नान्यत्र, खण्डगोलके न खादित्यर्थः, सम्पूर्णगोलकश्च लोकमध्य एव स्यादिति । । एकादशशते दशमः॥ ११उद्दे० 'पमाणकाले त्ति (स. ४२३) प्रमीयते--परिच्छिद्यते येन वर्षशतादि तत्प्रमाणं स चासौ कालः प्रमाणकालस्तस्य विशेषो दिव| सादिलक्षणः, आह च-दुविहो पमाणकालो दिवसपमाणं च होइ राई य । चउपोरिसिओ दिवसोराई चउपोरिसी चेव ॥११॥ 'अहा| उनिब्बत्तिकाले ति यथा-येन प्रकारेणायुषो निवृत्तिः-बन्धनं तथा यः कालः-अवस्थितिरसौ यथायुनिवृत्तिकालः, नारकाद्यायु कलक्षणः, अयं चाद्धाकाल एवायुःकर्मानुभवविशिष्टस्सर्वेषामेव संसारिजीवानां स्वाद् , आह च-"नेरइयदेवमणुया तिरिक्खजोणीण होइ जं जेण । निव्वत्तियमन्त्रभवे पालंति अहाउकालो सो ॥१॥" मरणकालो-मरणावसरः,'अद्धाकालोति अद्धा-समयादयो विशेषास्तद्रूपः कालः अद्धाकालः, चन्द्ररविप्रमुखक्रियाप्रधानोऽर्द्धत्तीयद्वीपसमुद्रवर्ती समयादिः, आह च-"समयावली मुहुत्ता दिवस अहोरत्त पक्ख मासं वा । संवच्छर जुग पलिया सागर उस्सप्पि परिपट्टा ॥१॥" 'अद्धपंचममुहत्त'ति (स.. ४२४)। अष्टादशमुहूर्तस्य दिवसस्य रात्रेयं चत्वारो मुहूर्ताः पञ्चममुहूर्तस्याद्धं च अर्धपश्चममुहूर्ताः, नवघटिका इत्यर्थः, ततः अर्द्धपञ्चमा मुहर्ता यस्याः सा तथेति, 'तिमुहुत्त'त्ति त्रयो मुहूर्ता यस्खां सा त्रिमुहूर्ता, पद्घटिका इत्यर्थः, 'कइभागमुहुत्तभागेणं तित कतिभागमुहूर्तभागेन, कतिधेन मुहूतांशेनेत्यर्थः, 'बावीससयमुहुत्तभागेणं'ति इह अर्द्धपश्चमाना-साईचतुर्मुहूर्तानां त्रयाणां |च मुहूर्तानां विशेषः सार्हो मुहूर्तः, स च त्र्यशीत्यधिकदिवसशतेन वर्द्धते हीयते च, कथं ?, उच्यते, स च सार्दो मुहूों घटीजयप्रमाणो जैनटिप्पनके षण्माससत्कव्यशीत्यधिकशतदिनरूपभागतया स्थाप्यते, तत्र मुहूचें घटीद्वयमिते द्वाविंशत्यधिकं भाग- OHAROHIDDECEMindi meaning and TAITHIRTHERMIRITERATERINTEmmastamitunnitus दीप अनुक्रम [४९४५२८] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~53. Page #54 -------------------------------------------------------------------------- ________________ आगम "भगवती'- अंगसूत्र-५ (मूलं+वृत्तिः ) भाग-२ शतक [११], वर्ग H, अंतर्-शतक H. उद्देशक [१-१२], मूलं [४०८-४३६] + गाथा (०५) प्रत सूत्रांक [४०८४३६] गाथा श्रीभगतं स्यादित्यतोऽभिधीयते 'यावीसे' त्यादि, द्वाविंशत्यधिकशततमभागरूपेण मुहूर्तभागेनेत्यर्थः, अथ घटिका २ प्रति कियन्तो ११ लघुवृत्ती भागाः स्युरिति, उच्यते, द्वाविंशत्यधिकभागशतमीक्रियते, तदद्धीकरणे लब्धा एकस्यां घट्यामेकषष्टिः, द्विगुणीकरणे जातं घटि १.उद्दे. काद्वयमिति मुहूर्ते द्वाविंशत्यधिकभागशतं, इत्थं तृतीयघट्यामप्येतावन्तः स्युस्तेनैकपष्टिस्त्रिगुणीकरणे साद्धों मुहूर्तो घटिकात्रयमितरुयशीत्यधिकदिनरूपभागशतेन पण्मासे २ वर्द्धते हीयते च, 'आसाढपुण्णिमाए'त्ति इहापाढपूर्णिमास्यामिति यदुक्तं तत्प-11 श्वसांवत्सरिकयुगस्यान्तिमवर्षापेक्षयाऽबसेयं, यतस्तत्रैवाषाढपूर्णिमास्यां अष्टादशमुहूनों दिवसः स्यात् , अर्द्धपञ्चमुहर्ता च तस्मात्पौ|रुषी स्यात् , वर्षान्तरे तु यत्र दिवसे कर्कसङ्क्रान्तिः स्यात् तत्रैवासौं भवतीति शेयं, एवं पौषपूर्णिमास्यामप्यौचित्येन वाच्यमिति ।। | अनन्तरं रात्रिदिवसयोर्वेषम्यमभिहितमथ तयोरेव समतां दर्शयति-'चित्तासोयपुण्णिमासु णं'ति इत्यादि यदुच्यते तद्वयवहा रनयापेक्षं, निश्चयतस्तु कर्कमकरसङ्क्रान्तिदिनादारभ्य यत् द्विनवतितममहोरात्रं तस्थाढ़ें समदिनरात्रिप्रमाणतेति, तत्र च पश्चदशमुहर्ने । दिने रात्रौ वा चतस्रः पौरुष्यः स्युः, चत्वारः प्रहरा इत्यर्थः, तत्र पौरुप्या २त्रयो मुहूर्ताः, एवं चतस्रः पौरुष्यखिभिमुहगुणिता | जाता द्वादश मुहूर्ताः, अवशिष्टाखयो मुहूर्ताश्च पौरुष्यश्चतस्रः, तेन कियन्तो भागास्समायान्ति इति !, उच्यते, मुहूर्तस्य घटीद्ध| यमानत्वात् मुहर्तत्रिके द्विगुणिते षट् घटिकाः, तत्र पौरुषीं प्रत्येका घटी, एवं चतसृषु पौरुपीषु घटीचतुष्कं, अथ घटीद्वयमब|शिष्यते, तत्र घट्याः पष्टिपलमानत्वात् घटीयुग्मे १२० पलानि स्युः, तत्र पौरुषी २ प्रति त्रिंशति पलानि, एवं चतसृषु, त्रिंशतचतुर्गुणने १२० पलानि जातानि । 'चउभागमुहुत्त'त्ति एक मुहूर्त १२० पलरूपं तस्य महर्जस्य चत्वारो भागाः क्रियन्ते, १७४॥ एवंविधं चतुर्भागमुहूर्त तत्रैकसिन् २ भागे ३० पलानि एवं मुहूर्तभागत्रये नवतिपलानि, तानि च चतसृषु पौरुषीषु स्थाप्यंते, ततः दीप अनुक्रम [४९४५२८] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~54~ Page #55 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [११], वर्ग , अंतर्-शतक [H], उद्देशक [१-१२], मूलं [४०८-४३६] + गाथा (०५) प्रत सूत्रांक Mov लघवृत्ती [४०८४३६] शेषत्रिंशत्पलरूपो महत्तचतुर्थभागः, तेन चतुर्थभागेनोनाचतुर्भागमुहूर्तचतुर्थभागोनाश्चत्वारो मुहूर्ता यस्यां पौरुष्यां सा तथेति । 'से किं तं अहाउनिब्बत्तिकाले'त्ति (सू. ४२७) इह च 'जेणं'ति येन केनचिनारकाद्यन्यतमेन 'अहाउयं यत्प्रकारमायुष्कं-जीवितमन्तर्मुहर्तादि यथाऽऽयुष्कं निर्वतित-निबद्धं, 'जीवो वा सरीराओ'त्ति जीयो या शरीरात शरीरं जीवाद्वा वियूज्यते । 'अदाकाले त्ति अद्धाकालोऽनेकविधः प्रज्ञप्तः, तद्यथा-'समयट्ठयाए' समयरूपोऽर्थः समयार्थस्तद्भावस्तत्ता तया, समय| भावेनेत्यर्थः, एवमन्यत्रापि, यावत्करणात् 'मुहुत्तट्ठयाए' इत्यादि दृश्य, एस गं' एपः-अनन्तरोक्कोत्सर्पिण्यादिकः अद्धाः 'दोहा-| रछेएण'ति द्वौ भारी-भागौ यत्र छेदेन द्विधा वा कारः करणं यत्तत् द्विधाभार द्विधाकारं वा तेन 'जाहेति यदा तदा समयः, 'समुदायसमिइत्ति समुदाया-वृन्दानि तेषां याः समितयो-मीलनानि तासां यः समागमः-संयोगः तेन, यत् कालमानं स्यादिति गम्यते, सकावलिका उच्यते, 'सालिउद्देसए'ति पष्ठशतसप्तमोद्देशके इत्यर्थः, 'मविनंति' भीयन्ते 'ठिइपयं'ति प्रज्ञापनापदं चतुर्थ । 'स्वए'ति क्षयः सर्वविनाशः, 'अबचए'त्ति अपचयो-देशतोऽपगमः 'दृमिय'त्ति दूमितं धवलितं घृष्टं कोमलपाषाणादिना अत एव मृष्टं-मसृणं यत्तत्तथा 'उल्लोयचिल्लिय'त्ति विचित्र:-चित्रसहित उल्लोका-उपरिभागो यत्र, चिल्लिय-दीप्यमानं तलं-अधोभागो यत्र तत्तथा, 'कुंदुरुक्कतुरुकति कुंदुरु-चीडा तुरुक-सिल्हकं कालागुरुप्रभृतीनां धूपानां यो मघमघायमानो गन्ध उद्धृतः-उद्भूतस्तेनाभिरामं रम्यं, 'सुगंधवरि'त्ति सुगन्धयः-सद्गन्धाः वरगन्धा:-पटवासा यत्र 'गंधवहिति गन्धद्रव्यगुटि काकल्पे 'सालिंगण'नि सहालिङ्गनवर्या-वपुःप्रमाणोपधानेन युक्ता तत्र, 'उभउत्ति उभयतः-शिरोऽन्तपादान्तावाश्रित्य उप-11 Rधानके यत्र, 'उभउन्नए'त्ति उभयत उन्नते 'मज्झेणय'त्ति मध्ये नत-च निम्नं गम्भीरं च महत्वाद् यत्तत्तथा, अथवा मध्येन गाथा दीप अनुक्रम [४९४५२८] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~55 Page #56 -------------------------------------------------------------------------- ________________ आगम "भगवती'- अंगसूत्र-५ (मूलं+वृत्तिः ) भाग-२ शतक [११], वर्ग , अंतर्-शतक H. उद्देशक [१-१२], मूलं [४०८-४३६] + गाथा (०५) प्रत श्रीभग अ सूत्रांक लघुवृत्ती AuT [४०८४३६] गाथा | गम्भीरे 'गङ्गापुलिण'ति गङ्गापुलिनवालुकाया यो अवदाल:-अबदलनं, पादादिन्यासे अधोगमनमित्यर्थः, तेन सदृशमतिनम्रत्वात् यत्तत्तथा, तत्र दृश्यते हंसतूल्यादीनामयं न्याय इति, ओयवियत्ति परिकम्मितं यत् क्षौमिकं-दुकूलं कासिकमतसीमयं वा वखं तस्य युग्मापेक्षया यः पशाटकः स प्रतिच्छादनं-आच्छादनं यस्य तत्तथा, 'सुबिरइय'त्ति सुष्टु विरचितं रजत्राणआच्छादनविशेषोऽपरिभोगावस्थायां यत्र तत्तथा 'रत्तंसुयसंवुए'त्ति रक्तांशुकसंवृते-मशकगृहाभिधानविशेषवस्त्रायते, 'आईणग'त्ति आजिनक-चर्ममयं वस्त्रं रुतं च-कार्पासपक्ष्म बरं च-वनस्पतिविशेषः नवनीतं-प्रक्षणं तूलं-अर्कतूलं एषामिव तुल्यः स्पर्शो || | यस्य तत्तथा, 'सुगंध'त्ति सुगन्धानि वरकुसुमानि चूर्णाश्च ये शयनोपचारास्तैः कलितं,'अद्धरत्त'त्ति अर्द्धरात्ररूपकालसमये 'रय-14 यमहासेल'त्ति रजतमहाशैलो वैताब्यस्तद्वत्पाण्डुरतरः-शुक्लः उरु विस्तीर्णो रमणीयः प्रेक्षणीयो दर्शनीयच, 'थिरलढ'त्ति स्थिरौ | | लष्टौ-मनोज्ञौ प्रकोष्ठौ-कूर्पराग्रेतनभागौ यस्य स तं, वृत्ता-चर्तुलाः पीवरा:-स्थूलाः सुश्लिष्टाः-सुसम्बद्धाः, विशिष्टास्तीक्ष्णा दंष्ट्रास्ता- भिविंडम्बितं मुखं यस्य स तं, 'परिकम्मिय'त्ति परिकम्मितं-कृतपरिकर्म यजात्यकमलं तद्वत्कोमलो, मात्रिको-प्रमाणोपपनौ। शोभायन्तौ लष्टौ ओष्ठौ यस्य स तं, 'रत्तप्पल'त्ति रक्तोत्पलपत्रमृदूनां मध्ये सुकुमाले तालुजिह्वे यस्य स तं, वाचनान्तरे तु निर्ला-I0 लिताग्रा च जिह्वा यस्य स तं, 'भिसंत'त्ति दीप्यमाने अक्षिणी यख स तं 'मूसागय'त्ति मूषा-स्वर्णादितापनभाजनं तद्गत | यत् प्रवरकनकं तापित-कृतामितापं 'आवत्तायंत'त्ति आवत्तं कुर्वाणं तद्वद् यो वर्णतः वृत्ते च तडिदिव विमले सदृशे लोचने यस्य स | |तं,'विसालपीवर'त्ति विशाले विस्तीर्णे पीवरे पुष्टे ऊरू-जर्छ यस्य स तं 'मिउविसय'त्ति मृदुविशदाः स्पष्टाः सक्ष्माः 'लक्ख-| ॥१७॥ णपसत्य'त्ति प्रशस्तलक्षणाः विकीर्णा याः केसरसटाः स्कन्धकेशच्छटास्तामिरुपशोभितस्तं, 'ऊसिय'त्ति उच्छ्रितं-ऊ/कतं. PHOTHOSHIOPADHAOCHHOCHHARIDERINADIPHOTOHIROE दीप अनुक्रम [४९४५२८] ROOOmage काकासाकमावलम्सratmi मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~56~ Page #57 -------------------------------------------------------------------------- ________________ आगम "भगवती'- अंगसूत्र-५ (मूलं+वृत्तिः ) भाग-२ शतक [११], वर्ग , अंतर्-शतक H], उद्देशक [१-१२], मूलं [४०८-४३६] + गाथा (०५) प्रत लघवत्ता सूत्रांक क गार [४०८४३६] सुनिमित-सुष्टु अधोमुखीकृतं सुजातं-शोभनतया जातं आस्फोटितं भूमावास्फालितं लाशूलं येन स तं, 'अतुरिय'त्ति अत्वरितं | अचपलं-देहमनश्चापल्यरहितं यथा स्यादेवं, 'असंभंताए'त्ति अनुत्सुकतया 'आसत्य'त्ति आश्वस्ता गतिश्रमाभावात् , विश्वस्ता ११० संक्षोभाभावात् अनुत्सुका वा 'मइपुब्वेणं'ति आभिनिवोधिकप्रभवेन 'बुद्धिविन्नाणेणं'ति औत्पत्तिक्यादि ४ बुद्धिविज्ञानेन | 'अत्थरगहणं'ति अर्थनिश्चयं 'कुलकि'त्ति कीर्तिरेकदिग्गामिनी 'कुलनंदि'त्ति तत्समृद्धिकर्तृत्वात् 'कुलजस'त्ति यशस्सर्वदिग्गामिनी प्रसिद्धिः, 'लक्खण'त्ति लक्षणानि-खस्तिकादीनि व्यञ्जनानि-मपीतिलकादीनि तेषां यो गुणः-प्रशस्तता तेनोपपेतो।। युक्तो वा यः स तं, विनाय'त्ति विज्ञ एव विज्ञकः स चासौ परिणतमात्रश्च कलादिष्विति गम्यते, शूरो दानगुणतः वीरो युद्धतः । विक्रान्तः परमण्डलाक्रमणात् 'मा में त्तिमा निषेधे ममासौ स्वमः उत्तमः स्वरूपतः प्रधानः अर्थप्राप्तिरूपफलतः 'पडिजागरमा णी'ति प्रतिजाग्रती, कुर्वतीत्यर्थः,'सुइय'ति गन्धोदकेन सिक्ता शुचिका-पवित्रा सम्मार्जिता कचवरापनयनात् उपलिप्ता छगणादिना |'अणसाला' व्यायामशाला, ईहामृगा-वृकाः 'अंछावेइ'त्ति आकर्षयति, अत्थरय'त्ति आस्तरकेण प्रतीतेन मृदुमसूरकेण च | अथवा अस्तरजसा-निर्मलेन मृदुमसूरकेणावस्तृत-आच्छादितं अङ्गसुखस्पर्शकं 'अटुंगनिमित्त'ति 'दिव्यु.१ प्पाय २ तलिक्ख ३ भोमं च ४ अगसर ५ ६ लक्षण ७ बंजणं च ८, तिविहं पुण एकिक', 'सिद्धत्थग'त्ति सिद्धार्थकाः-सर्पपा हरितालिकादूर्वा तल्लक्षणानि कृतानि मङ्गलानि मूर्ध्नि यैस्ते तथा 'संचालिंति'त्ति संचारयंति 'गहिय'त्ति परमाद् गृहीतार्थाः 'पुच्छियट्ठत्ति संशये सति मिथः 'बावत्तरित्ति त्रिंशतो द्विचत्वारिंशतश्च मीलनादिति, 'वकममाणंसित्ति गर्ने व्युत्क्रामति, प्रविशति सतीत्यर्थः,'विमाणभवण'त्ति देवलोकतो योऽवतरति तन्माता विमानं यस्तु नरकात् तन्माता भवनं पश्यति, 'जीवियारिहन्ति गाथा HTOTTORRECTIERRITIENTRALITDherPRO दीप अनुक्रम [४९४५२८] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~57 Page #58 -------------------------------------------------------------------------- ________________ आगम "भगवती'- अंगसूत्र-५ (मूलं+वृत्तिः ) भाग-२ शतक [११], वर्ग, अंतर्-शतक , उद्देशक [१-१२], मूलं [४०८-४३६] + गाथा (०५) प्रत श्रीभग सूत्रांक लघुवृत्तौ ११ [४०८४३६] गाथा WATERIODIOGHDOEHDHIREE HDHITAL जीविकोचितं, 'उउभयमाण'त्ति ऋतौ २ भज्यमानसुखैः 'विवित्तमउएहिति विविक्तैः-दोषमुक्तैः मृदुकैः-कोमलैः 'पइरि सुहाए'त्ति प्रतिरिक्तत्वेन-अन्यजनापेक्षया विजनत्वेन सुखा शुभा वा या सा तया, 'संपुन्न'त्ति अमिलषितार्थपूरणात् 'सम्मा- |णिय'त्ति प्राप्तार्थस्य भोगात 'अविमाणिय'त्ति क्षणमपि लेशेन नापूर्णमनोरथा, 'बुरिछन्नत्ति त्रुटितवान्छेत्यर्थः, 'मोह भय'त्ति मोहो-मूढता भयं-भीतिमात्रम् , परित्रासः-अकस्माद्भयं, 'आसयइत्ति आश्रयत्याश्रयणीयं वस्तु 'सयई'त्ति शेते | 'चिट्ठ'त्ति ऊर्ध्वस्थानेन तिष्ठति, निपीदति-उपविशति 'तुयइत्ति शय्यायां वर्तत इति, पियट्टयाए'ति प्रियार्थताय, प्रीत्यर्थमित्यर्थः, 'पियंति प्रियमिष्टवस्तुपुत्रजन्मलक्षणं निवेदयामः, 'पियं भे भवउ'त्ति एतच्च प्रियनिवेदनं प्रियं मे-भवतां भवतु, 'जहामालिय'ति यथामालितं-यथाधारितं यथापरिहितं इत्यर्थः, 'ओमोय'ति अवमुच्यते-परिधीयते यः सः अवमोका-आभरणं तं दत्ते 'मत्थए धोवए'त्ति अङ्गप्रतिचारिकाणां मस्तकानि क्षालयन्ति, दासत्वापनयनाथ, स्वामिना धौतमस्तकस्य हि दासत्वमपगच्छतीति लोकव्यवहारः, (सू० ४२८) 'माणु'त्ति मान-रसधान्यविशेषः, उन्मानं-तुलारूपम् , 'उस्सुकं' उच्छुल्का-मुक्तशुल्का स्थितिपरिपतितां कारयतीति सम्बन्धः, शुल्कं तु विक्रेयभाण्डं प्रति राजदेयं द्रध्यं, 'उकरंति उन्मुक्तकर, करस्तु गवादीन् प्रति वर्ष प्रति राजदेयं द्रव्यं, 'अदेजति विक्रयप्रतिषेधादेवाविद्यमानमातव्यं 'अभडप्पवेसं'ति अभिधमानो भटाना-राजाज्ञाकारिणां प्रवेशः कुटुम्बिगृहेषु यस्यां सा ता 'अदण्डकुदण्डिम'ति दण्डलभ्यं द्रव्यं दण्ड एव, कुदण्डेन जातं द्रव्यं कुदण्डिमं, तन्नास्ति यस्खा तां, तत्र दण्डोऽपराधानुसारेण राजग्राह्यं द्रव्यं, कुदण्डस्तु कारणिकानां प्रज्ञापनात महत्यपराधिनोऽपराधे अल्पं राजग्राह्यं द्रव्यं, 'अधरिमं'ति अविद्यमानधारणीयं द्रव्यं ऋणमोचनात् , 'गणियावरत्ति गणिकावरैः-वेश्याप्रधानै टिकीयैः-लास्य दीप अनुक्रम [४९४५२८] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~58~ Page #59 -------------------------------------------------------------------------- ________________ आगम "भगवती'- अंगसूत्र-५ (मूलं+वृत्तिः ) भाग-२ शतक [११], वर्ग , अंतर्-शतक [H], उद्देशक [१-१२], मूलं [४०८-४३६] + गाथा (०५) प्रत श्रीभग सूत्रांक लघुवृत्ती [४०८४३६] सम्बन्धिपात्रैः कलिता या सा तां, अणेग'त्ति नानाविधप्रेक्षाकारिसेविताभिरिति,'अणुद्धय'त्ति अनुदुता-वादनार्थं वादकैरत्यक्ता | मृदङ्गा यस्यां सा तां 'अमिलाय'ति सुपुत्रजन्मतः अम्लानपुष्पमाला तां पमुइय'त्ति प्रमुदितजनयोगात् प्रमुदितां प्रक्रीडित ११ श० १२उद्दे० जनयोगात् प्रक्रीडितां, 'सपुरजण'त्ति सह पुरजनेन जानपदेन-जनपदसत्कजनेन या वर्तते सा तां । 'ठिइवडियं ति. स्थिती कुलस्य वा मर्यादायां गता या पुत्रजन्ममहप्रक्रिया सा स्थितिपतिता, दसाहियाए'त्ति १० दिनप्रमाणायां दशाहिकायां 'सइए'त्ति शतपरिमाणान् 'साहस्सिए'त्ति सहस्रान् शतसहस्रान् लक्षानित्यर्थः,'जाए'त्ति यागान्-पूजाविशेषान् 'दाए'त्ति दायान् पर्वदिने| दानादीनि 'भाए'त्ति भागान्-लब्धद्रव्यविभागान् 'दल'त्ति ददत्-दापयन् 'वारसाहे दिवसे'त्ति सम्प्राप्ते द्वादशाख्यदिवसे। 'कुलाणुरूवं'ति कुलोचितं-कुलसदृर्श, तत्कुलस बलवत्पुरुषकुलत्वान्महाबल इति नाम कृतं,'पंचधाइ'त्ति तात्रेमाः-खीरधाईए मंडणधाईए मजणधाईए कीलावणधाईए अंकधाईए' इति पंचधात्रीभिः परिगृहीतः, एवं यथा दृढप्रतिज्ञ औपपातिकेऽधीतः। तथाऽयं वाच्यः, 'पयगामणं ति भूमौ सर्पर्ण चंक्रामणं-पद्भ्यां संचारणं 'जेमावणं'ति भोजनकारणं 'पिंडवरणीति केवलं ।। | स्नानाभ्यङ्गादिना वपुर्वृद्धिकरणं 'पजंपावणं ति प्रजल्पनकारणं शिक्षणं 'संवच्छरपडिलेहणं ति वर्षग्रन्थिकरणं 'चोलोवणगं'ति चूडाधरणं 'उवणयणं'ति कलाग्राहणं 'गम्भाहाणं'ति गर्भाधानादीनि तानि गर्भाधानादीन्येवोच्यन्ते, 'पेच्छाघरमंडवंसित्ति प्रेक्षागृहमण्डपयोविंशेषवर्णको यथा राजप्रश्नकृते उक्तस्तथा स वाच्य इति । 'पमक्खणगण्हाण चि(सू, ४२९)प्रम्रक्षणकं-अभ्य-1 जनं स्नानगीतवादित्राणि प्रसाधनं-मण्डनं अष्टखङ्गेषु तिलकाः कङ्कणं रक्तदवरकमयं एतानि अविधववधूभिः-जीवर्तनारीभि-| | रुपनीतानि यस्य स तं, 'मंगलमुजंपिएहि'ति मङ्गलानि-दधिदूर्वादीनि गानविशेषाच जल्पितानि-आशीर्वचांसि तैः 'कयकोउ गाथा दीप अनुक्रम [४९४५२८] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~59~ Page #60 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [११], वर्ग H, अंतर्-शतक H. उद्देशक [१-१२], मूलं [४०८-४३६] + गाथा (०५) प्रत श्रीभग० सूत्रांक लघुवृत्ती ११ उद्दे. [४०८४३६] + गाथा य'ति कौतुकानि-भूतिरक्षादीनि मङ्गलानि-सिद्धार्थकादीनि तद्रुप उपचार:-पूजा तेन कृतं शान्तिकर्म यस्य 'सरित्तयाणं'ति सहक्त्वचा-सदृशच्छवीनां 'सरिव्बयाणं'ति सहग्वयसां, लायपण'त्ति लावण्यं-मनोज्ञता गुणाः-प्रियभाषित्वादयः,'कडगजोए'ति | कलाचिकाभरणयुगं 'तुडिय'त्ति बाहाभरणं 'खोम'ति कार्पासिकं वस्त्रं 'कडग'त्ति उसीरमयं वस्त्रं 'पर'चि परसत्रमयं, 'दुगुल्लत्ति | |दुकूलाख्यतरुत्वनिष्पन्न, श्रीप्रभृतयः पद् देवताप्रतिमाः, नन्दादीनि मङ्गलवस्तूनि, अन्ये तु नन्दं वृत्तलोहासनं भद्रं शरासनं मूटक इति यत् प्रसिद्धं,'ताल'ति तालवृक्षान् 'वय'त्ति बजान् गोकुलानि 'सिरिघर'ति भाण्डागारतुल्यानि रत्नमयत्वात् 'जाणा|इंति शकटादीनि 'जुग्गाईति गोल्लदेशप्रसिद्धानि जंपानानि 'सिबियाओ'त्ति शिविकाः कूटाकाराच्छादितजम्पानरूपाः 'संदमाणियाओ'ति स्यन्दमानिकाः-पुरुषप्रमाणाः जम्पानविशेषास्तानेव 'गिल्लीउ'त्ति हस्तिन उपरि कोल्लराकाराः 'थिल्लीओ'त्ति लाटानां यानि अपल्यानानि तान्यन्यदेशेषु थिल्लीओ उच्यन्ते अतस्ताः, वियडजाणाई'ति विवृतयानानि-तालटकवर्जितशकटानि | |'पारिजाणिए'त्ति परियानप्रयोजनाः पारियानिकास्तान 'संगामिए'त्ति सङ्घामप्रयोजनाः सानामिकाः तान् , तेषां च कटीप्र माणा फलकवेदिका स्यात् , 'कंचुइजे'त्ति प्रतीहारान् 'वरसधर'त्ति वर्षधरान्-वद्धितमहल्लकान् कृत्रिमक्कीवान् 'महत्तरए'त्ति | महत्तरकान् अन्तःपुरचिन्तकान् ओलंबणदीवे'त्ति शृङ्खलाबद्धदीपान 'उकंबण'त्ति उत्कम्बलदीपान् ऊर्ध्वदण्डतः 'तिणि वत्ति | | सुवर्णरूप्यमिश्रभेदात् 'पञ्जरदीवेत्ति अभ्रपटलबद्धदीपान् 'थासगाईति आदर्शकाकारान् 'तलियाओ'त्ति पात्रीविशेषान् 'कवि-18 याओ'त्ति कलावकाः 'अवएड'त्ति तापिकाहस्तान् 'अवयवक्ताओंति अवपाक्यः तापिकाः सम्भाव्यन्ते 'भिसियाओ'ति ॥१७७।। आसनविशेषान् 'पडिसिज्जाओ'त्ति उत्तरशय्याः 'करोडियाओ'त्ति स्थगिकाः 'उन्नयासणाईति उन्नताद्याकारोपलक्षितानि दीप अनुक्रम [४९४५२८] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति: ~60~ Page #61 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [४०८ ४३६] गाथा दीप अनुक्रम [४९४ ५२८] श्रीभग० लघुवृत्तौ “भगवती”- अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - २ शतक [११], वर्ग [-], अंतर्र-शतक [-] उद्देशक [१-१२], मूलं [ ४०८-४३६ ] + गाथा 'अट्ठ करोडियाधारीओ' त्ति स्थगिकाधारिणीः, 'उम्मदियाओ ति इहामहिंकानामुन्मर्दिकानां चाल्पबहुमर्द्दनकृतो विशेषः, | 'पसाधियाओ'त्ति मण्डनकारिणी 'वण्णगपेसण' त्ति चन्दनहरितालादिपेषणकारिकाः, 'चुण्णगपेसण'त्ति ताम्बूलचूर्णगन्धद्रव्यचूर्णादिकारिणी 'दवकारीओ'ति हास्यकारिकाः 'उवत्थाणियाओ'ति या आस्थानगतानां पार्श्वे वर्त्तन्ते, 'नाडइज्जाओ'त्ति नाट्यकारिकाः 'कुटुंबिणीओ'त्ति पदातिरूपाः 'महाणसिणीओ'ति रसवतीकारिकाः, शेषपदानि रूढिगम्यानि, 'विमलस्स'त्ति (सू० ४३०) अस्यामवसर्पिण्यां त्रयोदशजिनस्य 'पपोत्तर' प्रपौत्रकः - प्रशिष्यः, 'जहा केसित्ति, कला इत्यनेन च सूचितं 'कलाकुसलसब्बकालसुहोइयाउ ति 'सिवभहस्स'त्ति एकादशशतनत्र मोदेशाभिहित शिवराजर्षिपुत्रस्य 'जहा अंमडो'त्ति यथोपपातिके अम्मडोऽधीतस्तथाऽयमपि वाच्यः, 'वंभलोए'त्ति इह चतुर्दशपूर्वधरस्य जघन्यतोऽपि लान्तके उपपात इष्यते 'जावंति लंतगाओ चोदसपुब्बी जहष्ण उववाओ' त्ति इति वचनाद्, एतस्य तु चतुर्द्दशपूर्वधरस्यापि यद् ब्राह्मलोक उपपात उक्तस्तत्केनापि मनाग्विस्मरणादिना प्रकारेण चतुर्द्दशपूर्वाणामपरिपूर्णत्वादिति संभावयंति। 'इदाणिवि करेसि चि (सू.४३१) | हे सुदर्शन ! त्वं इदानीमपि करोषि 'सण्णी पुत्र्वजाईसरणे'ति संज्ञिरूपा या पूर्वजातिस्तस्याः सरणं यत्तत्तथा, 'अहिसमेइति अधिगच्छति, 'दुगुणाणियसद्धासंवेग 'त्ति द्विगुणौ पूर्वकालापेक्षया आनीतौ श्रद्धासंवेगौ यस्य स तथा तत्र श्रद्धा तच्च श्रद्धा संवेगो यस्य स तथा तं, सदनुष्ठान चिकीर्षा वा संवेगो भवभयं मोक्षाभिलाषो वा, 'उस भदत्तस्स' त्ति नवमशतत्रयस्त्रिंशत्तमोदेशकाभिहितस्येति । एकादशशते एकादशः || 'एगओ 'त्ति (सू. ४३२) एकत्र 'समुवागयाणं' समुपागतानां 'सहियाणं' ति मिलितानां 'समुविद्वाणं' ति आसनग्रहणेन मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०५], अंगसूत्र [०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~61~ ११ श० ११ उद्दे. Page #62 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [४३७ ४६८] गाथा दीप अनुक्रम [५२९ •५६२] SOC DIEVOC DOC DCDKK DK JEDDED “भगवती”- अंगसूत्र -५ (मूलं+वृत्तिः) भाग-२ शतक [१२], वर्ग [-] अंतर् शतक [-] उद्देशक [१-१०], मूलं [ ४३७-४६८] + गाथा मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०५], अंगसूत्र [०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः श्रीभग० 'सन्निसन्नाणं 'ति सन्निपण्णानां समीपतया 'मिहो' त्ति मिथः 'देवद्वितिगहियड' त्ति देवस्थितिविषये गृहीतार्थो - गृहीतपरमार्थो लघुवृत्तौ यस्स तदा 'तुंगिउद्देसए' त्ति (सू. ४३३) द्वितीयशतपञ्चमोदेश के || एकादशशते द्वादशः। इति श्री एकादशं शतं समाप्तं ॥ Ba và lập ma t अथ द्वादशशतमारभ्यते, तदुद्देशकगाथेयं - “ संखे १ जयंति २ पुढवी ३ पोग्गल ४ अतिवाय ५ राहू ६ लोगे य ७ ॥ नागे य ८ देव ९ आया १० वारसमसए दसुंदेसा ॥ १ ॥ (*७१) 'संखे'ति शङ्खश्रमणोपासक विषयः १ 'जयन्ति त्ति जयन्त्याख्यश्राद्धीविषयः २ 'पुढवि'त्ति रत्तप्रभादिपृथ्वीरूपः ३ ' पुग्गलिं' त्ति पुद्गल विषयः ४ 'अइवात' त्ति प्राणातिपातादिविषयः ५ 'राहु'त्ति राहुवक्तव्यतार्थः ६, 'लोगे य'त्ति लोकविषयः ७ 'नागे यत्ति सर्पविषयः ८ 'देव'त्ति देवभेदविषयः 'आय'त्ति आत्मभेदनिरूपणार्थ ः १०। तत्र प्रथमे 'अस्साएमाण' त्ति (सू. ४३७) ईषत् स्वादयन्तो बहु च त्यज्यन्तः इक्षुखण्डादेखि 'विस्साएमाण'त्ति विशेषेण खादयन्तोऽल्पमेव त्यज्यन्तः खर्जूरादेखि 'परिभाषमाण' त्ति ददतः 'परिभुंजे माण'त्ति सर्वमुपभुञ्जानाः; एषां पदानां वार्त्तमानिकप्रत्ययान्तत्वेऽतीतप्रत्ययान्तता द्रष्टव्या, ततश्च विपुलमशनाद्यास्वादितवन्तस्तः, 'पक्वियं पोसई' ति पक्षे भवं पाक्षिकं पौषधं अव्यापारपौषधं 'पडिजागरमाणा' प्रतिजाग्रतोऽप्यनुपालयन्तो विहरिष्यामः स्थास्यामः, यच्चेहातीतकालीनप्रत्ययान्तत्वेऽपि वार्त्तमानिकप्रत्ययोपादानं तद्भोजनानन्तरमेवाक्षेपेण पौषधाभ्युपगमप्रदर्शनार्थमेवेत्येके, अन्ये तु व्याचक्षतेइह किल पौषधं पर्वदिनानुष्ठानं, तच्च द्विधा इष्टजनभोजनप्रदानादिरूपं १ आहारादिपौषधरूपं २ च तत्र शङ्ख इष्टजन भोजनादिरूपं पौषधं कर्तुकामस्सन यदुक्तवान् तद्दर्शयन्नेवमुक्तं- 'तए णं अम्हे तं विउलं असणं ४ साइमं अस्साएमाणा' इत्यादि, पुनश्च शङ्ख ... अत्र शतक-११ समाप्तं. अथ शतक १२ आरभ्यते ~62~ १२ श० ११ उद्देशः ॥ १७८ ॥ Page #63 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१२], वर्ग , अंतर्-शतक H], उद्देशक [१-१०], मूलं [४३७-४६८] + गाथा (०५) प्रत श्रीभग सूत्रांक १-२ उ. [४३७४६८] गाथा | एव संवेगवशादाद्यपौषधविनिवृत्तिमना द्वितीयं पौषधं चिकीर्षुर्यचिन्तितवास्तदर्शयतैवमुक्तम्-'नो खलु मे सयं तमित्यादि, | 'एगस्स'ति एकस्य अद्वितीयस्येति भणनात् एकाकिन एवं पौषधशालायां पौषधं कर्तुं कल्पते इति न चिन्त्य, एतस्य चरितानु-| वादरूपत्वात् तथा ग्रन्थान्तरे बहूनां श्राद्धानां मिलनश्रवणाद्दोपाभावात्परस्परप्रेणादिविशिष्टगुणसम्भवाचेति, 'गमणागमणाए |पडिकमइति ईर्यापथिकी प्रतिक्रामतीत्यर्थः, 'छंदेणं'ति खाभिप्रायेण, न तु मदाज्ञयेति, 'पारित्तएत्तिक एवं संपेहेइ'त्ति पारयितुं-पारं नेतुं एवं सम्प्रेक्षते-इत्यालोचयति, किमित्याह-इति कर्तु-एतस्यैवार्थस्य करणायेति, अहिगमो नत्थि' पञ्चप्रकारः प्रागुक्तोऽभिगमो नास्त्यस्य, सचिचादिद्रव्याणां विमोचनीयानामभावादिति, 'जहा पढमति यथा तेषामेव प्रथमनिर्गमः तथा | द्वितीयनिर्गमोऽपि वाच्य इत्यर्थः, 'हिजोत्ति हस्तनदिने 'सुदक्खुजागरिय'ति (म. ४३८) मुह दरिसणं जस्स सो सुदक्खु | तस्स जागरिया प्रमादनिद्रात्यागेन सुदक्खुजागरिया तां जागरितः, कृतवानित्यर्थः,'बुद्धा बुद्धजागरिय'ति बुद्धा:-केवलिनः ते च बुद्धानां-क्षिप्ताज्ञाननिद्राणां जागरिका-प्रबोधो बुद्धजागरिका तां जाप्रति-कुर्वन्ति,'अबुद्धा अबुद्धजागरिय'ति अबुद्धा:केवलज्ञानाभावेन ज्ञानसद्भावाच्च बुद्धसदृशाः, ते च अबुद्धानां छद्मज्ञानवतां या जागरिका तां जाग्रति । अथ भगवंत शङ्खश्राद्धः अन्येषामुपशमनाय क्रोधादिविपाकं पृच्छमाह-कोहवसहे णमित्यादि (स. ४३९) 'इसिभद्दपुत्तस्स' अनन्तरशतोक्तस्येति ॥ द्वादशशते प्रथमः ॥ | 'पोनेत्ति (सु. ४४०) पौत्रः-पुत्रस्थापत्यं 'नत्तुए ति नप्ता दौहित्रः 'भाउजति भ्रातृजाया 'बेसालीसावगाणं'ति वैशालिको-महावीरस्तस्य श्रावकाः तेषां आर्हताना-अर्हदेवतानां साधूनामिति गम्यं, पूर्वशय्यातरी-प्रथमस्थानदात्री, साधवो ह्यपूर्वे दीप अनुक्रम [५२९५६२] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~63~ Page #64 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [४३७ ४६८] गाथा दीप अनुक्रम [५२९ •५६२] श्रीभग० लघुवृत्तौ “भगवती" - अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - २ शतक [१२], वर्ग [-] अंतर् शतक [-] उद्देशक [१-१०], मूलं [ ४३७-४६८] + गाथा PİLİÇİLEKCJA समागतास्तद्गृह एवं प्रथमं वसतिं याचन्ते, तस्याः स्थानदात्रीत्वेन प्रसिद्धत्वादिति सा पूर्वशय्यातरा । 'सभाव' ति (सू. ४४२) स्वमावत: पुद्गलानां मूर्त्तत्ववत्, परिणामेनाभूतस्य भवनेन पुरुषस्य तारुण्यवत् 'सव्वेऽवि णं भंते! भवसिद्धिया जीवा' भवा- भाविनी सिद्धियेषां ते भवसिद्धिकाः, ते सर्वेऽपि भदन्त ! जीवाः सेत्स्यन्तीति प्रश्नः, 'हंते' त्यादि उत्तरं, अयं चास्यार्थः, - सर्वे भवसिद्धिका जीवाः सेत्स्यन्ति, अन्यथा भवसिद्धिकत्वमेव न स्यादिति, अथ सर्वभवसिद्धिकानां सेत्स्यमानताऽभ्युपगमे भवसिद्धिकशून्यता लोकस्य स्यात् नैवं, समयज्ञातात्, तथाहि सर्व एवानागतकालसमया वर्त्तमानतां लप्स्यन्ते 'भवति स नामातीतः प्राप्तो यो नाम वर्त्तमानत्वम् । एप्यंश्च नाम स भवति यः प्राप्स्यति वर्त्तमानत्व || १||" मित्यभ्युपगमात् न चानागतकालसमयविरहितो लोको भविष्यतीति, अथैतामेवाशङ्कां जयन्तीप्रश्नद्वारेणास्मदुक्तसमयदृष्टान्तापेक्षया दृष्टान्तान्तरेणापि परिहर्तुमाह- 'जइ णं'ति इत्येके व्याचक्षते, अन्ये तु व्याख्यान्ति - सर्वेऽपि भदन्त ! भवसिद्धिका जीवाः सेत्स्यन्ति १, ये केचन सेत्स्यन्ति ते सर्वेऽपि भवसिद्धिका एव, नाभवसिद्धिक एकोऽपि, अन्यथाऽभवसिद्धिकत्वमेव न स्यादित्यभिप्रायः, हन्तेत्याद्युत्तरं, अथ यदि ये केचन सेत्स्यन्ति सर्वेऽपि भवसिद्धिका एव नाभवसिद्धिक एकोऽपि इत्यभ्युपगम्यते तदा कालेन सर्वभवसिद्धिकानां सिद्धिगमनात् भव्यशून्यता जगतः स्यादिति जयन्त्याशङ्कां परिहर्तुमाह- 'सब्वागाससेढि 'त्ति सर्वाकाशस्य बुद्धधा चतुरस्रप्रतरीकृतस्य श्रेणि:- प्रदे शपङ्किः सर्वाकाशश्रेणिः 'परित 'त्ति एकप्रदेशकत्वेन विष्कम्भाभावेन च परिमिता 'परिवुड' त्ति श्रेण्यन्तरैः परिवृता, स्वरूपमेततस्याः । 'सुत्तत्तं साहु'त्ति 'जागरियत्तं' जागरिकत्वम्, 'अहम्मि'त्ति अधर्मेण श्रुतचारित्राभावलक्षणेन चरन्तीत्यधार्मिकाः ॥ १७९॥ 'अहम्माणु'त्ति अधम्र्मानुगाः, अधर्म्ममनुगच्छन्तीत्यर्थः, 'अहम्मि'त्ति अधर्मिष्टशः 'अहम्मि'त्ति अधर्म्ममाख्यान्तीत्येवंशीलां मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०५], अंगसूत्र-[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~64~ १२ श० २ उद्देशः Page #65 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१२], वर्ग, अंतर्-शतक , उद्देशक [१-१०], मूलं [४३७-४६८] + गाथा (०५) प्रत श्रीभगः सूत्रांक [४३७४६८] गाथा | अधर्माख्यायिनः, अथवा न धर्मात् ख्यातिर्येषां ते अधर्मख्यातयः, 'अहम्मप्पत्ति न धर्म प्रलोकयन्तीति अधर्मप्रलोकिनः, १२ श० - लघुवृत्ती 'अहम्मपलज'त्ति न धर्मे प्ररज्यन्ते-आसजति ये ते अधर्मग्ररजनाः, अधर्मे सक्ता इत्यर्थः,'अहम्मसमुदायार'त्ति अधमें | U२-३ उ. समुद् सप्रमादो वाऽऽचारो येषां ते तथा, अधर्म वा समुदाचारः-समाचारो येषां ते अधर्मसमुदाचाराः 'अहम्मेणं चेव वित्ति'न्ति अधर्मेण-श्रुतचारित्राभावरूपेण वृत्ति-आजीविका कल्पयन्तः, कुर्वाणा इत्यर्थः, एवं बलियत्तं, एवं दुबलियत्तंपि' बलिकत्वं | दुर्बलिकत्वं च विभाव्यते ।। दक्षत्वं च तेषां साधु येन इन्द्रियवशास्स्युरिति इन्द्रियवशानां यत् स्यात्तदाह-'सोइंदियवसट्टे'त्ति श्रोत्रेन्द्रियवशेन ऋतः-पीडितः श्रोत्रेन्द्रियवर्श वा ऋतो-गतः श्रोत्रेन्द्रियवशार्तः ।। द्वादशशते द्वितीयः॥ HI 'किंनामा किंगोय'त्ति (सू. ४४२) तत्र नाम यादृच्छिकमभिधानं गोत्रं चान्वर्थिकमिति, यथा 'जीवाभिगमेचि तचेदम्दोच्चा णं भंते ! पुढवी किनामा किंगोया पन्नत्ता ?, गोयमा ! सानामेणं सकरप्पभा गोत्तेणमित्यर्थः।। द्वादशशते तृतीयः॥ 'एगओ'त्ति (म. ४४४) एकत्वतः, एकतयेत्यर्थः, 'साहणंति' संहन्यन्ते, संहतौ स्यातामित्यर्थः, द्विप्रदेशिकस्कन्धस्य भेदे एको विकल्पः, त्रिप्रदेशिकस्य द्वौ, चतुष्कप्रदेशिकस्य चत्वारः, पञ्चप्रदेशिकस्य पद्, पदप्रदेशिकस्य दश, सप्तप्रदेशिकस्य | चतुर्दश, अष्टप्रदेशिकस्य २१ नवप्रदेशिकस्य २८ दशप्रदेशिकस्य ४० सङ्ख्यातप्रदेशिकविकल्पा द्विधाभेदे ११ विधाभेदे २१ चतुर्दाभेदे ३१ पंचधाभेदे ४१ षोढात्वे ५१ सप्तधात्वे ६१ अष्टधात्वे ७१ नवधात्वे ८१ दशधात्वे ९१ सङ्ख्यातभेदे त्वेक एव | माविकल्पः, तमेवाह-संखेजहा कजमाणे संखेजा परमाणुपोग्गला भवंति'ति, असङ्ख्यातप्रदेशिकस्य तु द्विधाभावे १२ | त्रिधात्वे २३ चतुर्द्धात्वे ३४ पंचधात्वे ४५ षोढात्वे ५६ सप्तधात्वे ६७ अष्टधात्वे ७८ नवधात्वे ८९ दशभेदत्वे १०० सङ्ख्या दीप अनुक्रम [५२९५६२] AURATOPATORamnahati मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~65 Page #66 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१२], वर्ग , अंतर्-शतक [H], उद्देशक [१-१०], मूलं [४३७-४६८] + गाथा (०५) प्रत सूत्रांक ३ उद्देश: [४३७४६८] श्रीभग० Hदभेदत्वे १२ असङ्ख्यातभेदकरणे त्वेक एव विकल्पः,'असंखेजा परमाणुपोग्गलाः भवंति'त्ति अनन्तप्रदेशिकस्य तु द्विधात्वे लघुवृत्ती |१३ विधात्वे २५ चतुर्द्धात्वे ३७ पंचधात्वे ४९ पविधात्वे ६१ सप्तधात्वे ७३ अष्टधात्वे ८५ नवधात्वे ९७ दशधात्वे १०९ सङ्ख्यातत्वे १३ असंख्यातत्वे १२ अनन्तमेदकरणे त्वेक एव, तमेवाह-'अणंतहा कजमाणे त्यादि 'दो भंते परमाणुपोग्गला | साहणंती'त्यादिना पुद्गलानां प्राकसंहननमुक्तं से भिञ्जमाणे दुहा कजईत्यादिना च तेषां भेद उक्तः, अथ तावेवाश्रित्याह'एएसि ण मित्यादि (सू. ४४५) एतेषा-अनन्तरोक्तस्वरूपाणां परमाणुपुद्गलानां, परमाणूनामित्यर्थः, 'साहणणाभेदाणुवा एणं'ति ‘साहणण'त्ति प्राकृतत्वात् सङ्घातो भेदश्च-वियोजनं तयोरनुपातो-योगः संहननभेदानुपातस्तेन, सर्वपुद्गलद्रव्यस्सह परमाणूनां संयोगेन वियोगेन चेत्यर्थः, 'अणंताणंतत्ति अनन्तेन गुणिता अनन्ताः अनन्तानन्ताः, एकोऽपि हि परमाणुद्वर्थणुकादिभिरनन्ताणुकान्तैर्द्रव्यैस्सह संयुज्यमानः अनन्तान् परिवर्त्तान् लभते, प्रतिद्रव्यं परिवर्तभावात् अनन्तत्वाच परमाणूनां प्रतिपरमाणु च अनन्तत्वात् परिवर्तानां परमाणुपुद्गलपरिवर्तानामनन्तानन्तत्वं द्रष्टव्यमिति । 'पुग्गलपरिय'ति पुद्गलैः-पुद्गल द्रव्यैस्सह परिवर्ताः परमाणूनां मीलनानि पुद्गलपरिवर्ताः समनुगन्तव्याः-याः स्युरितिहेतोराख्याता भगवद्भिरिति गम्यते. घामकारच प्राकृतत्वात् अलाक्षणिकः । अथ पुद्गलपरावर्तभेदानाह-'ओरालिय'त्ति औदारिकवपि वर्तमानेन जीवेन यदौदारि|कवपुर्योग्यद्रव्याणामौदारिकशरीरतया सामस्त्येन ग्रहणमसाबौदारिकपुद्गलपरावतः, एवमन्येऽपि, 'नेरइयाण'ति नारकजीवानामनादिसंसारे संसरतां सप्तविधः पुद्गलपरावतः प्रज्ञप्तः, एगमेगस्स'त्ति अतीता अनन्ताः अनादित्वादतीतकालस्य जीवस्या-| नादित्वाच अपरापरपुद्गलग्रहणस्वरूपत्वादिति, 'पुरेक्खड'त्ति पुरस्कृता-भविष्यन्तः 'कस्सइ अस्थि कस्सइ नस्थिति कस्यापि गाथा दीप अनुक्रम [५२९५६२] १८०॥ मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति: 466~ Page #67 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१२], वर्ग, अंतर्-शतक , उद्देशक [१-१०], मूलं [४३७-४६८] + गाथा (०५) प्रत श्रीभग सूत्रांक लघुवृत्ती [४३७४६८] गाथा | जीवस्य दूरभव्यस्याभव्य वा ते स्युः, कस्यापि न सन्ति उद्धृत्य यो मानुषत्वमाप्य सिद्धिं यास्यति, सङ्ख्येयैर्वा भवर्यास्यति यःम | सिद्धिं तस्यापि परिवों नास्त्यनन्तकालपूर्यमाणत्वात् तस्येति, 'एगचिय'त्ति एकचितिकाः-एकनारकाद्याश्रिताः 'सत्त'त्ति औदारिकादिसप्तविधपुद्गलविषयत्वात् सप्त दण्डकाः चतुर्विशतिदण्डकाश्च स्युः, एकत्वपृथक्त्वदण्डकानां चायं विशेषः-एकत्वदण्डकेषु | पुरस्कृतपुद्गलपरावर्ताः कस्यापि न सन्त्यपि, बहुत्वदण्डकेषु तु ते सन्ति, जीवसामान्याश्रयणादिति, एगमेगस्से'त्यादि, 'नस्थि एकोऽवित्ति नारकत्वे वर्तमानस्यौदारिकपुद्गलग्रहणाभावादिति, 'एगमेगस्स णं नेरइयस्स असुरकुमारत्ते'इत्यादि. इह च |नैरयिकस्य वर्तमानकालीनस्य असुरकुमारत्वे अतीतानागतकालसम्बन्धिनि 'एगुत्तरिया जाव अनंता' स्यनेनेदं सूचितं-'कस्सइ अस्थि कस्सइ नत्थि, जस्सत्थि तस्स जहण्णेणं एको दो वा तिणि वा, उकोसेणं संखेजा वा असंखेजा वा अर्णता वा, 'एवं जत्थ वेउब्बियसरीरं तत्थ एगुत्तरियाउ'त्ति यत्र वायुकाये मनुष्ये पञ्चेन्द्रियतिर्यक्षु व्यन्तरादिषु च वैक्रियशरीर तत्रैको वेत्यादि | |वाच्यमित्यर्थः, 'जत्थ नत्थी'त्यादि यत्राप्यप्कायादौ नास्ति बैक्रिय तत्र यथा पृथ्वीकायिकत्वे तथा वाच्यं, न सन्ति बैंक्रियपुद् गलपरावर्चा इति वाच्यमित्यर्थः, तेयापोग्गले'त्यादि, तैजसकार्मणपुद्गलपरावर्ता भविष्यति एकादयः सर्वेषु नारकादिषु जीव| पदेषु पूर्ववद्वाच्याः, तैजसकार्मणयोस्सर्वेषु भावादिति, 'मणपोग्गल'त्ति मनःपुद्गलपरावर्ताः पश्चेन्द्रियेष्वेव सन्ति, भविष्यन्तश्च || ते एकोतरिकाः प्राग्वद्वाच्याः, 'विगलिंदिएमु नस्थिति विकलेंद्रियग्रहणेन चैकेन्द्रिया अपि ग्राद्याः, तेषामपीन्द्रियाणामसम्पूर्णत्वान्मनोवृत्तेरभावाद् , अतस्तेष्वपि मनःपुद्गलपरावर्चा न सन्ति, 'वयपुग्गल'ति एवं चेव'त्ति तैजसादिपरिवर्तवत् सर्वना| रकादिजीवपदेषु वाच्याः, नवरमेकेन्द्रियेषु वचनाभावान्न सन्ति ते इति वाच्याः। 'नेरइयाण मित्यादिना पृथक्त्वदण्डकानाह दीप अनुक्रम [५२९५६२] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~67~ Page #68 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [४३७ ४६८] गाथा दीप अनुक्रम [५२९ •५६२] श्रीभग लघुवृत्तौ JCJICIJACIJOJE “भगवती”- अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - २ शतक [१२], वर्ग [-] अंतर् शतक [-] उद्देशक [१-१०], मूलं [ ४३७-४६८] + गाथा 'जाव वैमाणियाण' मित्यादि पर्यन्तिमदण्डको दर्शितः । अथौदारिकादिपुद्गलपरावर्त्तानां स्वरूपमाह - 'से केणमित्यादि (सु. ४४६) 'गहियाई 'ति स्वीकृतानि 'बद्धाई' ति जीवप्रदेशैरात्मीकरणात् कुत इत्याह- 'पुट्ठाई' ति यतः प्राक्स्पृष्टानि, तनौ रेणुवत्, अथवा पुष्टानि पोषितानि अपरापरग्रहणतः 'कडाई 'ति पूर्वपरिणाममन्तरेण कृतानि 'पडवियाई' ति प्रस्थापितानि स्थिरीकृतानि जीवेन 'निविट्ठाई'ति यतः स्थापितानि ततो निविष्टानि जीवे स्वयं 'अभिनिविद्वाई' ति अभिविधिना निविष्टानि सर्वाण्यपि जीवे लग्नानीत्यर्थः, 'अभिसमण्णागयाई' ति अभिविधिना सर्वाणीत्यर्थः समन्वागतानि - सम्प्राप्तानि जीवेन रसानुभूतिमाश्रित्य 'परियांइयाई' ति पर्याप्तानि जीवेन सर्वावयवैरात्तानि तद्रसादानद्वारेण 'परिणामियाई' ति रसानुभूतित एव परिणामान्तरमापादितानि 'निजिण्णाई' ति निर्जीर्णानि क्षीणरसीकृतानि निसिरियाई' ति जीवप्रदेशेभ्यो निःसृतानि कथं १, 'निसिहाई' ति जीवेन निस्टष्टानि स्वप्रदेशात् त्याजितानि, इहायानि चत्वारि पदानि औदारिकपुद्गलग्रहणविषयाणि तदुत्तराणि च पंच स्थितिविषयाणि तदुतराणि चत्वारि विगमविषयाणि । अथ पुद्गलपरावर्त्तानां निर्वर्त्तने कालं तदल्पबहुत्वं चाह - 'ओरालिय' इत्यादि 'केवइकालस्स'त्ति कियता कालेन निर्वर्त्त्यते ?, 'अनंताहिं उस्सप्पिणीहिं ति एकस्य जीवस्य ग्राहकत्वात् पुद्गलानां चानन्तानन्तत्वात् पूर्वगृहीतानां च ग्रहणस्यागण्यमानत्वादनन्ता अवसर्पिण्य इत्यादि सूष्ठक्तमिति, 'सव्वत्थोवे कम्मणपोग्गले त्यादि सर्वस्तोकः कार्मणपुद्गलपरावर्त्तननिर्वर्त्तनकालः, ते हि सूक्ष्मा बहुतमपरमाणुनिष्पन्नाच स्युः ततस्ते सकृदपि बहवो गृह्यन्ते, सर्वेषु नारकादिपदेषु च वर्त्तमानजीवस्य ते अनुसमयं ग्रहणमायान्ति इति खल्पकालेनापि तत्सकलपुद्गलग्रहणं स्यादिति, ततस्तैजसपुद्गलपरावर्त्तन कालोऽनन्तगुणो, यतः स्थूलत्वेन तैजसपुद्गलानामल्पानामेकदा ग्रहणं, एकग्रहणे चाल्पप्रदेशनिष्पन्नत्वेन तेपामल्पा मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[०५], अंगसूत्र [०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः 68~ १२२ श. ४ उद्देशः ॥१८१ ॥ Page #69 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [४३७ ४६८] गाथा दीप अनुक्रम [५२९ •५६२] श्रीभगः लघुपुत्तौ “भगवती”- अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - २ शतक [१२], वर्ग [-] अंतर् शतक [-] उद्देशक [१-१०], मूलं [ ४३७-४६८] + गाथा नामेव तदणूनां ग्रहणं स्यादत्तोऽभिधीयते - अनन्तगुणोऽसाविति, तत औदारिकपुद्गलपरिवर्तननिर्वर्त्तनाकालोऽनन्तगुणः, यत औदारिकपुद्गला अतिस्थूराः, स्थूराणां चाल्पानामेवैकदा ग्रहणं स्यात्, अल्पतरप्रदेशाचैते, ततस्तद्ग्रहणेऽप्येकदा अल्प एवाणवो गृह्यन्ते, न च कार्मणतैजसपुद्गलवत्तेषां सर्वपदेषु ग्रहणमस्त्यौदारिकशरीरिणामेव तद्ग्रहणादतो बृहतैव कालेन तेषां ग्रहणमिति, तत आनप्राणपुद्गलपरावर्त्तना कालोऽनन्तगुणः, यद्यपि हि औदारिकपुद्गलेभ्य आनप्राणपुद्गलास्सूक्ष्मा बहुप्रदेशिकाश्चेति तेषा - मल्पकालेन ग्रहणं सम्भवति तथाप्यपर्याप्तकावस्थायां तेषामग्रहणात् पर्यातकावस्थायामप्यौदारिकशरीरपुद्गलापेक्षया तेपामल्पी - | यसामेव ग्रहणात् न शीघ्रं तद्ग्रहणमित्यौदारिकपुद्गलपरावर्त्तनिर्वर्त्तनाकालादनन्तगुणता आनप्राणपुद्गलपरावर्त्तनिर्वर्त्तनाकालस्येति ततो मनःपुद्गलपरावर्त्तनिर्व्वर्त्तनाकालोऽनन्तगुणः कथं १, यद्यप्यानप्राणपुद्गलेभ्यो मनपुद्गलाः सूक्ष्मा बहुप्रदेशाथेत्यल्पकालेन तेषां ग्रहणं स्यात् तथाप्येकेन्द्रियादिकायस्थितिवशान् मनसविरेण लाभात् मानसपुद्गलपरिवत्र्तो बहुकालसाध्य इत्यनन्तगुणः, ततोऽपि वाक्पुद्गलपरावर्त्तनिर्वर्त्तनाकालोऽनन्तगुणः कथं १, यद्यपि मनसः सकाशात् भाषा शीघ्रतरं लभ्यते, द्वीन्द्रि याद्यवस्थायां च स्यात्, तथापि मनोद्रव्येभ्योऽपि भाषाद्रव्याणामतिस्थूलतया स्तोकानामेवैकदा ग्रहणात् ततोऽनन्तगुणो वाक्पुद् गलपरावर्त्तनिर्वर्त्तनाकाल इति, ततोऽपि वैक्रियपुद्गलपरावर्त्तनिर्वर्त्तनाकालोऽनन्तगुणो, वैयिशरीरस्यातिबहुकाललभ्यत्वादिति । | पुद्गलपरावर्त्तानामेवाल्पबहुत्वमाह - 'एएसि णमित्यादि (सू. ४४७) सर्वस्तोका वैक्रियपुद्गलपरावर्त्ता बहुतमकाल निर्वर्त्तनीयस्वात् तेषां ततोऽनन्तगुणा बाविषयाः, अल्पतरकालनिर्वर्त्यत्वाद् एवं पूर्वोक्तयुक्त्या बहुतराः क्रमेणान्येऽपि वाच्या इति । द्वादशशते चतुर्थः ॥ मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०५], अंगसूत्र [०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~69~ १२ श० ४ उद्देशः Page #70 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [४३७ ४६८] गाथा दीप अनुक्रम [५२९ •५६२] श्रीभग० लघुवृत्तौ JOJO HIGJIGSCJİC “भगवती" - अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - २ शतक [१२], वर्ग [-] अंतर् शतक [-] उद्देशक [१-१०], मूलं [ ४३७-४६८ ] + गाथा 'पाणाइवाए 'त्ति (सू. ४४८ ) प्राणातिपातजनितं चारित्रमोहनीयकम्र्मोपचारात् प्राणातिपात एव, एवमुत्तरत्रापि तस्य च पुद्गलत्वोपचारात् प्राणातिपात एव, एवमुत्तरत्रापिं तस्य च पुद्गलरूपत्वात् वर्णादयः स्युरत उक्तम् 'पंचवण्णे'त्ति, आह च “पंच रस पंचवण्णेहिं परिणयं दुविहगंधचउफासं । दवियमणंतपदेसं सिद्धेहिं अनंतगुणहीणं ॥१॥ "ति 'चउफास 'ति स्निग्ध १ रूक्ष २ शीत ३ उष्णाख्याः ४ स्पर्शाः सूक्ष्मपरिणामपरिणतपुद्गलानां स्युः, सूक्ष्मपरिणामं च कर्मेति, 'कोहि 'ति क्रोध इति सामान्यनाम, कोपादयश्च तद्विशेषाः, तत्र कोपः - क्रोधोदयात् स्वभावाच्चलनमात्रम्, रोपः - क्रोधस्यैवानुबन्धो दोषः - आत्मनः परस्य वा दूपणमेतच्च क्रोधकार्यं द्वेषो वा अप्रीतिमात्रं, अक्षमा- परकृताऽपराधस्य असहनं सवलनो-मुहुः २ क्रोधाग्निना ज्वलनं, कलहो| मिथोऽसमञ्जसभाषणं चाण्डिक्थं रौद्राकारकरणं, भण्डनं दण्डादिभिर्युद्धं विवादो विरुद्धवचनानि १०, एतानि क्रोधकार्याण्येव, क्रोधैकार्था वा एते शब्दाः मान इति सामान्यनाम, मदादयस्तु तद्विशेषाः, तत्र मदो हर्पमात्रं दर्पो दप्तता, स्तम्भो - अनम्रता गर्व:- शौण्डीर्य 'अत्तक्कोसे 'ति आत्मनः परेभ्यः सकाशात् गुणेन उत्कर्षणं - उत्कृष्टताभिधानं, परपरिवादः परेषामप्यवर्णवदनं, परपरिपातो वा गुणेभ्यः परिपातनमिति, 'उक्को से' त्ति उत्कर्षणं - उत्कृष्टताकरणं आत्मनः परस्य वा क्रियया उत्क्रोशनं वा - प्रकाशनमभिमानात् स्वसमृद्ध्यादेर्वा 'अवक्कोसे'त्ति अपकर्षणमत्रकर्षणं वा अभिमानादात्मनः परस्य वा क्रियारम्भात् कुतोऽपि व्यावर्त्तनमिति, अप्रकाशो वाऽभिमानादेवेति, 'उष्णए'ति उच्छिन्नं नतं पूर्वप्रवृत्तं नमनमभिमानादुन्नतं उच्छिन्नो वा नयो-नी तिरमिमानादेवोन्नयो, नयाभाव इत्यर्थः प्रणतस्य मदानुप्रवेशादुनमन मुन्नामः, 'दुन्नामे' त्ति महद्दुष्टं नमनं दुर्भाम इति १२, स्तम्भादीनि मानकार्याणीति मानवाचका एते एकार्थाः। 'माय'त्ति सामान्यं नाम, उपध्यादयस्तद्भेदाः, तत्र 'उबहि' त्ति उपधीयते येना मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[०५], अंगसूत्र [०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~70~ ११२० ५ उद्देशः ॥१८२॥ Page #71 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१२], वर्ग , अंतर्-शतक H], उद्देशक [१-१०], मूलं [४३७-४६८] + गाथा (०५) Hash प्रत श्रीभग सूत्रांक लघुवृत्ती ५ उद्देशः [४३७४६८] miamitteehintin सावुपधिः, वञ्चनीयसमीपगमनहेतुर्भावः, नियडि'त्तिं नितरां करणं निकृतिः-आदरकरणेन परवञ्चनं पूर्वकृतमायाप्रच्छादनार्थ वा मायान्तरकरणं 'बलये'त्ति येन भावेन बलयमिव वक्रं वचनं चेष्टा वा प्रवर्तते स.भावो वलयं 'गहणे'त्ति परवञ्चनार्थं यद्वचनजालं | तद् गहनमिव गहनं ''मे'त्ति परखश्चनाय यनिम्नताया आश्रयणं तमं 'कोति कल्कं-हिंसादिरूपं पापं तबिमिचो यो बच-1 नाभिप्रायः स कल्कमुच्यते 'कुरूवेति कुत्सितं यथा स्थादेवं रूप्यति-विमोहयति यत तत् कुरूपं-भाण्डादिकर्म मायाविशेष एव 'पलिउंचण'न्ति प्रतिकुञ्चनं सरलतया प्रच्छन्नस्य वचनस्थाऽखञ्चनं, 'झिट्ट'त्ति परवञ्चनाभिप्रायेण येन जैह्मचं-क्रियासु मान्द्यमा| तनुते स भावो जैझयमेव 'किब्बिसे त्ति यतो मायाकर्मणः परत्रेह च भवे किल्विपिकः स्यात् स किल्बिष एव 'आयरण'त्ति यतो मायाविशेषादादरणं-अभ्युपगमं कस्यापि वस्तुनः कुर्याद् असावादरणं, ताप्रत्ययस्य स्वार्थिकत्वात् , आचरणता वा परप्रतारणाय विविधक्रियाकरणं आचरणं 'गृहणया' गृहनं-गोपायनं स्वरूपस्य, वञ्चणया'वञ्चनं परप्रत्यवतारणं 'साइजोगे'त्ति अविश्रम्भसम्बन्धः, सातिशयेन द्रव्येण निरतिशयस्य योगस्तत्प्रतिरूपकरणमित्यर्थः १५, मायैकार्थाः शब्दाः। 'लोभेति सामान्यं, इच्छादयस्तु तद्विशेषाः, तत्रेच्छा-अभिलापमात्रं मूर्छा-संरक्षणानुबन्धः, काङ्क्षा-अप्राप्ताशंसा 'गेहि'ति गृद्धिः-प्राप्तार्थेष्वासक्तिः। 'तण्हति तृष्णा-प्राप्तानामव्ययेच्छा 'भिज्झित्ति मिध्या-अभिव्याप्त्या विषयचिन्तनं, तदेकाग्रत्वमभिध्या पिधानादिवदकार| लोपात् भिध्या 'अभिज्झिति न भिध्या अभिध्या-भिध्यासदृशं भावान्तरं दृढाभिनिवेशः, अभिध्यानलक्षणत्वात् तस्याः, अहद्वाभिनिवेशस्तु अभिध्या, चित्तलक्षणत्वात् , तस्याः, ध्यानचित्तयोस्त्वयं विशेषः-'जं थिरमज्झवसाणं तं झाणं जं चलं तयं चित्त'ति, 'आसासणय'त्ति आशंसनं-मम पुत्रस्य शिष्यस्य वेदमिदं च भूयादितिरूपा आशीः, पत्थण'न्ति, प्रार्थनं-परं प्रति इष्टार्थयाजा गाथा दीप अनुक्रम [५२९५६२] ITRAATRINITAMITARAMINATIE मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति: ~71 Page #72 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१२], वर्ग , अंतर्-शतक H. उद्देशक [१-१०], मूलं [४३७-४६८] + गाथा (०५) प्रत श्रीभग० लघुवृत्ती ५ उद्देश: सूत्रांक [४३७४६८] गाथा 'लालप्पणय'ति प्रार्थनमेव भृशं लपनतः 'कामास'त्ति शब्दरूपविषया 'भोगासचि गन्धरसस्पर्शविषया, 'जीवियास'त्ति जीवितव्यवाञ्छा, 'नंदिरागेत्ति समृद्धौ सत्यां रागो-हर्षों नन्दिरागः १६, 'पेजे'त्ति पुत्रादिस्नेहः 'दोसे'त्ति द्वेषः-कलहो हास्यादिभवं युद्ध, यावत्करणात् 'अब्भक्खाणपेसुष्णअरइरइपरपरिवायमायामोसि'त्ति दृश्यं ।। 'अवण्णे'त्ति (स. ४४९) वधादिविरमणानि जीवोपयोगस्वरूपाणि, जीवोपयोगचामूर्त्तत्वं तस्साच्चावर्णादित्वमिति, उप्पत्तिय'त्ति उत्पत्तिरेव प्रयोजनं यस्यास्सा औत्प|त्तिकी, नतु क्षयोपशमः प्रयोजनमस्याः , सत्यं, स खलु अन्तरङ्गत्वात् सर्वबुद्धिसाधारण इति न विवक्ष्यते, न चान्यच्छास्त्रकर्माभ्यासादिकमपेक्षत इति, 'वेणइय'त्ति गुर्वादिविनयभवा बैनयिकी 'कम्मय'ति अनाचार्यकं कर्म साचार्यकं शिल्पं, कादाचित्कं वा कर्म शिल्पं नित्यव्यापारः, तेन कर्मणो भवा कर्मजा, 'पारिणामिय'ति परि-समन्तात् नमनं परिणामः-सुदीर्घकालपूर्वाप-1 रावलोकनादिजन्य आत्मधर्मस्तञाता पारिणामिकी बुद्धरिति, एता अपि वर्णादिरहिता जीवधर्मत्वेनामूर्तत्वात् जीवधर्माधिकारादवग्रहादिखत्रं कर्मादिसूत्रं च ॥ अमृाधिकारादवकाशान्तरसूत्रं अमूर्तत्वविपर्ययात् तनुवातादिसूत्राणि चाह-तत्र 'सत्तमे णं भंते ! उवासंतरे'ति प्रथमद्वितीयपृथिव्योर्यदन्तराले आकाशखण्डं तत्प्रथम, तदपेक्षया सप्तमं सप्तम्या अधस्तात् , तस्योपरि सप्त| मस्तनुवातः तस्योपरि सप्तमो धनवातः तस्याप्युपरि सप्तमो घनोदधिः, तस्योपरि सप्तमी पृथ्वी, तनुवातादीनां पञ्चवर्णत्वादि पौद्|गलिकत्वेन मूर्नत्वात् , अष्टस्पर्शत्वं च बादरपरिणामत्वाद् अष्टौ स्पर्शाः शीतोष्णस्निग्धरूक्षमृदुकठिनलघुगुरुमेदादिति,'जंबुद्दीवे' इत्यत्र यावत्करणाल्लवणसमुद्रादीनि पदानि वाच्यानि 'जाव वेमाणियावासा' इह यावत्करणादसुरकुमारावासादिपरिग्रहः, ते | |च भवनानि नगराणि विमानानि तिर्यग्लोके तन्नगर्यश्चेति, 'वेउब्बिअतेआई पडुचति वैक्रियतैजसवपुषी बादरत्वात्तयो - दीप अनुक्रम [५२९५६२] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति: ~72~ Page #73 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१२], वर्ग , अंतर्-शतक H. उद्देशक [१-१०], मूलं [४३७-४६८] + गाथा (०५) प्रत श्रीभग० लघुवृत्ती सूत्रांक [४३७४६८] गाथा | रकाणामष्टस्पर्शत्वं, 'कम्मगं पडुच्च'ति कार्मणं हि सक्ष्मपरिणामपुद्गलरूपमतश्चतुःस्पर्श, ते च शीतोष्णस्निग्धरूक्षाः, 'धम्मथिकाए' इह यावत्करणादेवं दृश्य-'अधम्मत्यिकाए आगासस्थिकाए पुग्गलत्थिकाए अद्धासमए आवलियामुहमा उद्देश: इत्यादि, 'दब्बलेसं पडुच्च'त्ति इह द्रव्यलेश्या सवर्णा, 'भावलेसंति भावलेश्या आन्तरः परिणामः, इह च कृष्णलेश्यादीनि | परिग्रहसंज्ञावसानानि अवर्णादीनि जीवपरिणामत्वात् , औदारिकादिचतुर्वपूंषि च वर्णादिविशेषणानि अष्टस्पर्शाणि च, बादरपरिणामपुद्गलरूपत्वात् , सर्वत्र चतुःस्पर्शत्वे सूक्ष्मपरिणामः कारणं, अष्टस्पर्शत्वे वादरपरिणामः कारणं वाच्यमिति, 'सव्वदव्य'त्ति सर्वद्रव्याणि-धर्मास्तिकायादीनि 'अत्थेगइया सब्बदब्बा पंचवण्णा' इत्यादि चादरपुद्गलद्रव्याणि प्रतीत्योक्तं, सर्वद्रव्यमध्ये कानिचित् पञ्चवर्णादीनीति भावार्थः, 'चउफासा' इत्येतच्च पुद्गलद्रव्याण्येव सूक्ष्माणि प्रतीत्योक्तं, 'एगगंधे'त्यादि च परमाण्वादि द्रव्याण्याश्रित्योक्तं, यदाह परमाणुद्रव्यमाश्रित्य-"कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः। एकरसवर्णगन्धो द्विस्पर्शः कार्यलिङ्गवे॥१॥"ति, स्पर्शद्वयं च सक्ष्मसम्बन्धिनां चतुर्णा स्पर्शानामन्यतरदविरुद्धं स्यात् , तथाहि-निग्धोष्णलक्षणं वा स्निग्धशीत| लक्षणं वा रुक्षोष्णलक्षणं रूक्षशीतलक्षणं चेति, 'अवणे'त्यादि च धर्मास्तिकायादिद्रव्याण्याश्रित्योक्तं ॥ द्रव्याश्रितत्वात् प्रदेशपर्यवाणां द्रव्यसूत्रानन्तरं तत्सूत्र, तत्र प्रदेशा-द्रव्यस्य निर्विभागा अंशाः, पर्यायास्तु धर्माः, ते चैवंकरणादेवं वाच्या.-'सबपएसा णं भंते ! कइवष्णा पुच्छा ?, गोयमा! अत्गइया सब्वपदेसा पंचवण्णा जाव अडफासा इत्यादि, एवं पर्यवसूत्रमपि, इह च मूर्तद्रव्याणां प्रदेशाः पर्यवाश्च मूर्तद्रव्यवत् पञ्चवर्णादयः अमूर्त्तद्रव्याणां वा अमृर्त्तद्रव्यवदवर्णादय इति, अतीताद्धादित्रयं वा मूर्तत्वादवर्णादिकं ॥ 'परिणामं परिणमइत्ति (सू. ४५०) स्वरूपं गच्छति, कतिवर्णादिना रूपेण परिणमतीत्यर्थः, 'पंचवणं ति दीप अनुक्रम [५२९५६२] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-०५] "भगवती मूलं एवं दानशेखरसूरि-रचिता वृत्ति: ~734 Page #74 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१२], वर्ग , अंतर्-शतक [H], उद्देशक [१-१०], मूलं [४३७-४६८] + गाथा (०५) प्रत सूत्रांक [४३७४६८] श्रीभग गर्भव्युत्क्रमणकाले जीवशरीरस्य पञ्चवर्णादित्वात् गर्भव्युत्क्रमकाले जीवपरिणामस्य पश्चवर्णादित्वं ज्ञेयमिति ॥ गर्भजजीववर्णादि- १२ श० लघुवृत्तौ । विचित्रपरिणाम उक्तः, अथ जीवस्यैव चित्रपरिणामत्वं यत् स्यात्तदाह-'कम्मओ गं'ति (सू. ४५१) कर्मणः सकाशात् , नो || अकर्मतः-न कर्माणि विना, जीवो विभक्तिभावं-विभागरूपं भावं नारकतिर्यङ्मनुष्यामरभवेषु नानारूपं परिणाममित्यर्थः परिणमति-गच्छति, तथा 'कम्मओ णं जए'नि गच्छति तांस्तान्बारकामरादिभावानिति जगत्-जीवसमूहा, जीवद्रव्यस्य वा विशेषो जङ्गमाभिधानः 'जगन्ति जङ्गमान्याहु रिति वचनात् ।। द्वादशशते पञ्चमः॥ मिच्छ ते एवमासु'त्ति (सू. ४५२) इह तद्वचनाप्रमाणकत्वात मिथ्यात्वं मिथ्याष्टिप्रवचनसंस्कारोपनीतत्वाच, ग्रहणं हि राहुचन्द्रयोविमानापेक्षं, न च विमानयोग्रासकासनीयभावसम्भवोऽस्ति, आश्रयमानत्वात् नरभवनानामिव, अथेदं गृहमनेन ग्रस्त-| | मिति दृष्टस्तव्यवहारः, सत्यं, स खल्वाच्छाद्याच्छादकभावे सति, नान्यथा,आच्छाद्याच्छादनभावे च ग्रासविवक्षायामिहापि न विरोधः। अथ यदत्र सम्यक् तदर्शनायाह-'अहं पुणे ति खंजन-दीपमल्लिकामलः तद्वर्णाभं, 'लाउय'ति तुम्बकं, तचेहापक्कावस्थं ग्राह्यमिति 'भासरासि'त्ति भस्मराशिसम, आगच्छमाणे ब'त्ति गत्वा प्रतिचारेण ततः प्रतिनिवर्तमानः, कृष्णवर्णादिना विमानेनेति शेषः, 'गच्छमाणे व'त्ति स्वभावचारेण चरन् , एतेन पदद्वयेन स्वाभाविकी गतिरुक्ता, विउब्बमाणे'त्ति विकुर्वणां कुर्वन् परियारे'त्ति परिचारयन्-कामक्रीडां कुर्वन् , एतेन पदद्वयेन अतित्वरया वर्तमानो विसंस्थुलचेष्टया स्वविमानमसमञ्जसं चालयति, एतच द्वयमस्वाभाविकविमानगतिग्रहणायोक्तमिति, 'चंदलेसं पुरच्छिमेणं'ति स्वविमानेन चन्द्रविमानावरणे चन्द्रदीप्तेरावृतत्वाचन्द्रलेश्यां 1१८४॥ पुरस्तादावृत्य 'पञ्चच्छिमेणं वीईवयति'त्ति चन्द्रापेक्षया अपरेण यातीत्यर्थः, 'पुरच्छिमेणं चंदे उवदंसेइ'त्ति 'पचत्थिमेणं गाथा दीप अनुक्रम [५२९५६२] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~74~ Page #75 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१२], वर्ग H, अंतर्-शतक H. उद्देशक [१-१०], मूलं [४३७-४६८] + गाथा (०५) प्रत श्राभग १२० उद्देशः लघवचा सूत्रांक [४३७४६८] | राहु'न्ति राहपेक्षया पूर्वस्यां दिशि चन्द्र आत्मानमुपदशयति, चन्द्रापेक्षया च पश्चिमदिशि राहुरात्मानमुपदर्शयतीत्यर्थः, एवंविधस्वभावतायां च राहोश्चन्द्रस्य यत् स्यात्तदाह-'जया ण'मित्यादि,'आवरेमाणे' इत्यत्र द्विर्वचनम् ,'चिट्ठइत्ति तिष्ठति, 'चंदेणं राहुस्स कुच्छी भिषण'त्ति राहोरंशस्य मध्येन चन्द्रो गत इति कथने चन्द्रेण राहोः कुक्षिभिन्न इति व्यपदिशतीति, 'पचोस | कह'त्ति प्रत्यबसर्पति-व्यावते, 'ते'त्ति वान्तः-परित्यक्तः, 'सपक्खि सपडिदिसं'ति सपक्ष-समानं दिक यथा स्यात् सप्रतिदिक्-समानविदिक च यथा स्थादेवं चन्द्रलेश्यामावृत्यावष्टभ्य तिष्ठतीत्येवं योगः, अत आवरणमात्रमेवेदं वैश्रसिकं चन्द्रस्य | राहुणा ग्रसनं, न तु कार्मणमिति । अथ राहोभेंदमाह-'कइबिहे ण मित्यादि, यश्चन्द्रस्य सदैव सन्निहितः सञ्चरति स ध्रुवराहुः, आह || च-"किण्डं राहुविमाणं निचं चंदेण होइ अविरहियं । चउरंगुलमप्पत्तं हिट्ठा चंदस्स तं चरइ ॥१॥"त्ति, यस्तु पर्वणि-पौर्णमास्यमावास्थयोश्चन्द्रादित्ययोरुपरागं कुर्यात् स पर्वराहुरिति, 'पाडिवए'ति प्रतिपद आरभ्येति शेषः, पञ्चदशभागेन खकीयेन पञ्चदशभागं 'चंदस्स लेस्सं'ति विभक्तिव्यत्ययाचन्द्रस्य लेश्यायाः, चन्द्रबिम्बसम्बन्धिनमित्यर्थः, आवृण्वन् २ प्रत्यहं तिष्ठति, 'पढमाए'त्ति प्रथमतिथौ 'पण्णरसेमुत्ति पञ्चदशसु दिनेषु, अमावास्यायामित्यर्थः, पण्णरसभागं आवरित्ताणं चिट्ठई' इति वाक्यशेषः, एवं यत् स्यात्तदाह-'चरिमे'त्यादि, चरमसमये पञ्चदशभागोपेतस्य कृष्णपक्षस्यान्तिमे काले कालविशेषे वा चन्द्रो रक्तः स्यात् , सर्वथाऽऽच्छादित इत्यर्थः, अवसेसे'त्ति अवशेपे समये प्रतिपदादिकाले चन्द्रो रक्तो वा विरक्तो वा स्यात् , अंशेन राहुणोपरक्तः अंशां| तरेणानुपरक्तः, आच्छादितानाच्छादित इत्यर्थः, तमेव चन्द्रलेश्यापञ्चदशभागं शुक्लपक्षस्य प्रतिपदादिम्पिति गम्यते उपदर्शयन् २ पञ्चदशभागेन स्वयमपसरणतः प्रकटयन् २ तिष्ठति, 'चरिमस्स यत्ति पौर्णमास्यां चन्द्रो विरक्तः स्यात् , सर्वथैव शुक्लीवादि गाथा दीप अनुक्रम [५२९५६२] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति: ~75~ Page #76 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१२], वर्ग, अंतर्-शतक , उद्देशक [१-१०], मूलं [४३७-४६८] + गाथा (०५) प्रत श्रीभग लघुवृत्ती सूत्रांक [४३७४६८] RBIRafternanthemantrimonalisha गाथा १२०० त्यर्थः, सर्वथाऽनाच्छादितत्वादिति, इह चायं भावार्थःषोडशभागीकृतस्य चन्द्रस्य पोडशो भागोऽवस्थित एवास्ते, ये चान्ये भागा ६ उद्देशः स्तान् राहुः प्रतितिथ्येकैकं भागं कृष्णपक्षे आवृणोति, शुक्ले तु विमुञ्चतीति, उक्तं च ज्योतिष्करण्डके-"सोलसभागे काऊण उडुबई । हायएत्थ पण्णरस । तत्तियमित्ते भागे पुणोऽवि परिवद्धई जोण्हं ॥१॥"ति, इह तु पोड(पंचद)शभागकल्पना कृता, व्यवहारिणां पोडशभागस्यावस्थितस्थानुपलक्षणादिति सम्भावयाम इति । ननु चन्द्रविमानस्य पञ्चैकषष्ठिभागन्यूनयोजनप्रमाणत्वात् राहुविमानस्य ग्रह| त्वेनाईयोजनप्रमाणत्वात् कथं पञ्चदशे दिने चन्द्रविमानस्य महत्त्वेनेतरस्य च लघुत्वेन सर्वावरणं स्वादिति, अत्रोच्यते, यदिदं ग्रहविमानानामर्द्धयोजनमिति प्रमाणं तत्प्रायिक, ततश्च राहोर्ग्रहस्योक्ताधिकप्रमाणमपि विमानं संभाव्यते, अन्ये पुनराहुः-लघीयसोऽपि | राहुविमानस्य महता तमिस्रजालेन तदात्रियत इति । ननु कतिपयान् दिनान् यावत् ध्रुवराहुविमानं वृत्तमुपलभ्यते ग्रहण इव, कति|पयांश्च न तथेति किमत्र कारणं ?, अत्रोच्यते, येषु दिवसेषु अत्यर्थ न तमसाऽभिभूयतेऽसौ विशुद्ध्यमानत्वात् तेषु न वृत्तमाभाति, IR | तथा चोक्तम्-'वच्छेओ कइवय दिवसे धुवराहुणो विमाणस्स । दीसइ परं न दीसइ जह गहणे पब्बराहुस्स ।।१।।" आचार्य आहअच्चत्थं न हि तमसाऽभिभूयते जं ससी विसुझंतो। तेण न वदृच्छेओ गहणे उ तमो तमोबहुलो ।।२।।" 'वायालीसाए मासा णति सार्द्धस्य वर्षत्रयस्योपरि चन्द्रलेश्यामावृत्य तिष्ठतीति गम्यं, नवरं उत्कृष्टतया अष्टचत्वारिंशतो संवत्सराणामिति । अथ चन्द्र| स्वैव 'ससित्ति यदभिधानं तदन्वर्थाभिधानायाह-'ससी'ति (सू. ४५३) सह श्रिया वर्त्तत इति सश्रीः, 'मियंके'त्ति विमाने | | मृगाङ्कचिह्नत्वात् मृगाङ्कः, 'सोमे'त्ति सौम्या नीरोगा वा 'कते'त्ति कान्तियोगात् 'सुभएत्ति सुभगः, सौभाग्ययुक्तत्वात् , | "पियदसण'त्ति प्रेमकृद्दर्शनः । अथादित्यशब्दस्यान्वर्थाभिधानायाह-'सूराइय'ति (सू. ४५४) सूर आदिः-प्रथमो येषां ते सूरा-1 दीप अनुक्रम [५२९५६२] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति: ~764 Page #77 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१२], वर्ग , अंतर्-शतक H. उद्देशक [१-१०], मूलं [४३७-४६८] + गाथा (०५) प्रत सूत्रांक [४३७४६८] श्रीभग० दिकाः, क इत्याह-समयः, तथाहि-सूर्योदयमवधिकृत्य अहोरात्रारम्भकस्समयो गण्यते आवलिका मुहूर्तादयश्चेति, 'आदिवे'ति आदौ अहोरात्रादीनां भव आदित्यः, त्यश्वेहार्यत्वादिति ।। 'पढमजोव्वणुढाण'त्ति (मू.४५५) प्रथमयौवनोत्थाने-प्रथमयौवनोत्पत्तौ ।' यद्वलं तत्तिष्ठतीति स तथा 'अचिरति अचिरवृत्तविवाहकार्यः, 'वण्णओ महब्बल'त्ति महाबलोद्देशके वासवर्णको दृश्यः,'अविरत्ताए'त्ति विप्रियकरणेऽप्यविरक्तया 'विउसमणकालसमयंसि' व्यवशमनं पुंवेदविकारोपशमस्तस्य कालसमयस्तत्र स तथा तत्र, रतावसाने इत्यर्थः, 'एत्तोति इतः प्रागुक्तस्वरूपेभ्यः ।। द्वादशशते षष्ठः॥ UI 'अयासपस्स'ति (स. ४५६) षष्ठ्याश्चतुर्थत्वात् अजाशतायाः वाडगत्ताए'ति अजावाटकमित्यर्थः, 'नरगत्तापति नरकावा सपृथ्वीकायिकतयेत्यर्थः, असकृद्-अनेकशः 'अदुव'त्ति अथवा 'अणंतखुत्तो'ति अनन्तकृत्व:-अनन्तवारान् ।। 'असंखिजे सु | पुढ विकाईत्ति (म.४५७) इह असङ्ख्यातेषु पृथ्वीकायिकावासेष्वेतावतैव सिद्धे यच्छतसहस्रग्रहणं तत्तेषामतिबहुत्व ख्यापनार्थ, |'नो चेव णं देवित्ताए'चि ईशानान्तेष्वेव देवस्थानेषु देख्य उत्पपन्ते, सनत्कुमारादिषु पुननेंतिकृत्वा 'नो चेव णं देवित्ताए' इत्युक्तं, | 'नो चेव णं देवत्ताए 'ति अनुत्तरविमानेषु अनन्तकृत्वो देवा नोत्पद्यन्ते, देव्यश्च सर्वथैव नेति, अरित्ताए'त्ति सामान्यतः शत्रु| भावेन 'वेरियत्ताए'त्ति विशेषाच्छत्रुतया 'घायगत्ताए'त्ति मारकतया 'वहगत्ताएत्ति वधकतया, ताडकतयेत्यर्थः, 'पञ्चामित्तत्ताए'त्ति अमित्रसहायकतया 'दासत्ताएति गृहदासीपुत्रतया 'पेसत्ताएत्ति प्रेष्यतया-आदेश्यतया 'भयगत्ताए'त्ति भृतक-1 तया-दुष्कालादौ पोषिततया 'भाइल्लगत्ताए'त्ति कृष्यादिलाभस्य भागग्राहकत्वेन 'भोगपुरिसत्ताए'त्ति भोगकारिनरतया | अन्योपार्जितार्थः, 'सीस'त्ति शिक्षणीयतया 'वेसत्ताएति द्वेष्यतया ।। द्वादशशते सप्तमः॥ ராதா சாதம் காவாதாரமாகாதுக்காப்புக்காகப் பார் गाथा matathautenantIANEARTHRITTABHEETARA दीप अनुक्रम [५२९५६२] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~77~ Page #78 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१२], वर्ग H, अंतर्-शतक H. उद्देशक [१-१०], मूलं [४३७-४६८] + गाथा (०५) प्रत १ सूत्रांक उद्देशन [४३७४६८] गाथा श्रीभग 'बिसरीरेसुति (सू. ४५८) द्वे शरीरे येषां ते द्विशरीराः तेषु, ये हि नागवपुस्त्यक्त्वा मनुष्यशरीरमवाप्य सेत्स्यन्ति ते लघुवृत्तौ द्विशरीरा इति, 'नागेसुति सपेंषु हस्तिषु वा 'तत्यति यत्र क्षेत्रे जातः, 'अचिय'ति चन्दनादिना वन्दितः स्तुत्या पूजितः पुष्पादिना सत्कारितो वस्त्रादिना सन्मानितो भोजनप्रतिपत्तिमिः, 'दिव्वेति दिव्यः-प्रधानः 'सचे'नि सत्यः, स्वमादिप्रकारेण तदुपदिष्टस्थावितथत्वात् , 'सच्चोवाए नि सत्यावपातः, सफलसेव इत्यर्थः, सन्निहिय'नि सनिहितं-आसन्नवत्ति प्रातिहार्य-पूर्वसङ्गतिकादिदेवताकृतं प्रतिहारकर्म यस्य स तथा, 'लाउल्लोइयमहिए'ति लाइयंति-छगणादिना पृथ्व्याः संमृष्टीकरणं,'उल्लोइयंति खटिकादिना धवलनं भित्तीना, एतद्वयसहितो यस्स तथा ।। 'गोलागृलवसहे'त्ति (सू. ४५९) गोलालाना-वत्सत राणां मध्ये महान् स एव विदग्धो, विदग्धपर्यायत्वादृषभशब्दस्य. एवं कुर्कुटवृपभोऽपि, एवं मण्डकपभोऽपीति, निस्सील'नि समाHधानरहिताः, 'निव्वय'त्ति अणुव्रतरहिताः, 'निग्गुण'त्ति निर्गुणाः क्षमादिभिर्वा रहिताः 'नेरइयत्ताए उववज्जेजा इति प्रश्नः, इह च 'उववजेजा' इत्येतदुत्तरं, तस्य चासम्भवमाशङ्कमानस्तत्परिहारमाह-समणेत्यादि, असम्भवयं-यत्र समये गोलाङ्गलादयों न तत्र समये नारकास्ते अतः कथं नारकतयोत्पद्यन्ते इति वक्तव्यं स्यात्, अत्रोच्यते-श्रमणो भगवान् वीरो, न तु जमाल्यादिः, एवं वक्ति, यदुत-उत्पद्यमानमुत्पत्रमिति वक्तव्यं स्यात् क्रियाकालनिष्ठाकालयोरभेदात ,अतस्ते गोलाङ्गलप्रभृतयो नारकतयोत्पत्तुकामा Hनारका एवेतिकृत्वा सुष्ट्रच्यते नेरइयत्ताए उववजेज'त्ति, 'उस्सप्पिणि उद्देसए'त्ति सप्तमशतस्य पष्ठ इति ।। द्वादशशतेऽष्टमः ॥ (स. ४६०) दीव्यन्ति-क्रीडां कुर्वन्ति दीव्यन्ते-स्तूयन्ते वा आराध्यतयेति देवाः, भवियदब्वदेव'ति द्रव्यभूता देवा द्रव्यदेवाः | भूतभावत्वादाविभावत्वाद्वाऽप्राधान्यादेवगुणशून्यत्वात् द्रव्यदेवाः; यथा साध्वाभासा द्रव्यसाधवः, भूतभावपक्षे तु भूतस्य देवत्व दीप अनुक्रम [५२९५६२] १८६॥ मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~78~ Page #79 -------------------------------------------------------------------------- ________________ आगम "भगवती'- अंगसूत्र-५ (मूलं+वृत्तिः ) भाग-२ शतक [१२], वर्ग , अंतर्-शतक [H], उद्देशक [१-१०], मूलं [४३७-४६८] + गाथा (०५) प्रत श्रीभग सूत्रांक लघुवृत्ती [४३७४६८] | पर्यायस्य प्रतिपन्नकारणभावाद् देवत्वाच्युता द्रव्यदेवाः, भाविभावपक्षे तु देवतयोत्पत्स्यमानाः द्रव्यदेवाः, नरदेवाः-चक्रिणो १२श राजानः, एवं धर्मदेवाः साधवः, देवाधिदेवा अर्हन्तः, भावदेवा देवत्वे वर्चमानाः,'उप्पण्णसमत्तचक्करयणप्पहाण'त्ति उत्प-17 ९ उद्देशः असमस्तरनप्रधानचक्राः, आर्षत्वानिर्देशस्य, समिद्धकोस'त्ति समृद्धकोशाः, प्रधानभाण्डागारा इत्यर्थः।। एवं देवान् प्ररूप्य तेषामेवोत्पादमाह-'भेदोति (स.४६१) 'जइ नेरहपहिंतो उववजति किरयणप्पभपुढविनेरइएहितो' इत्यादिभेदो वाच्यः, 'जहा वकंतीए'त्ति यथा प्रज्ञापनापष्ठपदे, 'असंखिजवासाउ'त्ति असङ्ख्यातवर्षायुष्ककर्मभूमिजाः पश्चेन्द्रियतिर्यग्नराः, असङ्ख्यातवर्षायुषामकर्मभूमिजादीनां साक्षादेव गृहीतत्वाद्, एतेभ्यशोद्धृता भव्यदेवा न स्युः, भावदेवेष्वेव तेषामुत्पादात्, सर्वार्थसिद्धिकास्तु भव्यद्रव्यसिद्धय एव स्युरत एतेभ्योऽन्ये सर्वे भव्यदेवतयोत्पादनीयाः। धर्मदेवस्त्रे 'नवर'मित्यादि.'तम'नि षष्ठपृथ्वी तत उद्धृतानां चारित्रं नास्ति, तथा अधःसप्तम्यास्तेजसो बायोरसङ्ख्यातवर्षायुष्ककर्मभूमिजेभ्यः अकर्मभूमिजेभ्योऽन्तरद्वीपजेभ्यश्चोद्धृतानां मानुषत्वाभावान चारित्रं, ततश्च न धर्मदेवत्वमिति । देवाधिदेवसूत्रे 'तिसु पुढवीसुत्ति तिसृभ्यः पृथ्वीभ्य | उद्धृता देवाधिदेवा उत्पद्यन्ते, 'सेसा खोडेय'त्ति शेषाः पृथिव्यो निषेधयितव्या इत्यर्थः, ताभ्य उद्धृतानां देवाधिदेवत्वस्याभा-| वादिति, 'भावदेवाणं'ति इह च बहुतरस्थानेभ्य उद्धृता भवनवासितयोत्पद्यन्ते, असंज्ञिनामपि तेपूत्पादात , अत उक्तं 'जहा वर्कतीए'त्ति यथा प्रज्ञापनायां भवनवासिनामुपपात उक्तस्तथाऽत्रज्ञेयः । अथ तेषामेव स्थितिमाह-'जहन्नेणमंतोमुहुत्तंति (सू. ४६२) | अन्तर्मुहूर्त्तायुपो मनुष्यादेर्देवेषूत्पादात् भव्यदेवस्य जघन्याऽन्तर्मुहूर्चस्थितिः, 'तिण्णि पलिओवमाईति उत्तरकुर्वादिमनुजादीनां || देवेष्वेवोत्पादात् ते भव्यद्रव्यदेवास्तेषां यथोक्ता स्थितिः,'सत्त वास'त्ति यथा ब्रह्मदत्तस्य, 'चउरासी ति यथा भरतस्य, धर्म AADHAARADIO20LEEDIODNEWS गाथा दीप अनुक्रम [५२९५६२] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~79~ Page #80 -------------------------------------------------------------------------- ________________ आगम "भगवती'- अंगसूत्र-५ (मूलं+वृत्तिः ) भाग-२ शतक [१२], वर्ग , अंतर्-शतक H. उद्देशक [१-१०], मूलं [४३७-४६८] + गाथा (०५) प्रत श्रीभग० लघुवृत्ती सूत्रांक [४३७४६८] गाथा देवानां जघन्यं 'अंतोमुहत्त'ति योऽन्तर्मुहूर्तावशेषायुश्चारित्रं प्रतिपद्यते तदपेक्षमिदमिति, 'देसूणा पुब्वकोडि'त्ति यो देशोन-1HI १२ श. | पूर्वकोट्यायुश्चारित्रं प्रतिपद्यते तदपेक्षमिदमिति, ऊनता च पूर्वकोट्या अष्टभिर्वः, अष्टवर्षस्य प्रव्रज्याहत्वात् , यच्च पवर्षखिवर्षों वा प्रबजितः अतिमुक्तको वनस्वामी चा तत्कादाचित्कमिति न सूत्रावतारीति, 'बावत्तरिति श्रीवीरस्य 'चउरासी'ति श्रीऋषभस्य । भावदेवानां 'दस बाससहस्साईति यथा व्यन्तराणां, 'तेत्तीसं'ति सर्वार्थसिद्धदेवानां ।। अथ तेषामेव विकुर्वणामाह'भवियदब्बदेवे गं'ति(म, ४६४)भव्यद्रव्यदेवो मनुष्यः पञ्चेन्द्रियतिर्यग्वा लब्धिसम्पन्नः एकत्वं-एक रूपं प्रभुः-समथों विकुर्व|यितुं 'पुहुत्तं'ति नानारूपाणि, देवाधिदेवास्तु सर्वथौत्सुक्थवर्जितत्यान्न विकुर्वते शक्तिसद्भावेऽपीति, अत उच्यते-'नो चेव णं संपत्तीए'त्ति वैक्रियरूपसम्पादनेन न विकुर्वणशक्तिरस्ति, तल्लब्धिमात्रस्य विद्यमानत्वात् ।। अथ तेषामेवोद्वर्तनामाह-'भवियदब्वे त्यादि (स. ४६४) भबिकद्रव्यदेवानां भाविदेवत्वात् नारकादिभवत्रयनिषेधः, नरदेवसूत्रे तु 'नेरइएम'त्ति अत्यक्तकामभोगा नरदेवा नरके पूत्पद्यन्ते, शेषत्रये तु तनिषेधः, तत्र च यद्यपि केचिचक्रवर्तिनो देवेषूत्पद्यन्ते तथापि ते नरदेवत्वत्यागेन धर्मदेवत्वप्राप्ताविति न दोषः, 'जहा वर्कतीए असुरकुमाराणं'ति असुरकुमारा बहुपु जीवस्थानेषु गच्छन्ति इतिकृत्वा तैरतिदेशः कृतः, असुरादयो हीशानांताः पृथ्व्यादिष्वपि गच्छन्ति, अथ तेषामेवानुबन्धमाह-'भवियदब्व'त्ति भव्यद्रव्यदेव इत्यमुं पर्यायमत्यजनित्यर्थः 'जच्चेव'ति एवमनेन न्यायेन यैव स्थितिर्भवस्थितिः प्राग्वणिता सैवैपां संस्थितिरपि,तत्पर्यायानुवन्धोऽपीत्यर्थः। 'नवर'मिति धर्मदेवस्य जघन्येनैकं समयं स्थितिः, अशुभभावं गत्वा ततो निवृत्तस्य शुभभावप्रतिपत्तिसमयानन्तरमेव मरणादिति ।। | अथैषामेवान्तरमाह-'भविअदव्वदेवस्स णति भव्यद्रव्यदेवस्थान्तरं जघन्येन दशवर्षसहस्राण्यन्तर्मुहर्राधिकानि,कथं १, भव्य दीप अनुक्रम [५२९५६२] १८७॥ मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~80~ Page #81 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [४३७ ४६८] गाथा दीप अनुक्रम [५२९ •५६२] श्रीभग० लघुवृत्तौ “भगवती" - अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - २ शतक [१२], वर्ग [-] अंतर् शतक [-] उद्देशक [१-१०], मूलं [ ४३७-४६८] + गाथा देवो भूत्वा १० वर्षसहस्रस्थितिषु व्यन्तरादिषूत्पद्य च्युत्वा शुभपृथ्व्यादौ गत्वाऽन्तर्मुहू स्थित्वा द्रव्यदेव एव जायते एतच टीकाव्याख्यानम्, इह कश्विदाह - ननु देवत्वाच्युतस्यानन्तरमेव भव्यद्रव्यदेवतयोत्पत्तिसम्भवाद् दशवर्षसहस्राण्येव जघन्यतस्तस्या-न्तरं स्यादतः कथमन्तर्मुहूर्त्ताभ्यधिकानि तान्युक्तानीति ?, अत्रोच्यते, सर्वजघन्यायुर्देवयुतस्सन् शुभपृथ्व्यादिपूत्पद्यते इति टीकाकारमतं ज्ञेयं, अन्ये पुनराहु:-इह बद्धायुरेव भव्यदेवोऽभिप्रेतः तेन जघन्यस्थितिकाद्देवत्वाच्च्युत्वाऽन्तर्मुहूर्त्तस्थितिक भव्यद्रव्यदेवत्वेनोत्पन्नस्यान्तर्मुहूर्त्तस्योपरि देवायुषो बन्धनाद्यथोक्तमन्तरं स्यादिति, अथवा भव्यदेवस्य जन्मनोर्मरणयोर्वा अन्तरस्य ग्रहणाद् यथोक्तमन्तरमिति, 'साइरेगं सागरोवमं ति, कथं ?, अपरित्यक्तसङ्गाचक्रवर्त्तिनो नरके पूत्पद्यन्ते, तासु च यथाखमुत्कृष्टस्थितयस्स्युः, ततश्च नरदेवो मृतः प्रथमपृथ्व्यामुत्पन्नस्तत्रोत्कृष्टस्थितिं सागरोपमप्रमाणामनुभूय नरदेवः पुनर्जात इत्येवं सागरोपमं, साति| रेकत्वं च नरदेवभवे चक्ररत्नोत्पत्तेर्खाचीनकालेन द्रष्टव्यं, उत्कृष्टतस्तु देशोनं पुद्गलपरावर्त्तार्द्ध, कथं १, चक्रवर्त्तित्वं हि सम्यग्डष्टय एव कुर्वन्ति तेषां च देशोनापार्द्धपुद्गलपरावर्त्त एव संसारः स्यात्, तदन्त्यभवे च कश्चिन्नरदेवत्वं लभत इत्येवमिति । 'धम्मदेवस्स'त्ति, 'जहण्णेणं पलिओबमपुहुत्तं'ति, कथं १, चारित्रवान् कश्चित् सौधर्मे पल्योपमपृथक्त्वायुष्केषूत्पद्यते ततश्युतो धर्म्मदेवत्वं लभते इत्येवमिति यच्च मनुजत्वे उत्पन्नचारित्रं विनाऽऽस्ते तदधिकमपि सत् पल्योपमपृथक्त्वेऽन्तर्भावितमिति, 'भावदेवस्स'त्ति, 'जहणेणं'ति, कथं ?, भावदेवध्युतः अन्तर्मुहूर्त्तमन्यत्र स्थित्वा पुनर्भावदेवो जात इत्येवं जघन्येनान्तर्मुहूर्त्त अन्तर| मिति । अथैषामल्पबहुत्वमाह - 'सव्वत्थोवा नरदेव'त्ति भरतैवतेषु द्वादशानामेव तेषामुत्पत्तिः, विजयेषु वासुदेवसम्भवात् सर्वे'वेकदाऽनुत्पत्तेरिति, 'देवाधिदेवा संखिज' त्ति भरतादिषु प्रत्येकं तेषां चक्रवत्तिभ्यो द्विगुणतयोत्पत्तेः विजयेषु च वासुदेवो मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०५], अंगसूत्र- [ ०५ ] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~81~ १२० ९ उद्देशः Page #82 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१२], वर्ग, अंतर्-शतक , उद्देशक [१-१०], मूलं [४३७-४६८] + गाथा (०५) प्रत श्रीभग . सूत्रांक लघुवृत्ती . [४३७४६८] गाथा पेतेष्वप्युत्पचेरिति, 'धम्मदेवा संखिज'त्ति साधूनामेकदाऽपि कोटीसहस्रपृथक्त्वसद्भावादिति, भवियदव्वदेवा असंखिजत्ति देशविरतादीनां देवगतिगामिनामसयातत्वात् , 'भावदेवा असंखिज'त्ति खरूपेणैव तेषामतिबदुत्वादिति । अथ भावदेवविशेषाणां भवनपत्यादीनामल्पबहुत्वमाह-'जहा जीवाभिगमे तिविहे'त्ति त्रिविधजीवाधिकार इत्यर्थः, तत्र देवपुरुषाणामल्पबहुत्वमुक्तं तहापि वाच्यं, तशैवम्-'सहस्सारे कप्पे देवा असंखिजगुणा महासुके असं० लंनए असं० बंभलोए असं० माहिंदे असं | सणंकुमारे असं० ईसाणे असं० सोहम्मे असं०, भवणवासिदेवा असं० वाणमंतरा असंखिजगुण'त्ति ॥ द्वादशशते नवमः॥ ___ 'आय'त्ति (सू. ४६६) अतति-सततं गच्छति अपरापरान् स्वरूपपर्यायानित्यात्मा, अथवा अत धातोर्गमनार्थत्वेन ज्ञानार्थ वादतति-सततमवगच्छति, उपयोगलक्षणत्वात् , सामान्येनेकविधत्वेऽपि उपाधिभेदादष्टविधत्वं, तत्र 'दवियाय'त्ति द्रव्य-त्रिका| लानुगामि उपसर्जनी कृतकषायादिपव्यरूपं तद्रूप आत्मा द्रव्यात्मा, सर्वेषां जीवानां, 'कसायाय'त्ति क्रोधादिविशिष्ट आत्मा कषायात्मा, अक्षीणानुपशान्तकषायाणां,'जोगायत्ति योगा-मनःप्रभृतिव्यापारास्तत्प्रधान आत्मा योगात्मा, योगवतामेव, सिद्धसंसारिखरूपसर्वजीवानां, अथवा विवक्षितवस्तूपयोगापेक्षयोपयोगात्मा,'नाणाय'त्ति ज्ञान विशेषित उपसर्जनीकृतदर्श-17 | नादिरात्मा ज्ञानात्मा, सम्यग्दृष्टेः, एवं दर्शनात्मादयोऽपि, नवरं दर्शनात्मा सर्वजीवानां, चारित्रात्मा विरताना, वीर्य उत्थानादि तदात्मा, सर्वसंसारिणामिति, उक्तं च-जीवानां द्रध्यात्मा ज्ञेयः सकपायिणां कपायात्मा । योगः सयोगिनां पुनरुपयोगः सर्व-11 जीवानाम् ॥२।। ज्ञानं सम्यग्दृष्टेर्दर्शनमथ स्यात् सर्वजीवानाम् । चारित्रं विरतानां सर्वसंसारिणां वीर्य ॥२॥" मिति, इत्यष्टधाऽऽत्मानं ॥१८८॥ प्ररूप्याथ यस्यात्मभेदस्य यदन्यदात्मभेदान्तरं युज्यते तस्य तदर्शयितुमाह, इहाष्टौ पदानि स्थाप्यन्ते, तत्र प्रथमपदं शेपैस्सप्तभिस्सह दीप अनुक्रम [५२९५६२] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~82 Page #83 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१२], वर्ग , अंतर्-शतक [H], उद्देशक [१-१०], मूलं [४३७-४६८] + गाथा (०५) प्रत थाभग सूत्रांक लघुवृत्ती . [४३७४६८] चिन्त्यते, तत्र यस्य जीवस्य द्रव्यात्मा-द्रव्यात्मत्वं, जीवत्वमित्यर्थः, तस्य कषायात्मा स्यादस्ति-कदाचिदस्ति, सकषायावस्थायां, | स्थानास्ति-कदाचिनास्ति, क्षीणोपशान्तकषायावस्थायां, यस्य पुनः कषायात्मा अस्ति तस्य द्रव्यात्मा-द्रव्यात्मत्व-जीवत्वं नियमादस्ति, जीवत्वं विना कषायाणामभावात् , तथा यस्य द्रव्यात्मा तस्य योगात्माऽस्ति, योगवतामिव, नास्ति चायोगिसिद्धानामिव, | तथा यस्य योगात्मा तस्य द्रव्यात्मा नियमादस्ति, प्राग्वत् , 'एवं जहा दवियाय'त्ति तथा यस्य जीवस्य द्रव्यात्मा तस्य उपयोगात्मा नियमादस्ति, यस्योपयोगात्मा तस्य नियमात् द्रव्यात्मा, एतयोमिथोऽविनाभूतत्वाद् , यथा सिद्धस्य तदन्यस्य च द्रव्यात्मा अस्ति उपयोगात्मा चोपयोगलक्षणत्वात् जीवानां, एतदेवाह-'जस्स दवियाया तस्स नाणाया भयणाए'त्ति यस्य द्रव्यात्मा | तस्य ज्ञानात्मा स्यादस्ति, यथा सम्यग्दर्शनिनां, स्थानास्ति यथा मिथ्यादृष्टीनां, इत्येवं भजना, यस्य ज्ञानात्मा तस्य द्रव्यात्मा निय| मादस्ति, यथा सिद्धस्सति, तथा 'जस्स दवियाया तस्स दंसणाया णियमा अस्थिति यथा सिद्धस्य केवलदर्शनं, जस्सवि | |दसणाया तस्स दवियाया णियमं अस्थिति यथा चक्षुर्दर्शनादिदर्शनवतां जीवत्वमिति, 'जस्स दवियाया तस्स चरि-14 त्ताया भयणाए'त्ति, यतस्सिद्धस्याविरतस्य वा द्रव्यात्मत्वे सत्यपि चारित्रात्मा नास्ति विरतानां चास्ति इति भजनया, 'जस्स | | पुण चरित्ताया तस्स दवियाया णियमं अत्थि'त्ति, चारित्रिणां जीवत्वाव्यभिचारत्वात् , 'एवं बीरियायाएवि समं ति | | यथा द्रव्यात्मनश्चारित्रात्मना सह भजनोक्ता नियमच एवं वीर्यात्मनापि सहेति, तथाहि-यस्य द्रव्यात्मा तस्य वीर्यात्मा नास्ति, | यथा सकरणवीर्यापेक्षया सिद्धस्य, तदन्यस्य त्वस्तीति भजना, वीर्यात्मनस्तु द्रव्यात्माऽस्त्येव यथा संसारिणामिति । अथ | कषायात्मना सहान्यानि षद् पदानि चिन्त्यन्ते-'जस्स ण'मित्यादि, यस्य कषायात्मा तस्य योगात्माऽस्त्येव, न हि सकषायो SCHORIDHHO HADCHIROHHHOPPINIOSCHOO गाथा दीप अनुक्रम [५२९५६२] MICHOOCH मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~834 Page #84 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [४३७ ४६८] गाथा दीप अनुक्रम [५२९ •५६२] श्रीभग० लघुवृत्तौ Sichiche Sics CCG HÚGÓC D “भगवती" - अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - २ शतक [१२], वर्ग [-] अंतर् शतक [-] उद्देशक [१-१०], मूलं [ ४३७-४६८] + गाथा sयोगी स्यात् यस्य योगात्मा तस्य कपायात्मा स्याद्वा न वा, सयोगानां सकपायाणांमकपायाणां च भावादिति, एवं उबओगायएडबी'ति अयमर्थः -यस्य कपायात्मा तस्योपयोगात्माऽवश्यं स्यात्, उपयोगरहितस्य कपायाणामभावात्, यस्य पुनरुपयोगात्मा तस्य कषायात्मा भजनया, उपयोगात्मतायां सत्यामपि सकपायाणामेव कपायात्मा स्यात् निष्कपायाणां तु नासाविति भजनया, तथा 'कसायाया नाणाया य परोप्परं'ति, अयमर्थः कथं ?, यस्य कषायात्मा तस्य ज्ञानात्मा स्यादस्ति स्यान्नास्ति, | यतः कषायिणः सम्यग्दृष्टेर्ज्ञानात्माऽस्ति मिथ्यादृष्टेरसौ नास्तीति भजना, तथा यस्य ज्ञानात्माऽस्ति तस्य कषायात्मा स्यादस्ति, | ज्ञानिनां कषायभावात् तद्भावाच्चेति भजना, 'जहा कसायाया उवओगाया य तहा कसाया दंसणाया य'चि अतिदेशः, तस्माचेदं लब्धं- 'जस्स कसायाया तस्स दंसणाया जियमं अस्थि'त्ति, दर्शनरहितस्य घटादेः कषायात्मनोऽभावात् 'जस्स पुण दंसणाया तस्स कसाया सिय अस्थि सिय नत्थि त्ति दर्शनवतां कषायसद्भावात् तदभावाच्चेति दृष्टान्तार्थस्तु प्राग्वत्, 'कसायाया चरित्ताया य दोऽवि परोप्परं 'ति भजना चैवम्-यस्य कषायात्मा तस्य चारित्रात्मा स्यादस्ति, कथं १, कषायिणां चारित्रसद्भावात् प्रमत्तयतीनामिव तदभावाच्चेति असंयतानामिव तथा यस्य चारित्रात्मा तस्य कषायात्मा स्यान्नास्ति, कथं १, सामायिकादिचारित्रवतां कषायभावात्, यथाख्यातचारित्रिणां तदभावादिति, 'जहा कसायाया जोगाया य तहा कसायाया वीरियाया य भाणियव्वाओ त्ति दृष्टान्तः प्राग्वत्, दाष्टन्तिकस्त्वेवम्-यस्य कषायात्मा तस्य वीर्यात्मा नियमादस्ति, न हि कषायवान् वीर्यविकलोऽस्ति, यस्य कंपायात्मा तस्य वीर्यात्मा भजनया, यतो वीर्यवान् सकषायोऽपि स्यात्, यथाऽसंयतः, अकषायोऽपि यथा केवलीति ॥ अथ योगात्मा अग्रेतनपदपञ्चकेन सह चिन्त्यः, 'एवं जहा कसायायाए बत्तब्वया भणिया जहा जोगायाएव मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [०५], अंगसूत्र -[०५] "भगवती" मूलं एवं दानशेखरसूरि रचिता वृत्तिः ~84~ १२ शु० १० उद्दे. ।।१८९ ।। Page #85 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१२], वर्ग, अंतर्-शतक , उद्देशक [१-१०], मूलं [४३७-४६८] + गाथा (०५) प्रत 0 श्रीभग० उद्दे . सूत्रांक [४३७४६८] गाथा | उवरिमाहिं समं भाणियब्व'त्ति, सा चैवम्-यस्य योगात्मा तस्योपयोगात्मा नियमात् , यथा सयोगानां, यस्य पुनरुपयो|गात्मा तस्य योगात्मा स्यादस्ति यथा सयोगानां, स्यान्नास्ति यथा अयोगिनां सिद्धानां वेति १, तथा यस्य योगात्मा तस्य ज्ञानात्मा स्यादस्ति सम्यग्दृष्टीनामिव, स्यान्नास्ति मिथ्यादृष्टीनामिय, यस्य ज्ञानात्मा तस्यापि योगात्मा स्यादस्ति, योगिनामिव, स्यानास्त्ययोगिनामिवेति २, तथा यस्य योगात्मा तस्य दर्शनात्माऽस्त्येव, योगिनामिव, यस्य च दर्शनात्मा तस्य योगात्मा स्यादस्ति योगिनामिव, स्यानास्त्ययोगिनामिव ३, तथा यस्य योगात्मा तस्य चारित्रात्मा स्यादस्ति, विरतानामिव, स्यानास्ति अविरतानामिव, यस्यापि चारित्रात्मा तस्य योगात्मा स्यादस्ति सयोगचारित्रवतामिव, स्यानास्त्ययोगिनामिवेति, वाचनान्तरे पुनरिदं दृश्यते-'जस्स चरिचाया तस्स जोगाया नियमति तत्र चारित्रस्य प्रत्युपेक्षणादिव्यापाररूपस्य विवक्षितत्वात् तस्य च बायोगाविनाभावित्वाद्यस्य चारित्रात्मा तस्य योगात्मा नियमादित्युच्यते ४, तथा यस्य योगात्मा तस्य वीर्यात्माऽस्त्येव, योगस दावे वीर्यस्यावश्यंभावात् , यस्य तु वीर्यात्मा तस्य योगात्मा भजनया, यतो वीर्यविशेषवान् सयोग्यपि स्यायथा सयोग्यपि केव| ल्यादिः, अयोग्यपि स्याद्यथा अयोगिकेवलीति । अथोपयोगात्मना सहान्यानि चत्वारि चिन्त्यंते, यथा यस्योपयोगात्मा तस्य | ज्ञानात्मा स्यादस्ति, यथा सम्यग्दृशां, स्यानास्ति यथा मिथ्यादृशां, यस्य च ज्ञानात्मा तस्यावश्यमुपयोगात्मा, सिद्धानामिव १, तथा यस्योपयोगात्मा तस्य दर्शनात्माऽस्त्येव, यस्यापि दर्शनात्मा तस्योपयोगात्माऽस्त्येव, यथा सिद्धादीनामिव २, तथा यस्योपयोगात्मा तस्य चारित्रात्मा स्यादस्ति स्यानास्ति, यथा संयतानामसंयतानां च, यस्य तु चारित्रात्मा तस्योपयोगात्माऽस्त्येव, यथा संयतानां ३ तथा यस्योपयोगात्मा तस्य वीर्यात्मा स्यादस्ति संसारिणामिव, स्यानास्ति सिद्धानामिव, यस्य पुनर्यात्मा तस्यो दीप अनुक्रम [५२९५६२] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति: ~-85 Page #86 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१२], वर्ग , अंतर्-शतक H], उद्देशक [१-१०], मूलं [४३७-४६८] + गाथा (०५) प्रत सूत्रांक १० उद्दे. [४३७४६८] श्रीभगमपयोगात्माऽस्त्येव, यथा संसारिणामिव ४ । अथ ज्ञानात्मना सहान्यानि त्रीणि चिन्त्यन्ते, तत्र यस्य ज्ञानात्मा तस्य दर्शनात्माऽस्त्येव सम्यग्दृशामिव, यस्य दर्शनात्मा तस्य ज्ञानात्मा स्यादस्ति यथा सम्यग्दृशां, स्यान्नास्ति यथा मिथ्यादृशा, अत एवोक्तं-'भय- तणाए'ति, तथा 'जस्स नाणाया तस्स चरित्ताया सिय अत्थि', संयतानामिव 'सियणस्थिति असंयतानामिय, 'जस्स पुण चरित्ताया तस्स नाणाया नियम अत्थि' ज्ञानं विना चारित्रस्याभावात् , तथा 'नाणाये'त्यादि, अस्यार्थो-यस्य ज्ञानात्मा | तस्य वीर्यात्मा स्यादस्ति, केवल्यादीनामिव, स्यानास्ति सिद्धानामिव, यस्यापि वीर्यामा तस्य ज्ञानात्मा स्यादस्ति सम्यग्दृष्टेखि. | स्यानास्ति मिथ्यादृश इव ३ । अथ दर्शनात्मना सह द्वे चिन्त्येते, भावना चास्य यस्य दर्शनात्मा तस्य चारित्रात्माऽस्ति संयतानामिय, स्यानास्त्यसंयतानामिय, यस्य चारित्रात्मा तस्य दर्शनात्माऽस्त्येव, साधूनामिव, यस्य दर्शनात्मा तस्य वीर्यात्मा स्यादस्ति संसारिणामिव, स्यानास्ति सिद्धानामिव, यस्य वीर्यात्मा तस्य दर्शनात्माऽस्त्येव, संसारिणामिव २। अथान्तिमपदयोयोंजना-यस्य चारित्रा-मा तस्य वीर्यात्माऽस्त्येव, वीर्य विना चारित्रस्याभावात् , यस्य वीर्यात्मा तस्य चारित्रात्मा स्यादस्ति, साधू-। नामिव, स्यान्नास्ति असंयतानामिव । अथैषामेवात्मनामल्पबहुत्वमाह, तत्र 'सव्वत्थोवा चरित्ताय'ति चारित्रिणां सख्यातत्वात् | 'नाणायाउ'त्ति सिद्धादीनां सम्यग्दृशां चारित्रिभ्योऽनन्तगुणत्वात् , 'कसायाउ'त्ति सिद्धेभ्यः कषायोदयवतामनन्तगुणत्वात् , 'जोगायाउ'ति अपगतकपायोदयैर्योगवद्भिरधिकाः, 'बीरियाउ'त्ति अयोगिभिरधिका इत्यर्थः, अयोगिनां सवीर्यत्वात् , 'उव ओगदवियदसणायाओ तिषिणवित्ति परस्परापेक्षया तुल्याः, सर्वेषां सामान्यजीवरूपत्वात् , वीर्यात्मभ्यः सकाशादुपयोगद्रव्यदर्शनात्मानो विशेषाधिकाः, यतो वीर्यात्मानः सिद्धाश्च मीलिता उपयोगाद्यात्मानः स्युः, ते च वीर्यात्मभ्यः सिद्धराशिना अधि गाथा दीप अनुक्रम [५२९५६२] १९०॥ मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति: ~86 Page #87 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [४३७ ४६८] गाथा दीप अनुक्रम [५२९ •५६२] श्रीभग लघुवृत्तौ JOCCXICILIJOLDOGS “भगवती" - अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - २ शतक [१२], वर्ग [-] अंतर् शतक [-] उद्देशक [१-१०], मूलं [ ४३७-४६८] + गाथा कास्स्युः, अत्र गांथा - "कोडिसहस्सपुहुत्तं जईण तो थोवियाउ चरणाया । नाणाया णंतगुणा पहुच सिद्धे य सिद्धाओ ॥ १ ॥ होंति कसायायाओ गंतगुणा जेण ते सरागाणं। जोगाया भणियाओ अजोगिवजाण तो अहिया || २ || जं सेलेसिगयाणं लद्धी विरियं तओ समधियाओ । उबओगद वियदंसण सव्वजियाणं तओ अहिया || ३ ||" अथात्मनः खरूपमाह-'आया भंते 'ति (सू. ४६७) आत्मा ज्ञानं, योऽयमात्माऽसौ ज्ञानं न तयोर्भेदः, अथात्मनोऽन्यत् ज्ञानं इति प्रश्नः, उत्तरं तु आत्मा स्यात् ज्ञानं, सम्यक्त्वे सति तस्य मतिज्ञानादिस्वभावत्वात् तस्य स्यादज्ञानं मिध्यात्वे सति तस्य मत्यज्ञानादिखरूपत्वात् ज्ञानं पुनर्नियमादात्मा आत्मधर्मत्वात् ज्ञानस्य, न च सर्वथा धर्मो धमिणो भिद्यते, सर्वथा भेदे हि विप्रकृष्टगुणिनो गुणमात्रोपलब्धौ प्रतिनियतगुणिविषय एव संशयो न स्यात्, तदन्येभ्योऽपि तस्य भेदाविशेषाद्, दृश्यते च यदा कश्चिद् दूरतः किमपि शुकं पश्यति तदा किमियं पताका किमियं बलाकेत्येवं प्रतिनियतगुणिविषयोऽसौ नापि धमिणो धर्म्मः सर्वथैवाभिन्नः, सर्वथैवाभेदे हि संशयानुत्पत्तिरेव, गुणग्रहणत एव गुणिनोऽपि गृहीतत्वाद्, अतः कथञ्चिदभेदपक्षमाश्रित्य ज्ञानं पुनर्नियमादात्मेत्युच्यते, इह चात्मा ज्ञानं व्यभिचरति, ज्ञानं त्वात्मानं न व्यभिचरति, खदिरवनस्पतिवदिति सूत्रार्थः । अमुमेवार्थं दण्ड के निरूपयन्नाह - 'आये'त्यादि, नारकाणामात्मा - आत्मस्वरूपं ज्ञानं उतान्यन्नारकाणां ज्ञानं १, तेभ्यो व्यतिरिक्तमित्यर्थः इति प्रश्नः, उत्तरं तु आत्मा नारकाणां स्यात् ज्ञानं, सम्यग्दर्शनभावात्, | स्यादज्ञानं मिध्यादृग्भावात्, ज्ञानं पुनः 'से'ति तन्नारकसम्बन्धि आत्मा, न तद्व्यतिरिक्त इत्यर्थः, 'आया भंते! पुढवित्ति आत्मा आत्मस्वरूपमज्ञानं उतान्यत्र तेषां उत्तरं तु आत्मा तेषामज्ञानरूपः, नान्यत् तेभ्य इति भावार्थः । दर्शनसूत्राण्यप्येवं - नवरं सम्यग्दृष्टिमिथ्यादृष्ट्योर्दर्शनस्याविशिष्टत्वात् आत्मा दर्शनं दर्शनमप्यात्मैवेति वाच्यं यत्र हि धर्म्मविपर्ययो नास्ति तत्र नियम मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०५], अंगसूत्र [०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~87~ १२ श० १० उद्दे. Page #88 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [४३७ ४६८] गाथा दीप अनुक्रम [५२९ •५६२] श्रीभग० लघुवृतौ ScacciCKDO “भगवती" - अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - २ शतक [१२], वर्ग [-] अंतर् शतक [-] उद्देशक [१-१०], मूलं [ ४३७-४६८] + गाथा एवोपनीयते, न व्यभिचारो, यथेह दर्शने, यत्र तु विपर्ययोऽस्ति तत्र व्यभिचारो नियमथ, यथा ज्ञाने, आत्मा ज्ञानरूपोऽज्ञानरूपश्वेति व्यभिचारः, ज्ञानं स्वात्मैवेति नियमः ॥ आत्माधिकाराद्रत्नप्रभादिभावेन आत्मत्वादि चिन्तयन्नाह - 'आया भंते' चि (सू. ४६८) अतति - गच्छति तांस्तान् पर्यायानित्यात्मा, ततश्वात्मा - सद्रूपा रत्नप्रभापृथ्वी 'अन्न'त्ति अनात्मा, असद्रूपेत्यर्थः, 'सिया आया सिय नो आय'त्ति स्यात्सती स्यादसती 'सिय अवत्तव्य'त्ति आत्मत्वेनानात्मत्वेन च व्यपदेष्टुमशक्यं वस्त्विति भावः, | कथमवक्तव्यमित्याह-आत्मेति नोआत्मेति च वक्तुमशक्यमित्यर्थः, 'अप्पणो आइडे' ति आत्मनः-स्वस्य रत्नप्रभाया एव वर्णादिपर्यायैरादिष्टे आदेशे सति तैर्व्यपदिष्टा सतीत्यर्थः, आत्मा, स्यात् खपर्यायापेक्षया सतीत्यर्थः, 'परस्स आइट्ठे नोआय'ति परस्य - शर्करादिपृथ्व्याख्यस्य पर्यायैरादिष्टे आदेशे सति तैर्व्यपदिष्टा सतीत्यर्थः, नोआत्मा - अनात्मा स्यात्, पररूपापेक्षया असतीत्यर्थः, 'तदुभयस्स आइडे'ति तयोः खपरयोरुभयं तदुभयं तस्य पर्यायैरादिष्टे - आदेशे सति, तदुभयपर्यायैर्व्यपदिष्टेत्यर्थः, अवक्तव्यं - अवाच्यं वस्तु स्यात्, तथाहि न हासौ आत्मेति वक्तुं शक्या, परपर्यायापेक्षया अनात्मत्वात् तस्याः, नाप्यनात्मेति वक्तुं शक्या, स्वपर्यायापेक्षया तस्या आत्मत्वादिति, अवक्तव्यत्वं च आत्मानात्मशब्दापेक्षयैव, न तु सर्वथा, अवक्तव्यशब्देनैव तस्या उच्यमानत्वात्, अनभिलाप्यभावानामपि भावपदार्थवस्तुप्रभृतिशब्दैरन भिलाप्यशब्देनाभिलाप्यत्वादिति, एवं परमाणुसूत्रमपि । द्विप्रदेशिकसूत्रे पद् भङ्गाः, तत्राद्यास्त्रयः सम्पूर्ण स्कन्धापेक्षाः प्रागुक्ता एव तदन्ये तु त्रयो देशापेक्षाः, तत्र गोयमेत्यत आरभ्य व्याख्यायते -'अप्पणो' त्ति तस्य पर्यायैः 'आदिट्ठे'ति आदेशे सति, आदिष्ट इत्यर्थः, द्विप्रदेशिकस्कन्धः, आत्मा स्यात् १ एवं परस्य पर्यायैरादिष्टेऽनात्मा २ तदुभयस्य द्विप्रदेशिकस्कन्धः तदन्यस्कन्धलक्षणस्य पर्यायैरादिष्टोऽसाववक्तव्यं वस्तु स्यात्, कथं ?, मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०५], अंगसूत्र- [ ०५ ] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~88~ १२ श० १० उद्दे. ॥१९१॥ Page #89 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१२], वर्ग H, अंतर्-शतक H. उद्देशक [१-१०], मूलं [४३७-४६८] + गाथा (०५) प्रत .. . सूत्रांक [४३७४६८] गाथा श्रीभगम | आत्मेति चानात्मेति च ३, तथा द्विप्रदेशत्वात् तस्य देश एक आदिष्टः, सद्भावप्रधानास्सत्तागताः पर्यवा यस्मिन् स सद्भावपर्यवः, लघुवृत्तौ । द्वितीयस्तु देश आदिष्टः असद्भावपर्यायैः, परपर्यायरित्यर्थः, परपर्यवाश्च तदीयद्वितीयदेशसम्बन्धिनो वस्त्वन्तरसम्बन्धिनो वा, | ततश्चासौ द्विप्रदेशिकस्कन्धः क्रमेणात्मा वा नो आत्मा वा ४ तस्य च देश आदिष्टस्सद्भावपर्ययः देशचोभयपर्यवः ततोऽसावात्मा |चावक्तव्यं चेति ५, तथा तस्यैव आदिष्टोऽसद्भावपर्यवः देशस्तूभयपर्यवस्ततोऽसौ नोआत्मा अवक्तव्यं स्यादिति ६, सप्तमः पुन:|आत्मा च नोआत्मा चावक्तव्यं चेति रूपो न स्यात् द्विप्रदेशिके, द्वयंशत्वादस्य, त्रिप्रदेशिकादौ तु स्वादिति सप्तभङ्गी, त्रिप्रदेशिकस्कन्धे त्रयोदश भङ्गाः, तत्र प्रागुक्तेषु सप्तस्वाद्याः सकलादेशास्त्रयस्तथैव, तदन्येषु त्रिषु त्रयस्त्रयः एकवचनबहुवचनभेदात् , सप्त| मस्त्वेकविध एव, स्थापना चेयम् ।। यह प्रदेशद्वयेऽप्येकवचनं कचित् तत्तस्य प्रदेशद्वयस्यैकप्रदेशावगाढत्वादिहेतुना एकत्वविवक्ष४ाणात , भेदविवक्षायां च बहुवचनमिति, चतुष्प्रदेशिकोऽप्येवम् , नवरं आ.नो.अव. आ. नो. आ.अब. नो. अव. आ.नो.अब. एकोनविंशतिर्भङ्गाः, तत्र त्रयस्सकलादेशाः तथैव, शेषेषु चतुर्प|१|१|१|| ११ ११ ११ कियोग | प्रत्येकं चत्वारो विकल्पाः, ते चैवं चतुर्थादिषु त्रिषु बाच्याः, चतु- एककयोग ३ प्रदेशिकस्कन्धे तत्रैव द्विकयोगः, स्थापना चैवम् ।। अथ सप्तमे त्वेवं २१ २१ । २१ |त्रिकयोगस्थापना, अथ पञ्चप्रदेशिके त्वेवं द्वाविंशतिः, तत्राधास्त्रयः द्विकयोग २द्विकयोग द्विकयोग |त्रिक १ त्रिकयोग त्रिक | सकलाः, तदुत्तरेषु च त्रिषु प्रत्येकं चत्वारो विकल्पास्तथैव १२, सप्तमे | तु सप्त, तत्र त्रिकयोगे किलाष्टौ भङ्गाः स्युः, तेषु च सप्तवेह ग्राह्याः,|२२| तत्स्थापना यथा, अष्टमस्तु एकस्तेषु न पतत्यसम्भ दीप अनुक्रम [५२९५६२] २१ मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~89~ Page #90 -------------------------------------------------------------------------- ________________ आगम "भगवती'- अंगसूत्र-५ (मूलं+वृत्तिः ) भाग-२ शतक [१२], वर्ग , अंतर्-शतक H], उद्देशक [१-१०], मूलं [४३७-४६८] + गाथा (०५) प्रत 60 सूत्रांक [४३७४६८] २११ श्रीभग वाद् , इदमेवाह-'तिगसंयोगें'इत्यादि, अष्टमस्तु न पतति स पुनरयं २२२ । षदेशिकस्कन्धे त्रयोविंशतिरिति, अथैषामेव योगानां लघुवृत्तौ |१११ व्यक्तिविशेषतो मुग्धयोधाय विवियते यथा-अथ परमाणुसूत्रे द्विप्रदे० त्रिप्रदेशिकरकन्धे एकद्विकत्रिकयोगाचिन्त्यन्ते यथा ११२ 'सिय आया'इत्यादि, 'अवत्तव्य'ति अवक्तव्यस्वरूपं सूत्रलिखितमेवास्ति, तत्कथं ? 'सिय आया नो आया' | स्वरूपपररूपतभयत्वेनात्मा नो आत्माऽवक्तव्यमुच्यते, एवमेकत्वबहुत्वाभ्यामग्रेऽपि सत्रपाठसिद्धमेवावक्तव्यपदं ज्ञेयं, १२२ | अथ एककयोगाः-आत्मा १ नोआत्मा १ अवक्तव्यं , जाता एककयोगात्रयः 'सिय आया णोआया य इत्यादि, |अथ द्विकयोगा:-आत्मा नोआत्मा १ आत्मा नोआत्मानः २ आत्मानः नो आत्मा ३ आत्मा अवक्तव्यं ४ आत्मा २२१अवक्तव्यानि ५ आत्मानः अवक्तव्यं ६ नोआत्मा अवक्तव्यं ७ नोआत्मा अवक्तव्यानि ८ नोआत्मानः 'अवक्तव्यं H९ जाता द्विकयोगा ९ एकत्वबहुत्वाभ्यां, अथ आत्मा नोआत्मा अवक्तव्यमिति त्रिकयोगस्त्वेक एव. एवं सर्वे जातात्रयोदश। अथ चतुष्प्रदेशिकस्कन्धेऽप्येककयोगात्रयः, यथा आत्मा १ नोआत्मा २ अवक्तव्यं ३, अथ द्विकयोगाः 'सिय आया णो आया' | इत्यादि ४, यथा आत्मा नोआत्मा ? आत्मा नोआत्मानः २ आत्मानो नोआन्मा ३ आत्मानो नोआत्मानः 'सिय आया |य अवत्तब्वं'इत्यादि ४, यथा आत्मा अवक्तव्यं १ आत्मा अवक्तव्यानि २ आत्मानो अवक्तव्यं ३ आत्मानो अवक्तव्यानि ४ 'सिय णो आया य अवत्तव्यं इत्यादि ४, यथा नोआत्मा अवक्तव्यं १ नोआत्मा अवक्तव्यानि २ नोआत्मानः अवक्तव्यं ३ DIनोआत्मानः अवक्तव्यानि ४, एवं जाता द्विकयोगा द्वादश, अथ त्रिकयोगाः 'सिय आया य णो आया य अवत्तवं आयाइ य RIणो आयाइय' इत्यादि ४, यथा आत्मा नोआत्मा अवक्तव्यं आत्मा नोआत्मा अध्यक्तव्यानि २ आत्मा नोआत्मानः अव. गाथा दीप अनुक्रम [५२९५६२] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~90~ Page #91 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१२], वर्ग H, अंतर्-शतक H. उद्देशक [१-१०], मूलं [४३७-४६८] + गाथा (०५) प्रत श्रीभग सूत्रांक लघवृत्ती [४३७४६८] क्तव्यं ३ आत्मा नोआत्मानो अवक्तव्यानि ४, एवमेकत्वबहुत्वाम्यां सर्वे जाताः १९ । अथ पञ्चप्रदेशिकस्कन्धे एककद्विकयो-IUIm गाश्चिन्त्यन्ते, यथा सिय आया सिय णोआया सिय अवत्तवं आयाइ य णोआयाइ य'इत्यादि, आत्मा १ नोआत्मा १ अवक्तव्यं | १, जाता एककयोगात्रयः, अथ द्विकयोगाः प्राग्वद् द्वादश ज्ञेयाः, अथ त्रिकयोगाः सप्त, यथा-आत्मा नोआत्मा अवक्तव्यं १ | आत्मा नोआत्मा अवक्तव्यानि २ आत्मा नोआत्मानः अवक्तव्यं ३ आत्मा नोआत्मानः अबक्तव्यानि ४ आत्मानः नोआत्मा अबक्तव्यं ५ आत्मानः नोआत्मा अवक्तव्यानि ६ आत्मानः नोआत्मानः अवक्तव्यं ७ एवं सर्वे जाताः २२, पदादेशिके एकक-1 योगाः प्रागुक्ताः, द्विकयोगाः प्रागुक्ता १२, त्रिकयोगाः प्रागुक्तास्सप्त, अष्टमश्चाय-आत्मानः नोआत्मानः अवक्तव्यानि ८, एवं | सर्वेऽष्टमक्षेपे जातात्रयोविंशतिभेदाः॥ द्वादशशते दशम उद्देशक | इतिश्रीलक्ष्मीसागरसूरिशिष्यश्रीसुमतिसाधुसूरिशिष्यश्रीहेमविमलसूरिविजयराज्ये श्रीजिनमाणिक्यगणि| शिष्यश्रीअनन्तहंसगणिशिष्यपं० दानशेखरगणिसमुद्धतायां भगवतीलघुवृत्ती द्वादशशतविवरणं सम्पूर्णम् ॥ गाथा - - दीप अनुक्रम [५२९५६२] अथ त्रयोदशं शतमारभ्यते, यथा “पुढवी १ देवा २ ऽणंतर ३, पुढवी ४ आहारमेव ५ उपवाओ। भासा ७ कम्म-| | ८ ऽणगारे, केयापडिया ९ समुग्धाए १० ॥१॥" (*७२) 'पुढवी'चि नरकपृथ्वीवाच्यः प्रथमः, 'देव'त्ति देवप्ररूपणार्थों | द्वितीयः 'अणंतर'त्ति अनन्तराहारका नारका इत्याद्यर्थवाच्यस्तृतीयः 'पुढविपत्ति पृथ्वीगतविचारार्थश्चतुर्थः, नारकाद्याहारवाच्या | पञ्चमः 'उववाए'त्ति नरकाझुपपातार्थः षष्ठः 'भास'त्ति भाषार्थः सप्तमः, 'कम्मति कर्मप्रकृतिवाच्यः अष्टमः, अणगारे केया मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०५], अंगसूत्र-०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति: ... अत्र शतक-१२ समाप्तं. अथ शतक-१३ आरभ्यते ~91 Page #92 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१३], वर्ग , अंतर्-शतक H], उद्देशक [१-१०], मूलं [४६९-४९८] + गाथा (०५) श्रीभग प्रत उद्दशा सूत्रांक [४६९४९८] घडियाए'त्ति अनगारो भावितात्मा लब्धिसामर्थ्यात् 'केयाघडिए'त्ति रज्जुबघटिकाहस्तः सन् नभसि गच्छति इत्याद्यर्थवाच्यो लघुवृचों | नवमः, 'समुग्घाएत्ति समुद्घातवाच्यो दशमः ।। 'केवइया काउलेसा उववज्जति'त्ति (स. ४६९) रत्नप्रभापृथ्व्यां कापोत| लेश्या एवोत्पद्यन्ते, न कृष्णलेश्यादय इति कापोतलेश्यानेवाश्रित्य प्रश्नः कृतः, 'केवइया कण्ह पक्खिय'ति इत्यादि, एषां | च लक्षणमिदम्-जेसिमबडो पोग्गलपरियट्टो सेसओ य संसारो । ते सुकपक्खिया खलु इयरे पुण कण्हपक्खीया ॥ १॥" इति, 'चक्खुदसणी न उववजति'नि इन्द्रियत्यागेन तत्रोत्पत्तेरिति, तर्हि अचक्षुर्दर्शनिनः कथमुत्पद्यन्ते ?, उच्यते, इन्द्रियाना|श्रितस्य सामान्योपयोगमात्रस्याचक्षुर्दर्शनशब्दाभिधेयस्योत्पादसमयेऽपि भावादचक्षुर्दर्शनिन उत्पद्यन्त इत्युच्यत इति, इस्थिवेयगे' त्यादि, स्त्रीपुरुषवेदा नोत्पद्यन्ते, भवप्रत्ययानपुंसकवेदत्वात्तेषां, सोइंदिओवउत्ते'इत्यादि, श्रोत्रायुपयुक्ता नोत्पद्यन्ते, इन्द्रियाणां मतदानीमभावात् , 'नोइंदिओवउत्ता उववजं तिनि नोइन्द्रियं-मनः, तत्र च यद्यपि मनःपर्यायभावे द्रव्यमनो नास्ति तथापि भावमनसश्चैतन्यरूपस्य तदा भावात् तेनोपयुक्तानामुत्पत्तेः नोइन्द्रियोपयोगयुक्ता उत्पद्यन्ते इत्युच्यते, मणजोगि'त्ति मनोयोगिनो वाग्योगिनश्च नोत्पद्यन्ते, उत्पत्तिसमयेऽपर्याप्तत्वेन मनोवाचोरभावादिति, 'कायजोगी उववजंति'त्ति सर्वसंसारिणां कार्मणयोगस्य सदा सद्भावादिति।। अथ रलप्रभानारकाणा मेवोद्वर्त्तनामभिधातुमाह-'असणी न उव्वदंति'त्ति उद्वर्तना हि परभवप्रथमसमये। स्थात् , न च नारकोऽसंज्ञित्पद्यते, ततस्तेऽसंज्ञिनस्पन्तो नोद्वर्तन्त इत्युच्यते, 'एवं विभंगनाणी न उब्वति' इत्यपि भाव-g नीय, यतो विभङ्गज्ञानिनो नारकाः पतितविभङ्गज्ञानिनस्सन्तच्यवन्त इत्युच्यत इति, शेषाणि तु पदानि उत्पादवद् व्याख्येयानि, | उक्तं च चूाम्-'अस्सणिणो य विभंगिणो य उबट्टगाए बजेजा । दोसुवि य चक्खुदंसी मणवय तह इंदियाई च ॥१॥'ति । गाथा ॥१९३॥ दीप अनुक्रम [५६३५९३] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति: ~92~ Page #93 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१३], वर्ग , अंतर्-शतक H. उद्देशक [१-१०], मूलं [४६९-४९८] + गाथा (०५) प्रत श्रीभग १३ श० सूत्रांक लघुवृत्ती उद्देशः [४६९४९८] गाथा अनन्तरं रत्नप्रभानारकाणामुत्पादोद्वर्त्तनयोः परिमाणमुक्तं, अथ तेषामेव सत्तायां तदाह-'केवइया अणंतरोववण्णग'त्ति कियन्तः प्रथमसमयोत्पत्रा इत्यर्थः, 'परंपरोववष्णगति उत्पत्तिसमयापेक्षया द्वयादिसमयेषु वर्तमानाः, अगंतरावगाढ'ति | | विवक्षितक्षेत्रे प्रथमसमयावगाढाः, परंपरोवगाढ'त्ति विवक्षितक्षेत्रे द्वितीयादिः समयोऽवगाहे येषां ते परम्परावगाढाः, 'चरम'त्ति चरमो नारकभवेषु स एव भवो येषां ते चरमाः, नारकभवस्य वा चरमसमये वर्तमानाः, अचरमास्त्वन्ये,'असण्णी सिय अस्थि णस्थिति असंज्ञिभ्य उद्धृत्य ये नारकत्वेनोत्पन्नास्ते अपर्याप्त कावस्थायामसंज्ञिनः भूतभावत्वात् , ते चाल्पा इतिकृत्वा 'सिय अत्थी'त्यायुक्तं, मानमायालोभापायोपयुक्तानां नोइन्द्रियोपयुक्तानां अनन्तरोपपत्रानां अनन्तरावगाढानां अनन्तराहारकाणां अनन्त-1 पर्याप्तकानां च कादाचित्कत्वात् 'सिय अत्थी'त्यादि वाच्यं, शेषाणां च बहुत्वात् सङ्ख्याता इति वाच्यं, अनन्तरं सङ्ख्यातविस्ततनारकावासनारकवक्तव्यतोक्ता, अथ तविपर्ययमाह-'तिषिण समय'त्ति उबवजंति उवति पण्णत्ततिशब्देनेह सत्ता गृह्यते, एवं एते त्रयो गमाः, ओहिनाणी ओहिदंसणी संखेजा उघडावेयव्यत्ति, कथं ?, ते हि तीर्थकरादय एव स्युरिति ते स्तोकाः, स्तोकत्वाच सङ्ख्याता एव, नवरं असण्णी तिसुवि गमएसु न भण्णइत्ति, कस्माद् ?, उच्यते, असंज्ञिनः प्रथमायामेवोत्पद्यन्ते, 'अस्सण्णी खलु पढमति वचनात् , 'णाणत्तं लेसासु, लेसाओ जहा पढमसए'त्ति इहायपृथ्वीद्वयापेक्षया तृतीयादिपृथ्वीपु नानात्वं | लेश्यासु स्यात् , ताश्च यथा प्रथमशते तथाऽध्येयाः, तत्र गाथेयम्-"काऊय दोसु तइया मीसिया नीलिया चउत्थीए । पंचमियाए मीसा किण्हा तत्तो परमकिण्हा ॥१॥" 'नवरं ओहिदंसणी ओहिनाणी न उव्वति'त्ति, कस्माद् !, उच्यते, अवधिदर्शनिनः पङ्कप्रभादिच्युताः नारकास्तीर्थकरत्वेन नोत्पद्यन्त इत्यर्थः, 'जाव अपइट्ठाणे ति यावत्करणात् काले १ महाकाले २ रोरुए ३ माह दीप अनुक्रम [५६३५९३] FACHARACTER मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~93 Page #94 -------------------------------------------------------------------------- ________________ आगम "भगवती'- अंगसूत्र-५ (मूलं+वृत्तिः ) भाग-२ शतक [१३], वर्ग , अंतर्-शतक [H], उद्देशक [१-१०], मूलं [४६९-४९८] + गाथा (०५) प्रत सूत्रांक [४६९४९८] श्रीभगमरोरुए ४ इति दश्यं, इह च मध्यम एव सङ्ख्येयविस्तृत इति, नवरं 'तिसु नाणेसु न उववअंति'त्ति,'न उव्वरं तित्ति सम्प-II १३ श० |क्त्वभ्रष्टानामेव तत्रोत्पादात , तत उद्वर्त्तना च, आद्याज्ञानत्रिके न उत्पद्यन्ते नापि चोद्वर्त्तन्त इति, पण्णत्ती तेस तहेव अस्थिति १-२ उ. एतेषु पञ्चसु नरकावासेसु कियन्त आभिबोधिकज्ञानिनः श्रुत० अवधिज्ञानिनश्च प्रज्ञप्ता इति, तृतीयगमे तथैव प्रथमादिपृथ्वीविव सन्ति, तत्रोत्पन्नानां सम्यग्दर्शनलाभे मत्यादिज्ञानत्रयभावादिति ।।'नो सम्मामिच्छदिट्ठी नेरइया उववअंति'त्ति (म. ४७०) 'न सम्ममीसो कुणइ काले ति वचनात् इति मिश्रदृष्टयो न म्रियन्ते, नापि तद्भवप्रत्ययं तेषामवधिज्ञानं येन मिश्रदृष्टयस्सन्तस्ते । उत्पद्येरन् 'सम्ममिच्छट्ठिीणेरइएहिं अविरहिया विरहिया वत्ति कादाचित्कत्वेन तेषां विरहसम्भवादिति ।। 'लेसहाणेसुत्ति (स. ४७१) लेश्याभेदेषु 'संकिलिस्समाणेसुत्ति अविशुद्धिं गच्छत्सु 'करहलेसं परिणमइ'त्ति कृष्णलेश्यां याति, 'संकिपालिस्समाणेसु व'ति, 'बिसुज्झमाणेसु बत्ति प्रशस्त लेश्यास्थानेषु अविशुद्धिं गच्छत्सु अप्रशस्तलेश्यास्थानेषु विशुद्धिं गच्छत्सु, नीललेश्यां परिणमतीति भावः॥ त्रयोदशशते प्रथमः॥ अथ द्वितीये देवा उच्यन्ते-'संखिन्नवित्थडाविपत्ति (सू. ४७२) गाथा-"जंबुद्दीवसमा खलु भवणा जे हुंति सब्वखुड्डागा। संखेञ्जवित्थडा मज्झिमा उ सेसा असंखेज ॥१॥"त्ति, 'दोहिं वेदेहिं'ति, द्वयोरपि स्त्रीवेद'वेदरूपयोरुत्पद्यन्ते, तयोरेव तेषु भावात् , 'असण्णी उवदंति' असुरादीशानान्तदेवानां असंशिष्वपि पृथिव्यादिपूत्पादात् 'ओहिनाणी ओहिदसणी न उब्बति' असुरायुद्धतानां तीर्थकरादित्वालाभात् , तीर्थकरादीनामेवावधिमतामुत्तेः, 'पण्णत्तए सु तहेव'त्ति प्राप्त पु प्रज्ञप्तपदोपलक्षितगमाधीतेषु असुरकुमारादिषु तथैव यथा प्रथमोद्देशके, 'कोहकसाईत्यादि, क्रोधमानमायाकपायोदयवन्तो देवेषु कादाचित्का गाथा दीप अनुक्रम [५६३५९३] १९४१ मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~94~ Page #95 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१३], वर्ग , अंतर्-शतक [H], उद्देशक [१-१०], मूलं [४६९-४९८] + गाथा (०५) प्रत श्रीभग सूत्रांक उद्देश: [४६९४९८] अत उक्तं 'सिय अत्थी' त्यादि, लोभकषायोदयबन्तस्तु सार्वदिकाः, अत उक्तं-'संखेज'चि, 'तिसुवि गमेसु चत्तारि लेस्सा-1 ओत्ति 'उववअंति उव्वदंति पण्णते'त्येवलक्षणेषु त्रिष्वपि गमेषु चतस्रो लेश्या:-तेजोलेश्यान्ता उक्ताः, 'भवण वण पढमचउलेसति वचनात् एता बसुरादीनां स्युरिति । 'जत्थ जत्तिया भवण'त्ति यत्र निकाये यावन्ति भवनलक्षाणि तत्र तावन्ति ज्ञेयानि, | तद्यथा-चउसडी असुराणं नागकुमाराण होइ चुलसीई । बावत्तरि कणगाणं बाउकुमाराण छन्नउई ॥१॥दीवदिसाउदहीणं विज्जु-| | कुमारिंदथणियमग्गीणं । जुयलाणं पत्तेयं बावत्तरिमो सयसहस्स ॥२॥"ति | व्यन्तरसूत्रे 'संखेज्जवित्थडे'ति, गाथा यथा-जंबुदीवसमा खलु उकोसेणं हवंति ते नगरा । खुड्डा खित्तसमा खलु विदेहसमगा उ मज्झिमग ॥१॥"ति, ज्योतिष्कसने सङ्ख्या -| विस्तृता विमानावासाः 'एगसद्विभार्ग काऊण जोयण मित्यादिना ग्रन्थेन प्रमातव्याः, नवरं एका तेजोलेश्या 'जोइसकप्पहुगे तेऊ'त्ति | वचनात् उववजंतेसु पण्णत्तेसुत्ति, 'असणी नस्थित्ति व्यन्तरेष्वसंजिन उत्पद्यन्ते इत्युक्तं, इह तु तनिषेधः, प्रज्ञप्तेष्वपि तनिषेधः, तत्रोत्पादाभावादिति, सौधर्मसूत्रे 'ओहिनाणी'त्यादि, ततध्युता यतस्तीर्थकरादयः स्युरित्येते अवधिज्ञानादयः च्यावयितव्याः,। 'संखेज्जा चयंतित्ति सङ्ख्यातानामेव तीर्थकरादित्वेनोत्पादिति, 'गम'त्ति उत्पादादय एत एव त्रयः सङ्ख्यातविस्तृतान् असङ्ख्यातविस्तृतांश्चाश्रित्य षट् गमाः, 'नवरं ति स्त्रियः सनत्कुमारादिषु नोत्पद्यन्ते, न च सन्ति, तदुत्तौ तु स्युः, 'असण्णी, |तिसुवि'त्ति सनत्कुमारादिदेवानां संज्ञिम्य एवोत्पादेन च्युतानां च संशिष्वेव गमनेन गमत्रयेऽप्यसंज्ञित्वस्याभावादिति, 'एवं ! जाव सहस्सारो ति सहस्रारान्ते तिरश्चामुत्पादेनासङ्ख्यातानां त्रिष्वपि गमेषु भावादिति, 'णाणत्तं वेमाणेसु लेसासु'ति । नानात्वं विमानेषु 'बत्तीसठ्ठावीसे' त्यादिगाथोक्तं ज्ञेयं, लेश्यासु पुनरिदम्-'तेऊ १ तेऊ २ तह तेउपम्ह ३ पम्हा य ४ पम्ह गाथा दीप अनुक्रम [५६३५९३] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~95 Page #96 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [४६९ ४९८ ] गाथा दीप अनुक्रम [५६३ ५९३] श्रीभग० लघुवृत्ती DCDCCJCIC_C______coc “भगवती" - अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - २ शतक [१३], वर्ग [-] अंतर् शतक [-] उद्देशक [१-१०], मूलं [ ४६९ ४९८ ] + गाथा सुक्का य ५ । सुका य ६ परमसुका सुकाइविमाणवासीणं ७ ॥१॥" ति इह च सर्वेष्वपि शुक्रादिदेवलोकेषु परमशुक्लेति । आनतादिसूत्रे 'संखेज्जवित्थडेसु ति उत्पादेवस्थाने च्यवने च संख्यातविस्तृतत्वाद्विमानानां सङ्ख्याता एव स्युरिति भावः, असङ्ख्यातविस्तृतेषु पुनरुत्पादच्यवनयोः सङ्ख्याता एव, यतो गर्भजमनुष्येभ्य एव आनतादिपूत्पद्यन्ते ततस्ते च सङ्ख्याता एव, तथा आनतादिभ्यश्युता गर्भजमनुष्येष्वेवोत्पद्यन्ते अतस्समयेन सङ्ख्यातानामेवोत्पादच्यवनयोस्सम्भवः, अवस्थितिस्त्वसख्यातानामपि स्याद्, अंसङ्ख्यातजीवितत्वेनैकदैव जीवितकालेऽसङ्ख्यातानामुत्पादादिति पण्णत्तेसु असंखेजा इति भण्यते, नवरं 'नोइंदिओवउत्ते' त्यादि, प्रज्ञप्तकग्रामे असङ्ख्येया वाच्याः, नवरं नोइन्द्रियोपयुक्तादिपञ्चसु पदेषु सङ्ख्याता एव, तेषामुत्पादावसर एव भावात् उत्पत्तिः सङ्ख्यातानामेवेति दर्शितं प्राकृ, 'पंच अणुत्तरोववाइय'त्ति तत्र मध्यमः सङ्ख्यातविस्मृतः, योजनलक्षमानत्वात् नवरं 'कण्हपक्खिए' त्यादि, इह सम्यग्दृष्टीनामेवोत्पादात् कृष्णपाक्षिकादिपदगमत्रयेऽपि निषेधः, 'अचरमावि खोडिज्जति' येषां चरमोऽनुत्तरदेवभवः स एव ते चरमाः, तदितरे त्वचरमाः, ते च निषेध्याः, यतश्वरमा एव मध्यमे विमाने उत्पद्यन्त इति, 'असंखिज्जवित्थडेसु'त्ति इत इति कृष्णपाक्षिकादयः, नवरं 'अचरमा अत्थि'ति यतो वाह्यविमानेषु पुनरुत्पद्यन्ते 'तिविण आलावग'ति सम्यग्दृष्टिमिध्यादृष्टिमिश्रदृष्टिविषया इति, णवरं 'तिसु आलावगे सु' ति उप्पत्तीए |चत्रणे पण्णत्तालावर य मिध्यादृष्टिः सम्यग्मिथ्यादृष्टि न वाच्यः, अनुत्तरसुरेषु तस्यासम्भवादिति ॥ त्रयोदशशते द्वितीयः ।। 'अनंतराहार'ति (सु. ४७२) उत्पत्ति क्षेत्रप्राप्तिसमय एवाहारयन्तीत्यर्थः, 'निव्वत्तएण य'त्ति ततः शरीरनिर्वृत्तिः, 'एवं परियारणे त्यादि, परिचारणापदं प्रज्ञापनाचतुस्त्रिंशत्तमपदं तचैवं तओ परियाइयणया तओ परिणामणया तओ परियारणया मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[०५], अंगसूत्र [०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~96~ १३ श० ३ उद्देशः ।।।१९५ ।। Page #97 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१३], वर्ग , अंतर्-शतक H. उद्देशक [१-१०], मूलं [४६९-४९८] + गाथा (०५) प्रत श्रीभग० सूत्रांक लघवृत्ती [४६९४९८] गाथा तओ पच्छा विउव्वणया ?, हंता गोयमा इत्यादि, 'परियाइयण'त्ति ततः पर्यापानं, अङ्गप्रत्यङ्गः समन्तादापानमित्यर्थः, परिणामणय'त्ति आपीतस्य-उपात्तस्य परिणतिरिन्द्रियादिभागेन, परियारण'त्ति ततः शब्दादिविषयोपभोग इत्यर्थः, विउब्बणय'ति ततो विक्रिया नानारूपा इत्यर्थः ॥ त्रयोदशशते तृतीयः॥ इह द्वारगाथे यथा-"नेरइय१ फास २ पणिही ३ निरयते चेव ४ लोयमझमि ५ । दिसिविदिसाण य पवहा ६ पवत्तणं नस्थि |काएहिं७॥शा अत्थी पएसफुसणा ८ ओगाहणया य जीवमोगाढा ९ अस्थिपएस १० निसीयण ११ बहुस्समे १२ लोगसंठाणे १३ | ॥२॥"ति,अनयोरर्थ उद्देशकाधिगमावगम्य एवेति, महंततराए चेव'त्ति(स.४७४)आयामतः 'विच्छिण्ण'त्ति विष्कम्भतः महो-11 वास'त्ति अवकाशो-बहूनां विवक्षितद्रव्याणां अवस्थानयोग्य क्षेत्रं, महानवकाशं येषु ते, अतिशयेन महावकाशा महावकाशतराः, ते जनव्याप्ताः स्युरित्यत उच्यते-'महापइरिकतराए'त्ति महत् प्रतिरिक्त-विजनमतिशयेन येते तथा'णोतहा महप्पवेसण'त्ति | नो-नैव तथा तेन प्रकारेण यथा षष्ठपृथिवीनारका अतिशयेन महत् प्रवेशनं-गत्यन्तरान्नरकगतौ जीवानां पुनः प्रवेशो येषु ते | तथा, पष्ठपृथिव्यपेक्षया असङ्ख्यगुणहीनत्वात् तन्नारकाणामिति, नोशब्द उत्तरपदद्वयेऽपि सम्बन्धनीयः, यत एवं नो महाप्रवेशनतरा अत एव 'आइपणतराए चेव'त्ति नात्यन्तमाकीर्णाः, व्याप्ता नारकैर्नेत्यर्थः, आउलतराए'त्ति ये नारकलोकास्तेषां अति| शयेन(न)आकुलतराः, किमुक्तं स्यात् ?-'अणोमाणतराए'ति अतिशयेनासंकीर्णा इत्यर्थः, याचनान्तरे तु 'अणोयणतराए चेव'त्ति अनोदनतरा बहुजनाभावादतिशयेन मिथोनोदेन रहिता इत्यर्थः, 'महाकम्म' आयुष्कवेदनीयादिकर्मणां महत्त्वात् । |'महाकिरिय'त्ति कायिक्यादिक्रियाणां महत्त्वात् तत्काले कायमहत्त्वात् पूर्वकाले च महारम्भादित्वात् 'महासव'त्ति महाश्रवतराः दीप अनुक्रम [५६३५९३] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~97 Page #98 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१३], वर्ग , अंतर्-शतक H], उद्देशक [१-१०], मूलं [४६९-४९८] + गाथा (०५) प्रत श्रीभग सूत्रांक लघुवृत्ती [४६९४९८] महावेयणत्ति महाकर्मत्वात् 'नो तहे'त्यादिना निषेधः, विधिप्रतिषेधयोर्वाक्यप्रवृत्तेनोंशब्दप्रवृत्तिः पदचतुष्टये, अप्पड्डिय'त्ति अवध्यादिऋद्धेरल्पत्वात् 'अप्पज्जुइ'त्ति दीप्तेरभावात् ,एतद्वयतिरेकेणोच्यते'नो तहा महिड्डिय'त्ति नोशब्दः पदद्वये सम्बन्धनीयः। ४ उद्देशः स्पर्शद्वारे 'जाव वणस्सइफासंति (स, ४७५) यावत्करणात् तेजोवायुस्पर्शसूत्रे सूचिते, तत्र कश्चिदाह-ननु सप्तस्वपि पृथ्वीषु तेजस्कायिकवर्जपृथ्वीकायिकादिस्पशों नारकाणां युक्तः, तेषां तासु विद्यमानत्वात् , बादरतेजसा तु समयक्षेत्र एव सद्भावात् सूक्ष्मतेजसा तु तत्र सद्भावेऽपि स्पर्शनेन्द्रियाविषयत्वात् इति, अत्रोच्यते, इह तेजस्कायिकस्खेवत्परमाधार्मिककृतवहिसदृग्वस्तुस्पर्शस्तेजःकायिकस्पर्श इति व्याख्येयं, न तु साक्षानेजस्कायिकस्यैव, अथवा प्राग्भवान्तरानुभूततैजसस्कायिकपर्यायपृथ्वीकायिकादिजीवस्पर्शापेक्षया इदं व्याख्येयमिति । प्रणिधिद्वारे 'पणिहाए'त्ति (सू . ४७६) प्रणिधाय-प्रतीत्य 'सब्वमहं तिय'त्ति सर्वथा महती, अशीतियोजनसहस्राधिकलक्षप्रमाणत्वान रत्नप्रभाया बाहल्यस्य, शर्कराप्रभावाहल्यस्य च द्वात्रिंशत्सहस्राधिकयोजनलक्षमानत्वात् , 'सव्वखुड्डिया सब्बतेसुचि सर्वथा लध्वी सर्वान्तेपु-पूर्वादिचतुर्दिक्षु, आयामविष्कम्भाभ्यां रज्जुप्रमाणत्वादन्नप्रभायास्ततो मह-11 चात् शर्कराप्रभायाः, 'एवं जहा जीवाभिगमें', तच्चेदम्-'हंता गोयमा! दोचा णं पुढवी जाव सब्वखुड्डिया सब्बतेसु, एवं एएणं अभिलावेणं जाव छट्ठिया पुढवी अहेसत्तमं पुढविं पणिहाय जाव सव्वखुड्डिया सब्बतेसु'ति । निरयांतरद्वारे-'निरयपरिसामंतेसु'त्ति (म.४७७) निरयावासानां अंतेषु पार्श्वत इत्यर्थः, यथा जीवाभिगमे, तचेदम्-'आउकाइया तेउका बाउका वण|स्सइकाइया ते णं जीवा महाकम्मतरा चेव जाव महावेयणतरा चेव , हंता गोयमा!' इत्यादि । लोकमध्यद्वारे 'लोगस्स आयाममज्झे'त्ति (स. ३७८) आयाममध्यं ऊर्ध्वाधः पालम्ब्य लोकस्वेत्युच्यते चउत्थीए पंकप्पभाए इत्यादि, रुचकाधो नवयोजन गाथा दीप अनुक्रम [५६३५९३] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~98~ Page #99 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१३], वर्ग , अंतर्-शतक [H], उद्देशक [१-१०], मूलं [४६९-४९८] + गाथा (०५) प्रत १३० ४ उद्देशः सूत्रांक [४६९४९८] शतान्यतिक्रम्याधो लोकः स्यात् लोकान्तं यावत् , स च सातिरेकाः सप्त रजवः, तन्मध्यभागश्चतुर्थ्याः पञ्चम्याच यदवकाशान्तरं तस्य सातिरेकमर्द्धमवगाह्य स्यादिति, तथा रुचकस्योपरि ९ योजनशतानि अतिक्रम्योर्चलोको व्यपदिश्यते लोकान्तं यावत् , स च सप्त रजयः किशिन्यूनाः, तस्य मध्यभागमाह-'उप्पि सणंकुमारमाहिंदाणं कप्पाण'मिति, तथा 'उवरिमहिडिल्लेसु खुपयरेसु'त्ति लोकस्य बनमध्यत्वाद्रत्नप्रभाया रनकाण्डे सर्वक्षुल्लकातरद्वयमस्ति, तयोथोपरितनः स प्रतर उच्यते यत आरभ्य लोकस्य उपरिमुखा वृद्धिः, 'हेहिल्ल'त्ति अघस्तनप्रदेशः यत आरभ्य लोकस्य अधोमुखा वृद्धिः, तयोरुपरितनाधस्तनयोः 'खुडगपपरेसु'त्ति क्षुल्लकातरयोः सर्वलघुपदेशप्रतरयोः 'एत्थ 'ति प्रज्ञापके नोपायतः प्रदर्घामाने तिर्यग्लोकमध्येऽष्टप्रदेशिको रुचका प्रज्ञप्तः, यश्च तिर्यग्लोकमध्ये उक्तः स सामर्थ्यात् तिर्यग्लोकमध्यं स्थादित्येवंभूतोऽसावष्टप्रदेशिको रुचक इत्याह-'जओणं इमाओ IUI इत्यादि, तस्यैवं स्थापना । दिगविदिग्प्रवहद्वारे 'किमाइय'त्ति (सू. ४७९) क आदिः-प्रथमो || | यस्यास्सा किमादिका, 'किंपवह'त्ति प्रवहति-प्रवर्तते अस्मादिति प्रवहः, का प्रबहो यस्यास्सा (किंवहा), 'कतिपएसाइय'ति कति प्रदेशा आदिर्यस्यास्सा कतिप्रदेशादिका, 'कइपएसुसत्तर'त्ति कति प्रदेशा उत्तरे-वृद्धौ यस्यास्सा तथा 'लोगं पडच्च मुरजसंठिय'नि लोकान्तस्य | परिमण्डलाकारत्वेन मुरजसंस्थानता दिशः स्यात् , ततश्च लोकान्तं प्रतीत्य मुरजसंस्थितेत्युक्तं, एतस्य च पूर्व दिशमाश्रित्य चूर्णिकारकृतेयं भावना-'पुव्युत्तराए पदेसहाणी तहा दाहिणपुवाए| रुयगदेसे मुरजहेहं दिसिअंते चउप्पदेसा दट्ठवा, मझे य तुडं हवइति एतस्य स्थापना,I/०००००००००० गाथा /00०००० दीप अनुक्रम [५६३५९३] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०५], अंगसूत्र-[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति: ~99~ Page #100 -------------------------------------------------------------------------- ________________ आगम "भगवती'- अंगसूत्र-५ (मूलं+वृत्तिः ) भाग-२ शतक [१३], वर्ग , अंतर्-शतक H. उद्देशक [१-१०], मूलं [४६९-४९८] + गाथा (०५) प्रत सूत्रांक [४६९४९८] गाथा श्रीभग 'अलोग'ति,'सगडद्धिसंठिय'ति रुचके तुण्डं कल्पनीयं आदौ सङ्कीर्णत्वात् , ततः उत्तरोत्तरविस्तीर्णत्वादिति, एयप्पएसविलघुपचौ [छिपण'त्ति, कथं ?, अत आह-अणुत्तरत्ति वृद्धिवर्जिता यत इति । प्रवर्तनद्वारे 'आगमणगमणे' इत्यादि (स.४८०) आग-| ४ उद्देशः | मनगमने प्रतीते, भाषा-व्यक्तवचनं, भाषि व्यक्तायां वाचि' इति धातुपाठात् , उन्मेषः-अक्षिव्यापारविशेषः, मनोयोगादयः प्रतीता एव, इह च मनोयोगादयः सामान्यरूपाः आगमनादयस्तु तद्विशेषा इति भेदेनोपाचाः, 'जे यावण्णे तहप्पगार'त्ति ये चाप्यन्ये आगमनादिभ्योऽपरे तथाप्रकारा-आगमनादिसशाः भ्रमणवल्गनादयः 'चला भावति चलखभावाःपर्यायाः सर्वे ते धर्मास्तिकाये सति प्रवर्त्तते, कुत इत्याह गइलक्षणे णं धम्मत्ति, मणस्सएगनीति मनसश्च अनेकत्वस्यैकत्वभवनमेकत्वीभावस्तस्य यत् करणं तत्तथा, 'आगासंस्थिति 'जीववब्वाण'न्ति जीवद्रव्याणां चाजीवद्रव्याणां च भाजनभूतं, अनेनेदमुक्तं स्यात्-एतसिन् । सति जीवानामवगाहः प्रवर्तते, 'एगेणवी'त्यादि (*७४) एकेन परमाण्वादिना 'से'त्ति असौ, आकाशप्रदेश इति गम्यते, पूर्णो-IN भृतः, द्वाभ्यामपि ताभ्यामसौ पूर्णः, कथमेतद् ?, उच्यते-परिणामभेदात् यथा अपवरकाकाशमेकप्रदीपप्रभावृन्देनापि पूर्यते द्विती यमपि तत्र माति यावच्छतमपि तेषां तत्र माति, तथौषधविशेषापादितपरिणामादेकत्र पारदकर्षे सुवर्णकर्षशतं प्रविशति, पारदकRIभतं च सदोषधसामर्थ्यात् पुनः पारदस्य कर्षः सुवर्णस्य च कर्षशतं स्यात् , विचित्रत्वात् पुद्गलपरिणामस्वेति, 'अवगाहणा लक्षणति इहावगाहना-आश्रयभावः, 'जीवत्थिकारणति जीवास्तिकायनेति, अन्तर्भूतभावप्रत्ययत्वात् जीवास्तिकायत्वेन, माजीवतयेत्यर्थः, 'पोग्गलस्थिकाएण'ति इहौदारिकादिवपुषां श्रोत्रेन्द्रियादीनां मनोयोगान्तानां आनप्राणानां च ग्रहणं प्रवर्त्तत || ॥१९७|| इति, पुद्गलमयत्वादौदारिकादीनामिति । अस्तिकायप्रदेशस्पर्शनद्वारे 'जहण्णपदे तिहिंति जघन्यपदं लोकान्तनिष्कुटरूपं यौ दीप अनुक्रम [५६३५९३] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~100 Page #101 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१३], वर्ग , अंतर्-शतक H], उद्देशक [१-१०], मूलं [४६९-४९८] + गाथा (०५) प्रत श्रीभग लघुवृत्तो सूत्रांक [४६९४९८] कस्य धर्मास्तिकायप्रदेशस्वातिस्तोकैरन्यैः स्पर्शना स्यात् , तच्च भूम्यासन्नापवरककोणदेशप्राय: इहोपरितनेनैकेन द्वाभ्यां च पार्श्वत १३ श० |एको विवक्षितप्रदेशः स्पृष्ट इति जघन्येन त्रिमिरिति, 'उकोसेणं ति 'छहिं'ति विवक्षितस्यैक उपर्येकोऽधश्चत्वारो दिक्षु इत्येवं| उद्देशः पहिरियं प्रतरमध्ये, स्थापना |T.|| 'जहण्णपदे चउहिंति धर्मास्तिकायप्रदेशो जघन्यपदे अधर्मास्तिकायप्रदेशैवतुभिः स्पृष्ट इति, कथं , तथैव त्रयः चतुर्थी । ।।धर्मास्तिकायप्रदेशस्थानस्थित एव १ उत्कृष्टपदे सप्तभिरिति, कथं ?, पद् दिष्टे सप्त-IR मस्तु धर्मास्तिकायप्रदेशस्थ एवेति २, आकाशप्रदेशैस्सप्तभिरेव, लोकान्तेऽपि अलोकान्तेऽपि अलोकाकाशप्रदेशानां विद्यमानत्वात् , ३, 'केवइएहिं जीवस्थिकाए'त्यादि, अणंतेहिंति अनन्तैरनन्तजीवसत्कानामनन्तानां प्रदेशानां तत्रैकधर्मास्तिकायप्रदेशे पार्श्वतश्च दिक्त्रयादौ विद्यमानत्वादिति ४, एवं पुद्गलास्तिकायप्रदेशैरपि ५ 'केवइएहिं अद्धासमए हिंति अद्धासमयः समयक्षेत्र एव, |न परतः, अतः स्यात् स्पृष्टः स्थानेति, 'जइ पुट्ठत्ति नियम अणंतेहिं ति अनादित्वादद्धासमयानां अथवा वर्तमानसमयालिङ्गितान्यनन्तानि द्रव्याण्यनन्ता एव समया इत्यनन्तैस्तैः स्पृष्ट इत्युच्यते इति । अधर्मास्तिकायप्रदेशस शेषाणां प्रदेशैः स्पर्शना धर्मा-1H स्तिकायप्रदेशस्पर्शनानुसारेणावसेया ६ । 'एगे भंते!आगासस्थिकायपदेसे' इत्यादि 'सिय पुढे'ति लोकमाश्रित्य, नो पुढेति - अलोकमाश्रित्य, 'जइ पुढे'यदि स्पृष्टस्तदा जघन्यपदे एकेन धर्मास्तिकायप्रदेशेन स्पृष्टः, कथं ?, एवंविधलोकान्तवर्तिना| धर्मास्तिकायैकप्रदेशेन शेषधर्मास्तिकायप्रदेशेभ्यो निर्गतेनैकाग्रभागवर्यलोकाकाशः स्पृष्टः, वक्र- गतस्त्वसौ द्वाभ्यां,यस्य चालोकाकाशबन्धकप्रदेशस्याग्रतोऽधस्तादुपरि च धर्मास्तिकायप्रदेशेन तदवगाढेनान्येन चोपरिवर्तिनाऽधोवत्तिना च द्वाभ्यां स्पृष्ट इत्येवं चतुभिः, यवाघ उपरि च तथा दिग्द्वये तत्रैव च वर्तमानेन धर्मास्तिकायप्रदेशेन स्पृष्टः स पञ्चभिः, यः पुनरध उपरि च गाथा दीप अनुक्रम [५६३५९३] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~101 Page #102 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१३], वर्ग , अंतर्-शतक H], उद्देशक [१-१०], मूलं [४६९-४९८] + गाथा (०५) प्रत उद्देशः सूत्रांक [४६९४९८] श्रीभगमा तथा दिनये तत्रैव वर्तमानेन धर्मास्तिकायप्रदेशेन स्पृष्टस्स पडिः, यश्चाध उपरि च दिक्चतुष्के तत्रैव वर्तमानेन धर्मास्तिकायलघुवृत्तौ । प्रदेशेन स्पृष्टस्स सप्तभिर्धर्मास्तिकायप्रदेशैः स्पृष्टः स्यादिति १, एवमधर्मास्तिकायप्रदेशैरपि २, 'छहिं'ति एकस्य लोकाकाशप्रदेश- स्थालोकाकाशप्रदेशस्य वा पदिग्व्यवस्थितैरेव स्पर्शनात् पड्भिरित्युक्तं ३, जीवास्तिकायसूत्रे सिय पुढेत्ति यथसौ | लोकाकाशपदेयो विवक्षितः स्पृष्टः, नो पुढेति यद्यसावलोकाकाशप्रदेशविशेषस्तदान स्पृष्टः, जीवानां तत्राभावादिति, एवं पुद्गलाद्धाप्रदेशः ६॥'एगे भंते ! जीवस्थिति (सू . ४८२) जघन्यपदे लोकान्तकोणलक्षणे सर्वाल्पत्वात ।। तत्र स्पर्शकप्रदेशानां, चतुभिरिति, कथं ?, अध उपरि वा एको, द्वौ च दिशोरेकस्तु यत्र जीवप्रदेश एवावगाढ इत्येवं, एकश्च जीवास्तिकायप्रदेश एकत्राकाशप्रदेशादौ केवलिसमुद्घात एवं लभ्यत इति, 'सत्तहिंति प्राग्वत् ५। 'एवं अहम्मे त्यादि प्रागुपतानुसारेण भावनीयं ६ । धर्मास्तिकायादीनां ४ पुद्गलास्तिकायख चकैकस्पर्शनोक्ता, अथ तस्यैव द्विप्रदेशादिस्कन्धानां तां दर्श यन्नाह-दो भंतेत्ति, इह चूर्णिव्याख्यानमिदम् लोकान्ते द्विप्रदेशिकस्कन्धः एकप्रदेशसमवगाढः, स च प्रतिद्रव्यावगाहं प्रदेश | इति नयमताश्रयणेनावगाहप्रदेशस्यैकस्यापि भिन्नत्वात् द्वाभ्यां स्पृष्टः, तत्र यस्तस्योपरि अधस्ताद्वा प्रदेशस्तस्यापि पुद्गलद्वयस्पर्शनेन नयमतादेव भेदात् द्वाभ्यां, तथा पार्श्वप्रदेशावेककमणुं स्पृशतः, परस्परब्यवहितत्वात् , इत्येवं जघन्यपदे पद्मिाधर्मास्तिकायप्रदेशद्वणुकस्कन्धः स्पृश्यते, नयमतानङ्गीकरणे तु चतुभिरेव द्वषणुकस्य जघन्यतः स्पर्शना स्यात् , निकता स्वेवम्-इह -- | यद्विन्दुद्वयं तत्परमाणुद्वयमिति शेयं, तत्र चार्वाचीनः परमाणुर्द्धर्मास्तिकायप्रदेशेनार्वाकस्थितेन स्पृष्टः, परभागवर्ती च परतः | स्थितेन, एवं द्वौ, तथा ययोः प्रदेशयोर्मध्ये परमाणू स्थाप्येते तयोरप्रेतनाभ्यां प्रदेशाभ्यां तौ स्पृष्टावेकेनैको द्वितीयेन च । गाथा दीप अनुक्रम [५६३५९३] ॥१९८॥ मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~102 Page #103 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१३], वर्ग , अंतर्-शतक H], उद्देशक [१-१०], मूलं [४६९-४९८] + गाथा (०५) प्रत श्रीभग सूत्रांक लघुवृत्तौ] उद्देशः [४६९४९८] द्वितीय इति चत्वारो, द्वौ चावगाढत्वादेव स्पृष्टावित्येवं पट् । 'बारसहिं'ति, कथं ?, परमाणुद्वयेन द्वौ द्विप्रदेशावगाढत्वात् स्पृष्टौ, १३ श० द्वौ चाधस्तनावुपरितनौ च द्वौ, पूर्वापरपार्श्वयोश्च द्वौ द्वौ, दक्षिणान्तपार्श्वयोथैकैक इति द्वादश १, एवमधर्मास्तिकायप्रदेशैरपि २। 'बारसहिंति इह जघन्यपदं नास्ति, लोकान्तेऽप्याकाशप्रदेशानां विद्यमानत्वात् द्वादशमिरित्युक्तम् ३ । 'सेसं जहा धम्म-8 थिकायस्स'त्ति अयमर्थः-'दो भंते ! पोग्गलस्थिकायपदेसा केवइएहिं जीपस्थिकापपदेसेहिं पुट्ठा?, गोयमा ! अणतेहिं ४, एवं पुद्गलास्तिकायप्रदेशैरपि ५, अद्धासमयैः स्वात्स्पृष्टौ स्थान, यदि स्पृष्टौ तदा नियमादनन्तैरिति ६ । 'तिपिण भंते "ति 'अट्ठ। हिं'ति, कथं १, प्रागुक्तनयमतेन अवगाढप्रदेशस्त्रिधा, अधस्तनोऽपि त्रिधा, उपरितनोऽपि च त्रिधा, द्वौ पार्श्वत इत्यष्टौ । 'सत्तरसहिंति प्राग्वद्भावनीयः, इह च सर्वत्र जघन्यपदे विवक्षितपरमाणुभ्यो द्विगुणा द्विरूपाधिकाच स्पर्शकप्रदेशाः स्युः, उत्कृष्टपदे तु | उत्कृष्टपदापेक्षया विवक्षितपरमाणुभ्यः पञ्चगुणा द्विरूपाधिकाश्च ते स्युः, तत्र चैकाणोद्विगुणत्वे द्वौ द्वयसहितत्वे च चत्वारो| जघन्यपदे स्पर्शकाः प्रदेशाः स्युः, एवं द्वथणुकत्र्यणुकादिष्वपि, स्थापना । 'सव्वत्थ उक्कोसपयं भाणियव्वं'ति सर्वत्र| एकप्रदेशिकाद्यनन्तप्रदेशिकान्ते सूत्रगणे उत्कृष्टपदमेव, न| जघन्यकमित्यर्थः, आकाशस्य सर्वत्र विद्यमानत्वादिति,'तेणे वति यत्सङ्ख्येयकमयः स्कन्धः तेनैव प्रदेशसङ्ख्येयकेन | द्विगुणेन द्विरूपाधिकेन स्पृष्टः, इह भावना-विंशति पदेशिकः स्कन्धो लोकान्ते एकप्रदेशे स्थितः, स च नयमतेन विंशत्याऽवगाढ गाथा दीप अनुक्रम [५६३५९३] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति: ~103 Page #104 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१३], वर्ग, अंतर्-शतक , उद्देशक [१-१०], मूलं [४६९-४९८] + गाथा (०५) प्रत श्रीभगः सूत्रांक लघुवृत्ती [४६९४९८] गाथा प्रदेशैविंशत्यैव च नयमतेनैवाधस्तनैरुपरितनैर्वा प्रदेशैः(पार्श्वयो)ीभ्यां स्पृश्यत इति, उत्कृष्टपदे तु विंशत्या निरुपचरितैरवगाह-४९३श: प्रदेशैः एवमधस्तनै २० रुपरितनै २० पूर्वापरपार्श्वयोश्च विंशत्या विंशत्या, द्वाभ्यां च दक्षिणोत्तरपार्वस्थिताभ्यां स्पृष्टः, ततश्च । विंशतिरूपः सख्याताणुकः स्कन्धः पञ्चगुणया विंशत्या प्रदेशानां प्रदेशद्वयेन च स्पृष्ट इति, अत एवोक्तम्-'उकोसपदे णं तेणेव संखिजएणं पंचगुणेणं दुरूवाहिएणति । 'असंखिज्जे'त्ति षट्स्त्री तथैव । 'अणंता भंते "त्ति पट्सत्री तथैव, नवर-IN | मिह यथा जघन्यपदे औपचारिका अवगाहप्रदेशा अधस्तना उपरितना वा तथोत्कृष्टप्रदेशेऽपि, न हि निरुपचरिता अनन्ता आका-IN शप्रदेशा अवगाहतस्सन्ति, लोकस्याप्यसख्यातप्रदेशात्मकत्वादिति, इह प्रकरणे इमे प्रद्धोक्ते गाणे स्थाता-'धम्माइपएसेहि, दुप-11 | एसाई जहण्णयपयम्मि । दुगुणा दुरूवहिएणं तेणेव कहण्णु हु फुसेजा ? ॥१।एत्थ पुण जहण्णपयं लोगते तत्थ लोगमालिहिउँ । फुसणा ठावेयच्या अहवा खंभाइकोडीए ॥२॥"ति । 'एगे भंते! अद्धासमए'त्ति इह वर्तमानसमयविशिष्टः समयक्षेत्रमध्यवत्ती, | परमाणुरद्धासमयो ग्राह्यः, अन्यथा तस्य धर्मास्तिकायादिप्रदेशैः सप्तमिः स्पर्शना न स्यात् , इह च जघन्यपदं नास्ति, नरक्षेत्रमध्य-|| | वत्तित्वादद्धासमयस्य जघन्यपदस्य च लोकान्त एव संभवादिति, तत्र सप्तभिरिति कथं ?, अद्धासमयविशिष्टपरमाणुद्रव्यमेकत्र धर्मास्तिकायप्रदेशेऽवगाद, अन्ये च तस्य पसु दिक्ष्विति सप्त, जीवास्तिकायप्रदेशैवानन्तैः, एकप्रदेशेऽपि तेषामनन्तत्वादेव, जाव | अद्धासमएहिंति इह यावत्करणादिदं दृश्यम्-'एकः अद्धासमयोऽनन्तैः पुद्गलास्तिकायप्रदेशैरद्धासमयैश्च स्पृष्टः, भावना चास्सैवं-14 अद्धासमयविशिष्टमणुद्रव्यमद्धासमयः, स चैकः पुद्गलास्तिकायप्रदेशैरनन्तैः स्पृश्यते, अद्धासमयविशिष्टानामनन्तानामप्यणुद्र- १९९॥ व्याणामद्धासमयत्वेन विवक्षितत्वात् , तेषां च तस्य स्थाने तत्पार्वतश्च सद्भावादिति । धर्मास्तिकायादीनां प्रदेशतः स्पर्शनोक्ता, दीप अनुक्रम [५६३५९३] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति: ~104 Page #105 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१३], वर्ग , अंतर्-शतक H], उद्देशक [१-१०], मूलं [४६९-४९८] + गाथा (०५) प्रत 4.du सूत्रांक लघुवृत्ती [४६९४९८] श्रीभग अथ द्रव्यतस्तामाह-'नथि एगेणवित्ति सकलस्य धर्मास्तिकायद्रव्यस्य प्रश्नितत्वात् तद्व्यतिरिक्तख धर्मास्तिकायप्रदेशस्यामा वादुक्तं-'नास्ति' न विद्यतेऽयं पक्षः, यदुत एकेनापि धर्मास्तिकायप्रदेशेनासौ धर्मास्तिकायः स्पृष्ट इति, तथा धर्मास्तिकायोऽधर्मा। स्तिकायप्रदेशैरसख्येयैः स्पृष्टः, धर्मास्तिकायप्रदेशानन्तरस्पर्शन एवं व्यवस्थितत्वात् अधर्मास्तिकायसम्बन्धिनामसङ्ख्यातानामपि । प्रदेशानामिति, आकाशास्तिकायप्रदेशैरसङ्ख्यैरपि, असङ्ख्येयप्रदेशस्वरूपलोकाकाशप्रमाणत्वाद्धर्मास्तिकायस्य,जीवपुद्गलप्रदेशैस्तु धर्मास्तिकायो नान्ते स्पृष्टः, तद्व्याप्या धर्मास्तिकायस्यावस्थितत्वात् , तेषां चानन्तत्वाद् , अद्धासमयैः पुनरसौ स्पृष्टश्चास्पृष्टश्च, IEL तत्र यः स्पृष्टः सोऽनन्तैरिति ६ । एवमधर्मास्तिकायस्य ६ सूत्राणि वाच्यानि, केवलं यत्र धर्मास्तिकायप्रदेशादिस्तत्प्रदेशैरेव चिन्त्यते ।। तत्स्वस्थानमितरच परस्थानं, तत्र स्वस्थाने 'नथि एगेणवि पुढे'ति निर्वचनं वाच्यं, परस्थाने च धर्मास्तिकायादित्रयसूत्रेषु ३ अस-1 ख्येयैः स्पृष्ट इति वाच्यं, असङ्ख्यातप्रदेशत्वाद्धर्माधर्मास्तिकाययोः, तत्संस्पृष्टाकाशस्य च, जीवादित्रयसूत्रेषु चानन्तैः प्रदेशः स्पृष्ट इति वाच्यं, अनन्तप्रदेशत्वात्तेषामिति, 'एवं एएणं गमेणं'ति, इहाकाशसूत्रेऽयं विशेषो द्रष्टव्यः-आकाशास्तिकायो धर्मास्तिकायादिनदेशैः स्पृष्टश्चास्पृष्टश्च, तत्र यः स्पृष्टः सोऽसङ्ख्येयधर्माधर्मास्तिकाययोः प्रदेशैः जीवास्तिकायादीनां त्वनंतैरिति, 'जाव अद्धासमओ'ति अद्धासमयसूत्रं यावत् सूत्राणि वाच्यानि इत्यर्थः, 'जाव केवइएहिंति इत्यादौ यावत्करणादद्धासमयसूत्रे आद्य पद| पञ्चकं सूचितं, षष्ठं तु लिखितमेवास्ति, तत्र तु 'नत्थि एक्केणवित्ति निरुपचरितस्याद्धासमयस्यैव भावात् , अतीतानागतसमययोश्चम विनष्टानुत्पन्नत्वेनासचात् न समयान्तरेण स्पृष्टताऽस्तीति । अथावगाहद्वारम्-तत्र 'जत्थ णं'ति (सू. ४८२) यत्र प्रदेशे |एको धर्मास्तिकायस्य प्रदेशोऽवगाढस्तत्रान्यस्तत्प्रदेशो नास्तीतिकृत्वाऽऽह-'नस्थि एक्कोऽविति, धर्मास्तिकायप्रदेशस्थानेऽधर्मा गाथा BETADISADIHIDNIHIDEEO HD HIDEEOHACHICEERING दीप अनुक्रम [५६३५९३] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~105 Page #106 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१३], वर्ग H, अंतर्-शतक H. उद्देशक [१-१०], मूलं [४६९-४९८] + गाथा (०५) प्रत सूत्रांक [४६९४९८] श्रीभगतस्तिकायप्रदेशस्य विद्यमानत्वादाह-'एक्को चेवित्ति, एवमाकाशास्तिकायस्याप्येक एव, जीवास्ति कायपुद्गलास्ति काययोः पुनरनन्ताः लघुवृत्तौ प्रदेशाः एकैकस्य धर्मास्तिकायप्रदेशस्य स्थाने सन्ति अतः तैः प्रत्येकमनन्तैाप्तोऽसाविति उक्तं 'अगंत'त्ति, अद्धासमयास्तु मनु ध्यलोक एच सन्ति, न परतः, अतो धर्मास्तिकायप्रदेशे तेषामवगाहः अस्ति नास्ति च, यत्रास्ति तत्रानन्ताना, भावना प्राग्वत् , एतदेवाह-'अद्धासमए'त्यादि ६ । 'जत्थ ण'मित्यादीन्यधर्मास्तिकायसूत्राणि ६ धर्मास्तिकायसूत्राणीव वाच्यानि, आकाशास्तिकायसनेषु 'सिय ओगाढो सिय न ओगाढो' लोकाकाशैकप्रदेशे यदा द्ववणुकस्कन्धोऽनगाढः स्यात् तदा तत्र धर्मास्तिकायप्रदेश | एक एव, यदा तु द्वयोराकाशप्रदेशयोरसाववगाढः स्यात् तदा तत्र द्वौ धर्मप्रदेशाववगाढौ स्थातामित्येवमवगाहनानुसारेण धर्माकाशास्तिकाययोरपि स्यादेकः स्यात द्वाविति भावनीयं, 'सेसं जहा धम्पत्थिकायस्स'त्ति शेषमित्युक्तापेक्षया जीवास्तिकायपुद्-। गलास्तिकायाद्धासमयलक्षणं त्रयं यथा धर्मास्तिकायप्रदेशवक्तव्यतायामुक्तं तथा पुद्गलप्रदेशद्वयवक्तव्यतायामपि, पुद्गलप्रदेशद्वयस्थाने तदीया अनन्ताः प्रदेशा अवगाढा इत्यर्थः। पुद्गलप्रदेशत्रयसूत्रेषु 'सिय एक्को'इत्यादि, त्रयोऽप्यणब एकत्रावगाढास्तदा - तत्रैको धर्मास्तिकायप्रदेशोऽवगाढो, यदा तु द्वयोः १,२, तदा द्वाववगाढौ, यदा त्रिषु १, १,१, अय इति, एवमधर्मास्तिकाया-| काशास्तिकाययोर्वाच्यं, 'सेसं जहेव दोण्हं'ति शेष जीवपुद्गलाद्धासमयाश्रितं सूत्रत्रयं यथैव द्वयोः पुद्गलप्रदेशयोरवगाहचिन्तायामधीतं तथैव पुद्गलप्रदेशत्रयचिन्तायामप्यध्येयं, पुद्गल प्रदेशत्रयस्थानेऽनन्ता जीवप्रदेशावगाढा इत्येवमध्येयमित्यर्थः, आइ-10 ल्लेहिं तिहिं अस्थिकाएहिं ति यथा पुद्गलप्रदेशत्रयावगाहचिन्तायां धर्मास्तिकायादिखत्रत्रये एकैका प्रदेशो वृद्धिं नीतः एवं पुद्गलप्रदेशचतुष्टयाद्यवगाहचिन्तायामपि एककस्तत्र वर्दूनीयः, तथाहि-जत्थ णं भंते ! चत्तारि पुग्गलस्थिकायप्पएसा अवगाढा ? गाथा दीप अनुक्रम [५६३५९३] २००॥ मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति: ~106 Page #107 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१३], वर्ग , अंतर्-शतक [H], उद्देशक [१-१०], मूलं [४६९-४९८] + गाथा (०५) प्रत श्रीभग० सूत्रांक [४६९४९८] केवइया अहम्मस्थिकायप्प०?, सिय एको सिय दुण्णि सिय तिण्णि सिय चत्तारि इत्यादि, भावना चास्य प्रागिव, सेसेहिं जहेव । दुण्डं'ति शेपेषु-जीवास्तिकायादिषु त्रिपु खत्रेषु पुद्गलप्रदेशचतुष्टयचिन्तायां तथा वाच्यं यथा तेवेव पुद्गलप्रदेशद्वयावगाहचि-10 ४ उद्देशः न्तायामुक्तं, तचैवम्-'जत्थ णं भंते ! चत्तारि पुग्गलस्थिकायप्पएसा अवगाढा तत्थ केवइया जीवत्थिकायप्पदेसा ओगाढा ?, अणते'त्यादि, 'जहा असंखेजा एवं अणंतावित्ति अस्थाय भावार्थ:-त्रिपु 'जत्थ णं भंते ! अणंता पुग्गलस्थिकायप्पएसा ओगाढा तत्थ केवइया धम्मत्थिकायप्पएसा ओगाढा ? सिय एको सिय दुण्णि सिय तिणि जाव असंखेजा' एतावदेवाध्येयं,'न त | सिय अणंत'ति, धर्मास्तिकायाधर्मास्तिकायलोकाकाशप्रदेशानामनन्तानामभावादिति । अथ प्रकारान्तरेणावगाहद्वारमेवाह-'जत्थ 'मित्यादि, धर्मास्तिकायशब्देन समस्ततत्प्रदेशसङ्ग्रहाल प्रदेशान्तराणामभावादुच्यते-यत्र धर्मास्तिकायोऽवगादः तत्र नास्त्येकोऽपि तत्प्रदेशोऽवगाढ इति १, अधर्मास्तिकायाकाशास्तिकाययोरसङ्ख्येयाः प्रदेशा अवगाढाः, असङ्ख्येयप्रदेशत्वादधर्मास्ति|कायलोकाकाशयोः, जीवनने चानन्तास्तत्प्रदेशाः, अनन्तप्रदेशवाजीवास्तिकायस्थ, पुद्गलास्तिकायादासत्रयोरप्येवम्, एतदेवाह-एवं जाच अद्धासमय"चि ।। अथैकस्य पृथ्व्यादिजीवस्य स्थाने कियन्तः पृथ्व्यादिजीवा अवगाढा इत्येवमर्थ 'जीवमोगा ढ'तिद्वारमाह-'जत्थ णं भंते ! एगे'ति (स.४८३) एकपृथ्वीकायिकावगाहेऽसङ्ख्येयाः प्रत्येकं पृथ्वीकायिकादयश्चत्वारः सूक्ष्मा म अवगाढाः, तदाह-'जत्थ एगो तत्थ नियमा असंखिजत्ति, वनस्पतयस्त्वनन्ता इति । अधास्तिकायप्रदेशनिषदनद्वारं, तत्र च 'एयं|सि णमित्यादि (सू. ४८४) एतस्मिन् णमिति वाक्चालङ्कारे 'चक्किय'त्ति शक्नुयात् कश्चित्पुमान् । अथ बहुसमेति द्वारम्-'बहुसमें त्ति (सू. ४८५) अन्त्यन्तं समः, लोको हि क्वचिद्वर्द्धमानः क्वचिद्धीयमानः अतस्तन्निषेधाद् बहुसमो, वृद्धिहानिरहित इत्यर्थः, गाथा m enantraROIRIDHHOLARSHIO दीप अनुक्रम [५६३५९३] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-०५] "भगवती मूलं एवं दानशेखरसूरि-रचिता वृत्ति: ~107-~ Page #108 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१३], वर्ग , अंतर्-शतक H. उद्देशक [१-१०], मूलं [४६९-४९८] + गाथा (०५) प्रत श्रीभग सूत्रांक [४६९४९८] गाथा 'सबविग्गहिए'त्ति विग्रहो-चक्र बैंकमित्यर्थः तदस्यास्तीति विग्रहिकः, सर्वथा विग्रहिकः सर्ववैग्रहिकः, सर्वसंक्षिप्त इत्यर्थः, लघुवृत्ती | 'उबरिमहेविल्लेसुति उपरितनो यमवधीकृत्य ऊर्व प्रतरवृद्धिर्जाता, (एवं यतोऽधः सोऽधस्तनः) ततस्तयोरुपरितनाधस्तनयोः क्षुल्ल कप्रतरयोः शेषापेक्षया लघुतरयोः रज्जुनमाणायामविष्कम्भयोस्तिर्यग्लोकमध्यभागवत्तिनोः 'एत्थ 'ति एतयोः प्रज्ञापकेनोप-10 दर्यमानतया प्रत्यक्षयोः “विग्गहविग्गहिए'त्ति विग्रहो-वक्र तयुक्तो विग्रहः-शरीरं यस्यास्ति स विग्रहविग्रहिका, विग्गहकपडए'त्ति विग्रहो-वर्क कण्डक अवयवो, विग्रहरूपं कण्डकं विग्रहकण्डकं तत्र, ब्रह्मलोककूर्पर इत्यर्थः, यत्र प्रदेशळ्या हान्या वा | चक्र स्थात् तद्विग्रहकण्डकं, तच प्रायो लोकान्तेष्वस्तीति । अथ लोकसंस्थानद्वारम्-'सव्वत्थोवे तिरियलोएति (. ४८६) अष्टादशयोजनशतायामत्वात् , 'उदलोए असंखिजे ति किंचिदनसप्तरज्जूलितत्वात् ।। त्रयोदशशते चतुर्थः।। पंचमे 'पढमो नेरइय उद्देसओ'ति (स.. ४८७) अयं च प्रज्ञापनायामष्टाविंशतितमस्याहारपदस्य प्रथमः, स चैवम्-नेरइयाणं भंते ! किं सचित्ताहारा अचित्ताहारा मीसाहारा ,गोयमा! नो सचिचाहारा, अचित्ताहारा, नो मीसाहारा, एवं असुरकुमारे'त्यादि। ॥ त्रयोदशशते पञ्चमः॥ _ 'गंगेए'ति नवमशत३२उद्देशकाभिहिते 'दो दंडग'त्ति उत्पत्तिदण्डकः उद्वर्तनादण्डकश्च । 'सभाविहण'ति (स.. ४८९) सुधमाद्याः पञ्च सभा न वाच्याः, कियर यावदियमिह चमरचञ्चाराजधानीवक्तव्यता भणितव्येत्याह-'जाव चत्तारि पासाय|पंतीओ'त्ति ताव प्रारदर्शिता एव, 'उवयारियलेणाइ बनि उपकारिकालयनानि-प्रासादादिपीठकल्पानि 'उज्जाणिय'त्ति उद्यान-10॥२०१॥ गतजनानामुपकारकगृहाणि, नगरप्रवेशगृहाणि वा 'णिजाणियति नगरनिर्गमगृहाणि 'धारवारिय'ति धाराप्रधानं वारि-जलं दीप अनुक्रम [५६३५९३] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति: ~108 Page #109 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१३], वर्ग H, अंतर्-शतक H. उद्देशक [१-१०], मूलं [४६९-४९८] + गाथा (०५) प्रत श्रीभग सूत्रांक [४६९४९८] गाथा येषु तानि धारवारिकाणि लयनानि आसयंति' आश्रयन्ते-ईषद् भजन्ते 'सयंति' बहु २ भजन्ते, अथवा आसयंति-ईषत् खपन्ति, लघुवृत्ती 'सयंति' बहु २ स्वपंति, 'वसहि'ति चासमुपयान्ति 'एवमेव'त्ति एवमेव नराणामुपकारिकालयनवचमरस्य ३ चमरचंच आवासो, lन निवासस्थान केवलं, किन्तु 'किडारत्ति'त्ति क्रीडाया रतिः-आनन्द:क्रीडारतिः, अथवा क्रीडारती, सा ते वा प्रत्ययो-निमित्तं | | यत्र तत् क्रीडारतिप्रत्ययं तत्रागच्छन्ति ।। 'सिंधुसौवीरेसु'त्ति (स. (४९०) सिन्धुनद्यासन्नाः सौवीरा देशाः, 'वीयभए'त्ति Bा विगता ईतयो-भयानि यत्र तद्वीतभयं, विदति केचित् , 'विइपणछत्तचामरं ति वित्तीर्णच्छत्रचामररूपवालण्यजनिकानां तेपा, 'पउमावईओ देविओ'ति उदाईराज्ञा मोहात् गृहीतप्रव्रज्याऽपि राजभुवने प्रभावती वतिनी स्थापिता, प्रतिज्ञा ग्राहिता-वयाऽहं प्रतियोध्य इति, पण्मासं यावद्दीक्षामनुपाल्य सा देवत्वं गता, यया देवत्वं गतया राजा प्रतिबोधितः, तत् प्रभावतीमृतेरनंतरं पद्मावतीप्रभृतिदेव्यः, 'अप्पत्तिएणं'ति अनीतिकेन-अप्रीतिखभावेन, मनसो विकारो मानसिकं न बहिरुपलक्ष्यमाणविकारं यत्तन्म|नोमानसिकं तेन, 'सभंडमत्तो'त्ति वा स्वकीयां भाण्डमात्रां-भाजनरूपपरिच्छदं उपकरणं शय्यादि गृहीत्वेत्यर्थः, 'समणु बद्धति अव्यच्छिन्नवैरिभावः, 'नरयपरिसामंतेसु'त्ति नरकपरिपार्वतः 'आयावा असुरकुमार'ति 'आयाव'त्ति असुरIRI कुमारदेव विशेषाः, विशेषतस्तु नावगम्यन्त इति ॥ त्रयोदशशते षष्ठः।। अथ सप्तमे 'आया भंतेत्ति (सू. ४९२) आत्मा-जीवो भाषास्वभावो, भाषेत्यर्थः, यतो जीवेन व्यापार्यते जीवस्य च बन्धमोक्षार्था स्थात् ततो जीवधर्मात्याजीव इति व्यपदेशाहीं ज्ञानवदिति, अथ अन्या भाषा अजीवस्वरूपा, श्रोत्रेन्द्रियग्राह्यत्वेन मूर्ततया| ऽऽत्मनो विलक्षणत्वादिति शङ्कातः प्रश्नोत्रोत्तरं-'नो आया भास'त्ति आत्मरूपा नासौ स्यात् , पुद्गलमयत्वात् , आत्मना च मुच्य दीप अनुक्रम [५६३५९३] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-०५] "भगवती मूलं एवं दानशेखरसूरि-रचिता वृत्ति: ~109~ Page #110 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१३], वर्ग , अंतर्-शतक [H], उद्देशक [१-१०], मूलं [४६९-४९८] + गाथा (०५) प्रत श्रीभग सूत्रांक [४६९४९८] मानत्वात् , तथाविधलेष्ट्वादिवत् , अचेतनत्वाच्चाकाशवत् , यच्चोक्तम्-जीवेन व्यापार्यमाणत्वाजीवः स्यात् ज्ञानवत् तदनैकान्तिकं, १३ लघुवृत्ती जीवव्यापारणस्य जीवादत्यन्तं भिन्नखरूपेऽपि दात्रादौ दर्शनादिति । 'रूवि भंते ! भास'ति रूपिणी भदन्त ! भाषा श्रोत्रस्या- उद्देशः नुग्रहोपघातकारित्वात् तथाविधकर्णाभरणादिवत् , अथारूपिणी भाषा, चक्षुषाऽनुपलभ्यमानत्वात् धर्मास्तिकायादिवदिति शंकातः प्रश्नः, उत्तरं तु रूपिणी भाषा, यच्च चक्षुरग्राह्यत्वमरूपित्वसाधनायोक्तं तदनैकान्तिकं, परमाणुवायुपिशाचादीनां रूपवतामपि चक्षुग्राह्यत्वेनामिमतत्वादिति । 'सचित्तेचि उत्तरं तु 'नो सचित्ता' जीवनिसृष्टपुद्गलसंहतिरूपत्वात् तथाविधलेष्ठुवत् । तथा । 'जीवा भंते! भास'त्ति जीवन्तीति जीवाः-प्राणधारणस्वरूपा भाषा उत तद्विलक्षणेति प्रश्नः, अत्रोत्तरम्-'नो जीवा'-उच्छ्वा| सादिप्राणानां तस्या अभावादिति, इह कश्चिदाह-अपौरूपेयी वेदभाषा, तन्मतं मनस्वाधायाह-'जीवाणं'ति उत्तरं तु जीवानां भाषा, वर्णानां ताल्वादिव्यापारजन्यत्वात् , ताल्वादिव्यापारस्य च जीवाश्रितत्वात् , यद्यपि चाजीवेभ्यश्शब्द उत्पद्यते तथापि नासौ भाषा, पर्याप्तिजस्खैव शब्दस्य भाषात्वेनाभिमतत्वादिति । तथा 'पुटिव'ति अत्रोत्तरम्-नो पूर्व भाषणात् भाषा स्वात, मृत्पिण्डावस्थायां |घट इव, भाष्यमाणा निसर्गावस्थायां वर्तमाना भाषा, घटावस्थायां घटस्वरूपमित्र, नो-नैव भाषासमयष्यतिक्रान्ता, भाषासमयो| निसृज्यमानावस्थातो याबद्भापापरिणामसमयः तं व्यतिक्रान्ता या सा भाषा स्यात् , घटसमयातिकान्तघटवत् ,कपालावस्थ इत्यर्थः।। il'पुम्बि भंते'ति अत्रोत्तर-नो-नैव प्राग् निसर्गसमयाद् भाषा द्रव्यभेदेन भिद्यते, भाष्यमाणा भाषा भिद्यते, अयमत्राभिप्रायः-इह | कश्चिन्मन्दप्रयत्नो वक्ता स्यात् , स चाभिन्नान्येव शब्दद्रव्याणि निसृजति, तानि च निसृष्टान्यसङ्ख्येयात्मकत्वात् परिस्थरत्वाच्च २०२।। HIविभज्यते, विभज्यमानानि चासङ्ख्येयानि योजनानि गत्वा शब्दपरिणामत्यागमेव कुर्वन्ति, कश्चित्तु महाप्रयत्नः सात, स गाथा FLOE ADSHIRID ORICATIOCHOOTHRADHIDHIDHIDHIADE दीप अनुक्रम [५६३५९३] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~110~ Page #111 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१३], वर्ग , अंतर्-शतक H], उद्देशक [१-१०], मूलं [४६९-४९८] + गाथा (०५) प्रत श्रीभग सूत्रांक लघुवृत्ती [४६९४९८] | खल्वादानविसर्गप्रयत्नाभ्यां मिश्चैव निसृजति, तानि च सूक्ष्मत्वात् बहुत्वाच अनन्तगुणटङ्ख्या वर्द्धमानानि पसु दिक्षु लोकान्त| मामुवन्ति, अत्र च यस्यामवस्थायां शब्दपरिणामस्तस्यां भाष्यमाणता अवसेयेति, 'नो भासासमयविइक्कंत'ति परित्यक्तभा ७ उद्देशः | पापरिणामेत्यर्थः, वक्तृप्रयत्नस्य तदानीं निवृत्तत्वादिति भावः । अथ मनोनिरूपणायाह-'आया भंते ! मणो'त्ति (सू. ४९३) एतत्सूत्राणि भाषासूत्रवत् ज्ञेयानि, केवलमिह मनो-मनोद्रव्यसमुदयो मननोपकारी मनःपर्याप्तिनामकर्मोदयसम्पायो, भेदश्च तेषां । | विदलनमात्रमिति ।। अथ कायनिरूपणायाह-(सू. ४९४) आत्मा कायः, कायेन कृतस्यानुभवनात , न बन्येन कृतमन्योऽनुभवति, | अकृतागमतसङ्गात् , अथान्य आत्मनः कायः, कायैकदेशच्छेदेऽपि संवेदनस्य सम्पूर्णत्वेनाभ्युपगमादिति प्रश्नः, उत्तरं तु आत्माऽपि कायः कथश्चित्तदैक्थात् क्षीरनीरवत् , आययापिण्डवत्, अत एव कायस्पर्श आत्मनः संवेदनं स्थात , अत एव कायेन कृतमात्मना| | भवान्तरे वेधते, अत्यन्ताभेदे चाकृतागमप्रसङ्ग इति, 'अण्णेऽवि काए'त्ति अत्यन्ताभेदे हि शरीरांशच्छेदे जीवांशच्छेदप्रसङ्गः, तथा च संवेदनासम्पूर्णता स्यात् , तथा वपुर्दाहे आत्मनोऽपि दाहप्रसङ्गेन परलोकाभावप्रसङ्ग इत्यतः कथश्चिदात्मनोऽन्योऽपि कायः, अन्यैस्तु कार्मणकायमाश्रित्य आत्मा काय इति व्याख्यातं, कार्मणकायस्य संसार्यात्मनश्च परस्पराव्यभिचरितत्वेन एक| खरूपत्वात् 'अण्णेऽवि काए'ति औदारिकादिकायापेक्षया जीवादन्यः काया,तद्विमोचनेन तदमेदेऽपि सिद्धिरिति, रूविंपिकाए'त्ति रूप्यपि कायः, औदारिकादिकायस्थूलरूपापेक्षया, अरूप्यपि कायः, कार्मणकायस्यातिम्रक्ष्मरूपित्वेनारूपित्वविवक्षणात , 'एवं एककपुच्छत्ति प्रागुक्तप्रकारेण एकैकसत्रे पृच्छा विधेया, तद्यथा-'सच्चित्ते भंते ! काए अचित्ते काए'ति, अनोत्तरम्-सचित्तोऽपि कायः, जीवदवस्थयां चैतन्ययुक्तत्वात् , अचित्तोऽपि कायः मृतावस्थायां चैतन्याभावात् , जीवोऽपि विवक्षात उच्छासादिप्राणयुक्तोऽपि स्यात् गाथा दीप अनुक्रम [५६३५९३] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~111 Page #112 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१३], वर्ग H, अंतर्-शतक H. उद्देशक [१-१०], मूलं [४६९-४९८] + गाथा (०५) प्रत अ उद्देशः सूत्रांक [४६९४९८] गाथा कायः, औदारिकशरीरमपेक्ष्य, अजीवे'त्ति अजीवोऽपि कायः उच्छ्वासादिरहितः स्यात् कार्मणवपुरपेक्ष्य, 'जीवाणवि काए'त्ति जीवानां सम्बन्धी कायः शरीरं स्यात, अजीवाणवि'त्ति अजीवानामपि स्थापनार्हदादीनां कायः-शरीरं स्यात्, शरीराकार इत्यर्थः, 'पुब्बिपिकाए'त्ति जीवसम्बन्धकालात् पूर्वमपि कायः स्यात् ,यथा भविष्यञ्जीवसम्बन्धं मृतद१रशरीरं 'काइजमाणेऽवि काए'त्ति जीवेन चीयमानोऽपि कायः स्यात् यथा जीवच्छरीरं, कायसमयो-जीवेन कायस्य कायताकरणलक्षणस्तं व्यतिक्रान्तो, यस्स तथा, सोऽपि काय एव मृतकलेवरवत् , 'पुर्दिवपि काए भिजईत्ति जीवेन कायतया ग्रहणसमयात् पूर्वमपि कायो मधुघटादिन्यायेन में मद्रव्यकायो भियते, प्रतिक्षणं पुद्गलचयापचयभावात् , 'काइजमाणे पति जीवेन कायीक्रियमाणोऽपि कायो भियते सिकताक णमुष्टिग्रहणवत् पुद्गलानामनुक्षणं परिशाटभावात् 'कायसमयत्ति' कायसमयव्यतिक्रान्तस्य च कायता भूतभावतया घृतघटा|दित्यायेन, भेदश्च पुद्गलाना तत्खभावतयेति, अथ कायस्यैव भेदानाह-'ओरालिए' औदारिकवपुरेव पुद्गलस्कन्धरूपत्वात् उपचीयमानत्वात् औदारिककायः, अयं च पर्याप्तकस्यैवेति, 'ओरालियमीसए'त्ति औदारिकमिश्रः कायः कार्मणेन, अपर्याप्तकस्याय, 'वेउम्बिए'त्ति वैक्रियः पर्याप्तकस्य देवादेः,वैक्रियमिश्रः कार्मणेन, अयं चासम्पूर्णवैक्रियशरीरस्य देवादेः 'आहारए'त्ति आहारकः आहारकशरीरनिर्वृतौ 'आहारमीस'त्ति आहारकपरित्यागेनौदारिककरणायोद्यतस्य आहारकमिश्रः स्यात् , मिश्रता पुनसैदारिकेणेति, कम्मए'त्ति विग्रहगतौ केवलिसमुद्घाते वा कार्मणः स्वादिति || 'आवीइमरणे'त्ति (सू.४९५) आ समन्ताद्वीचयः प्रतिसमयमनुभूयमानायुपोऽपरापरायुर्दलिकोदयात् पूर्वपूर्वायुर्दलिकविच्युतिलक्षणा अवस्था यस्मिन् तदावीचिकं 'ओहिमरणं'ति अवधिः-मर्यादा, ततश्चावधिना मरणं अवधिमरणं, यानि हि नारकादिभवनिवन्धनतया आयुःकर्मदलिकान्यनुभूय म्रियते यदि दीप अनुक्रम [५६३५९३] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~112 Page #113 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१३], वर्ग , अंतर्-शतक [H], उद्देशक [१-१०], मूलं [४६९-४९८] + गाथा (०५) प्रत सूत्रांक [४६९४९८] श्रीभग० | पुनस्तान्येवानुभूय मरिष्यते तदा तदवधिमरणमुच्यते, तद्व्यापेक्षया पुनस्तद्ग्रहणावधिं यावजीवस्य मृतत्वात् , सम्भवति च गृही- १३ श० लघुवृत्ती | तोज्झितानां ग्रहणं, परिणामवैचित्र्यात् , 'आइयंतिमरणं ति अत्यन्ते भवमात्यन्तिकं तच्च तत् मरणं च २, यानि हि नारका ७ उद्देशः घायुष्कतया कर्मदलिकान्यनुभूय म्रियते, मृतश्च न पुनस्तान्यनुभूय मरिष्यत इत्येवं यन्मरणं तत्तद्रव्यापेक्षया अत्यन्तभावित्वादात्यन्तिकमिति, बालमरणम्-अविरतमरणं, पण्डितमरणं-सर्वविरतमरणं। तत्रावीचिकमरणं पञ्चधा द्रव्यादिभेदेन, द्रव्यावीचिकमरणं चचतुर्की नारकादिभेदात् , तत्र नारकद्रव्यावीचिकमरणमाह-'जपणं'ति, यद्-यस्माद्धेतो रकद्रव्ये नारकजीवत्वे वर्तमाना मरन्तीति योगः, 'नेरइयाउयत्ताए'त्ति नैरयिकायुष्कतया, गहियाई स्पर्शनतः, 'बदाई' बन्धनतः, 'पुट्ठाई' पोषितानि प्रदे-1 Rशप्रक्षेपतः 'कडाई' विशिष्टानुभागतः 'पट्ठवियाई' स्थितिसम्पादनेन निविट्ठाई जीवप्रदेशेषु 'अभिनिविद्वाई' जीवप्रदेशेष्वमि व्याप्त्या निविष्टानि, अतिगाढतां गतानीत्यर्थः, 'अभिसमण्णागयाई' अभिसमन्वागतानि उदयावलिकायामागतानि द्रव्याणि || 'निरंतर ति निरन्तरम्-अव्यवच्छेदेन, सकलसमयेष्वित्यर्थः, नियन्ते विमुञ्चन्तीत्यर्थः, 'इतिकट्ट'त्ति इतिहेतो रकद्रव्यावीचिकमरणमुच्यत इति एवं जाच भावाबीचियमरणे'त्ति, इह यावत्करणाकालावीचिकमरणं स्यादिति, भवावीचिकमरणमपि द्रष्ट-10 व्यम् , तच्चेदं सूत्रम्-'कालावीइयमरणे णं भंते ! कइविहे पण्णत्ते, गोयमा! चउबिहे पण्णत्ते, तं०-नेरइयकालावीइमरणे ४, से केणद्वेणं भंते ! एवं वुच्चइ-नेरइकालावीइमरणे ?, गोयमा! जणं नेरइया नेरइयकाले वट्टमाणे त्यादि, एवं भवावीचिकमरणमप्यध्ये-18 यम् , नैरयिकद्रव्यावधिमरणसूत्रे जपणमित्यादि, एवं चेहाक्षरघटना-नैरयिकद्रव्ये वर्तमाना- ये नैरयिका यानि द्रव्याणि साम्प्रतं A मियन्ते-त्यजन्ति तानि द्रव्याण्यनागतकाले पुनस्ते इति गम्यम् , मरिष्यन्ते-त्यक्ष्यन्तीति यत्तत् नैरयिकद्रव्यावधिमरणमुच्यते | गाथा दीप अनुक्रम [५६३५९३] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~113 Page #114 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१३], वर्ग , अंतर्-शतक [H], उद्देशक [१-१०], मूलं [४६९-४९८] + गाथा (०५) प्रत सूत्रांक [४६९४९८] श्रीभगाइति शेषः, 'से तेण'मित्यादि निगमनम् , 'नीहारिमे अनिहारिमे'त्ति यत्पादपोपगमनमाश्रयस्यैकदेशे विधीयते तनिरिम । लघुवृत्तौ ।। कलेबरख निर्हरणीयत्वात् , यच्च गिरिकन्दरादौ विधीयते तदनिर्दारिमं कलेवरस्यानिहरणीयत्वात् , अप्पडिकम्मे त्ति शरीरप्रति कर्मरहितमेव चतुर्विधाहारप्रत्याख्याननिष्पन्न चेदम , 'तं चेवत्तिकरणानिहारिममनिहारिमं चेति दृश्यम , सम्प्रति कर्मेदमेव । स्थादिति त्रयोदशशते सप्तमः॥ एवं बंधविहउद्देस'त्ति (सू. ४९६) एवमनेन प्रश्नोत्तरक्रमेण बन्धस्य-कर्मबन्धस्य स्थितिः, कर्मस्थितिरित्यर्थः, तदर्थ उद्देशको बन्धस्थित्युद्देशकोऽध्येयः, स. च प्रज्ञापनात्रयोविंशतितमपदस्य द्वितीयः, इह च वाचनान्तरे सङ्ग्रहणी गाथाऽस्ति, सा चेयम्INI"पयडीणं भेयठिई बंधो ठिइ ईदियाणुवाएणं । केरिसय जहण्णठिई बंधइ उक्कोसियं बावि ॥१॥" अस्याथायमर्थ:-कर्मप्रकृतीनां ||R | भेदो वाच्यः, 'कई गं भंते ! कम्मपयडीओ पण्णचाओ, गो० अ' प्रकृतीनां स्थितिर्वाच्या,'नाणावरणिजस्सणं भंते ! केवइयं कालं, |ठिई पण्णत्ता, गो० जहण्णेणमंतोमुहुत्तं, उक्कोसेणं तीसं सागरोबमकोडाकोडीओ'इत्यादि, तथा बन्धो ज्ञानावरणादिकर्मणामिति | इन्द्रियानुपातेन वाच्यः, एकेन्द्रियादिकः कः कियती वनाति, स चैवम् 'एगिदिया णं भंते ! जीया नाणावरणिजस्स किं बंधति,TA | गोयमा! जहण्णेणं सागरोवमस्स तिष्णि सत्तभागे पलिओवमस्स असंखिजेणं भागेणं ऊणए, उकोसेणं ते चैव पडिपुण्णे बंधइ' इत्यादि, | तथा कीदृशो जीवो जघन्यामुत्कृष्टां वा कर्मस्थितिं बध्नाति, तच्चेदम्-'नाणावरणिजस्स णं भंते ! कम्मस्स जहन्ने ठितिबंधए के ?, | गो०! अण्णयरे सुहुमसंपराए उवसामए वा खवगए वा, एस णं गोयमा! नाणावरणिजस्स ठिइपंधए तव्वइरिने अजहण्णे इत्यादि । ॥ त्रयोदशशतेऽष्टमः।। HOMHEROEMOTICE HOGHAD: MERE MODEOHD गाथा दीप अनुक्रम [५६३५९३] ॥२०४ मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति: ~114 Page #115 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१३], वर्ग , अंतर्-शतक H], उद्देशक [१-१०], मूलं [४६९-४९८] + गाथा (०५) प्रत श्रीभग सूत्रांक श्री ov.0 उवा [४६९४९८] 'केयाघडिय'ति (सू. ४९७ ) रज्जुप्रान्तबद्धघटिकां गृहीत्वा 'केयाघडियाकिच्चहत्थगयाईति, केयाघटिकालक्षणं कृत्यं हस्तगतं येषां तानि, तथा 'हिरण्णपेडंति हिरण्यस्य मञ्जूषा, 'विदलकडंति, विदलानां वंशार्द्धानां यः कटः स तं 'सुंबकडं'ति वीरणकट चरमकडंति चर्मव्युतं वर्धादिकं कंबलकडंति ऊर्णामयकम्बलजीनादि, वग्गुली चर्मपक्षपक्षिविशेषः 'वगुलिकिच्चगएणं'ति चल्गुलीलक्षणं कृत्य-कार्य गतं-प्राप्तं येन स तथा, तद्रूपतां बल्गुलिरूपतां गतेन-वल्गुलीरूपेणात्मना, बल्गुलीरूपं आत्मानं कृत्वा नभसि व्रजति इत्यर्थः, जलोया-जलौका जलजो द्वीन्द्रियजीवः, 'उब्विहिय'त्ति उर्द्धय, २ उत्प्रेर्य इत्यर्थः, | 'वीयंवीयगसउणेति वीजवीजकाख्यः शकुनिः स्यात् , 'दोवेत्ति द्वावपि पदौ 'समतुरंगेमाण'ति समौ तुल्यौ तुरङ्गस्यअश्वस्येव समोत्क्षेपणां कुर्वन् समतुरङ्गायमाणः, समकमुत्पाटयन्नित्यर्थः, पक्षिविरालए'त्ति जीवविशेषः, 'देवेमाणे ति अतिकामन्नित्यर्थः, 'वीईउ वीई'ति कल्लोलात् कल्लोलं 'वेरुलियं जावति यावत्करणात् लोहिताक्षं मसारगल्लं. हंसगब्भमित्यादि, 'बिसंति मृणालं 'अवदालिय'ति अवदार्य विदारयित्वा 'मुणालिय'त्ति नलिनीकार्य 'उम्मज्जिय'ति कायमुन्मृज्य २ उन्मत्रं कृत्वा 'किण्ह'त्ति कृष्णः, 'किण्हाभासे'त्ति कृष्ण इवावभासते कृष्णावभासः कृष्णवर्णोऽञ्जनबत् 'अणुपुब्बसुजायजाव'ति यावत्करणादिदं दृश्यम् , अणुपुब्बसुजायवष्पगंभीरसीयलजला अनुपूर्वेण सुजाता वना:-केदारा यत्र गम्भीरशीतलजला 'सदुन्नइयमहुरसरनाइय'त्ति इदमेवं दृश्यम्-'सुयवरहिणमयणसालकोइलकोलकभिंगारककोडलजीवजीवकनंदीमुहकविलपिंगलखग्गिकार|उवचकवायकलहंससारसअणेगसउणगणमिहुणवियरिया 'सदुन्नय'ति तत्र शुकादीनां सारसान्ताना अनेकेषां शकुनिगणानां मिथु-| नर्विचरितं शब्दोन्नतिकं च उन्नतशब्दकं मधुरखरं च नादितं लपितं यस्यां सा तथेति ।। त्रयोदशशते नवमः॥ गाथा दीप अनुक्रम [५६३५९३] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-०५] "भगवती मूलं एवं दानशेखरसूरि-रचिता वृत्ति: ~115 Page #116 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१३], वर्ग , अंतर्-शतक H. उद्देशक [१-१०], मूलं [४६९-४९८] + गाथा (०५) प्रत श्रीभग सूत्रांक [४६९४९८] गाथा १४२० 'छउमत्थिय'त्ति (सू .४९८) छद्मस्थसमुद्घातः 'हनक हिंसागत्योः हननं घातः, सम्-एकीभावे, उत्-प्राबल्ये, ततश्च एकीभावेन | १ उद्देश: पावल्येन च घातः समुद्घातः, अथ वेन सहकीभावगमनं १, उच्यते,यदाऽऽत्मा वेदनादिसमुद्घातं गतः तदा वेदनाद्यनुभवज्ञानेन परिणमित एवं स्यादिति वेदनाउनुभवज्ञानेन सहकीभावः, प्राबल्येन घातः कथम् ', उच्यते, यस्माद्वेदनादिसमुद्घातपरिणतो बहून् | | वेदनीयादिकर्मप्रदेशान् कालान्तरानुभवनयोग्यान् उदीरणाकरणेनाकृष्योदये प्रक्षिप्यानुभूय निर्जरयति, आत्मप्रदेशैस्सह संश्लिष्टान् | |शातयतीत्यर्थः, अतः प्राबल्येन घात इति, अयं च पविध इति, तत्र 'वेयणासमुग्घाए'त्ति एकः 'छाउमथिए'त्यादिरतिदेशः 'जहा पन्नवणाए'ति इह पत्रिंशत्तमपदे इति शेषः,ते च शेषाः पञ्चैव, कसायसमुग्घाए २ मारणंतियसमुग्याए ३ वेउब्वियसमुग्धाए|U ४ तेयगसमुग्घाए ५ आहारसमुग्धाए'त्ति, तत्र वेदनासमुद्घातः असद्वेद्यकर्माश्रयः कषायसमु० सकषायचारित्रमोहनीयकर्माश्रयः मारणान्तिकसमु० अन्तर्मुहूर्त्तशेषायुःकर्माश्रयः वैकुर्विकाहारकतैजससमुद्घाताः शरीरनामकर्माश्रयाः, तत्र वेदनासमुद्घातसमुद्धत आत्मा वेदनीयकर्मपुद्गलशातं करोति, कपायसमु० समुद्धतः कषायपुद्गलशात मारणान्तिकसमु० समुद्धत आयुःकर्मपुद्गलशातं | वैकुर्विकसमु० समुद्धतस्तु जीवप्रदेशान् वपुर्वहिनिष्काश्य शरीरविष्कम्भवाहल्यमात्रमायामतश्च सङ्ख्येयानि योजनानि दण्डं निसृजति, निसृज्य च यथास्थूलान् वैक्रियशरीरनामकर्मपुद्गलान् प्राम्बद्धान शातयति, सूक्ष्मांश्चादत्ते, यथोक्तं कल्पे 'वेउन्धियसमुग्घाएणं समोहबइ समोहणिता संखेआई जोयणाई दंडं निसरइ २ अहाबायरे पुग्गले परिसाडेद अहासुहमे पोग्गले परियायइ, एवं तैज| साहारकसमुद्घातावप्याख्येयाविति ॥ त्रयोदशशते दशमः॥ इतिश्रीतपागच्छनायकश्रीलक्ष्मीसागरसूरिशिष्यसुमतिसाधुसूरिशिष्यश्रीहेमविमलसूरिविजयराज्ये दीप अनुक्रम [५६३५९३] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-०५] "भगवती मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ... अत्र शतक-१३, उद्देशक: १० एव वर्तते. मूल संपादने यत् शतक-१४ उद्देशक: १ मुद्रितं, तत् मुद्रणदोष: ज्ञातव्य: ~116 Page #117 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१४], वर्ग, अंतर्-शतक H, उद्देशक [१-१०], मूलं [४९९-५३८] + गाथा (०५) प्रत TUTO लघुवृत्ती १ उद्देशः सूत्रांक [४९९५३८ श्रीजिनमाणिक्यगणिशिष्यश्रीअनन्तगणिशिष्यपं०दानशेखरगणिसमुद्भतायां भगवतीलघुवृत्ती १४ श० त्रयोदशशतविवरणं सम्पूर्णम् ।। --00m अथ चतुर्दशशतमारभ्यते-तत्र उद्देशकाः, तत्सङ्ग्रहगाथा चेयम्-'चर १ उम्माय २ सरीरे' इत्यादि (*७४) तत्र 'चर'त्ति सूत्रमात्रत्वादस्य चरशब्दोपलक्षितः, चरमः प्रथम उद्देशकः 'उम्माय'त्ति उन्मादार्थत्वादुन्मादो द्वितीयः, शरीरशब्दोपलक्षितत्वाच्छरीरस्तृतीयः, 'पुग्गल'त्ति पुद्गलार्थत्वात्पुद्गलः ४ 'अगणीति अग्निशब्दयुक्तत्वादग्निः ५ किमाहार'ति किमाहारा इति प्रश्न-14 | युक्तत्वात् ६'संसिट्ठ'त्ति 'चिरसंसिट्टो सि गोयम'त्ति वाच्यः ७ 'अंतरे'ति नरकपृथ्वीनामन्तवाच्यः ८ 'अणगार'ति अनगा रपदवाच्यः ९ 'केवलि'ति केवलिवरूपवाच्यः १०, गाथासङ्गेपार्थः। चरम देवावासंति (म.४९९) चरमम-अनर्वाग्भागवत्तिनं । | स्थित्यादिभिर्देवावासं सौधर्मादिदेवलोकं व्यतिक्रान्तो-लचितः, तदुपपातहेतुभूतलेश्यापरिणामापेक्षया, परम-परभागवर्तिनं स्थित्यादि| भिरेव देवावासं सनत्कुमारादिदेवलोकमसंप्राप्तः-अप्राप्तस्तदुपपातहेतुभूतलेश्यापरिणामापेक्षयव,इदमुक्तं स्यात्-प्रशस्तेष्वध्यवसायस्थानेवृत्तरोत्तरेषु वर्तमानः आराभागस्थितसौधर्मादिगतदेवस्थित्यादिवन्धयोग्यतामतिकान्तः परभागवत्तिसनत्कुमारादिदेवगतस्थित्यादि-18 बन्धयोग्यतां चाप्राप्तः, एत्थ णं अंतर'ति इह-अवसरे कालं करेज'त्ति म्रियेत यस्तस्य कोत्पाद इति प्रश्नः, उत्तरं तु-'जे से है तस्थति अथ ये तत्रेति तयोश्चरमदेवावासपरमदेवावासयोः परिपार्वतः समीपे सौधर्मादेरासन्नाः सनत्कुमारादेर्वा तयोर्मध्यभागे, ईशानादौ इत्यर्थः,'तल्लेसा देवावास'त्ति यस्यां लेश्यायां वर्तमानः साधुर्मृतः सा लेश्या येषु ते तल्लेश्या देवावासाः, 'तहिं'ति तेषु DOHOLEDIOHINDI ADCHADH HARTIDEEOHDMADHE गाथा दीप अनुक्रम [५९४६३८] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ... अत्र शतक-१३ समाप्तं. अथ शतक-१४ आरभ्यते ~117 Page #118 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१४], वर्ग , अंतर्-शतक [H], उद्देशक [१-१०], मूलं [४९९-५३८] + गाथा (०५) प्रत सूत्रांक LAT१ उद्देशः [४९९५३८ श्रीभगा देवावासेषु तस्यानगारस्य गतिः स्यात् , यत उच्यते- 'जल्लेसे मरइ जिए तल्लेसे उववजईत्ति,'से यत्ति स पुनरनगारस्तत्र मध्य- १४ श० लघुवृत्तौ भागवर्तिनि देवावासे गतः 'विराहेजति येन लेश्यापरिणामेन तत्रोत्पन्नस्तं परिणामं यदि विराधयेत् तदा 'कम्मलेस्सामेव'त्ति कर्मणः सकाशात् या लेश्या जीवपरिणतिः सा कर्मलेश्या, भावलेश्येत्यर्थः, तामेव प्रतिपतति तस्या एवं प्रतिपतति,अशुभतरां तां याति, न तु द्रव्यलेश्यायाः प्रतिपतति, सा हि प्राक्तन्येवास्ते, द्रव्यतोऽवस्थितलेश्याभावात् देवानामिति, पक्षान्तरमाह-'से य तत्व'त्ति सः अनगारस्तत्र-मध्यदेवावासे गतः सन् यदि न विराधयेत्तं परिणाम तदा तामेव लेश्यां ययोत्पनः उपसम्पद्य विहरति-आस्ते 'अणगारेणं'ति ननु भावितात्माऽनगारः स कथमसुरकुमारेपूत्पद्यते, विराधितसंयमानां तत्रोत्पादादिति,उच्यते-पूर्व कालापेक्षया भावितात्मत्वम् अन्तकालेऽपि संयमविराधनासद्भावादसुरकुमारादितयोपपात इति न दोषः, बालतपस्वी वाऽयं भाविमा तात्मा द्रष्टव्यः।। 'कहं सीहा गइत्ति (सू.५००) कथं-केन प्रकारेण नारकाणामुत्पद्यमानानां शीघ्रा गतिः स्यात् इति प्रतीतम् , यादृशेन च शीघ्रत्वेन शीघ्रासाविति च न प्रतीतं न ज्ञातमित्यतः कृतः प्रश्नः 'कहं सीहेनि कथमिति कीदृशः,'सीहेति शीघ्रः गतिविषयो-गतिगोचरस्तवेतुत्वात्काल इत्यर्थः, कीदृशी शीघ्रा गतिः कीदृक् तत्कालश्च इति तात्पर्यम्, 'तरुणे'त्ति प्रवर्द्धमान-IN वयाः, बलवं'ति शारीरप्राणवान् बलं च शारीरं युगं च-कालविशेषः, तद्विशिष्टबलहेतुभूतं यस्यासौ युगवान् 'आउंटियं ति सको चितं. 'विकिपणंति विकीर्ण प्रसारितम् , 'साहरेजति संहरेत् सङ्कोचयेत् 'विक्विरेज'ति विकिरेन-प्रसारयेत् 'उम्मिसि-1 ज ति उन्मिषितं-उन्मीलितं 'निमिसेज ति मीलयेत् 'भवेयतारूवेति काक्वाऽध्येयम् , काकुपाठे चायमर्थः, यदुत एवं मन्यसे | त्वं गौतम ! भवेत् तद्रूपं-भवेत् स स्वभावः शीघ्रतायां नारकगतेस्तद्विषयः यदुक्तं विशेषणपुरुषयाहुप्रसारणादेरिति, एवं गौतम गाथा दीप अनुक्रम [५९४६३८] ०६। मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~118~ Page #119 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१४], वर्ग , अंतर्-शतक [H], उद्देशक [१-१०], मूलं [४९९-५३८] + गाथा (०५) प्रत श्रीभग० सूत्रांक HORTHORAHIDE CHOCHO [४९९५३८ दिकू४ मतमाशङ्कयाह श्रीभगवान् नायमर्थः समर्थः, कस्मादेवमित्याह-'नेरइयाण ति अयमभिप्रायो-नारकाणां गतिरेकद्वित्रिसमया बाहुप्रसारणादिका वाऽसङ्ख्येयसमया इति, कथं तादृशी गतिः स्यात् नारकाणामिति', 'एगसमएण वत्ति एकेन समयेन उप-10 पद्यन्त इति योगः, ते च ऋजुगत्यैव, वाशब्दो विकल्पे, इह च विग्रहशब्दो न सम्बन्धितः, तस्यैकसामयिकस्वाभावान ,'दुसमएणवत्ति द्वौ समयौ यत्र स द्विसमयस्तेन विग्रहेण, एवं त्रिसमयेन वा विग्रहेण-चक्रेण, तत्र स द्विसमयो विग्रहो यदा भरतस्य पूर्वस्था दिशो नरके पश्चिमायामुत्पद्यते तदा एकेन समयेनाधो याति, द्वितीयेन तु तिर्यगुत्पत्तिस्थानमिति, त्रिसमय विग्रहस्त्वेवम्-यदा | विदिकू ५ विदिक ५ । भरतस्य पूर्वदक्षिणयोर्दिशोर्नरके अपरोचरायां दिशि गत्वोत्पद्यते तदा एकेनाधः समश्रेण्या याति, द्वितीयेन च तिर्यक् पश्चिमायां, तृतीयेन तिर्यगेव वायव्यां दिशि उत्पत्तिस्थानमिति तदनेन गतिकाल उक्तः एवं यादृशी शीघा गतिस्तदुक्तमिति, 'तदा सीहागइत्ति, यथोत्कृष्टः समयत्रये | स्यात् तदा 'सीहे गइविसर्पत्ति, 'एगिदियाणं'ति, उत्कर्षतश्चतुःसमयो विग्रहो वक्रगतिः। स्वात् , कथं ?, उच्यते-प्रसनाड्या बहिस्तादधोलोके विदिशो दिशं यात्येन, जीवानामनुश्रेणि गमनात् , द्वितीयेन तु लोकमध्ये प्रविशति, तृतीयेनोवं याति, चतुर्थेन तु बसनाडीतो नित्यदि-18 /दि. नाडी म. दि. गव्यवस्थितमुत्पत्तिस्थानमिति प्रामोति, एतच्च बाहुल्यमङ्गीकृत्योच्यते, अन्यथा पश्चसमयो विग्रहो / वि. दि. २ ॥ २ विदि. भवेत् एकेन्द्रियाणां, तथाहि-स्थापना चेयम् । वसनाड्या बहिस्तादधोलोके विदिशो दिशं यात्येकेन द्वितीयेन लोकमध्ये तृतीयेनाललोके चतुर्थेन ततस्तिर्यक् पूर्वादिदिशा निर्गच्छति, ततः पञ्चमेन विदिग्व्यवस्थितमुत्पत्तिस्थान गाथा दीप अनुक्रम [५९४६३८] OSTERIOHITADIOCHAIDEHATIADE मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~119~ Page #120 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१४], वर्ग , अंतर्-शतक H. उद्देशक [१-१०], मूलं [४९९-५३८] + गाथा (०५) प्रत श्रीभग सूत्रांक [४९९५३८ गाथा यातीति उक्तं च-"विदिसाउ दिसं पढमे बीए पइसरइ नाडिमझमि । उई तइए तुरिए उ नीइ विदिसं तु पंचमए ॥१॥" लघुवृत्तौ । र उद्देशः I'सेसं तं चेय'नि 'पुढविकाइयाणं भंते! कहं सीहागइत्ति, सर्व यथा नारकाणां तथा वाच्यमित्यर्थः ।। अथानन्तरोत्पन्न-lul |त्वादि प्रतीत्यापरं तमेवाह-'अगंतरोववण्णग'ति (स. ५०१) न विद्यन्तेऽन्तरं-समयादिव्यवधानं उपपन्ने-उपपाते येषां ते अनन्तरोपपत्रकाः 'परंपरोववण्णग'त्ति परम्परा-द्वित्रादिसमयता उपपन्ने-उपपाते येषां ते परम्परोपपत्रकाः, अणंतरपरंपरउ|ववन्नग'ति अनन्तरम् अग्यवधानं परम्परं च-द्वित्रादिसमयरूपम् अविद्यमान उपपन्न-उपपातो येषां ते तथा, एते च विग्रहगतिकाः, | विग्रहगतौ हि द्विविधस्याप्युत्पादस्याविद्यमानत्वादिति,अथानन्तरोपपन्नादीनाश्रित्यायुर्वन्धमभिधातुमाह-'अणंतरे'त्यादि,इहैवानन्त रोपपन्नानां अनन्तरपरम्परानुपपन्नानां च चतुर्विधस्थाप्यायुषः प्रतिषेधोऽध्येतव्यः, तस्यामवस्थायां तथाविधाध्यवसायस्थानाभावेन | सर्वजीवानामायुषो बन्धाभावात् वायुपविभागादौ च शेषे बन्धसद्भावात् , परम्परोपपन्नकास्तु स्वायुषः षण्मासे शेपे मतान्तरेणोत्कर्पतः पण्मासे जघन्यतश्चान्तर्मुहतें शेषे भवप्रत्ययात्तिर्यग्मनुष्यायुषी एव कुर्वन्ति, 'नेरइय'त्ति एवं 'जाव वेमाणिय'चि अनेनोकालापकत्रययुक्तश्चतुर्विशतिदण्डकोऽध्येतव्य इति सूचित, यश्चात्र विशेपस्तं दर्शयतुमाह-नवरं 'पंचिदिए'त्यादि, अथानन्तरनिर्गतत्वादिना अपरं दण्डकमाह-'नेरइयाणं'ति तत्र निश्चितस्थानान्तरप्राया गतं-गमनं निर्गतं अनन्तरसमयादिना निर्व्यवधान निर्गतं येषां ते अनन्तरनिर्गताः, ते च येषां नरकादुदत्तानां स्थानान्तरं प्राप्तानां प्रथमः समयो वर्त्तते, तथा परम्परेण-समयपरम्परया निर्गतं तेषां ते तथा, ते च येषां नरनादुत्तानां उत्पत्तिस्थानप्राप्तानां यादयः समयाः, अनन्तरपरम्परानिर्गतास्तु ये नर- ॥२०७॥ कादुत्ताः सन्तो विग्रहगतौ वर्तन्ते न ताबदुत्पादक्षेत्रमामुयात् , तेषामनन्तरभावेन परम्परभावेन च उत्पादक्षेत्राप्राप्तत्वेन निश्चये दीप अनुक्रम [५९४६३८] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~120 Page #121 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१४], वर्ग , अंतर्-शतक [H], उद्देशक [१-१०], मूलं [४९९-५३८] + गाथा (०५) प्रत श्रीभग सूत्रांक PRIDEOHIDEHADEE [४९९५३८ नानिर्गतत्वादिति, अणंतरे'त्ति इह च परम्परानिर्गता नारकाः सर्वाण्यायूंषि बध्नन्ति, यतस्ते मनुष्याः पञ्चेन्द्रियतिर्यश्च एव स्युः, ते च सर्यायुबन्धका एवेति, एवं सर्वेऽपि परम्परनिर्गताः, वैक्रियजन्मानः औदारिकजन्मानोऽप्युद्वत्ताः केचिन्मनुष्यपश्चेन्द्रियतिर्यञ्चः स्युरतस्त एव सर्वबन्धका एवेति ।। अनन्तरं निर्गता उक्ताः, ते च क्वचिदुत्पद्यमानाः सुखेनोत्पद्यन्ते दुःखेन वेति दुःखोत्पन्नमाश्रित्याह-नेरइए' त्यादि,'अणंतरखेदोववण्णग'त्ति अनन्तरं-समयाद्यव्यवहितं खेदेन-दुःखेनोपपन्न-उत्पादक्षेत्रप्राप्तिलक्षणं येषां ते अनन्तरखेदोपपत्रकाः 'खेदाणुवषण्णग'नि अनन्तरं परम्परं च खेदेन नास्ति उपपत्रकं येषां ते तथा, विग्रहगतिवर्तिन इत्यर्थः, | 'ते चेव चत्तारित्ति त एवं प्रागुक्ता उत्पन्नदण्दकादयः खेदशब्दविशेषिताश्चत्वारो दण्डका भणितव्याः, तत्र च प्रथमः खेदो|पपत्रको द्वितीयस्तदायुदण्डकः तृतीयः खेदनि गतदण्डकः चतुर्थस्तदायुद्देण्डक इति चतुद्देशशते प्रथमः॥ | 'उम्नायत्ति, (सू.५०२ उन्माद उन्मत्तता विविक्तचेतना भ्रंश इत्यर्थः, 'जक्वाएसे यति, यक्षो-देवस्तेनावेशः-प्राणिनो धिष्ठानं यक्षावेशः 'मोहणिजस्स'त्ति तत्र मोहनीयं-मिथ्यात्वमोहनीयम् तस्योदयादुन्मादः स्यात् , यतस्तदुदयवर्ती जन्तुरतचं तवं मन्यते तत्वमप्यतचं च, चारित्रमोहनीयं वा, यतस्तदुदये जाननपि विषयादिस्वरूपमजानन्भिव प्रवर्तते, यदाह-"चिंतेइ १ Hदटुमिच्छह २ दीहं नीससइ ३ तह जरे ४ दाहे ५। भत्तअरोयग ६ मुच्छा ७ उम्माय ८ण याणई ९ मरणे १०॥१॥"ति, अनयोश्च विशेषमाह-तत्र-तयोर्मध्ये 'सुहवेयतराए चेव'ति अतिशयेन सुखेन-मोहजन्योन्मादापेक्षया अक्लेशेन वेदनम्-अनुभवनं यस्यासौ सुखवेदनतरः स एव सुखवेदनतरका,'चेव'त्ति स्वरूपावधारणे, 'सुहविमोयणति अतिशयतः सुखेन विमोचनं-वियोजनं यस्सादसौ सुखविमोचनतरः,कप्रत्ययस्तथैव, तत्थ णं'ति मोहजन्योन्माद इतरापेक्षया दुःखवेदनतरः स्यात् । अनन्तसंसारकारणत्वात् संसा गाथा दीप अनुक्रम [५९४६३८] O HDTADANPHEROEM मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति: ~121 Page #122 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [४९९ ५३८] गाथा दीप अनुक्रम [५९४ ६३८] श्रीभग० लघुवृत्तौ JCCCCCCXJCJOG “भगवती" - अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - २ शतक [१४], वर्ग [-] अंतर् शतक [-] उद्देशक [१-१०], मूलं [ ४९९ ५३८] + गाथा रस्य च दुःखवेदनस्वभावत्वाद् इतरस्तु सुखविमोचनतर एव, एकभविकत्वादिति, तथा मोहजोन्माद इतरापेक्षया दुःखविमोचनतरः स्यात्, विद्यामन्त्रतत्रदेवानुग्रहवतामपि वादिकानां तस्यासाध्यत्वाद्, इतरस्तु सुखविमोचनतर एव स्यात्, मन्त्रमात्रेणापि तस्य निग्रहीतुं शक्यत्वादिति, आह च सर्वत्र मन्त्रवाद्यपि यस्य न सर्वस्य निग्रहे शक्तः । मिथ्यामोहोन्मादः स केन किल कथ्यतां तुल्यः ॥१॥" 'उम्मादं पाउणेज्ज' त्ति प्रामुयात् कुर्यादित्यर्थः 'पुढविकाइयाण' मित्यादौ यदुक्तम्- जहा नेरइयाणं, तेन देवे वा से असुभे पुग्गले पक्खिवेजा इत्येतद्यक्षावेशे पृथ्व्यादिसूत्रेष्वध्यापितम् 'वाणमंतरे' त्यादौ यदुक्तम्- 'जहा असुराणं तेन यक्षावेश एव व्यन्तरादिसूत्रेषु 'देवे वासे महितिराए'ति महर्द्धिकतरकः इत्येतदध्यापितम्, मोहोन्मादालापस्तु सर्वत्र समान इति ।। अथ वृष्टिकायकरणं देवेन्द्रादीनामाह-'अस्थि त्ति (सू. ५०३) अस्त्येतत् 'पजने'त्ति पर्जन्यः, 'कालवासि' त्ति काले-प्रावृषि वर्षतीत्येवंशीलः कालवर्षी 'बुट्टिकार्य'ति वृष्टिकायं प्रवर्षणतो जलसमूहं 'पकरे 'ति प्रकरोति, प्रवर्धतीत्यर्थः, इह स्थाने शक्रोऽपि तं प्रकरोतीति दृश्यं, तत्र पर्जन्यस्य प्रचर्षणक्रियायां तत्स्वाभाव्यतालक्षणो विधि: प्रतीत एव, शक्रप्रवर्षणक्रियाविधिस्त्वप्रतीत इति तं दर्शयन्नाह - 'जाहे' त्यादि, अथवा पर्जन्य इन्द्र एवोच्यते, स च कालवर्षी काले- जिनजन्मादिमहादौ वर्षतीतिकृत्वा, 'जाहे 'ति यदा 'से कहमियाणि ति स शक्रः कथं तदानीं प्रकरोति ? वृष्टिकायमिति प्रकृतम्, असुरकुमारसूत्रे 'किं पत्तियणं'ति किं प्रत्ययं, किं कारणमाश्रित्येत्यर्थः, 'जंमणे' त्यादि, 'तमुकाइए 'त्ति (सू. ५०४) तमस्कायकारिणः 'किडारइपत्तिय'ति क्रीडारूपा रतिः प्रत्ययः - कारणं यत्र तत् क्रीडारतिप्रत्ययं 'गुत्तीसंरक्खण'त्ति गोपनीयद्रव्यसंरक्षण हेताविति, चतुर्दशशते द्वितीयः ॥ 'देवेणं'ति (सू. ५०५ ) इह कचिदियं द्वारगाथा दृश्यते - "महकाए सकारे सत्थेणं वीवयंति देवा उ। वीसं चैव य ठाणा मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०५], अंगसूत्र [०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः 122~ १४ श० १२ उद्देशः 450 ॥२०८॥ Page #123 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१४], वर्ग , अंतर्-शतक H], उद्देशक [१-१०], मूलं [४९९-५३८] + गाथा (०५) प्रत श्रीभग सूत्रांक लघुवृत्तौ । [४९९५३८ नेरइयाणं तु परिणामि॥१॥"त्ति, गाधा, 'महकाए'त्ति महान्-बृहत्कायो-निकायो यस्य स महाकायः 'देवदंडओ भाणियब्वोत्ति १४ श० नारकपृथ्वीकायिकादीनामधिकृतव्यतिकरस्यासम्भवात् देवानामेव सम्भवात् देवदण्डकोऽत्र भणितव्यः,'सक्कारे इव'त्ति सत्कारो ३ उद्देश: वन्दनाद्यादरकरणम् पर्यवस्वादिदानं वा, सक्कारो पवरवत्थमाईहिंति वचनात् , सन्मानस्तादृक्प्रतिपत्तिकरणं, कृतिकर्म-वन्दनकार्यकरणं 'अंजलि'त्ति अञ्जलिकरणं 'आसणाभिग्गहित्ति गौरव्यस्यासनानयनपूर्वकं उपविशतेति भणनं, 'आसणणुप्पयाणे ति आसनानुप्रदान गौरव्यमाथित्यासनस्य स्थानान्तरसञ्चारणं 'एतस्स पच्चुग्गच्छण'त्ति आगच्छतो गौरव्यम्याभिमुखं गमनं । "ठियस्स'त्ति तिष्ठतो गौरव्यस्य सेवेति, पडिसंसाहण'त्ति गच्छतोऽनुब्रजनं । (सू. ५०६) अयं विनयो नारकाणां नास्ति, नित्यं । |दुष्टत्वात् । (सू. ५०७) देवानां मिथो विनयमाह-'आयडिय'ति दशमशते ३ उद्देशके 'निरवसेसं'ति समग्रं प्रथमदण्डकसूत्रं वाच्यम् , तत्राल्पदिकमहद्धिकालापका समद्धिकालापकश्चेति दण्डकद्वयं दर्शितम् , केवलं समर्दिकालापकस्यान्तेऽयं सत्रशेषो दृश्यः, | गोयमा! पुब्बि सत्थेण अकमित्ता पच्छा वीईबइजा, नो पुचि वीईवइत्ता पच्छा सत्थेणं अकमिजत्ति, तृतीयस्तु महर्दिकाल्पर्धिकालापक एवं-महिड्डिए णं मंते ! देवे अप्पड्डियस्सं देवस्स मज्झमज्झेणं वीइवइजा, सेणं भंते ! किं सत्थेणं अकमित्ता पभू अणकमित्ता पभू?, शस्त्रेण हत्वा अहत्वा वेत्यर्थः, गोयमा ! अकमित्ता अणक्कमित्तावि पभू , से गंभंते ! पुचि सत्थेणं अकमित्ता पच्छा वीईवइजा पुल्वि | वीईवइत्ता पच्छा सत्थेणं अकमिजा?, गोयमा! पुब्बि वा सत्थेणं अक्कमित्ता पच्छा वीइवइजा पुचि वा बीईबइत्ता पच्छा सत्येणं |अकमेजा, चत्तारि दंडगा भाणियब्व'त्ति, तत्र प्रथमदण्डक उक्तालापकत्रयात्मको देवस्य देवस्य च, द्वितीयश्च एवं विध एव,नवरं देवस्य । देव्याश्च, एवं तृतीयोऽपि नवरं देव्याश्च देवस्य च, चतुर्थोऽपि एवं, नवरं देव्या देण्याच, अत एवाह-जाव महिडिया चेमाणिणी गाथा दीप अनुक्रम [५९४६३८] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~1237 Page #124 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१४], वर्ग , अंतर्-शतक [H], उद्देशक [१-१०], मूलं [४९९-५३८] + गाथा (०५) प्रत श० ३-४ उ. सूत्रांक [४९९५३८ गाथा श्रीभगम अप्पडियाए वेमाणिणीए मज्झमज्झेणमित्यादि प्रागुक्तानुसारेण ध्येयमिति । वेयणापरिणामति पुद्गलपरिणामवत् वेदनापरिणामं| लघुवृचौ | नारकाः प्रत्यनुभवन्ति, तत्रैवममिलापः (सू. ५०८)रयणप्पभपुढविनेरइयाणं भंते ! केरिसयं वेयणापरिणाम पञ्चणु-|| भवमाणा विहरन्ति ?, गो० अणि? जाब अमणाम एवं जाव अहे सत्तमापुढविनेरइया' शेष सत्रातिदेशायाह-एवं जहाज 'जीवाभिगम'इत्यादि, जीवाभिगमोक्तानि चैतानि २० पदानि, तद्यथा-"पोग्गलपरिणामे १ वेयणाय २ लेसा य ३नामगोए य ४। अरई ५ भए य सोगे ७ खुहा ८ पिवासा य ९ वाही य १० ॥१।। उस्सासे ११ अणुतावो १२ कोहे १३ माणे य, १४ माय १५ लोभे य १६ । चचारि य सन्नाओ २० नेरइयाण परीणामे ॥२॥"त्ति, तत्र चाद्यपदद्वयस्यार्थो दर्शित एव, शेषाणि | | त्वष्टादशाद्यपदद्वयामिलापेनाध्येयानीति ॥१४ शते तृतीयः॥ पुनरपि पुद्गलपरिणाममाह-इह पुनरुद्देशकार्थसङ्ग्रहगाथा उच्यते, सा चेयम्-“पोग्गल १ खंधे २ जीवे ३ परमाणू सासए य | |४ चरमे य ५। दुविहो खलु परिणामो जीवाणं चेव अजीवाणं ६ ॥१॥" अस्वार्थ उद्देशकसूत्रार्थावगम्य एव। 'पुग्गले'चि (सू.५१०) पुद्गलः परमाणुः स्कन्धरूपश्च 'तीतमणतं'ति विभक्तिपरिणामादतीतेऽनन्ते परिणामित्वात शाश्वतेऽक्षयत्वात् समयकाले 'समय लुक्वी'ति समयमेकं यावत् रूक्षस्पर्शसद्भावात् रूक्षी 'समयं अलुक्खी ' अरूक्षस्पर्शत्वात् अरूक्षी स्निग्धस्पर्श-| वान् बभूव, इदं पदद्वयं परमाणौ स्कन्धे च सम्भवति, 'समयं लुक्खी 'ति समयमेव रूक्षश्वारूक्षच रूक्षस्निग्धलक्षणस्पर्शद्वयोपेतो बभूव, इदं स्कन्धापेक्षम् , यतो द्वथणुकादिस्कन्धो देशे रूक्षः देशे स्निग्धश्च, एवं युगपक्षस्निग्धस्पर्शसम्भवः, एवंरूपः सन्नसौ | अनेकवर्णपरिणाम परिणमति, पुनश्चैकवर्णादिपरिणामपरिणतिस्स्यादिति पृच्छमाह-'पुचि च णं करणेणं अणेगवणं अणे दीप अनुक्रम [५९४६३८] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति: ~124 Page #125 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१४], वर्ग , अंतर्-शतक H], उद्देशक [१-१०], मूलं [४९९-५३८] + गाथा (०५) प्रत श्रीभगः सूत्रांक लघुवृत्ती 420 [४९९५३८ गाथा गरूवंति पूर्व च एकवर्णादिपरिणामात्प्रागेव करणेन-प्रयोगकरणेन विश्रसाकरणेन वा अनेकवर्ण कालनीलवर्णादिभेदेन अनेक| रूपगन्धरसस्पर्शसंस्थानभेदेन परिणाम-पर्याय परिणमइ'त्ति अतीतकालविषयत्वादय परिणतवानिति द्रष्टव्यम् , पुद्गल इति प्रकृतं. स च यदि परमाणुस्तदा समयभेदेनानेकवर्णादित्वं परिणतवान् , यदि च स्कन्धस्तदा यौगपद्येन, अहे सेत्ति अथानन्तरं । स एष चानेकवर्णादिपरिणामो निर्जीर्ण:-क्षीणः स्यात् , परिणामान्तराधायककारणोपनिपातवशात् , ततो निर्जरणानन्तरं एकवर्णोऽपेतवर्णान्तरत्वादेकरूपो विवक्षितगन्धादिपर्यायापेक्षयाऽपरपर्यायाणामपेतत्वात् 'सिय'त्ति बभूव अतीतकालविषयत्वादस्पेति प्रश्न: | इहोत्तरमेतदेवेति, अनेन च परिणामता पुद्गलद्रव्यस्य प्रतिपादितेति, 'पटुप्पण्णं'ति विभक्तिपरिणामात् प्रत्युत्पन्ने-वर्तमाने । | शाश्वते सदैव तस्य भावात् समये-कालमात्रे ‘एवं चेव'त्तिकरणात् पूर्वसूत्रोक्तमिदं दृश्यम् , 'समयं लुक्खी समयं अलुक्खी | | लुकखी वा अलुक्खी वे'त्यादि, यच्चेहानन्तमिति नाधीतं तद्वर्तमानसमयस्थानन्तत्वासम्भवाद् , अतीतानागतसत्रयोस्तु अनन्तमि-1 त्यधीतं तयोरनन्तत्वसम्भवादिति । अनन्तरं पुद्गलखरूपमुक्तम् , पुद्गलश्च स्कन्धोऽपि स्वादिति पुद्गलभेदभूतस्य स्कन्धस्य स्वरूपं दर्शयन्नाह-'एस णं भंते ! खंधे'इत्यादि। स्कन्धश्च स्वप्रदेशापेक्षया जीवोऽपि स्वादिति जीवस्वरूपमाह-एसणं भंते! जीवेत्ति (सू. ५१०) एप प्रत्यक्षो जीवोऽतीतेऽनन्ते शाश्वते समये समयमेकं दुःखहेतुयोगात् समयं दुःखी सुखहेतुयोगात् सम-1 यमेकं सुखी बभूव, समयमेव सुखी दुःखी वा तद्धेतुयोगात्, न पुनरेकदा दुःखसुखवेदनमस्त्येकोपयोगत्वाञ्जीवस्येति, एवंरूपः सबसौ स्वहेतुतः किमनेकभावं परिणाम परिणमति पुनकभाबपरिणामः स्यादिति पृच्छमाह-'पुटिव च णं करणेणं अणेगभावं'ति पूर्व च एकभावं परिणामात्प्रागेव करणेन-कालस्वभावादिकारणसंवलितया शुभाशुभकर्मबन्धहेतुभूतया क्रियया अने दीप अनुक्रम [५९४६३८] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति: ~1254 Page #126 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [४९९ ५३८] गाथा दीप अनुक्रम [५९४ ६३८] श्रीभग० लघुवृत्तौ 00 “भगवती" - अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - २ शतक [१४], वर्ग [-] अंतर् शतक [-] उद्देशक [१-१०], मूलं [ ४९९ ५३८] + गाथा को भावः - पर्यायो दुःखितत्वादिरूपो यस्मिन् स तथा तमनेकभावं परिणाममिति योगः, 'अणेग भूयं 'ति अनेकभावत्वादेवानेकरूपं परिणामस्वभावं 'परिणम 'ति अतीतकालविषयत्वादस्य परिणतवान् प्राप्तवानिति, 'अहे से'ति अथ तदुःखित्वाद्यनेकभावहेतुभूतं 'बेयणिज्य'त्ति वेदनीयं कर्म उपलक्षणत्वाच्चास्य ज्ञानावरणीयत्वादि च निर्जीर्ण-क्षीणं स्यात् ततः पश्चात् 'एगभावेति एको भावः सांसारिक सुखविपर्ययात् स्वाभाविकसुखस्वभावो यस्यासावेकभावोऽत एवैकभूतः - एकत्वं प्राप्तः 'सिय'ति बभूव, कर्मकृतधम्र्मान्तरविरहादिति प्रश्नः, इहोत्तरमेतदेव, एवं प्रत्युत्पन्नानागतसूत्रे अपीति । 'परमाणुपोग्गले णं'ति (सू. ५११) पुद्गलः स्कन्धोऽपि स्यात्, अतः परमाणुग्रहणं 'वण्णपज्जवेहिं' ति परि-सामस्त्येनावति गच्छन्ति ये ते पर्यवाविशेषाः धर्मा वा इत्यनर्थान्तरं, ते च वर्णादिभेदादनेकधेत्यतो विशिष्यते-वर्णस्य पर्यवा वर्णपर्यवा अतस्तैरशाश्वतः विनाशी, पर्यवाणां पर्यवत्वेन विनश्वरादिति (सः ५१२) यः परमाणुर्यस्माद्विवक्षितभावाच्युतस्सन् पुनस्तद्भावं न प्राप्स्यति स तद्भावापेक्षया चरमः 'अचरमे' त्ति एतद्विपरीतस्त्वचरम इति, 'दव्वादेसेणं'त्ति आदेश :- प्रकारः तेन द्रव्यादेशेन द्रव्यप्रकारेण न चरमः, स हि द्रव्यतः परमाणुत्वाच्च्युतः सङ्घातमवाप्यापि ततथ्युतः परमाणुत्वरूपं द्रव्यत्वमवाप्स्यतीति, 'खेत्ता देस' ति क्षेत्रविशेषितत्वलक्षणप्रकारेण स्यात्कदाचिचरमः, कथं यत्र क्षेत्रे केवली समुद्घातं गतस्तत्र क्षेत्रेः यः परमाणुरवगाढोऽसौ तत्र क्षेत्रे तेन केवलिना समुद्घातगतेन विशेषितो न कदाप्यवगाहं लप्स्यते, केवलिनो निर्वाणगमनादित्येवं क्षेत्रतश्वरमोऽसाविति निर्विशेषेण क्षेत्रापेक्षया त्वचरमः, तत्क्षेत्रावगाहस्य पुनस्तेन लप्स्यमानत्वात् 'कालादेसेणं' ति स्यात्कथञ्चिचरमः, कथं ?, यत्र काले पूर्वाह्नादौ केवलिना समुद्घातः कृतस्तत्रैव यः परमाणुः परमाणुतया वृतः स तं कालविशेषं के बलिसमुद्घातविशेषितं न कदापि प्राप्स्यति, तस्य केवलिनः सिद्धिगम मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[०५], अंगसूत्र [०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः 126~ | १४ श० ४ उद्देशः ॥२१०॥ Page #127 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [४९९ ५३८] गाथा दीप अनुक्रम [५९४ ६३८] “भगवती" - अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - २ शतक [१४], वर्ग [-] अंतर-शतक [-] उद्देशक [१-१०], मूलं [ ४९९ ५३८ ] + गाथा श्रीभगनेन समुद्घातागमनादिति, तदपेक्षया कालतश्वरमोऽसाविति, सामान्यकालापेक्षया त्वचरम इति, 'भाषा सेणं'ति भावो - वर्णालघुवृत्तौ दिविशेषः तेन प्रकारेण स्वात् कथञ्चिच्चरमः, कथं १, विवक्षितकेवलिसमुद्घातावसरे यः पुद्गलो वर्णादिभावविशेषं परिणतः सं विवक्षित केवलिसमुद्घातविशेषितवर्णपरिणामापेक्षया चरमो यस्मात् तत्केवलनिर्वाणे पुनस्तं परिणाममसौ न प्राप्स्यति, इदं व्याख्यानं चूर्णिकारमाश्रित्य कृतमिति, 'परिणामे 'ति (सू. ५१३) तत्र परिणमनं - द्रव्यस्यावस्थान्तरगमनं परिणामः, आह च - "परिणामो हार्थान्तरगमनं न च सर्वथा व्यवस्थानम् । न तु सर्वथा विनाशः परिणामस्तद्विदामिष्टः ||१||" 'परिणामपर्यं ति प्रज्ञापनायां त्रयोदशं तच्चेदम्- 'जीवपरिणामे णं भंते ! कविहे पण्णत्ते !, गो० दसविहे पण्णत्ते, तंजहा-गतिपरिणामे इंदियपरिणामे एवं कसायलेसाजोगुव ओगनाणदंसणवेदपरिणामे' इत्यादि, तथा 'अजीवपरिणामे दसविहे पं० तं०- बंधणपरिणामे गतिपरिणामे २ एवं संठाणे ३ वेय ४ वष्ण ५ गंध ६ रस ७ फास ८ अगुरुलहु ९ सहपरिणामे १० इत्यादि । १४ शते चतुर्थः ॥ इह उद्देशकार्यगाथा दृश्यते सा चेयम्- 'नेरइय अगणिमज्झे दस ठाणा तिरियपोग्गले देवे । पच्चयमित्तीउल्लंघणा य उ घणा चैव ॥ १॥ त्ति, अस्यार्थ उद्देशकार्थावगमगम्य इति, 'नो खलु तत्थ सत्थं कमइ' (सू. ५१४) विग्रहगतिसमापन हि कार्मणशरीरत्वेन सूक्ष्मत्वाच्च तत्र शस्त्रम्-अभ्यादिकं न क्रामति, तत्थ णं जे से'त्ति, अविग्रहगतिसमापन्न उत्पत्तिक्षेत्रोपपन्नोऽमिधीयेते, न तु ऋजुगतिसमापन्नस्तस्येह प्रकरणेऽनधिकृतत्वात् स च अग्रिकायस्य मध्ये न व्यतिव्रजति, नारकक्षेत्रे बादरानिकायस्थाभावान्मनुष्यक्षेत्र एव तद्भावात् यदुत्तराध्ययने श्रूयते 'हुयासणे जलंतंमि, दडुपुच्चो अणंतसो' इत्यादि तदग्निसदृशद्रव्यान्तरापेक्षया अबसेयम्, सम्भवन्ति च तथाविधशक्तिमन्ति द्रव्याणि तेजोलेश्याद्रव्यवदिति, असुरसूत्रे विग्रहगतिको नारकवत् अविग्रहगतिस्तु (GJIGJEJIGJE KOLOJİC मुनि दीपरत्नसागरेण संकलित... आगमसूत्र [०५], अंगसूत्र-[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः 127~ १.४ श० ४-५ उ. Page #128 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [४९९ ५३८] गाथा दीप अनुक्रम [५९४ ६३८] श्रीभगः लघुवृत्तौ DCCCCXCC “भगवती" - अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - २ शतक [१४], वर्ग [-] अंतर् शतक [-] उद्देशक [१-१०], मूलं [ ४९९ ५३८] + गाथा कोऽप्यप्रेर्मध्येन व्यतिव्रजेत्, यस्तु मनुष्यलोकमागच्छति, यस्तत्र नागच्छति स न व्यतिव्रजेत्, व्यतिव्रजनेऽपि च न ध्मायते, यतो न खलु तत्र शस्त्रं क्रमते सूक्ष्मत्वाद्वैक्रियशरीरस्य शीघ्रत्वाद् गतेरिति, 'एगिंदिया जहा नेरइय'त्ति, कथं ?, यतोऽग्निमध्येन विग्रहेऽपि व्यतिव्रजति सूक्ष्मत्वान्न दान्ते, अविग्रहगतिसमापन्नकाश्च तेऽपि नाग्नेर्मध्ये व्यतिव्रजन्ति स्थावरत्वात् यच्च तेजोवायूनां गति त्रसतया अग्रिमध्येन व्यतिव्रजनं दृश्यते तदिह न विवक्षितमिति सम्भाव्यते, स्थावरत्वमात्रस्यैव विवक्षितत्वात् स्थावरत्वे यस्ति कथञ्चित्तेषां मत्यभावो यदपेक्षया स्थावरास्ते व्यपदिश्यन्ते, अन्यथाऽधिकृतव्यपदेस्य निर्निबन्धनता स्यात् चूर्णिकारः पुनरेवमाह'एगिंदियाण गई नत्थि'ति ते न गच्छन्ति, 'एगे वाउकाइए परपेरणेसु गच्छंतित्ति विराहिअं'ति, 'इडिपत्ता-य'त्ति वैक्रियलब्धिसम्पन्नाः 'अत्थेगइए अगणिकायस्स'त्ति अस्त्येककः पञ्चेन्द्रियतिर्यक् यो मनुष्यलोकवर्त्ती स तत्राधिकायसम्भवात्तन्मध्येन व्यतिव्रजेत् यस्तु नरक्षेत्राद्वहिर्नासावनेर्मध्येन व्यतिव्रजेत् तत्राग्यभावात् तदन्यो वा तथाविधसामय्यभावात्, 'नो खलु तत्थ सत्यं'ति वैक्रियादिलब्धिमति पञ्चेन्द्रियतिरचि नाम्यादिकं शस्त्रं क्रमत इति । अथ दश स्थानान्यभिधातुमाह-'अणिडा गई 'ति (सू. ५१५) अप्रशस्तविहायोगतिनामकमोंदयसम्पाद्या नरकावस्थानरूपा नरकायुष्यरूपा वा 'लावण्णे'त्ति लावण्यं शरीराकृतिविशेषः, 'जसोकित्ति'त्ति यशः सर्वदिग्गामिप्रसिद्धिः कीर्त्तिरेकदिग्गामिनी ख्यातिः दानफलभूता या 'उडाणे' ति उत्थानं वीर्यविशेषरूपं, सर्वत्र अनिष्टत्वं कुत्सितत्वात्तेषामिति, 'छट्टाणाई'ति पृथ्वीकायिकानामेवे न्द्रियत्वेन प्रागुक्तदशस्थानकमध्ये शब्दरूपगन्धरसानामविषयः, एवं स्पर्शादीन्येव पद ते प्रत्यनुभवन्ति, 'इडा णिङ्कफासं ति सातासातोदयसम्भवात् शुभाशुभ क्षेत्रोत्पत्तिः, यद्यपि तेषां स्थावरत्वात् गमनरूपा गतिर्नास्ति स्वभावतस्तथापि परप्रत्यया सा भवन्ती शुभाशुभत्वेनेष्टानिष्टव्यपदेशार्हा स्याद्, अथवा यद्यपि मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०५], अंगसूत्र [०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः 128~ १४ श० ५ उद्देश: ॥२११॥ Page #129 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१४], वर्ग , अंतर्-शतक H], उद्देशक [१-१०], मूलं [४९९-५३८] + गाथा (०५) प्रत बाभ 4-६ सूत्रांक लघुवृत्ती [४९९५३८ | पापरूपत्वात तिर्यग्गतिरनिष्टैव स्यात्, तथा ईषत्प्राम्भारा अप्रतिष्ठानादिक्षेत्रोत्पत्तिद्वारेणेष्टानिष्टा गतिस्तेषां भावनीयेति, 'इटाणिवा । | ठिइ'त्ति सा च गतिवद् भावनीया, 'लावण्णे'त्ति इदं च मण्यंधपाषाणवस्तुषु भावनीयम् , 'जसोकित्तिपत्ति प्रसिद्धिरप्रसिद्धिरूपा यश कीतिर्मण्यादिष्वेवावसेयेति, 'उट्ठाण जाव'त्ति उत्थानादि च यद्यपि तेषां स्थावरत्वान्नास्ति तथापि प्राग्भवानुभूतोत्थानादिसंस्कारवशारादिष्टमनिष्टं चावसेयमिति, 'सत्तट्ठाणाई'त्ति शब्दरूपगन्धानां तदविषयत्वात् रसस्पर्शादिस्थानानि च शेषाणि एकेन्द्रियाणामिवेष्टानिष्टान्यवसेयानि,गतिस्तु तेषां त्रसत्वाद् गमनरूपा द्विविधाऽप्यस्ति,स्थितिस्तूत्पत्तिस्थानविशेषेणेष्टानिष्टावसेयेति। अथ 'तिरियपुग्गले'ति द्वारमाह-'बाहिरए'त्ति (सू.५१६) भवधारणीयवभिन्नान् 'अपरियाइत्त'त्ति अपर्यादाय-अगृहीत्वा | |'भित्तिति तिर्यग्प्राकारवरंडिकादिभित्ति 'उल्लंपित्तए'त्ति उल्लचयितुं सकृदुल्लचनेन 'पलंघित्तए'त्ति प्रलङ्घयितुं पुनः २ उल्लच नेन ॥१४ शते पश्चमः।। | 'किमाहार'त्ति (सू. ५१७) किमाहारयन्ति इति किमाहाराः 'किंपरिणाम ति किमाहारितं सत्परिणामयंति इति किंपरिणामाः 'किंजोणीय'ति किं योनिः- उत्पत्तिस्थानं येषां ते किंयोनिकाः, एवं किंस्थितिकाः स्थितिः-अवस्थानहेतुः, अत्रोत्तरम्क्रमेणैव व्यक्तं दृश्यम् , नवरं 'पुग्गलजोणिय'त्ति पुद्गलाः शीतादिस्पर्शा योनी येषां ते, नारका हि शीतयोनयः उष्णयोनयश्च, | | 'पुग्गलठिइति पुद्गला:-आयुःकर्मपुद्गला स्थितिर्येषां नरके स्थितिहेतुत्वात् ते, अथ कस्मात्ते पुद्गलस्थितयः स्युः?, अत आह| 'कम्मोवगे'ति कर्म-शानावरणादिपुद्गलरूपं बन्धनद्वारेणोपगच्छन्ति इति कर्मोपगाः,कर्म निदान-नारकत्वनिमित्त कर्मबन्धहेतुत्वं वा येषां ते कर्मनिदानाः, कर्मणः-कर्मपुद्गलेभ्यः सकाशात् स्थितियेषां ते कर्मस्थितयः, 'कम्मुणामेव'त्ति कर्मणैव हेतुभूतेन गाथा दीप अनुक्रम [५९४६३८] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~129 Page #130 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१४], वर्ग , अंतर्-शतक H], उद्देशक [१-१०], मूलं [४९९-५३८] + गाथा (०५) प्रत श्रीभग सूत्रांक लघुवृत्तौ [४९९५३८ गाथा मकार आगमिकः 'विपरियासंति विपर्यासं-पर्यायान्तरं पर्याप्ताऽपर्याप्तादिकं 'एंति'त्ति आयान्ति-प्रामबन्ति अतस्ते पुद्गल- १४ श० स्थितयः स्युः।। अथाहारमाह-'वीइदव्वाईति (सू. ५१८) बीचिः-विवक्षितद्रव्याणां तदवयवानां च मिथः पृथग्भावो 'विचि उद्देश: पृथग्भावे' इति धातुपाठात् तत्र वीचिप्रधानानि द्रव्याणि वीचिद्रव्याणि, एकादिप्रदेशन्यूनानीत्यर्थः, एतनिषेधादवीचिद्रव्याणि IR अयमर्थः-यावता द्रव्यसमुदायेनाहारः पूर्यते स एकादिप्रदेशोनो वीचिद्रव्याण्युच्यते, सकलस्त्ववीचिद्रव्याणीति, एगपदेसूणाईपि' एकप्रदेशोनान्यपि अपिशब्दादनेकप्रदेशोनान्यपीति । अथ वैमानिककामभोगानाह-'जाहे'त्ति (मू. ५१९) यदा 'भोगभो-10 गाईत्ति भोगाः-स्पर्शादयः भोगार्हा भोगा भोगभोगाः, मनोज्ञस्पर्शादय इत्यर्थः, से कह'त्ति अथ कथं-केन प्रकारेण तदानीं प्रक| रोति, प्रवर्तते इत्यर्थः, नेमिपडिरूवर्ग'ति नेमिः-चक्रधारा तत्सम प्रतिरूपकं वृत्तत्वेन स्थानमिति शेषः, 'तिपिण जोयण'त्ति | यावत्करणादिदं वाच्यम्-सोलस य जोयणसहस्साई दो सयाई कोसतियं अट्ठावीसहियं धणुसयं तेरसअंगुलाई, 'उवरि ति उपरिटात् 'जाव मणीणं फासे'त्ति भूमिभागवर्णकस्तावद्वाच्यः, यावन्मणीनां स्पर्शवर्णक इत्यर्थः, अम्भुग्गय'त्ति अभ्युद्गत उच्छूितादिः प्रासादवर्णको वाच्य इत्यर्थः, 'उल्लोए'त्ति उल्लोचो वा उल्लोक उपरितलं बा, 'पउम'त्ति पमलता भक्तिरचनाविचित्रः 'जाव'त्ति यावत्करणात् 'पासाइए ४ जह वेमाणि'त्ति यथा वैमानिकानां मणिपीठिका, न तु व्यन्तरादीनां, तस्या अन्यथा स्वरूपत्वात् , 'दोहि य अणिएहिंति द्वाभ्यां अनीकाभ्यां-सैन्याभ्यां 'नहाणिए'त्ति नृत्यानीकं नृत्यजनवृन्द इत्यर्थः, इह च यच्छक्रस्य । सुधर्मसभालक्षणभोगस्थाने सत्यपि भोगार्थ नेमिप्रतिरूपकादिविकुर्वणं तजिनास्थ्रामाशातनापरिहारार्थ, सुधर्मसभायां हि माणवक- २१२॥ | स्तम्भे जिनास्थीनि समुद्गकेषु सन्ति तदासन्नभोगानुभवने तदाशातना कृता स्यादिति, 'सिंहासणं'ति सनत्कुमारेन्द्रसिंहासनं दीप अनुक्रम [५९४६३८] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~130~ Page #131 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [४९९ ५३८] गाथा दीप अनुक्रम [५९४६३८] श्रीभग० लघुवृतौ ORIGINA 00143031000000 “भगवती" - अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - २ शतक [१४], वर्ग [-] अंतर् शतक [-] उद्देशक [१-१०], मूलं [ ४९९ ५३८] + गाथा विकुरुते, न तु शक्रेशानादिवद् देवशयनीयं, स्पर्शमात्रेण तस्य परिचारकत्वान्न शयनीयेन कार्यमिति भावः, 'सपरिवारं 'ति निजपरिवारयोग्यासनपरिवृतमित्यर्थः, 'जो जस्स परिवारो'ति तत्र सनत्कुमारस्य परिवार उक्त एव, माहेन्द्रस्य तु सप्ततिः सहस्राणि सामानिकानां ब्रह्मणः पष्टिः सामानिकसहस्राणां लान्तकस्य पञ्चाशत्, शुक्रस्य चत्वारिंशत्, सहस्रारस्य त्रिंशत्, प्राणतस्य विंशतिः, अच्युतस्य दश सामानिकसहस्राणि सर्वत्र सामानिकचतुर्गुणा आत्मरक्षाः, 'पासायउच्चत्तं जं'ति तत्र सनत्कुमारमाहेन्द्रयोः षट् योजनशतानि प्रासादस्योचत्वं ब्रह्मलान्तकयोः सप्त शुक्रसहस्रारयोरष्टौ प्राणतेन्द्रस्याच्युतेन्द्रस्य नवेति, इह च सनत्कुमारादयः सामानिकादिपरिवारयुतास्तत्र नेमिप्रतिरूपके गच्छन्ति, तत्समक्षमपि स्पर्शादिप्रविचारणाया अविरुद्धत्वात् शक्रेशानौ तु न तथा सामानिकादिपरिवारसमक्षं कायप्रवीचारणाया लज्जनीयत्वेन विरुद्धत्वादिति । १४ शते षष्ठः ॥ 'रायगिहे 'ति (सू. ५२० ) तत्र किल वीरः केवलज्ञानानाया सखेदस्य गौतमस्वामिनः समाश्वासनायात्मनस्तस्य च भाविनीं तुल्यतामाह-'चिरसंसिडोसि' ति चिरं बहुकालं यावत् संश्लिष्टः - स्नेहासम्बद्धः चिरसंश्लिष्टः असि भवसि मे-मया मम बा, त्वं हे गौतम !, 'संधुओं' ति संस्तुतः - स्नेहात्प्रशंसितः परिचितः पुनः पुनर्दर्शनतः परिचितः, 'जुसिए'ति चिरसेवितः चिरप्रीतितो वा 'जुषी प्रीतिसेवनयोः' इति धातुपाठात् 'अणुगए' ति चिरमनुगतिको ममानुगतिकारित्वात् 'चिराणुवत्तिओ'ति चिरमनुकूलवृत्ति:अनुकूलता यस्यासौ चिरानुवृत्तिः, इदं चिरसंश्लिष्टत्वादिकं क्कासीदित्याह- 'अणंतरदेवलोए' चि देवभवे मनुष्य भवे चेति, तत्र किल त्रिपृष्ठभवे गौतमः सारथित्वेन चिरसंश्लिष्टत्वादि आसीद, एवमन्येष्वपि भवेषु सम्भवतीति, एवं मयि तब गाढस्नेहत्वेन केवलं नोत्पद्यते, भविष्यति तवापि तत्स्नेहक्षये इत्यधृतिं मा कृथाः, 'किं परं मरण' त्ति किं बहुना ? परतो मरणात् अथवा कायस्व भेदाद्धेतोः 'इड मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[०५], अंगसूत्र [०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~131~ १४ श० ६-७उ. Page #132 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [४९९ ५३८] गाथा दीप अनुक्रम [५९४ ६३८] श्रीभग० लघुवृत्तौ (CDCDICDIGES “भगवती" - अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - २ शतक [१४], वर्ग [-] अंतर् शतक [-] उद्देशक [१-१०], मूलं [ ४९९ ५३८] + गाथा | चुय'त्ति इतश्युतौ द्वावप्यावां तुल्यौ भविष्याव इति योगः, तत्र तुल्यौ समानजीवद्रव्यौ 'एगड'त्ति एकार्थों, मोक्षप्रयोजनावित्यर्थः, एकस्थौ वा एकक्षेत्राश्रितौ सिद्धिक्षेत्रे इति, 'अविसेसमणाण' त्ति अविशेषं सामान्यं यथा स्वादेवं अनानात्वौ तुल्यज्ञानदर्शनाविति । एतमर्थं किमनुत्तरोपपातिका देवा जानन्तीति प्रश्नः (सू. ५२१) अत्रोत्तरम् - हन्तेति 'लद्धाओ' ति लब्धास्तद्विषयाव धिज्ञानलब्ध्या 'पत्ताओ' ति प्राप्तास्तद्द्द्रव्यावगमतः अभिसमन्वागताः तद्गुणपर्यायपरिच्छेदतः, अयमर्थः - अनुत्तरा देवा विशिष्टावधिना मनोद्रव्यवर्गणा जानन्ति पश्यन्ति च तासां चायोग्यवस्थायामदर्शनेन निर्वाणगमनं निश्चिन्वन्ति, ततश्चावयोर्भावितुल्यतारूपमर्थं जानन्ति पश्यन्ति च ।। 'दव्बतुल्लए'ति (सू. ५२२) द्रव्यतः - एकाणुकाद्यपेक्षया द्रव्यान्तरेण वा तुल्यकं द्रव्यतुल्यकं, 'खेत्ततुल्ल'ति क्षेत्रतः एकप्रदेशावगाढत्वादिना तुल्यकं, एवं नवरं भवो-नारकादिः भावो वर्णादिरौदयिकादिर्वा संस्थानंपरिमण्डलादि, इह तुल्यव्यतिरिक्तमतुल्यं स्यात् तदपीहोच्यते- 'तुल्ला संखेजपएसिए'ति तुल्याः समानाः सख्येयाः प्रदेशा यत्र स तथा, तुल्यग्रहणमिह सङ्ख्यातत्वस्य सङ्ख्यात भेदत्वात् न सङ्ख्यातमात्रेण तुल्यताऽस्य स्याद्, अपि तु समानसख्यात्वेनेत्यस्यार्थस्य प्रतिपादनार्थम् एवमन्यत्रापीति, यच्चेहानन्तक्षेत्र प्रदेशावगाढत्वमनन्तसमयस्थायित्वं च नोक्तं, तदवगाहप्रदेशानां स्थितिसमयानां च पुद्गलानाश्रित्यानन्तानामभावात् 'भावडयाए 'ति भावार्थतया 'उदइए'ति उदयेन कर्म्मणां विपाकेन निष्पन्न औदयिको भावो - नारकादिपर्यायविशेषः, औदयिकस्य भावस्य नारकत्वादेर्भावतो - भावसामान्यमाश्रित्य तुल्यः समः, 'उवसमिए' त्ति औपशमिकोऽप्येवं वाच्यः, तत्र उदीर्णस्य क्षयोऽनुदीर्णस्य विष्कम्भितोदयत्वमुपशमः तेन निर्वृत्त औपशमिक:सम्यग्दर्शनादिः, 'खइए'त्ति कर्मक्षयः (कर्मापगमः) तेन निर्वृत्तः क्षायिकः केवलज्ञानादिः, 'खओवसमिए'त्ति क्षयेण - उदय मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०५], अंगसूत्र [०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~132~ १४ शु० उद्देश: ॥२१३|| Page #133 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१४], वर्ग , अंतर्-शतक [H], उद्देशक [१-१०], मूलं [४९९-५३८] + गाथा (०५) प्रत श० सूत्रांक उद्देश: [४९९५३८ प्राप्तकर्मणां विनाशेन सह उपशमः २ तेन क्षयोपशमेन निर्वृत्तः क्षायोपशमिका-मतिज्ञानादिपर्यायः, ननु औपशमिकस्य क्षायोपश| मिकस्य च का प्रतिविशेषः१, उभयत्रापि उदीर्णय क्षयस्यानुदीर्णस्य चोपशमस्य भावाद् , उच्यते, क्षायोपशमिके विपाकवेदनमेव नास्ति, प्रदेशवेदनं पुनरस्त्येव, औपशमिके तु प्रदेश वेदनमपि नास्तीति, 'परिणामिए'त्ति परिणमनं परिणामस्स एव पारिणामिकः,'सन्निवाइए'त्ति सन्निपातः-औदयिकभावानां द्वयादिसंयोगस्तेन जातः सान्निपातिकः,'संठाणतुल्लए'चि संस्थान-आकृतिः, तच द्विधा, जीवाजीवभेदात् , तत्र अजीवसंस्थानं पश्चधा, तत्र 'परिमण्डल'ति परिमण्डलं संस्थान-बहिर्वृत्ताकारं मध्येशुपिरं यथा | | बलयस्य, तच्च द्विधा-धनप्रतरभेदात् 'वह'ति वृत्तं परिमण्डलमेव अन्तःशुपिररहितं यथा कुलालचक्रं, इदमपि द्विधा घनप्रतरभेदात, पुनरेकैकं द्विधा-समसङ्ख्यविषमसङ्ख्यप्रदेशभेदात् , एवं व्यस्रं चतुरस्रं च, व्यत्रं-त्रिकोणं शृङ्गाटकस्येव चतुरस्र-चतुष्कोणं यथा कुम्भिकायाः, आयत-दीर्घ यथा दण्डस्य, तच्च विधा-श्रेण्यायतप्रतरायतघनायतभेदात् , एकैकं द्विधा-समसङ्ख्यविषमसल्ख्यप्रदेशभेदात् , इदं च पञ्चधा विश्रसाप्रयोगाभ्यां स्यात् , जीवसंस्थानं तु संस्थानाख्यनामकर्मोत्तरप्रकृत्युदयकृतो जीवानामाकारः, तच्च पोढा-'समचउरंसे'त्यादि, सर्वाङ्गसुलक्षणं 'नग्गोह'त्ति न्यग्रोधो-बटस्तद्वत् 'परिमण्डलं' नाभीत उपरि चतुरस्रलक्षणयुतमधश्च विषमं, 'साइ'त्ति अधः समं नाभीतो विषमं 'खुज'त्ति कुजं ग्रीवादी हस्तपादयोः समं सहितकृतमध्यं 'बामणे'त्ति वामनं ग्रीवादी हस्तपादयोर्विषमं मध्ये समं 'हुंड'चि हुण्डं सर्वत्र विषमं ।। 'भत्तपञ्चक्रवाएण'ति (सू.५२३) अनशनी मूर्छितःसञ्जाताहारगृद्धिः 'अज्झुववण्णे ति अप्राप्ताहारचिन्तनाधिक्येनोपपन्नः अध्युपपन्नः, आहारं-वायुतैलाभ्यङ्गादिकमोदनादिकं वा अभ्यवहार्य, तीव्रक्षुद्वेदनीयकर्मोदयादसमाधौ सति तदुपशमनाय प्रयुक्तमाहारयति-उपभक्त 'अहे 'ति अथाहारानन्तरं विश्रसा गाथा दीप अनुक्रम [५९४६३८] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~133 Page #134 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१४], वर्ग , अंतर्-शतक H], उद्देशक [१-१०], मूलं [४९९-५३८] + गाथा (०५) प्रत लघुवृत्ती सूत्रांक ७-८3. [४९९५३८ श्रीभग० मावा खभावत एव कालं मरणं करोति-याति,'तओ पच्छ'त्ति ततः पश्चात-मृतेरनन्तरं अमूछितादिविशेषण आहारमाहारयति । प्रशान्तपरिणामसद्भावादिति प्रश्न:, अत्रोत्तरम्-'हन्ता गोयमे'त्यादि, अनेन तु प्रश्नार्थ एवाभ्युपगतः, कस्यापि भक्तप्रत्याख्यातुरेवम्भूतभावस्य सद्भावादिति ॥ 'लवसत्तम'त्ति (सू. ५२४) लवाः-शाल्यादिकवलिकालबनक्रियाप्रमिता कालविभागाः सप्त २ सङ्ख्या मान-प्रमाणं यस्य कालस्थासौ लवसप्तमः, लवसप्तमं कालं यावत् आयुष्यप्रभवति सति ये शुभाध्यवसायवृत्तयः | सिद्धिं न गताः, अपि तु देवेषत्पन्नाः ते लवसप्तमाः, ते सर्वार्थसिद्धानुत्तरवासिनः,'पिक्काणं' पक्कानां परियायाणं'ति पर्यायग| तानां-लवनीयावस्था प्राप्तानां हरियाणं'ति पिङ्गीभूतनालानां 'नवपज्जएणं'ति नर्व-प्रत्यग्रं 'पज्जएणं'ति प्रतापितस्यायोधनकु नेन तीक्ष्णीकृतस्य पायनं-जलनिबोलनं तेन नवपायनेन 'असियएणं'ति दात्रेण 'पडिसंहरिय' प्रतिसंहत्य विकीर्णनालान् बाहुना सङ्गद्य 'पडिसंठविय' मुष्टिग्रहणेन सक्षिप्य 'जाय इणामेव'त्ति प्रज्ञापकस्य लबनक्रियाशीघ्रत्वोपदर्शनपरचप्पुटिकादिहस्तव्यापारसूचकं वचनं 'सत्तलवे'त्ति लूयन्ते इति लवाः-शाल्यादिनालमुष्टयस्तान् सप्तलवान् 'लुएज'त्ति लुनीयात् , तत्र सप्तलवलवने यावान् कालः स्यात् वाक्यशेषो दृश्यः, 'तेसिं देवाणं'ति द्रव्यदेवत्वे, साध्ववस्थायामित्यर्थः, 'तेणं घेव'त्ति यस्य भवग्रहणस्य सम्बन्धि आयुर्न पूर्ण तेनैव मनुष्यभवग्रहणेनेत्यर्थः ॥ 'छट्ठभत्तिए'त्ति (सू . ५२५) पष्ठभक्तिकः साधुर्यावत्कर्म क्षपयति एतावता कर्मणाऽनिर्जीर्णनानुत्तरोपपातिका देवा उत्पन्ना इति ।। १४ शते सप्तमः॥ 'आवाहाए'त्ति बाधा-मिथः पीडनं संश्लेषतः, न पाधा अबाधा तया यदन्तरं-व्यवधानमित्यर्थः, 'जोयणसहस्साई ति| Team (सू. ५२६) इह योजनं प्रमाणाङ्गुलनिष्पन्नं ग्राह्यं, 'नगपुढविविमाणाई मिणसु पमाणंगुलेणं तु' इत्यत्र नगादिग्रहणस्योपलक्षणत्वाद्, गाथा दीप अनुक्रम [५९४६३८] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~1340 Page #135 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१४], वर्ग , अंतर्-शतक H. उद्देशक [१-१०], मूलं [४९९-५३८] + गाथा (०५) प्रत श्रीभग सूत्रांक [४९९५३८ + गाथा | अन्यथा रविप्रकाशादेरपि प्रमाणयोजनाऽप्रमेयता स्यात् , तथा चाधोलोकग्रामेषु तत्प्रकाशाप्राप्तिः प्रामोति, आत्माङ्गुलस्यानियत १४२० त्वेनाव्यवहाराङ्गतया रविप्रकाशस्योच्छ्ययोजनप्रमेयत्वात्तस्य चातिलघुत्वेन प्रमाणयोजनप्रमितक्षेत्राणामव्याप्तिरिति, यञ्चेपत्प्राग्भा-10 ८ उद्देशः करायाः पृथिव्या लोकान्तस्य चान्तरं तदुच्छ्याङ्गुलनिष्पन्नयोजनप्रमेयमित्यनुमीयते, यतस्तस्य योजनखोपरितनक्रोशस्य पट्भागेन सिद्धावगाहना धनुखिभागयुक्तत्रयस्त्रिंशदधिकधनुःशतत्रयमानाभिहिता, सा चोच्छ्ययोजनाश्रयणत एव युज्यत इति, उक्तं च "ईसिंपन्भाराए उवरि खलु जोयणस्स जो कोसो। कोसस्स य छन्माए सिद्धाणोगाहणा भणिया ॥१॥" 'देसूर्ण जोअणं'ति इह | सिद्ध्यलोकयोदशोनं योजनमन्तरमुक्तं, आवश्यके तु योजनमेव, तत्र च किश्चिन्यूनताया अविवक्षणान्न विरोधो मन्तव्य इति । HI'दिव्बे'त्ति (स.. ५२७) प्रधानः 'सचोवाए'त्ति सत्यावपात:-सफलसेवः 'सन्निहियपाडिहेर'ति समिहित-विहितं प्रातिहार्य प्रतीहारकर्म-सान्निध्य देवेन यस्य स तथा ॥ एवं जहा उववाइए जाव आराहग'त्ति (सू.५२८) इह यावत्करणादिदमर्थ-8 तोलेशेन दृश्य, ग्रीष्मकालसमये गङ्गाया उभयकूलतः काम्पिल्यपुरात्पुरिमतालपुरं प्रति प्रस्थितानि, ततस्तेषामटवीप्रविष्टानां पूर्व| मुदकं गृहीतं क्षीणं पीयमानं, ततस्ते तृष्णाभिभूता उदकदातारमलभमाना अदत्तं च तदगृहन्तोऽर्हनमस्कारपूर्वकं अनशनप्रतिपच्या कालं कृत्वा परलोकं गता ब्रह्मदेवलोकं, परलोकाराधका जाता इति । 'घरसए'त्ति (सू. ५२९) 'एवं जहे त्यादिना यत्सूचितं तदर्थतो लेशेनैवं दृश्य-गृहशते २ अन्नादि भुङ्क्ते वसति तिष्ठति चेति, एतच्च श्रुत्वा गौतम आह-कथमेतत् भदन्त !, ततो वीर उवाच-गौतम! सत्यमेतत् , यतस्तस्य वैक्रियलब्धिरस्ति, ततो जनविस्मापनहेतोरेवं कुरुते, ततो गौतम उवाच-प्रव्रजिष्यत्येव भगवतां समीपे ?, वीर उवाच-नैवं, केवलमयमधिगतजीवाजीवत्वादिगुणः कृतानशनो ब्रह्मलोकं गमिष्यति, ततश्युतश्च महाविदेहे दीप अनुक्रम [५९४६३८] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~135 Page #136 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [४९९ ५३८] गाथा दीप अनुक्रम [५९४ ६३८] श्रीभग० लघुवृत्तौ DCPCC DIEG “भगवती" - अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - २ शतक [१४], वर्ग [-] अंतर् शतक [-] उद्देशक [१-१०], मूलं [ ४९९ ५३८] + गाथा दृढप्रतिज्ञाभिधानो महर्द्धिको भूत्वा सेत्स्यतीति । 'अव्वाबाह'ति (सू. ५३०) अव्यावाधाः, ते च लोकान्तिकदेवमध्यगता द्रष्टव्याः यदाह - 'सारस्सयमाइच्चा' इत्यादि, 'अच्छिपत्तंसि' ति अक्षिपक्ष्मणि 'आवाहं'ति ईपद्वाधां 'पवाहं'ति प्रकृष्टबाधां, 'थाबाई'ति क्वचित्, तत्र तु व्यावाधां विशिष्टामाबाधां 'छविच्छेयं' शरीरच्छेदं 'एसहुमं च णं'ति इति सूक्ष्मं यथा स्वादेवं उपदशयनाट्य विधिमिति प्रकृतं, 'सपाणिण 'ति (सू. ५३१) स्वकपाणिना यदि शक्रः शिरसः कमण्डल्वां प्रक्षेपणे प्रभुः तत्प्रक्षेपणं कथं तदानीं करोति, उच्यते, छिंदिया २ छिना क्षुरप्रादिना कूष्माडादिकमिव श्लक्ष्णखण्डीकृत्येत्यर्थः प्रक्षिपेत् कमण्डल्वा भिदिय २ भिच्या विदीर्योर्ध्वपाटनेन शाटकादिकमिव, 'कुटिय'त्ति कुटयित्वा उद्खलादौ तिलकादिकमिव 'चुधियति चूर्णयित्वा शिलापुत्रकादिना गन्धद्रव्यादिकमिव 'तओ पच्छति ततः कमण्डलुप्रक्षेपणानन्तरमित्यर्थः 'पडिसंघाएज' ति प्रतिसङ्घातयेत्, मीलयेदित्यर्थः, 'पक्खिवेज' ति कमण्डल्वामिति प्रकृतं ।। 'जंभग 'त्ति (सू. ५३२) जृम्भते विजृम्भते स्वच्छन्दचारितया चेष्टन्ते ये ते जृम्भकाः- तिर्यग्लोकवासिनो व्यन्तरदेवाः 'पमुइय'त्ति प्रमुदिताः- तोषवन्तः, प्रक्रीडिताः - प्रधानक्रीडाः 'कंदप्य'त्ति भृशंकेलिरतिका: 'मोहणसील'त्ति निधुवनशीलाः 'जे पणं'ति यः कचित्पुमान् 'कुद्धे' ति क्रुद्धः सन् 'ते देवे' चि तान् देवान् 'पासेज्ज'त्ति पश्येत् 'से णं'ति स नरः 'अजसं'ति अनर्थं प्राप्नुयात्, 'तुडे' ति तुष्टः सन् यः पश्येत् 'से णं'ति स नरः 'जसं 'ति यशः प्राशुयात् वज्रस्वामिवत् वैक्रियलब्ध्यादि. किमर्थं लभेत ?, शापानुग्रहकरणसमर्थत्वात्, तच्छीलत्वात्तेषामिति, यत उक्तम्- 'देवाणं | आसायणाए देवीणं आसायणयाए' ति वचनात्, 'अन्नजं भए 'त्ति अन्ने- भोजनविषये सद्भावाल्पबहुत्वसारस्य नैरस्यादिकरणतो जृम्भते तथा, एवं पानादिष्वपि वाच्यं, 'लेणं'ति लयनं गृहम्, 'पुष्फफलजं भगे 'ति उभयजृम्भकाः, वाचनान्तरे 'मंतजं भग' ति मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०५], अंगसूत्र [०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~136~ १४ श० ८ उद्देशः |॥२१५॥ Page #137 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [४९९ ५३८] गाथा दीप अनुक्रम [५९४ ६३८] श्रीभग लघुवृत्तौ “भगवती" - अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - २ शतक [१४], वर्ग [-] अंतर् शतक [-] उद्देशक [१-१०], मूलं [ ४९९ ५३८] + गाथा ८-९ उ. दृश्यते, 'अवियत्तिजं भग'त्ति अव्यक्त्या अन्नाद्यविभागेन सामान्येन जृम्भका ये ते तथा, क्वचित्तु 'अहिवइजं भग'त्ति दृश्यते, १४ श० तत्र अधिपतौ-राजादिविषये जृम्भका ये ते तथा 'दी हवेयसु'त्ति सर्वेषु प्रतिक्षेत्रं तेषां भावात् सप्तत्यधिकशतसङ्ख्येषु दीर्घविजयार्द्धगिरिषु, दीर्घग्रहणं च वर्तुलविजयार्द्धव्यवच्छेदार्थ 'जमगपव्वसु'ति देवकुरुषु शीतोदानद्या उभयपार्श्वतचित्रकूटविचित्रकूटनामानौ पर्वतौ, उत्तरकुरुषु शीतानदीसम्बन्धिउभयपार्श्वतः यमकाख्यौ गिरी अतस्तेषु, 'कंचणपच्यएस'त्ति उत्तरकुरुषु शीतानदीसम्बन्धिनां पञ्चानां नीलवदादिहदानां क्रमस्थितानां पूर्वापरतटयोर्दशदशकांचनकारूया गिरयस्सन्ति ते च शतं भवन्ति, | देवकुरुष्वप्येवं शीतोदानदीसत्कानां निषधहहादीनां पञ्चानां महाहदानामिति, तदेवं द्वे शते एवं धातकीखण्डपूर्वार्द्धादिष्वप्यतस्तेष्विति । १४ शते अष्टमः ॥ 'भाविप्पति (सू. ५३३) भावितात्मा - संयमक्रियावान् साधुः आत्मनः सम्बन्धिनी कर्मणो योग्या लेश्या कृष्णादिका कर्मलेश्या तां न जानाति विशेषतो न पश्यति च सामान्यतः, कृष्णादिलेश्यायाः कर्मद्रव्यश्लेषणस्य चातिसूक्ष्मत्वेन छद्मस्वज्ञानागोचरत्वात् 'तं पुण जीवं'ति यो जीवः कर्मलेश्यावान् तं पुनर्जीवं आत्मानं 'सर्व' ति सरूपिणं सशरीरमित्यर्थ, अत एव सक|र्मलेश्यं कर्मलेश्यासहितं जानाति, शरीरस्य चक्षुर्ग्राह्यत्वात् जीवस्य च कथञ्चिच्छरीराव्यतिरेकादिति, 'सरू'त्ति सरूपिणो वर्णादिमन्तः 'सकम्म'ति पूर्ववत् पुद्गलाः स्कन्धरूपाः 'ओभासंति'ति प्रकाशन्ते, 'लेस्साओ'त्ति तेजांसि 'बहिया अभिनि स्सडाउ'त्ति बहिस्ताद् अभिनिसृता-निर्गताः, इह च यद्यपि चन्द्रादिविमानपुद्गला एव पृथ्वीकायिकत्वेन सचेतनत्वात् सकर्मलेश्यास्तथापि तन्निर्गतप्रकाशपुद्गलानां तद्धेतुकत्वेनोपचारात् सकर्मलेश्यत्वमवगन्तव्यमिति । 'अत्त'ति (सू. ५३४) आ-सम मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[०५], अंगसूत्र [०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~137~ Page #138 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१४], वर्ग H, अंतर्-शतक H], उद्देशक [१-१०], मूलं [४९९-५३८] + गाथा (०५) प्रत सूत्रांक [४९९५३८ श्रीभगन्तात् दुःखात् संरक्षति सुखं चोत्पादयन्तीति आत्रः आप्ता वा-एकान्तहिताः ॥ 'एगा णं सा भास'त्ति (स. ५३५) एकाऽसौ | १४० लघुवृत्तौ भाषा जीबैकत्वेनोपयोगैकत्वात् , एकस्य हि एकदैक एबोपयोग इध्यते, ततश्च यदा सत्यायन्यतमभाषायां वर्तते तदा नान्यस्या-1 ९ उद्देशः मित्येकैव भाषेति ।। अचिरोद्गत उद्गतमात्र अत एव चालसूर्य 'किमिदंति (सू. ५३६) किंवरूपमिदं सूर्यवस्तु, तथा किमिदं भदन्त ! सूर्यस्य-सूर्यशब्दस्यार्थ:-अन्वर्थः 'सुभे सूरिए'त्ति शुभखरूपं सूर्यवस्तु, सूर्यविमानपृथ्वीकायिकानामातपाभिधानपुण्यप्रकृत्युदयवर्तित्वात् लोकेऽपि प्रशस्ततया प्रवृत्तत्वात् ज्योति केन्द्रत्वाच्च, तथा शुभः सूर्यशब्दार्थः, तथाहि-सरेभ्यः क्षमातपोदान-II सङ्ग्रामादिवीरेभ्यो हितः सूरेषु वा साधुः सूर्यः,'पभ'नि दीप्तिः छाया शोभा प्रतिबिम्ब वालेश्यावर्णः।। अज्जत्ताए'ति (स.५३७)। आयतया-मुख्यतया 'तेउलेस्सं ति तेजोलेश्यां-सुखासिका, तेजोलेश्या हि सुखासिकाहेतुरिति कारणे कार्योपचारात तेजोलेश्या- | शब्देन सुखासिका विवक्षितेति, 'बीईवयंति' व्यतिव्रजन्ति, व्यतिक्रामन्तीत्यर्थः, 'असुरिंदवजियाण'ति चरमबलिवजितानां 'तेण परं'ति ततः संवत्सरात् 'सुके'त्ति शुक्लो निरतिचारचारित्रः 'सुक्काभिजाए'त्ति शुक्लाभिजात्यः परमशुक्ल इत्यर्थः॥ १४ शते नवमः ॥ 'केवलि'ति (स. ५३८) भवस्थ केवली गृह्यते, उत्तरत्र सिद्धग्रहणादिति, 'आहोहिय'ति प्रतिनियतक्षेत्रावधिज्ञानं 'परमाहोमाहिय'ति परमावधिकं 'भासेज'त्ति भाषेत पृष्ट एव, 'वागरेज'त्ति पृष्टस्सन् व्याकुर्यात् 'ठाणं'ति उर्ध्वस्थानं, 'सेज'ति शय्यां। | वसतिं 'निसीहियंति अल्पतरकालिका वसति 'चेइज'त्ति व्याकुर्यादिति ।। १४ शते दशमः॥ श्रीतपागच्छनायक श्रीलक्ष्मीसागरसूरिशिष्यश्रीसुमतिसाधुसूरिशिष्यश्रीहेमविमलसूरिविजयराज्ये गाथा दीप अनुक्रम [५९४६३८] २१६ मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~138 Page #139 -------------------------------------------------------------------------- ________________ आगम "भगवती'- अंगसूत्र-५ (मूलं+वृत्तिः ) भाग-२ शतक [१५], वर्ग , अंतर्-शतक H, उद्देशक [-], मूलं [५३९-१६१] + गाथा (०५) प्रत सूत्रांक श्रीभग० लघुवृत्ती [५३९५६१] महोपाध्यायश्रीजिनमाणिक्यगणिशिष्यश्रीअनन्तहंसगणिशिष्यदानशेखरगणिसमुद्धतायां भगवतीलघुवृत्तौ चतुर्दशशतविवरणं सम्पूर्ण । अथ पञ्चदशं शतमारभ्यते-'मखलिपुत्ते'त्ति (सू. ५३९) मङ्खल्यभिधानः-मसपुत्रः, 'चउवीसति चतुर्विंशतिवर्षप्रमाणप्रत्रज्यापर्यायः, 'दिसाचर'ति दिशं-मेरां चरन्ति-मन्यन्ते भगवतो वयं शिष्या इति दिक्चराः, देशचरा वा दिक्चराः, | भगवच्छिष्याः पार्श्वस्थीभूता इति टीकाकारः, पासावचिजत्ति चूर्णिकारः, 'अंतिय'ति अन्तिक-समीपं 'पाउन्भविस्य'त्ति आगताः 'अट्ठविह'ति अष्टविधं, पूर्वगतं निमित्तमित्यर्थः, तच्चेदम्-दिव्यं १ उत्पात २ आन्तरिक्षं ३ भौम ४ स्वमः ५ खरं ६ लक्षणं ७ व्यञ्जनं ८ चेत्यादि पूर्वश्रुतमध्यगतं 'मग्गदसमति मार्गों गीतमार्गवृत्तमार्गलक्षणौ सम्भाव्येते 'दसम'त्ति अत्र नवमशब्दस्य | लप्तस्य दर्शनात नवमदशमाविति दृश्यं, ततश्च नवमदशमी मार्गी यत्र तत्तथा, खकीयैः २ 'मतिदसणेहिंति मतेः-युद्धेर्मत्या ! बा दर्शनानि-वस्तुज्ञानानि मतिदर्शनानि तैः 'निज्जूहंति' नि!थयन्ति-पूर्वगतश्रुतपर्याययूथानिारयन्ति, उद्धरन्ति इत्यर्थः, 'उबदाईसुति उपस्थितवन्तः, आश्रितवन्त इत्यर्थः, अडंगस्स'त्ति अष्टाङ्गस्य केणइति केनचित तथाऽविदितखरूपेण 'उल्लो-12 यमेत्तेणं' उद्देशमात्रेण 'इमाईति इमानि षद् अनतिक्रमणीयानि-अव्यभिचारीणि 'वागरणाईति पृष्टेन सता यानि व्याक्रियन्ते-अभिधीयन्ते तानि व्याकरणानि, पुरुषार्थोपयोगित्वाचतानि पट् उक्तानि, अन्यथा नष्टमुष्टिचिन्तोलूकादीन्यन्यानि बहुनिमि-IN | तानि गोचरीभवन्ति ।। 'उहाणपरियाणिय'ति (म् . ५४०) परियान-विविधव्यतिकरपरिगमनं तदेव पारियानिक-चरितं गाथा दीप अनुक्रम [६३९६५९] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५), अंगसूत्र-[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ... अत्र शतक-१४ समाप्तं. अथ शतक-१५ आरभ्यते ~139 Page #140 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१५], वर्ग , अंतर्-शतक H, उद्देशक [-], मूलं [५३९-१६१] + गाथा (०५) प्रत श्रीभग लघुवृत्ती सूत्रांक [५३९५६१] गाथा | उत्थानात्-जन्मत आरभ्य पारियानिकं उत्थानपारियानिकं, एतद्भगवता परिकथितमिति गम्यते, 'मखेत्ति मङ्खः-चित्रफलकव्य| अकरो भिक्षाकः 'पाडिएकति एकमात्मानं प्रति प्रत्येकं, पितुः फलकाद्भिनमित्यर्थः । 'जहा भावणाए'ति (सू. ५४१) आचारद्वितीयश्रुतस्कन्धस्य पश्चदशेऽध्ययने, अनेनेदं सूचितम् सम्मत्तपइन्ने-'नाहं समणो होहं अम्मापितरम्मि जीवंते'त्ति समाप्ताभिग्रह इत्यर्थः,'चिचा हिरण'मित्यादि, 'पढमं वासंति विभक्तिपरिणामात प्रवज्याप्रतिपत्तेः प्रथमवर्षे 'निस्साए'त्ति निश्राय,IR निश्रां कृत्येत्यर्थः, पदम अंतरं वासावासंति विभक्तिपरिणामात् प्रथमेऽन्तर:-अवसरो वर्षस्य-पृष्टेयंत्रासावन्तरवर्षः, अथवा अन्तरेऽपि-जिगमिपितक्षेत्रमप्राप्यापि यत्र सति साधुभिरावासो विधीयतेऽवश्यं सोऽन्तरावासो-वर्षाकालस्तत्र 'वासावासंति वर्षासु। | वासः-चातुर्मासिकमवस्थान वर्षावासस्तमुपागतः 'दोचं वासंति द्वितीये वर्षे 'तन्तुवाय'त्ति कुविंदशाला 'दब्बसुद्धेणं'ति द्रव्यं- ओदनादिकं शुद्ध-उद्गमादिदोषरहितं यत्र दाने तत्तथा तेन, एवमितरदापि, कयलक्खणे'त्ति कृतसफललक्षणः 'कया णं लोग'त्ति | कृती-कृतशुभफलौ अवयवे समुदायोपचारात् लोको-इहलोकपरलोको 'जम्मजीविय'त्ति जन्मनो जीवितस्य च यत्फलं तत्तथा 'तहारूचे' तथाविधे, अविज्ञातव्रतविशेष इत्यर्थः, साधौ-श्रमणे साधुरूपे साध्वाकारे 'धम्मंतेवासि'त्ति शिल्पादिग्रहणार्थमपि । | शिष्यः स्यादत उच्यते-धर्मान्तेवासी, वजगविहीए'ति खण्डखाद्यादिभोजनविधिना 'सव्यकामगुणितेण' सर्वे कामगुणा-IN अभिलपितरसादयस्सञ्जाता यत्र तत्सर्वकामगुणितं तेन 'परमन्नेगति परमानेन-क्षीरेय्या 'आयामेत्य'त्ति आचामितवान् ,M | तभोजनदानद्वारेणोच्छिष्टतासम्पादनेन तच्छुद्ध्यर्थमाचमनं कारितवान् , भोजितवानिति तात्पर्य, 'सभितरवाहिरएति सहा- ॥२१७॥ भ्यन्तरेण बाह्येन च विभागेन यत्तत्तथा तत्र 'मग्गणगवेसणं'ति अन्वयतो मार्गणं व्यतिरेकतो गवेषणं, ततश्च समाहारद्वन्द्वः, दीप अनुक्रम [६३९६५९] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~140 Page #141 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१५], वर्ग, अंतर्-शतक H, उद्देशक [-], मूलं [५३९-५६१] + गाथा (०५) प्रत श्रीभग सूत्रांक लघुवृत्ती [५३९५६१] गाथा | 'सुई वत्ति श्रूयत इति श्रुतिस्ता, चक्षुषा किलादृश्यमानोऽर्थः शब्देन निश्चयत इति श्रुतिग्रहणम् , 'खुइ व'त्ति क्षवणं क्षुतिः-छीनकृतं तां, एषाऽप्यदृश्यमानमनुष्यादिगमिका स्यादिति, 'पत्तिं वत्ति प्रवृत्ति वार्ता शाटिका:-परिधानवस्त्राणि 'पाडियाओ'त्ति उत्तरीयवस्खाणि, चिद "भडियाओनि भण्डिका रन्धनभाजनानि, 'माहणा आयामेह'सि शाटकादीनान भयति, शाटकादीन् ब्राह्मणेभ्यो ददातीत्यर्थः, 'सउत्तरो8'ति सहोत्तरौष्ठं-सश्मश्रुकं यथा स्थादेवं भंड'ति मुण्डनं कारयति नापितेन, 'पणि-IR यभूमीए'त्ति प्रणीतभूमौ-भाण्डविश्रामस्थाने प्रणीतभूमौ 'अभिसमन्नागए'त्ति मिलितः 'एयमट्ठ पडिसुणेमिति अभ्युपगच्छामि, यचैतस्यायोग्यस्यापि भगवतोऽङ्गीकारस्तत् छद्मस्थतया, 'अणिचजागरिय'ति अनित्यजागरिकां-चिन्ता, कुर्वनिति वाक्यशेषः ।। 'पढमसरयकालसमयंसिति (सू . ५४२) समयभाषया मार्गशीर्षे 'अप्पट्टिकायंसित्ति, अल्पशब्दस्वाभाववचनत्वादविद्यमानवर्षे इत्यर्थः, (अन्ये तु कार्तिकमार्गशीर्षों शरदित्यभिधाय प्रथमशरदित्याश्विन इत्याह) अल्पवृष्टिकायत्वाच: तत्रापि विहरतां न दूपणमिति, एतच्चासङ्गतमेव, भगवतोऽप्यवश्यं पर्युपगस्य कर्त्तव्यत्वेन पर्युपणाकल्पेऽमिहितत्वात् ,'हरियगरेरिजमाण'त्ति हरितक इतिकृत्वा रेरिजमाणेत्ति अतिशयेन राजमानः, 'तिलसंगलियाए'ति तिलकफलिकायां 'ममं पणि-1 हाएत्ति मां प्रणिधाय-मामाश्रित्य अयं मिथ्यावादी भवत्विति विकल्पं कृत्वा 'अब्भवहलए'चि अभ्ररूपं वारो-जलस्य दलकं-17 कारणं अभ्रवादलकं 'पतणतणाएति' प्रकर्षेण तणतणायते, गर्जतीत्यर्थः, 'नचोदगनाइमडिय'ति नात्युदकं नातिकदमं यथा पस्यादेवं 'पविरल'ति प्रविरलाः प्रस्पर्शिका:-विषुषो यत्र तत्तथा, रयरेणु'त्ति रजो-वातोत्पाटित व्योमवत्ति रेणु-भूमिस्थितं पांशु तद्विनाशनं-तदुपशमकं 'सलिलोदग'त्ति सलिला:-शीतादिमहानद्यः तासामिव यदुदकं रसादिगुणसाधात् तस्य यो वर्षः स स EAM PLANTutane दीप अनुक्रम [६३९६५९] FreeST मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति: ~141 Page #142 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१५], वर्ग, अंतर्-शतक H, उद्देशक [-], मूलं [५३९-५६१] + गाथा (०५) प्रत १५ . सूत्रांक [५३९५६१] गाथा श्रीभगलिलोदकवर्षस्तं 'पाणभूय'त्ति प्राणादिषु सामान्येन या दया सैवार्थः तद्भावस्तत्ता तया ॥'तत्थेव २' (सू. ५४३) तत्रैव शिर:लघुवृत्तौ प्रभृतिके 'किं भवं मुणी'त्ति किं भवान् मुनिः-तपस्वी जातः 'मुणिए'त्ति ज्ञाते तत्वे सति, ज्ञात्वा वा तचं, अथवा किं भवान् | | मुनिरुतामुणिको ग्रहगृहीतः, यूकाशय्यातर:-यूकास्थानं 'पञ्चोसक्कात्ति प्रत्यपसरतीत्यर्थः, 'सा उसिणं ति खामिमुक्का तेजोभालेश्यां 'से गयमेयं ति अथ गतं अवगतमेतन्मया हे भगवन् ! यथा भगवत्प्रसादादयं न दग्धः, सम्भ्रमार्थत्वाच्च गतशब्दस्य | पुनः पुनरुच्चारणं, इह गोशालकरक्षणं भगवता यत्कृतं तत्सरागत्वेन दयैकरसत्वात् भगवतः, यच्च सुनक्षत्रसर्वानुभूतिमुन्योन करिष्यति तद्वीतरागत्वेन लब्ध्यनुपजीवकत्वादवश्यंभाविभावत्वाञ्च इति ज्ञेयमिति, संखितविउल'त्ति सङ्क्षिप्ता अप्रयोगकाले विपुला प्रयोगकाले तेजोलेश्या-लब्धिविशेपो यस्य स तथा 'सणहाए नि सनखया, यस्यां पिण्डिकायां बध्यमानायां अङ्गुलीनखा अङ्गुष्टस्याधो लगन्ति सा सनखेत्युच्यते,'कुम्मास'त्ति कुल्मापा अर्द्धस्विन्ना मुद्गादयो, माषा इत्यन्ये, 'वियडासएणं'ति विकटंजलं तस्याश्रवः-स्थानं तेन, अमुं प्रस्तावाचुलुकमाहुवृद्धवाः ॥ 'पउहपरिहार'ति (सू. ५४४) परिवृत्त्य २-मृत्वा २ वनस्पतिश|रीरस्य परिहारः-परिभोगस्तत्रैवोत्पादोऽसौ परिवृत्यपरिहारस्तं परिहरति-कुर्वतीत्यर्थः, 'खडेइति त्रोटयति, 'पउद्दे'नि परिवर्त्तवाद इत्यर्थः,'आयाए अबक्कमणे'त्ति आत्मना आदाय बोपदेशं अपक्रमणं-अपसरणम् ।। 'जहा सिवे'ति (सू. ५४६) यथा | शिवराजर्षिचरिते 'महया अमरिसंति महान्तममर्प ।। 'एग उवमियं ति (सू .५४७) एकं मम सम्बन्धि महद्वा वर्य औपम्यं| उपमां. दृष्टान्तमित्यर्थः,'चिरातीए अदाए'त्ति चिरमतीते काले 'उच्चावयन्ति उच्चावचा-उत्तमनीचाः अर्थार्थिनः-द्रव्यार्थिनःTTL अर्थलुब्धाः-अर्थगवेषिणः 'अत्थकंखिय'त्ति प्राप्तेऽप्यतृप्ताः 'अत्यपिवासिए'ति अप्राप्तार्थजाततृष्णाः 'पणियभंड'ति प्रणीतं दीप अनुक्रम [६३९६५९] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~142 Page #143 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१५], वर्ग H, अंतर्-शतक H, उद्देशक - मूलं [५३९-५६१] + गाथा (०५) प्रत सूत्रांक [५३९५६१] श्रीभग क्रयाणकं तद्रूपं भाण्डं, न तु भाजनमिति, 'सगडीसागडेणं ति शकट्यो-गंत्रिकाः शकटानां समूहस्तेन शाकटेन 'पत्थयणं'ति लघुवृत्तौ । पथ्यदनं शम्बलं 'अकामियंति अकामिका-अनीप्सितां 'अणोहियंति अविद्यमानजलौघामतिगहनत्वेन 'छिन्नावाय'ति व्यवच्छिन्नसार्थघोषाद्यापाता 'दीहमद्धं'ति दीर्घमार्गा दीर्घकालांवा 'महेग वम्त्रीय'ति महान्तमेकं वल्मीकं 'वपूउ'त्ति वपूंपि-शरीराणि, शिखराणीत्यर्थः,'अब्भुग्गयाउ'त्ति अभ्युद्गतानि, उच्चोद्गतानीबोच्चानीत्यर्थः, अभिनिसिट्ठाओ'त्ति अभिनिर्गताः शटा:-14 | तदवयरूपाः सिंहस्कन्धशटावत् येषां तानि अभिनिःशटानि इदं च तेषामूर्ध्वगतं, अथ तिर्यगाह-तिरियं सुसंपग्गहियाईति सुसम्प्रगृहीतानि-सुसंवृत्तानि तानि, विस्तीर्णानीत्यर्थः, अधस्वरूपमाह-'अहेपन्नगदरूवाओ'ति सार्द्धरूपाणि यादृशं पनगस्य दरच्छिन्नस्य पुच्छत ऊर्वीकृतमर्द्धमधोऽधो विस्तीर्णमुपर्युपरि चातिश्लक्ष्णं स्थाद् एवं रूपं येषां तानि, उदगरयणंति, 'आसाएस्सामिति आसादयिष्यामः, अस्थायमभिप्रायः-एवंविधभूमिगर्ने किल पयो भवति, वल्मीकेवश्यंभाविनो गर्ताः तत्र च जिलं भविष्यति, 'अच्छपत्थं ति पथ्यं रोगोपशमहेतुत्वात् 'जचं' जात्यं स्वाभाविक 'तणुयं तनुकं, सुजरमित्यर्थः, फालिय'त्ति |स्फाटिकवर्णाभं, अत एव ओरालं प्रधानं उदकरनं 'चाहणाई पज्जेति' बलीव दिवाहनानि पाययंति 'तवणिज' तापनीयं तापसिहं महार्थ-महाप्रयोजनं महाघ-महामूल्यं 'महरिहंति महतां योग्यं विमल-विगतागन्तुकमलं 'नित्तलं'ति निस्तलं अभिवृत्तं, | सुवर्तुलमित्यर्थः, निकलं'ति निष्कलं-त्रासादिरत्नदोषरहितं 'वहररयणं'ति वज्राभिधानरलं, 'पत्थकामए'चि पथ्य-आनन्दका-| रणं वस्तु, 'आणुकंपिए'त्ति अनुकम्पया चरतीत्यानुकम्पिका, 'निस्सेयस'न्ति निःश्रेयस-विपद्मोक्षं इच्छतीति निःश्रेयसिकः | |'तं होउ अलाहि पज्जत्तं'ति तत्-तस्माद् भवतु अलं पर्याप्तमित्येते शब्दाः प्रतिषेधवाचका एकार्थाः, 'णे' असाकं 'उग्ग गाथा दीप अनुक्रम [६३९६५९] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~143 Page #144 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१५], वर्ग , अंतर्-शतक H, उद्देशक [-], मूलं [५३९-१६१] + गाथा (०५) प्रत श्रीभग सूत्रांक लघुत्तौ [५३९५६१] गाथा विसं' दुर्जरविषं 'चंडविसं'ति दष्टनरवपुर्व्यापकविषं 'घोर'त्ति परम्परया नरसहस्रहननसमर्थ विष, महाविषं जम्बूद्वीपप्रमितदे|हस्य व्यापकविषं, 'अइकाय'ति शेषाहीना कायान् अतिक्रान्तो यस्सः अतिकायस्तं, अत एव महाकायं, 'मसिमूसाकालगति मपी-कअलं मषा-सुवर्णादितापनभाजनं तद्वत्कृष्णं, 'अंजणपुंज'त्ति अञ्जनपुञ्जानां निकरस्येव प्रकाशो-दीप्तिर्यस्य स तथा 'तं जमलजुयल'त्ति यमलं सहबत्ति युगलं-द्वयं तत् चलं यथा स्वादेवं चलत्योः-अतिचपलयोर्जिलयोर्यस्य सः तं 'उकडफुडकुडिमालनि उत्कटकस्फुटकुटिलः वक्रा, जटिलस्कन्धदेशे, केशरिणामिवाहीनां केसरसद्भावात् , कर्कशो बलवच्चात् , विकटस्फुटाटोप: फणारम्भः तत्करणे दक्षस्तं, 'लोहागर'त्ति लोहस्पेवाकरे ध्यायमानस्याग्निना ताप्यमानस्य धमधमायमानो-धमधमेतिवर्णव्य[क्तिमिवोत्पादयन् घोषः-शब्दो यस्य स तं 'अणागलिय'ति अनाकलितं-अप्रमेयचण्डतीबरोष 'समुहिय'ति शुनो मुखं श्वमुखं | । तस्येवाचरण-भपणं श्वमुखिका ता,'तरिय'ति त्वरितं चपलतया धमन्तं-शब्दवन्तं कुर्वन्तमित्यर्थः, आइय'ति आदित्यं निध्या| यति-पश्यति 'सभंडमत्तोवगरण'त्ति सह भाण्डमात्रया-पणितपरिच्छदेन उपकरणमात्रया वा, 'एगाहचंति एकैच आहत्या | आहननं-प्रहारो यत्र भस्मीकरणे तदेकाहत्यं यथा स्यादेवं, कथमिवेत्याह-'कृडाहचंति कूटस्येव पाषाणमारणमहायंत्रस्खेवाहहत्या-हननं यत्र तत् कूटाहत्यं यथा स्यादेवं, परियाए'त्ति पर्याय:-अवस्था 'कित्तिवण्ण'चि कीर्तिः सर्वदिग्गामिनी वर्ण:-एकपादिग्व्यापी अर्द्धदिग्व्यापी शब्दः तत्स्थान एवाश्लोकः अश्लाघा इतियावन , 'पति' प्लवन्ते-गच्छन्ति, 'प्लङ् गताविति वचनात, I'गुवंति गुप्यन्ति-व्याकुलीभवन्ति 'गुए च व्याकुलत्वे' इति वचनात् , 'तुवंति' स्तूयन्ते, इति खल्वित्यादि इतिशब्दः प्रख्या- 11२१९॥ तगुणानुवादार्थः, 'तो णं'ति तत्-तस्मात् 'तवेणं तेएणं' तपोजन्यतेजसा-तेजोलेश्याया 'जहा वा वालेणं'ति यथा वा व्या दीप अनुक्रम [६३९६५९] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~144 Page #145 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [ ५३९ ५६१] गाथा दीप अनुक्रम [६३९ ६५९ ] श्रीभग० लघुट्टौ “भगवती" - अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - २ शतक [१५], वर्ग [-], अंतर् शतक [-] उद्देशक [-] मूलं [ ५३९-५६१ ] + गाथा लेन- उरगेण 'सारक्खामि त्ति संरक्षामि-दाहभयात् सङ्गोपयामि, सुखस्थानप्रापणेन ॥ 'पभुति (सू. ५४८) प्रभुः समर्थः गोशालको भस्मराशिं कर्तुमित्येकः प्रश्नः, प्रभुत्वं द्विधा विषयमात्रापेक्षया तत्करणतथेति पुनः पृच्छति- 'बिसएणं' ति इत्यनेन प्रथमः प्रश्नः पृष्टः, 'समत्थे ण'मित्यनेन द्वितीयः, 'परितावणियं'ति परितापनिकां, क्रियां कुर्यादित्यर्थः, 'अणगाराणं' सामान्यसाधूनाम्, 'खंतिखमा' क्षान्त्या - क्रोधनिग्रहेण क्षमन्त इति क्षान्तिक्षमाः, 'थेराणं'ति आचार्यादिश्रुतपर्यायस्थविराणां ॥ 'पडिचोयणाए 'ति (सू. ५४९) तन्मतप्रतिकूलचोदना- प्रोत्साहना प्रतिचोदना तया, 'पडिसारणाए 'ति तन्मतप्रतिकूलतया | विस्मृतार्थस्सारणा प्रतिस्मारणा तया, 'पडोयारेणं' ति प्रत्युपचारेण वा 'पडोयारेउ'त्ति प्रत्युपचारं करोतु, एवं प्रत्युपकारयतु वा, 'मिच्छे विप्पडिवण्णे' त्ति मिध्यात्वं म्लेच्छयं अनार्यत्वं वा विशेषतः प्रतिपन्नः ॥ 'मुटु णं'ति (सू. ६५०) उपालम्भवचः 'आउसो'ति हे आयुष्मन् ! चिरजीवित ! काश्यपगोत्र ! 'इमं सत्तमं पउपरिहारं ति सप्तमं शरीरान्तरप्रवेशं करोमीत्यर्थः, 'जेवि य आई'ति येऽपि च आईति निपातः, 'चउरासी महाकप्पसहस्साई' इत्यादि, गोशालक सिद्धान्तार्थः स्थाप्यो, वृद्धैरव्याख्यातत्वात् आह च चूर्णिकार :- संदिद्वत्ताओ तस्सिद्धंतस्स न लक्खिजइति, तथापि शब्दानुसारेण किञ्चिदुच्यते- 'चउरासीइं महाकप्पसय सहस्साई 'ति चतुरशीतिमहाकल्पाः, कल्पाः- कालविशेषाः, तेऽपि लोकप्रसिद्धा अपि स्युरतस्तद्व्यवच्छेदार्थं उक्तंमहाकल्पा वक्ष्यमाणस्वरूपाः तेषां यानि शतसहस्राणि लक्षाणि तानि क्षपयित्वा तथा 'सत्त दिव्वेत्ति सप्त दिव्यान् देवभवान् 'सत्त संजू' ति सप्त संयूथानि - अनन्तकायजीव निकाय विशेषान् 'सत्त सण्णिगन्भे' ति सप्त संज्ञिगर्भान् मनुष्य भववसतीः, एते च तन्मते सप्त मातरः स्युः, वक्ष्यति चैवमेवैतान् अयमेवेति, 'सत्त पउटपरिहारे' ति सप्त शरीरान्तरप्रवेशान् एते च सप्त मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०५], अंगसूत्र- [ ०५ ] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~145~ १५ श० Page #146 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [ ५३९ ५६१] गाथा दीप अनुक्रम [६३९ ६५९ ] श्रीभगः लघुवृत्तौ 260CENCJ6QJGL “भगवती”- अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग-२ शतक [१५], वर्ग [-], अंतर् शतक [-] उद्देशक [-] मूलं [ ५३९-५६१ ] + गाथा संज्ञिगर्भानन्तरं क्रमादवसेयाः, तथा पञ्चेत्यादाविदं सम्भाव्यते-पंच 'कम्मणि सहस्साई ति कर्म्मणि-कर्मविषये कर्मणामित्यर्थः, पञ्च शतसहस्राणि लक्षाणि 'तिष्णि य कम्मंसे'ति तांश्च कर्मभेदान् 'निवत्ता' क्षपयित्वा अतिवाद्य 'से जहे' त्यादिना महाकल्पप्रमाणमाह, 'जर्हि वा पज्जुवत्थिय'त्ति यत्र मृत्वा परि-सामस्त्येनोपरिस्थिता उपरता समाप्तेत्यर्थः, 'अद्ध'ति एप गङ्गाया मार्गः, 'एएणं गंगापमाणेणं' ति गङ्गायास्तन्मार्गस्यैक्याच्च गङ्गाप्रमाणेनेत्युक्तं 'एवामेव'ति उक्तेनैव क्रमेण 'सपुवावरेणं ति सह पूर्वेण गङ्गादिना यत् परं महागङ्गादि तत् सपूर्वापरं तेन भावप्रत्ययलोपदर्शनात् सपूर्वापरतयेत्यर्थः, 'तासिं दुविहे 'ति तासां गङ्गादीनां गङ्गादिगतवालुकाकणानामित्यर्थः, द्विविध उद्धरणीयद्वैविध्यात्, 'सुहुमबोंदि कलेवरे 'ति सूक्ष्मबोन्दीनि सूक्ष्माकाराणि कलेवराणि असख्यातखण्डीकृत वालुकाकणरूपाणि यत्रोद्वारे स तथा, 'बायरबोंदिति बादरवोन्दीनिबादराकाराणि कलेवराणि वालुकाकणरूपाणि यत्र स तथा 'कप्पे' त्ति न व्याख्येयः, इतरस्तु व्याख्येयः, 'अवहाय'त्ति अपहायत्यक्त्वा 'से कोडे' ति स कोष्ठो गङ्गासमुदायात्मकः 'खीणे'ति क्षीणः, नीरजः स च तद्भूमिगतरजसामप्यभावः, निर्लेपः भूमिमिध्यादिसंश्लिष्टसिकताले पाभावात्, 'निट्ठिए'त्ति निष्ठितो निरवयवीकृत इति, 'से तं सरे'ति अथ तत् कालखण्डं सरःसंज्ञं स्यात्, मानससर इत्यर्थः, 'सरप्पमाणे ति सर एवोक्तलक्षणं प्रमाणं वक्ष्यमाणमहाकल्पादेर्मानससरः प्रमाणं, 'महामाणसे' ति मानसोत्तरं, अथ सप्त दिव्यादीनाह 'अनंताओ संजूहाओ'ति अनन्तजीवसमुदायरूपान्निकाय विशेषात् 'चयं चत्त' ति व्यवनं कृत्वा, 'अथवा 'चयं देहं 'चइत्ता' त्यक्त्वा 'उबरिल्ले' ति उपरितनमध्यमाधस्तनानां मानसानां सद्भावात् तदन्यव्यवच्छेदाय उपरितनेत्युक्तं, माणसे' ति गङ्गादिप्ररूपणतः प्रागुक्तस्वरूपे सरसि सरः प्रमाणायुष्कयुक्ते इत्यर्थः, 'संजू' नि निकायविशेषे देवे 'उब 146~ Co मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०५], अंगसूत्र [०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः १५ श० ॥२२०|| Page #147 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१५], वर्ग , अंतर्-शतक H, उद्देशक [-], मूलं [५३९-१६१] + गाथा (०५) प्रत श्रीभग सूत्रांक लघुवृत्ती [५३९५६१] गाथा SHAHIDHANDARIDHHADEEOHIDANDAstit वजिइ'त्ति प्रथमो दिव्यभवः, संज्ञिगर्भसङ्ख्या सूत्रोक्तव, एवं त्रिषु मानसेषु संयूथेषु आद्यसंयूथसहितेषु चत्वारि संयूथानित्रयश्च देवभवाः, तथा 'माणसोत्तरे नि महामानसे प्रागुक्तमहाकल्पप्रमितायुष्कवति, यच प्रागुक्तं चतुरशीतिमहाकल्पशतसहस्राणि क्षप|यित्वेति तत्प्रथममहामानसापेक्षयेति द्रष्टव्यं, अन्यथा त्रिषु महामानसेषु बहुतराणि तानि स्युरिति, एतेषु चोपरिमादिभेदेषु मानसोत्तरेषु त्रीण्येव संयूथानि त्रयश्च देवभवाः: आदितस्तु सप्त संयूथानि पद् च देवभवाः, सप्तमदेवभवस्तु ब्रह्मलोके, स च संयूथं न स्थात् , सूत्रे संयूथत्वेनानभिहितत्वादिति । 'पाईणपडीणायए उदीणदाहिणवित्थिपणे'त्ति इहायामविष्कम्भयोः स्थापनामाबत्वमवगन्तव्यं, तख प्रतिपूर्णचन्द्रसंस्थानसंस्थितत्वेन तयोस्तुल्यत्वादिति, 'जहा ठाणपए'त्ति ब्रह्मलोकस्वरूपं तथा वाच्यं यथा । स्थानपदे प्रज्ञापनाद्वितीयप्रकरणे, तचैवम्-'पडिपुनचंदसंठाणसंठिए अचिमालिभासरासिप्पभेइत्यादि, 'असोगवडिंसा' यावत्करणात सत्तवण्णवडिंसए चंपगवडिसए चूयवडिसए मज्झे य बंभलोयवडिंसए इत्यादि दृश्य, सुकुमालगति सुकुमालकः 'भद्दलए'त्ति भद्रमृतिः, लकारककारी स्वार्थिकाविति, मिउकुंडल'त्ति मृदवः कुण्डलमिव-दर्भादिमण्डलकमिव कुञ्चिताः केशा यस्य स तथा 'महगंडतल'त्ति मृष्टगण्डतले कर्णपीठके-कर्णाभरणे यस्य स तथा, देवकुमारसदृशः कुमारप्रव्रज्यायां सङ्| ख्यानं बुद्धि प्रतिलमे इति योगः, 'अविद्धकण्णए'त्ति कुथुतशलाकया अविद्धकर्णः, अव्युत्पन्नमतिरित्यर्थः, 'एणेजस्स'त्ति | इहैणकादयः पच नामतोऽभिहिताः द्वौ पुनरन्त्यौ पितृनामसहिताविति, अलं-अत्यर्थ स्थिरं विवक्षितकालं यावदवश्यस्थायित्वात् ध्रुवं तद्गुणानां ध्रुवत्वात् 'धारणिज्जति धारयितुं योग्यं ।। 'दरं'ति (सू. ५५१) शृगालादिकृतं भूविवरं, 'तिणसुएणं'ति तृणशूकेन-तृणाग्रेण उपलम्भयसि-दर्शयसीत्यर्थः,'तं मा एवं ति गोशालकं इह कुर्विति शेषः, नार्हसि एवं कर्तुमिति शेषः, छाया दीप अनुक्रम [६३९६५९] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०५], अंगसूत्र-[०५] "भगवती मूलं एवं दानशेखरसूरि-रचिता वृत्ति: ~147 Page #148 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१५], वर्ग H, अंतर्-शतक H, उद्देशक - मूलं [५३९-५६१] + गाथा (०५) प्रत श्रीभग ववृत्ती सूत्रांक [५३९५६१] प्रकृतिः ।। उच्चावयाहिति (सू. ५.२) असमञ्जसामिः, 'आओसणाहिति मृतोऽसि त्वमित्यादिमिर्वचनैराक्रोशति-शपति 'उद्धंसणाहिति दुष्कुलीनेतिवचोभिः 'उद्धंसेइ'त्ति कुलायभिमानादधः पातयति 'निम्भंछणाहिति न त्वया मे कार्यमित्यादि| मिनिर्भर्त्सनामिनिर्भर्सयेत् नितरां दुष्टमभिधत्ते 'निच्छोडणाहिति त्यजास्मान् इति 'निच्छोडहति प्राप्तमथं त्याजयतीति, 'नटेसित्ति नष्टः खाचारत्यागात् असि-भवसि त्वं कदाचित , विनष्टो मृतोऽसि, भ्रष्टोऽसि संपदो व्यपेतोऽसि त्वं, धर्मत्रयस्थ | यौगपद्येन योगाअष्टविनष्टभ्रष्टोऽसीति, 'नाहि तेत्ति नैव ते ॥ 'पादीणजाणवए'त्ति (सू . ५५३) प्राचीनजानपदः प्राच्य इत्यर्थः, |'पब्वाविए'ति प्रवाजित:-शिष्यत्वेनाङ्गीकृतः 'अन्भुवगमो पब्बज'ति वचनात् , मुण्डितच शिष्यत्वेनानुगमनात् , 'सेहा-11 विय'ति बतित्वेन सेधितः, साध्वाचारसेवायां तस्य भगवतो हेतुभूतत्वात् , 'सिक्खाविय'ति शिक्षितस्तेजोलेश्याधुपदेशदानतः, 'कोसलजाणवा'नि अयोध्यादेशोत्पन्नः 'चाउक्कलियाइव'त्ति बातोत्कलिका, स्थित्या २ यो बातो वाति सा वातोत्कलिका |'वायमंडलि'त्ति मण्डलिकामियों वाति, 'सेलसी'बेत्यादौ तृतीयाथें सप्तमी 'आवरिजमाण'त्ति स्वल्यमाना 'निवरिज' तिम | निवय॑माना 'नो कमइत्ति न क्रमति-न प्रभवति 'नो पक्कमति' नैव प्रकर्षण क्रमते 'अंचियंचिति अश्चिते-सकृद्गते अञ्चितेन । | वा-सकृद्गतेन देशेनांचिः-पुनर्गमनमश्चितांचिः, अथवा अश्चया-गमनेन सह अंचिः-आगमनमञ्चयांचि, निर्गमागम इत्यर्थः, |तां कुर्यात् , 'अण्णाइडेनि अन्वाविष्टा-अभिव्याप्तः 'मुहत्थिति सुहस्तीव सुहस्ती 'अहप्पहाणे जणे'त्ति यथाप्रधानो जनो, | यो यः प्रधानजन इत्यर्थः, 'अगणिज्झामिए'नि अग्निना ध्मातो-दग्धो ध्यामितो वा ईपदग्धः, 'झूसिएति सेवितः क्षपितो वा 'परिणामिए'त्ति अमिना परिणामितः, प्राक्स्वरूपत्याजनेन आत्मभावं नीतः, हततेजा धूल्यादिना, गततेजाः स्वतः, एवं नष्ट गाथा दीप अनुक्रम [६३९६५९] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~148 Page #149 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१५], वर्ग , अंतर्-शतक H, उद्देशक [-], मूलं [५३९-१६१] + गाथा (०५) प्रत श्रीभग० लघुवृत्ती सूत्रांक AAAAADMAADAAMRIDHI [५३९५६१] | तेजाः अध्यक्ततेजाः भ्रष्टतेजाः स्वरूपभ्रष्टतेजाः, ध्माततेजा इत्यर्थः, लुप्ततेजाः, क्वचिदीभूततेजाः, विनष्टतेजाः-निस्सत्ताकीभूततेजाः, एकार्था एते शब्दाः, 'छदेणं ति स्वाभिप्रायेण, यथेच्छमित्यर्थः, 'निष्पट्ठपसिण'त्ति निर्गतानि स्पृष्टानि प्रश्नव्याकरणानि यस्य स तथा तं 'रुंदाई पलोएमाण'त्ति दीर्घदृष्टी दिक्षु प्रक्षिपन् हतमानानां सतां लक्षणमिदं दीहुण्हाई 'नीससमाण'त्ति | दीर्घोष्णान् निःश्वासान् 'अवटुंति काटिकां ग्रीवां, 'पुयलिं पप्फोडेति पुततर्टि पुतप्रदेशं प्रस्फोटयन् 'विणिझुणमाणे'त्ति | विनिर्द्धबन अहो हतोऽहमस्मीति कृत्वा-इति भणित्वेत्यर्थः, 'अंबकूणग'त्ति आम्रफलहस्तगतः निजतेजोजनितदाहशान्त्यर्थ आम्रास्थिकं चूषतीति भावः, गानादयस्तु मद्यपानकृता विकाराः, 'आचंदणिउदएणं'ति आतन्यकोदकं कुम्भकारस्य यद् भाजने । | स्थितं मनाक मृन्मिथं जलं तेन ।। 'अलाहि नि (स. ५५४) अलमत्यर्थं पर्याप्तः-शक्तो घातायेति योगः, 'घायाए' घाताय| हननाय, तदाश्रितत्रसापेक्षया, वधाय तदाश्रितस्थावरापेक्षया, 'उच्छायणयाए'त्ति उच्छादनतायै, सचेतनाचेतनतद्गतवस्तूच्छा-1 दनायेति, 'बजस्स'त्ति वय॑स्य मद्यपानादिपापस्वेत्यर्थः, 'चरिमेत्ति न पुनरिदं भविष्यतीतिकृत्वा चरम, तत्र पानकादीनि। चत्वारि स्वगतानि, चरमता चैषां स्वस्य निर्वाणगमनेन पुनरकरणात् , एतानि च किल निर्वाणकाले जिनस्यावश्यं भावीनीति नास्त्येतेषु दोष इत्यस्य तथा नाहमेतानि दाहशान्त्यर्थ सेवामीत्यर्थस्य प्रकाशनार्थत्वादवद्यप्रच्छादनार्थानि स्युः, पुष्कलसंवर्तकादीनि तु बाह्यांनि त्रीणि प्रकृतानुपयोगेऽपि चरमसामान्याजनचित्तरञ्जनाय चरमाण्युक्तानि, जनेन हि तेषां सातिशयत्वाचरमताश्रद्धीयते ततस्तैः सहोक्तानामाम्रकुणकपानकादीनामपि साऽनुश्रद्धेया भवतीति बुद्ध्येति, पाणगाईति जलविशेषा व्रतयोग्या 'अ-| पाणयाई'मि पानकसदृशानि, शीतलत्वेन दाहशान्तिहेतवः 'गोपुट्ठएति गोपृष्ठाद्यत्पतितं 'हत्थमदिए'त्ति हस्तमदितं मृन्मि गाथा दीप अनुक्रम [६३९६५९] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~149 Page #150 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१५], वर्ग H, अंतर्-शतक H, उद्देशक - मूलं [५३९-५६१] + गाथा (०५) प्रत सूत्रांक [५३९५६१] श्रीभग जलं यथैतदेव आतन्यनिकोदकं 'थाणपाणिए'त्ति स्थाल-उई तत्पानकमिव दाहशान्तिहेतुत्वात् स्थालपानक, उपलक्षणत्वादस्य लघुवृत्ती | भाजनान्तरग्रहोऽपि दृश्यः, एवमन्यान्यपि, नवरं त्वक्-छल्ली, संबली-कलायादिफलिका 'सुद्धापाणए'त्ति देवहस्तस्पर्श इति 'दीहालय'ति उदका स्थालकं 'दोवारयति उदकवारकं 'दाकुंभग'त्ति उदककुम्भः महान् घटः 'दाकलसं'ति कलशस्तु लघुतरः | 'जहा पओगपए'त्ति यथा प्रज्ञापनापोडशपदे, तत्रेदमेवमभिधीयते 'भव्यं वा फणसं वा दाडिमं वा इत्यादि, तरुणग-नवं आमग-1 अपक्कं आसगंसि-मुखे 'आवीलए नि आ ईषत् पीडयेत् 'पवीलए'ति प्रकर्षण 'कल'त्ति कलायो धान्यविशेषः,'सिंबल'ति वृक्षविशेषः, 'ते देवे साइज'त्ति यस्ती देवौ स्वदते-अनुमन्यते 'संसित्ति स्वके-स्वकीये 'हल्ल'ति गोवालितृणसमानाकारकीटक| विशेषः, लोके खडमकडीत्युच्यते 'वागरण'ति प्रश्नः 'बागरित्तए'ति व्याकत-प्रष्टुमिति, विलिए'ति व्यलीकितः-सञ्जातव्यलीकः 'बीडिएत्ति ब्रीडा अस्थास्तीति बीडः, लज्जाप्रकर्षवान् इत्यर्थः, यावदयं पुलो गोशालकान्तिके नागच्छति इत्यर्थः, 'संगारं'ति संकेतं, अयं पुलो भवत्समीपे आगमिष्यति भवानाम्रकुणकं त्यजतु संवृतश्च भवतु एवंरूपमिति, 'तं नो खलु एस। |अंबकूणए'त्ति तदिदं खलु आम्रास्थिकं न स्यात् यतिनामकल्प्यं, किं त्विदं यद् भवता दृष्टं तदाम्रत्वक 'अंबचोयए णं एस'त्ति इयं च निर्वाणगमनकाले आश्रयणीयैव, त्वमानकत्वादस्या इति, तथा हल्लासंस्थानमाह-'बंसीमूल'त्ति इदं च वंशीमलसंस्थि॥ तत्वं तृणगोबालिकाया लोकप्रतीतमेव, एतदुक्ते सति मद्यविह्वलचित्तोऽकस्मादेवमाह-'वीणं बाएहि रे वीरगा! एतदेव द्विरावर्त्तत इति, एतचोन्मादवचः तस्योपासकस्य शृण्वतोऽपि न व्यलीककारणं जातं, यो हि सिद्धिं गच्छति स चरमगेयादि कुर्यादित्यादिवचनैर्विमोहितमतित्वादिति । 'हंसलक्षणं'ति हंसस्वरूपशुक्लमित्यर्थः, 'इवीसक्कारे'त्ति ऋदया ये सत्काराः-पूजाभेदास्तेषां POSIDHAANTOSHREEMPLOADERHEACE MADEMOHap गाथा दीप अनुक्रम [६३९६५९] २२२॥ मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~150 Page #151 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१५], वर्ग, अंतर्-शतक H, उद्देशक [-], मूलं [५३९-५६१] + गाथा (०५) प्रत श्रीभग लघुवृत्ती सूत्रांक [५३९५६१] | समुदायेन ॥ 'वाहवर्कतीए' (म.. ५५५) दाहोल्पच्या 'सुंवेण ति वल्करज्या 'उर्दुभह'त्ति अषष्ठींब्यत-निष्ठीपत 'आकड यत आक१५० |विकद्धिं'ति आकर्षविकर्षिका 'थिरीकरणट्ठयाए'त्ति प्राक्प्राप्तपूजासत्कारयोः स्थिरताहेतोर्यदिति, गोशालशरीरस्य विशिष्टपूजा | | न कुयुः तदा लोक एवं ज्ञास्यति-नायं जिनो बभूव, न च जिनशिष्या इत्येवमस्थिरौ पूजासत्कारौ स्थातामिति तयोः स्थिरीकरणार्थ अवगुणं अपावृण्वन्ति 'मालुयाकच्छए'त्ति (सू. ५५७) मालुका नाम एकास्थिका वृक्षविशेषाः तेषां यत् कक्ष-गहनं तत्तथा, 'विउले'त्ति वपुर्व्यापकत्वात् 'रोगायकेति रोगः-पीडाकारी स चासावातङ्कश्च-व्याधिरिति रोगातङ्कः, 'उजले'त्ति | उज्ज्वलः तीबपीडाकृत 'दुरहियास ति दुरधिमयः, सोढुमशक्य इति, 'दाहवक्कंतीए'त्ति दाहो व्युत्क्रान्तः-उत्पन्नो यस्य सः स्वार्थिकेकप्रत्यये दाहव्युत्क्रान्तिकः 'अवियाईति अपि चेति समुच्चये 'आई'ति वाक्यालङ्कारे 'लोहियवच्चाई ति लोहितवर्चास्वपि-रुधिररूपपुरीपाण्यपि करोति, किमनेन पीडावर्णनेनेति ?,'चाउवणं'ति चातुर्वर्ण्य ब्राह्मणादिलोकः.'शाणतरियाएं'त्ति एकस ध्यानस्य समाप्तिरन्यस्यानारम्भ इत्येषा ध्यानान्तरिका तस्यां 'मणोमाणसि'त्ति मनस्येव न बहिर्वचनादिभिः अप्रकाशितत्वात् यन्मानसिक-दुःखं तन्मनोमासिकं तेन,'दुवे कवोया' इत्यादि श्रृंयमाणमेवार्थ केचिन्मन्यन्ते, अन्ये वाहु:-कपोतः-पक्षि-IR विशेषः तद्वये फले वर्णसाधात् ते कपोते-कूष्माण्डे हस्वे कपोते कपोतके ते च ते शरीरे ववस्पतिजीवदेहत्वात कपोतकशरीरे| अथवा कपोतकशरीरे इव धूसरे वर्णसाधायें ते कपोतकशरीरे-कूष्माण्डफले एव ते उपस्कृते 'तेहिं नो अट्ठो'त्ति बहुपापत्वात् । 'परियासित्ति परिवासितं-शस्तनमित्यर्थः, 'मज्जारकडे'त्ति इत्यादि, केचित् श्रृंयमाणमेवार्थ मन्यन्ते, अन्ये त्वाः-माओरो वायुविशेषः तदुपशमनाय कृतं मारिकृतं, अपरे वाहुः-मार्जारो बिरालकाख्यो वनस्पतिभेदः तेन कृत-भाक्तिं यत्तत्तथा, किं गाथा दीप अनुक्रम [६३९६५९] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~151 Page #152 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१५], वर्ग B, अंतर्-शतक H, उद्देशक - मूलं [५३९-५६१] + गाथा (०५) प्रत श्रीभग सूत्रांक लघुवृत्ती [५३९५६१] गाथा | तदित्याह-कुटिमांस-बीजपूरकटाहं आनय, निरवद्यत्वात् , पत्तगं मोएइ'त्ति पात्रकै मुञ्चति 'विजयस्स'त्ति यथा विजयस्य वसुधारायुक्तं तथा एतस्या अपि वाच्यं । 'भारग्गसोति (म. ५५९) मारपरिमाणतः, भारच भारकः पुरुषोद्बहनो विंशतिपलशत-TH प्रमाणो वा 'कुंभग्गसो त्ति कुम्भो जघन्य आढकानां पष्टया मध्यमस्त्वशीत्या उत्कृष्टः पुनः शतेन 'पउमवासे'त्ति पद्मवर्षः। | 'वासं वासिहिन्ति' वर्षों-वृष्टिः वर्षिष्यति 'आओसेहिति आक्रोशान् दास्यति 'निच्छोडेहि'त्ति पुरुषान्तरजूटितश्रमणह-| |स्ताद्यवयवान् वियोजयिष्यति, 'निम्भच्छेहि'त्ति दुर्वचांसि वक्ष्यते, 'पमारिहि'त्ति प्रमारयिष्यति 'उहवेहि'त्ति अपद्रावयि| यति 'आछिदिहि' ईपद् छेत्स्यति 'विच्छिदेहि त्ति विशेषेण छेत्स्यति 'भिदिहि'त्ति स्फोटयिष्यति, पात्रकाणीत्यर्थः,'अवहरिहित्ति अपहरिष्यति-उद्दालयिष्यति 'णिग्णयरे करेहित्ति निगरान्-नगरनिष्क्रान्तान् करिष्यति, 'रजस्स'त्ति राज्यस्वामिअमात्यमुहतकोशदुर्गबलं राष्ट्र वा इति सप्ताङ्गमुच्यते तस्य 'विरमन्तु'त्ति विरम त्वं, विमलजिनः किलोस्सरण्यामेकवि-IN शतितमः समवाये रश्यते, स चावसपिणीचतुर्थजिनखाने प्रामोति, तस्माद चीनजिनान्तरेषु बह्वयः सागरोपमकोटयोऽतिक्रान्ता || लभ्यन्ते, अयं च महापद्मो द्वाविंशतेः सागरोपमाणामन्ते भविष्यति, दुरवगममिदं, अथवा यो द्वाविंशतेः सागरोपमाणामन्ते तीर्थकृदुत्सर्पिण्या भविष्यति तस्यापि विमल इति नाम सम्भाव्यते, अनेकाभिधानाभिधेयत्वान्महापुरुषाणामिति । 'पउप्पत्ति शिष्यसन्ताने 'जहा धम्मघोसस्स'त्ति यथा धर्मघोपस्य एकादशशतकादशोदेशकोक्तस वर्णकस्तथा वाच्यं, स च 'कुलसंपन्ने'त्यादिरिति, 'रहचरिय'ति रथचों 'गोल्लाविहि'त्ति नोदयिष्यति-प्रेरयिष्यति । 'सत्थोवज्झो'त्ति (स. ५६०) शखवध्यस्सन् | 'दाहवकन्ती' दाहोत्पच्या कालं कृत्वेति योगः, इह यथाक्रमेणैव संज्ञिप्रभृतयो रलप्रभादिषु यत उत्पद्यन्त इत्यसौ तथैवोत्पा दीप अनुक्रम [६३९६५९] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति: ~152 Page #153 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१५], वर्ग B, अंतर्-शतक H, उद्देशक - मूलं [५३९-५६१] + गाथा (०५) प्रत सूत्रांक लघुवृत्तौ [५३९५६१] गाथा दितः, आह च-"अस्सणी खलु पदम, दोच व सरीसिवा तइय पक्खी । सीहा जंति चउत्थि उरगा पुण पंचमं पुढविं ।।' 'वहचरबिहाणाई' विधानानि-भेदाः, 'चम्मपक्खीणं'ति वल्गुलीप्रभृतीनां 'लोमपक्खीणं' हंसादीनां 'समुग्गपक्खीणं'ति समुद्गकाकारपक्षवतां नरक्षेत्रबहिर्वतिनां विययपक्वीगंति विस्तारितपक्षवतां समयक्षेत्रबहिर्वतिनामेव 'अणेगसयसहस्सखुत्तो' इत्यादि यदुक्तं तत्सान्तरमवसेयं, निरन्तरं पञ्चेन्द्रियत्वलाभस्योत्कर्षतोऽप्यष्टभवप्रमाणस्यैव भावात , यदाह-"पंचिंदियतिरियनरा सत्तट्ठभवा भवग्गहणे'त्ति, 'गंडीपयाणं'ति हस्त्यादीनां 'सणफयाण'ति सनखपदानां सिंहादिनाखराणां 'उबचियाण'मिह यावत्करणादिदं दृश्यम्-रोहियाणं कुंथूपिवीलियाण मित्यादि, 'रुक्खाणं'ति वृक्षानामेकास्थिबहुबीजभेदात् द्विविधानां, तत्रकास्थिका निम्बाम्रादयः बहुवीजा अस्थिकतिन्दुकादयः, 'गुच्छाणं'ति घृन्नाकिप्रभृतीनां 'कुहुणाणं ति कुरणानां IN आयकायप्रभृतिभूमिस्फोटानां, ओसणं च'त्ति बाहुल्येन, 'पाईणवायाणं'त्ति पूर्ववातानां यावत्करणाचतुर्दिगवातानां 'सुद्धवायाण'ति मन्दस्तिमितवायूनाम् , 'इंगालाणं'ति यावत्करणात् 'मुम्मुराणं अञ्चीण'मित्यादि, फुफुकादौ मसृणानिरूपाणां | अचिंपां-बलिप्रतिबद्धज्वालानामिति, 'ओसाणं'ति रात्रिजलानां 'खाओदयाणं'ति खातिकाादकानां 'सकराणं'ति घरहानां, यावत्करणात् उपलानां 'बाहिं वरियत्ताए'त्ति नगरबहिर्वतिप्रान्तजनवेश्यात्वेन 'अंतोखरियत्ताए'त्ति पुरमध्यवर्तिशिष्टजनवेश्यात्वेन ॥ 'पडिरूविएणं सुंकेणं'ति (सू. ५६१) प्रतिरूपिकेन-उचितेन शुल्केन-दानेन, 'भंडकरंडग'ति आभरणभाज| नतुल्या आदेयेत्यर्थः, 'तेल्लकेला इव'त्ति तैलकेला-तैलभाजनं सौराष्ट्रप्रसिद्धं, सा च सुष्टु सङ्गोप्य रक्षणीया स्यात् , अन्यथा | लुठति, ततश्च तैलहानिः स्यात् , 'चेलपेडा इव सुसंपत्ति वस्त्रपेटेव सुष्ठु संपरिभृता-निरुपद्रवस्थाने स्थापिता, 'दाहिणिल्लेसुति दीप अनुक्रम [६३९६५९] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~1537 Page #154 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [ ५३९ ५६१] गाथा दीप अनुक्रम [६३९ ६५९ ] श्रीभग लघुवृत्तौ “भगवती" - अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - २ शतक [१५], वर्ग [-], अंतर् शतक [-] उद्देशक [-] मूलं [ ५३९-५६१ ] + गाथा विराधितश्रामण्यत्वात्, अन्यथाऽनगाराणां वैमानिकेष्वेवोत्पत्तिः स्यात् यच्च 'दाहिणिल्लेसु' ति इह यदुच्यते तत्तस्य क्रूरकर्मत्वेन दक्षिणक्षेत्रेष्वेवोत्पाद इतिकृत्वा, अविराधितचारित्र इत्यर्थः, आह च "आराहणा य एत्थं चरणपडिवत्तिसमयओ पमिह । आमरणंतमजस्सं संजमपरिपालणं विहिण ॥१॥"ति, एवमिह यद्यपि विराधनायुक्ताचारित्रभवा अग्निकुमारवर्जभवनपतिज्योतिष्कत्वहेतुभवसहिता दश अविराधनाभवास्तु यथोक्तसौधर्मादिदेव लोकसर्वार्थसिद्धयुत्पत्तिहेतवः सप्त अष्टमत्र सिद्धिगमनभव हत्येमवष्टादश चारित्रभवा उक्ताः श्रूयते चाष्टौ भवांश्चारित्रं स्यात्, तथापि न विरोधः, अविरोधनाभवानामेव ग्रहणात् अन्ये त्वाहु:-'अट्ठ भवा उ चरिते' इत्यत्र सूत्रे आदानभवानां वृत्तिकृता व्याख्यातत्वात् चारित्रप्रतिपत्तिविशेषिता एव भवा ग्राह्याः, अविराधनाविशेषणं न कार्य, अन्यथा यद्भगवद्वीरेण हालिकाय यत्प्रव्रज्याबीजमिति दापिता तन्निरर्थकं स्यात्, सम्यक्त्वमात्रेणैव बीजमांत्रस्य सिद्धत्वात् यत्तु चारित्रदानं तस्य तदष्टमचारित्रे सिद्धिरेतस्य स्यादिति विकल्पादुपपन्नं स्यादिति यच्च दशसु विराधनाभवेषु तस्य चारित्रं प्रोक्तं तद् द्रव्यतोऽपि स्यादिति न दोषः अन्ये त्वाहुः - नहि वृत्तिकारवचोमात्रावष्टम्भादेवाधिकृत सूत्रमन्यथा व्याख्येयं स्यात्, आवश्यकचूर्णिकारेणाप्याराधनापक्षस्य समर्थितत्वादिति, 'एवं जहा उबवाइए' इत्यादि भावितमेव अम्मडपरि| व्राजकदृष्टान्त इति ॥ पञ्चदशशतं भगवतीलघुवृत्तितः सम्पूर्णम् ॥ इति श्रीदानशेखरसूरि समुद्धृतायां भगवतीलघुवृत्तौ पंचदशं शतकं 9 9 9 मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०५], अंगसूत्र-[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ... अत्र शतक १५ समाप्तं. ~154~ १५ शु० ॥२२४॥ Page #155 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१६], वर्ग, अंतर्-शतक , उद्देशक [१-१४], मूलं [१६२-५९०] + गाथा मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०५], अंगसूत्र-[०५] "भगवती मूलं एवं दानशेखरसूरि-रचिता वृत्ति: प्रत सूत्रांक श्रीभग Ela 4. [५६२ ५९० गाथा अथ षोडशशतमारभ्यते यथा 'अहगरिणिति (७६) अधिक्रियते-धियते कुडनार्थ लोहादि यस्यां सा अधिकरणी तत्प्रभृतिपदार्थवाच्यः प्रथमः, 'जति जराद्यर्थवाच्यो द्वितीयः 'कम्मे'त्ति कर्माद्यधिकारवाच्यः ३ 'जावइय'मित्यादिशब्दे नोपलक्षितचतुर्थः 'गंगदत्त'त्ति गङ्गदत्तदेववक्तव्यतार्थः ५ 'सुमिणि त्ति खमरूपः ६ 'उवओगति उपयोगार्थः ७ 'लोग'प्रति लोकस्वरूपार्थः ८ 'बलि'चि बलिसत्कपदार्थाभिधायकः ९ 'ओहि नि अवधिज्ञानार्थः १० 'दीवेति द्वीपकुमारवक्तव्यतार्थः । U|११ 'उदहि'त्ति उदधिकुमारवक्तव्यतार्थः १२ 'दिस'त्ति दिकुमारविषयार्थः १३ 'थणिए'त्ति स्तनितकुमारवक्तव्यतार्थ: १४ इत्युदेशकगाथार्थः। 'अस्थि'त्ति (सू. ५६२) अस्त्यय पक्षः 'अहिकरणिसि'त्ति अधिकरण्यां 'वाउयाए'त्ति वायुकायः 'वक्कमई'त्ति व्युत्क्रामति, अयोधनाभिधातेनोपपद्यते?, अयं चाक्रान्तसम्भवत्वेनादावचेतनतयोत्पनोऽपि पश्चात् सचेतनीस्यात् इति सम्भाव्यते । उत्पन्नस्सन् नियत इति प्रश्नयन्नाह-'सेसंते'त्यादि 'पुढे'त्ति स्पृष्टः स्वकायशस्त्रादिना। सशरीरच कलेवरानिष्कामति कार्मणाद्यपेक्षया, औदारिकाद्यपेक्षया त्वशरीरीति ।। अथाग्निसूत्रमाह-'इंगालकारियाए'त्ति (सू.५६३) अङ्गारान् करोतीति अङ्गारकारिका-अग्निशकटिका तस्यां न केवलं तस्थामग्निकायः स्यात , 'अण्णोऽवित्थति अन्योऽप्यत्र वायुकायो व्युत्क्रामति, यत्रा निस्तत्र वायुरितिकृत्वा, कस्मादेवमित्याह-'न विणे'त्यादि । अग्यधिकारादेव अनितप्तलोहमाश्रित्याह-'अयंति (स..५६४) लोहं UI'अयकोÉसित्ति लोहप्रतापनार्थे कुशूले 'उब्धिहमाणे वत्ति उत्क्षिपन् वा 'पबिह'त्ति प्रक्षिपन् वा 'इंगालकढिणित्ति । ईषद्वङ्काया लोहसंडासिका 'भत्थ'त्ति भखा-ध्मातखल्ला, इह चाय:प्रभूतिपदार्थनिर्वकजीवानां पश्चक्रियत्वमविरतिभावेन ज्ञेय मिति, 'चम्मडे'त्ति लोहमयः प्रतलायतो लोहादिकुटनहेतुर्लाहकाराद्युपकरणविशेषः, 'मुट्ठिए'त्ति लघुतरो धनः 'अहिगरणि दीप अनुक्रम [६६०६९२] ... अत्र शतक-१६ आरभ्यते ~1550 Page #156 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१६], वर्ग, अंतर्-शतक , उद्देशक [१-१४], मूलं [१६२-५९०] + गाथा (०५) प्रत श्रीभग उघवत्ती १उद्देशा सूत्रांक [५६२५९० गाथा खोडि'त्ति यत्र काष्ठे अहिगरणी स्थाप्यते 'उदगदोणि'त्ति जलभाजनं यत्र तप्तं लोहं शीतलीकरणाय क्षिप्यते 'अहिगरणसा|ल'नि लोहपरिकर्मगृहं ।। 'अहिंगरणीवि'त्ति ( . ५६५) अधिकरणं-दुर्गतिहेतुर्वस्तु तच्च विवक्षया शरीरमिन्द्रियाणि च, तथा बाटो हलगञ्यादिः, तदस्यास्तीति अधिकरणी जीवः, अहिगरणंपित्ति शरीरायधिकरणेभ्यः कथश्चिदैक्थात् अधिकरणं जीवः, एतद्वयं जीवस्याविरतिमाश्रित्योच्यते, तेन यो विरतिमान् सशरीरादिभावेऽपि नाधिकरणी नाप्यधिकरणं, अविरतियुक्तस्य शरीरादेर-1 | धिकरणत्वात् , एतच्चतुर्विंशतिदण्डकेषु वाल्यं, 'साहिगरणिति (म. ५६६) सहाधिकरणेन-शरीरादिना वर्तते यः सः साधिकरणी, शस्त्रायधिकरणापेक्षया तु तदविरतिरूपस्य सहबत्तिवात जीवस्साधिकरणीत्युच्यते, अत एव वक्ति-'अविरई पडुच्च'त्ति | | अत एव संयतानां वपुस्सद्भावेऽप्यविरत्यभावान साधिकरणत्वं, 'निरहिगरणिति निरधिकरणी, अधिकरणदूरवर्तीत्यर्थः, स च न स्थात् , अविरतेरधिकरणभृताया अदूरवर्नित्वादिति, अथवा सहाधिकरणिभिः-पुत्रमित्रादिभिर्वर्तत इति साधिकरणी, कस्यापि जीवस्य पुत्राद्यभावे तद्विषय विरतेरभावान साधिकरणत्वं ज्ञेयं, अतो नो निरधिकरणीति, 'आयाहिगरणित्ति अधिकरणी-कृष्या|| दिमान् आत्मनाऽधिकरणी आत्माधिकरणी, 'पराहिगरणिति परेषामधिकरणप्रवर्तनेनाधिकरणी पराधिकरणी, एवं तदुभयाधि-- करणी च, 'आयप्पओगणिव्यतिनि आत्मनः प्रयोगण-मनःप्रभृतिव्यापारेण निर्वर्जित-कृतं यत्तत्तथा, एवमन्यदपि द्वयं । 'से केण'मित्यादि, अविरत्यपेक्षया विविधमप्यस्तीति भावनीय, एवं चेव ति अनेन जीवसूत्रालापः पृथ्वीकायमत्रे समस्तो वाच्य इति दर्शितं, एवं वेउब्धी'त्यादि व्यक्तं, नवरं 'जस्स अस्थिति यस्य जीवपदस्य (अस्ति तत् तस्य तद्) वाध्यमिति, तत्र नारकदेवानां वायोः पश्चेन्द्रियतिर्यग्मनुष्याणां च वैक्रियमस्तीति ज्ञेयं, 'पमायं पडुचत्ति इहाहारकशरीरं साधूनामेव स्थात् तत्रावि ।२२५।। दीप अनुक्रम [६६०६९२] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~156~ Page #157 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [५६२ ५९०] गाथा दीप अनुक्रम [६६० ६९२] श्रीभगः लघुवृत्त O “भगवती" - अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - २ शतक [१६], वर्ग [-], अंतर्र-शतक [-] उद्देशक [१-१४], मूलं [ ५६२ ५९० ] + गाथा रतेरभावेऽपि प्रमादादधिकरणत्वमवगन्तव्यं, नवरं 'जस्सऽस्थि'त्ति यस्यास्ति 'सोइंदियं'ति तस्य वाच्यमिति शेषः, तच्चैकेन्द्रि यविकलेन्द्रियवर्जानामन्येषां स्यादिति । १६ शते प्रथमः ॥ 'जर'त्ति (सू. ५६७) 'जू वयोहाना' विति वचनात् जरणं जरा शरीरदुःखरूपा 'सोग' त्ति शोको दैन्यं, एतद् द्वयं जीवानां किं स्यादिति प्रश्नः, चतुर्विंशतिदण्डके च येषां शरीरमेव तेषां जरा, येषां तु मनोऽप्यस्ति तेषामुभयमिति । 'एवं जहा ईसाणे'ति (सू. ५६८ ) यथेशानस्तृतीयशते प्रथमोद्देशके राजप्रश्नीयातिदेशेनोक्तः तथा शक्रोऽपि वाच्यः, 'अभिओगे न सावे 'त्ति तत्रेशानो वीरजिनमवधिना विलोक्य आभियोगिकदेवान् शब्दयामास, शक्रस्तु नैवं, तथा तत्र लघुपराक्रमः पदात्यनीकाधिपतिर्नन्दिघोषो घण्टाताडनाय नियुक्त उक्तः, इह तु हरिणगमैपी, तत्र विमानं पुष्पकं, इह तु पालकं वाच्यं तत्र दक्षिणो निर्याणमार्ग उक्तः, इहोतरो वाच्यः, तथा नन्दीश्वरश्री पे रतिकरपर्वत उत्तरपूर्वी ईशानेन्द्रस्य अवतारायोक्तः इह तु पूर्वदक्षिणोऽसौ वाच्यो, 'नामकं सावइत्ति नामकं स्वकीयं श्रावयित्वा यदुत है भदन्त ! शको भवन्तं वन्दे नमस्यामि 'उग्गहि'ति अवगृह्यते-स्वामिना स्वीक्रियते यः सोऽवग्रहः, 'देविंदोग्गहो' त्ति देवेन्द्रः- शक्र ईशानो वा तदवग्रहो दक्षिणं उत्तरं च लोकार्द्ध इति देवेन्द्रावग्रहः, 'राउग्गहो' ति राजावग्रहः पट्- | खण्डभरतक्षेत्रं यावत् 'गिहिवइति गृहपतिः - माण्डलिको राजा तदवग्रहः स्वकीयमण्डलं यावत् गृहपत्यवग्रहः, 'सागारिउग्गहेचि सहागारेण-गृहेण वर्त्तते इति सागारिकः तदवग्रहो गृहमेवेति सागारिकावग्रहः, 'साहम्मि'त्ति सदृशधर्मेण चरन्तीति | साधम्मिकाः साधय एव तेषामवग्रहः तदाभाव्यं पञ्चकोशपरिमाणं क्षेत्रं, ऋतुबद्धे मासमेकं वर्षासु चतुर्मासी इति साधम्मिकावग्रहः, 'एवं वयइति एवं प्रागुक्तं अहं अवग्रहमनुजानामीत्येवं वदति, सत्य एषोऽर्थ इति ।। 'सम्मावाइ'त्ति (सू. ५६९) सम्यग्व 3030604900064430 मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०५], अंगसूत्र [०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~157~ १६ श० उद्देशः Page #158 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [५६२ ५९०] गाथा दीप अनुक्रम [६६० ६९२] श्रीभग० लघुवृत्ती cccccŃC “भगवती" - अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - २ शतक [१६], वर्ग [-], अंतर् शतक [-] उद्देशक [१-१४], मूलं [५६२-५९०] + गाथा दितं शीलं स्वभावो यस्य सम्यग्वादी, प्रायोऽसौ सम्यगेव बक्ति इति, 'सावज'ति सावद्यां सपापामित्यर्थः, 'जाहे णं'ति यदा 'सुहमकार्य' ति सूक्ष्मकार्य- हस्तादिकं वस्तु इति वृद्धाः अन्ये त्वाहुः सूक्ष्मकार्यं वस्त्रं 'अणिज्जूहिय'त्ति अपोष-अदच्चा, हस्ताद्यावृतमुखस्य हि भाषमाणस्य जीवरक्षणतोऽनवद्या भाषा स्याद्, अन्या तु सावद्येति । 'मोउद्देस्य'ति तृतीयशतप्रथमोदेशके । अथ कर्म्मभेदमाह- 'चेयकडा कम्म त्ति (सू. ५७० ) चेतः- चैतन्यं तेन कृतानि बद्धानि चेतःकृतानि कर्माणि 'कजंति'ति भवन्ति 'जीवाणं'ति जीवानामेव, नाजीवानां, 'आहारोवचिय'त्ति आहारोपचिता ये पुद्गलाः बोंदिचिय'त्ति बोन्दि:- अव्यतावयवशरीरं तेन चिताः 'तहा तह'ति तेन २ प्रकारेणाहारयतीत्यर्थः, ते पुद्गलाः परिणमन्ति, एवं कर्मपुद्गला अपि जीवानां परिणमन्ति इतिकृत्वा चैतन्यकृतानि कर्माणि, अतो निगम्यते 'नत्थि अचेय'त्ति नास्ति अचैतन्यकृतानि कर्माणि हे श्रमणायुष्मन् !, तथा 'दुडाणेसु'ति शीतातपदंशमशकादियुक्तेषु कायोत्सर्गाद्यासनाश्रयेषु 'दुस्सेज्जासु' दुःखकद्रसतिषु 'दुनिसीहियासु' ति दुःखहेतुस्वाध्यायभूमिषु तेन २ प्रकारेण बहुविधासातोत्पादकतया 'ते पुग्गल'त्ति ते कार्मणपुद्गलाः परिणमन्ति 'नत्थि अचेयकडा कम्मत्ति नास्ति अचैतन्यकृतानि कर्माणि, तथा 'आयंके'त्ति आतको ज्यरादिः 'से' तस्य बधाय स्यात् 'संकप्पे 'ति सङ्कल्पो भयादिविकल्पः मरणान्तोऽपि विनाशो दण्डादिघातः 'तहा तह'ति तथा तथा वधजनकेनातङ्काद्यसातजन कास्ते पुद्गलाः परिणमन्ति-वर्त्तन्ते अतश्वेतः कृतानि कर्माणि न सन्त्यचेतः कृतानि । १६ शते द्वितीयः ॥ 'बेयावे उद्देसउ 'ति (सू. ५७१) वेदे - वेदने कर्म्मप्रकृतेरेकस्याः वेदनमन्यासां प्रकृतीनां यत्रोदेशकेऽभिधीयते स वेदावेदः उद्देशकः प्रज्ञापनासप्तविंशतितमे पदे, दीर्घता चेह संज्ञात्वात् स चैवमर्थतः हे गौतम! अष्ट कर्म्मप्रकृतीर्वेदयति, सप्त वा मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०५], अंगसूत्र [०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~ 158~ | १६ श० २-३उ. ॥२२६॥ Page #159 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१६], वर्ग , अंतर्-शतक [H], उद्देशक [१-१४], मूलं [५६२-५९०] + गाथा (०५) प्रत श्रीभग० सूत्रांक लघुवृत्ती [५६२५९०] | सप्त च मोहक्षये उपशमे वा, एवं मनुष्योऽपि, नारकादिस्तु वैमानिकान्तोऽष्टावे इत्ये वेदनं, 'बंधोऽवि तहेव'त्ति एकस्याः कर्मप्रकृतेवेंदे-वेदनेऽन्यासां कियतीनां बन्धः स्यात् इति बन्धः प्रतिपाद्यते यत्रासौ वेदावन्ध उच्यते, सोऽपि तथैव प्रज्ञापनाया ३ उद्देश: | मिव, स च प्रज्ञापनापविशतितमपदरूपः, स चैवम्-'कह णं भंते ! कम्मपगडीओ पं०१, गो! अट्ठ णाणावरणि जमित्यादि, 'एवं नेरइयाणं जाब माणियाणं, जीवे णं भंते ! नाणावरणिजं वेदेमाणे कइ कम्मपगडीओ बंधइ?, गो०! सत्तविहबंधए वा एवं | अट्टविह० छबिहबंधए चा, एगविहबंधए वा,' तत्राष्टविधबन्धकः प्रतीतः, सप्तविधवन्धकस्त्वायुर्वन्धकालादन्यत्र, प विधवन्धक आयुर्मोहवर्जानां सूक्ष्मसम्परायः, एकविधयन्धको वेदनीयापेक्षयोपशान्तमोहादिः, 'बन्धावेदोऽवि तहेव'त्ति एकस्याः कर्मग्र-In कृतेर्वन्धे सति अन्यास कियतीनां वेदो भवति एवमर्थो बन्धावेद उद्देशक उच्यते, सोऽपि तथैव, प्रज्ञापनायामिवेत्यर्थः, स चR प्रज्ञापनायां पञ्चविंशतितमपदरूपः, विशेषस्त्वयम्-'जीवाणं भंते ! नाणावरणिज कम्मं बंधेमाणे कइ कम्मपगडीओ चेएइ, गो! | नियमा अट्ठ कम्मपगडीओ वेएई' इत्यादि । 'बंधाबंधोति एकस्या बन्धे अन्यासां कियतीनां बन्ध इति यत्रोच्यते, स च प्रज्ञा|पनाचतुर्विंशतितमपदरूपः, स चैवम्-'जीवे णं भंते! नाणावरणिशं बंधेमाणे कइ कम्मपगडीओ बंधद ,गो०! सत् अट्ठ छ एग-1 | विहबंधए वेत्यादि, इह गाथा दृश्यते-"वेयावेओ पढमो वेयाबंधो य बीयओ होइ । बंधावेओ तइओ चउत्थओ बंधबंधोति ॥१॥" | 'पुरस्थिमेणं'ति (स.. ५७२) पूर्वाहे इत्यर्थः, 'अवटुं'ति अपगताधं अर्द्धदिवसं यावत् न कल्पते हस्ताधाकुञ्चयितुं, कायोत्सर्ग व्यवस्थितत्वात् , पचत्थिमेणं'ति पश्चिमभागे 'अवडं'ति अपार्धदिनाई यावत् कल्पते हस्तायाकुश्चयितुं, कार्योत्सर्गाभाव त एत| च्चूर्ण्यनुसारितया व्याख्यातं, 'तस्स यति. तस्य पुनस्साधोरेवं कायोत्सर्गाभिग्रहवतः 'अंसियाउ'नि अासि तानि च नासि गाथा दीप अनुक्रम [६६०६९२] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~159~ Page #160 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१६], वर्ग, अंतर्-शतक , उद्देशक [१-१४], मूलं [१६२-५९०] + गाथा (०५) प्रत श्रीभग १६ श० सूत्रांक लघवृत्ती [५६२५९०] गाथा | कासत्कानि 'लयंतिति निसरन्ति इत्यर्थः, 'तं च ति तं च मुनि कृतकार्योत्सर्ग लम्बमानार्शसं विस्तृतरोगं 'विजे'त्ति वैद्यः 'अदक्खु'त्ति अद्राक्षीत् , ततश्चार्शसां छेदार्थ 'ईसिं पाडेइ'त्ति तं मनाग अनगारं भूम्यां पातयति, नापातितस्थार्शश्छेदः कत्तुं शक्यते, 'तस्स'नि वैद्यस्य क्रियाच्यापाररूपा सा शुभा धर्मबुद्ध्या छिंदानस्ख, लोभादिना स्वशुभा क्रियते भवति, 'जस्स छिजइ'त्ति यस्य मुनेरासि छिद्यन्ते नो तस्य क्रिया स्थात् , निर्व्यापारत्वात् , किं सर्वथा क्रियाया अभावः?, नैवमत आह-'नण्णस्थेति न इति योऽयं निषेधः सोऽन्यत्रकस्मात धर्मान्तरायात , धर्मान्तरायरूपा क्रिया स्यात् तस्य मुनेः, धर्मान्तरायश्च शुभध्यानविच्छदादर्श छेदानुमोदनाद्वा ।। १६ शते तृतीयः ।। | 'अण्णगिलायए समणे'त्ति (सू . ५७३) अन्नं विना ग्लायति-ग्लानः स्यात् इत्यन्नग्लायकः प्रत्यग्रक्रूरादिनिष्पत्ति यावत् युभुक्षातुरतया प्रतीक्षितुमशक्नुवन् यः पर्युपितकूरादि प्रातरेव भुते कूरगडप्राय इत्यर्थः, चूर्णिकारेण तु निःस्पृहत्वात् सीयकूरभोई | अंतताहारेत्ति व्याख्यातं, अथ कथमिदं प्रत्याय्य, यदुत नारको महादुःखी महताऽपि कालेन तावत् कर्म न क्षपयति यावत साधुरल्पकष्टोऽल्पकालेन इति ?, उच्यते, (दृष्टान्तात् ) स चार्य दृष्टान्तः,'सिढिलतयावलिपति शिथिलत्वचावलीतरङ्गैश्च सम्पिनद्धं-व्याप्तं गात्रं देहो यस्य सः 'पविरल'त्ति प्रविरलाः केचित् केचित् परिशटिता दन्तास्तेषां श्रेणियस्य सः, आतुरो-दुःस्थः |'झंझिए'त्ति बुभुक्षितः, ईदृग्नरः छेदनेऽसमर्थः स्यात् इत्येवं विशेषितः, 'कोसंब'त्ति कोसंबो-वृक्षविशेषः तस्य गण्डिका-खण्डविशेषः तां जटिला-जटावतीं वलितोद्वलितामिति वृद्धाः, 'गंठिल्ल'त्ति ग्रन्थिमती 'वाइद्धंति व्यादिग्धा-विशिष्टद्रव्योपदिग्धां |वकामिति बृद्धवाः, 'अपत्तिय'ति अपात्रिका-अविद्यमानाधारां एवंभूता च गण्डिका दुश्छेद्या स्यात् मुण्डेन-कुण्ठेन परशुना, शेष-| दीप अनुक्रम [६६०६९२] ॥२२७॥ मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~160 Page #161 -------------------------------------------------------------------------- ________________ आगम "भगवती'- अंगसूत्र-५ (मूलं+वृत्तिः ) भाग-२ शतक [१६], वर्ग, अंतर्-शतक , उद्देशक [१-१४], मूलं [१६२-५९०] + गाथा (०५) प्रत श्रीभग सूत्रांक लघुवृत्ता [५६२५९०] गाथा | मुद्देशकान्तं यावत् षष्ठशतवद् व्याख्येयम् ॥ १६ शते चतुर्थः ॥ ___ 'भासित्तए वा' (सू. ५७४ ) भाषितुं-वक्तुं 'वागरित्तए' उत्तरं दातुं इति द्वयोविंशेषः, प्रश्नश्वार्य तृतीयः, उन्मेषादि ४ आकुश्चनादिः ५ स्थानादिः ६ विकुर्वयितुमिति ८ 'उक्वित्तपसिण'त्ति उत्क्षिप्तानि-अविस्तारितखरूपाणि प्रच्छनीयत्वात् प्रश्नानि व्याक्रियमाणत्वात् व्याकरणानि यानि तानि तथा ।। 'संभंतियवंदणएणं'ति (सू. ५७५) सम्भ्रान्तिः-सम्भ्रम औत्सुक्य । तया कृतं साम्भ्रान्तिकं यद्वन्दनं तेन, परिणममाणा पोग्गला नो परिणय'त्ति वर्तमानातीतकालयोर्विरोधाद् , अत आह-अपरिणमंतीतिकृत्वा 'नो परिणय'ति, कुत इत्याह-परिणमन्तीतिकृत्वा परिणताः नो अपरिणताः, परिणमन्तीति हि यदुच्यते तत्परिणामसद्भावेऽन्यथाऽतिप्रसङ्गात् , परिणामसद्भावे तु परिणभन्तीति व्यपदेशे परिणतत्वमवश्यंभावि, यदि हि परिणामे सत्यपि परिणतत्वं न स्यात् तदा सर्वदा तदभावप्रसङ्गः, 'परिवारो जहा सूरियाभस्सति अनेनेदं सूचितं, 'सत्तहिं अणिएहिं० ति' | इत्यादि । दिव्वं तेयलेस्सं'ति (सू . ५७७ ) इह किल शक्रयाग्भवे कार्तिकाख्योऽभिनवश्रेष्ठी बभूव, गङ्गदत्तस्तु जीर्णश्रेष्ठीति तयोमियो मत्सरः खादित्यसाबसहनकारणं सम्भाव्यते, 'जहा सूरियाभो'त्ति अनेनेदं ज्ञेयं-'सम्मादिट्ठी मिच्छादिट्ठी परित्तसं|सारिए अणंतसंसारिए सुलहबोहिए दुल्लहबोहिए आराहए विराहए चरमे अचरमे इत्यादि ।।१६ शते पञ्चमः॥ 'सुविणदंसणेति (सू. ५७८) स्वमस्य-शयनावगतार्थस्य दर्शनं-अनुभवनं स्वमदर्शनं तच्च पञ्चधा-'अहातचे ति यथातथ्य-सत्यं तचं वा 'पयाणति प्रतननं प्रतानो-विस्तारस्तपः स्वप्नो यथातथ्यस्तदन्यो वा प्रतान इत्युच्यते, 'चिंतासुवि-। णेति जाग्रति सति यचिन्तितं तदर्थचिन्तनं निद्रामध्येऽपि तादृशमेव पश्यति, 'तविबरीपति यादृग्निद्रायां दृष्टं तादृग् जाग दीप अनुक्रम [६६०६९२] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-०५] "भगवती मूलं एवं दानशेखरसूरि-रचिता वृत्ति: ~161 Page #162 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१६], वर्ग , अंतर्-शतक [H], उद्देशक [१-१४], मूलं [५६२-५९०] + गाथा (०५) प्रत श्रीभग० ६ उद्देश: सूत्रांक लघुवृत्ती [५६२५९० रणेऽपि न पश्यति स तद्विपरीतः स्वमः 'अवियत्तदंसणेत्ति अव्यक्तं-अस्पष्टं दर्शनं-अनुभवः स्वमस्य यत्र सः अव्यक्तदर्शनः १६ श० | 'सुत्तजागरे ति नातिसुप्तो नातिजाग्रदित्यर्थः, इह मुप्तोऽपि जागरश्च द्रव्यभावाभ्यां स्यात् , तत्र द्रव्यतो निद्रापेक्षया भावतश्च-| | विरत्यपेक्षया, तत्र च खमव्यतिकरो निद्रापेक्षया उक्तः, अथाविरत्यपेक्षया जीवादीनां सुप्तत्वजागरत्वे आह-'सुत्त'ति सर्वविर| त्यभावात् 'जागर'ति सर्वविरत्या भावात् 'मुत्तजागर'ति किश्चिद्विरत्यविरतिरूपबुद्धावुद्धतासद्भावादिति, 'अहातचं पासइ'चि (स. ५७९) संवृतो यथातथ्य क्षीणमलत्वात् विरत्यनुभावाच सत्यं स्वमं पश्यति । 'अंतिमराइयंसि'चि (सू.५८०) रात्रेरंतिमभागे 'घोररूवदित्तिधर ति घोरं यद्रपं दीप्तं च दृप्तं वा तद्धारयति यः स तथा तं 'तालपिसायं'ति तालवृक्षवदीर्घः पिशाचः तालपिशाचः तं, 'पूसकोइलग ति पुस्कोकिलं, कोकिलमित्यर्थः, 'उम्मीबीइ'त्ति ऊर्मयो-महाकल्लोलाः वीचयस्तु इखाः 'हरि-15 वेरुलिय'ति हरित-नीलं यद्वैड्यं तद्वर्णसमं 'आवेढिय'त्ति आवेष्टितं सर्वत इत्यर्थः, परिवेष्टितं पुनः, उवरिति उपरि 'गणिपिडगं'ति गणीनां-अर्थपरिच्छेदानां पिटकमिव गणिपिटकं, गणिनो वाऽऽचार्यस्य सर्वखभाजनं द्वादशाङ्गं गणिपिटकं आघवेइ'नि | आख्यापयति सामान्यविशेषरूपतः 'पण्णवेइ'चि सामान्यतः 'परवेइ'नि प्रतिसूत्रमर्थकथनेन 'दंसेइति तदभिधेयप्रत्युपेक्षणादिक्रियादर्शनेन 'निदंसेइति कथश्चिदगृहृतोऽनुकम्पया निश्चयेन पुनः २ दर्शयति, 'उबदसेइ'त्ति सर्वनययुक्तिभिः 'चाउव्वण्णाइण्णे ति चातुर्वर्णवासावाकीर्णश्च ज्ञानादिगुणरिति चातुर्वर्णाकीर्ण 'पण्णवेईनि प्रज्ञापयति बोधयति, शिष्यीकुर्यादि| त्यर्थः । 'सुविणते'त्ति (स. ५८१) स्वमान्ते स्वमायमानः 'गजपति' वा. यावत्करणात् 'किंपुनरकिंपुरिसमहोरगगंधब्बन्ति Mean 'पासमाणे'त्ति पश्यन् पश्यत्तायुक्तः पश्यति-अवलोकयति 'दामणि ति बन्धनरज्जुंगवादीनां उभयोः पार्श्वतः 'संवेल्लमाणेति गाथा दीप अनुक्रम [६६०६९२] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति: ~162 Page #163 -------------------------------------------------------------------------- ________________ आगम "भगवती'- अंगसूत्र-५ (मूलं+वृत्तिः ) भाग-२ शतक [१६], वर्ग , अंतर्-शतक [H], उद्देशक [१-१४], मूलं [५६२-५९०] + गाथा (०५) प्रत श्रीभग सूत्रांक [५६२५९०] संवेल्लयन्-संवर्तयन् 'संवेल्लियमित्ति अप्पाण'ति संवेल्लितमित्यात्मना मन्यते विभक्तिपरिणामादिति 'उग्गोवेमाणे त्ति उद् १६ श० | गोपयन् विमोहयन्नित्यर्थः,'जहा तेयनिसग्गेत्ति यथा तेजोनिसर्ग इति नामनि गोशालकशते यावत्करणात् 'पत्तरासी वा तणIDEOS । उस० बुस० गोमये ति, 'सुरावियड'न्ति सुरारूपं यद्विकट-जलं तस्य कुंभ इत्यादि । 'कोहपुडाणवि'त्ति (सू. ५८२) कोष्ठे यः सापच्यते गन्धः स कोष्ठः तस्य पुटाः-पुटिकाः कोष्टपुटाः, 'अणुवायंसि'ति अनुकूलवायौ सति 'उम्भिजमाणाण व'नि ऊर्च विस्तार्यमाणानां, यावत्करणात् 'निन्भजमाणाण वति अधो विस्तार्यमाणानामित्यादि, 'घाणसहगय'त्ति घ्राणो-गन्धस्तेन | सहिताः गन्धगुणोपेता इत्यर्थः ।। १६ शते षष्ठः ।। | एवं जहा पण्णवणाए'त्ति (सू . ५८३) उपयोगपदं प्रज्ञापनकोनत्रिंशत्तम, तचैवम्-"तंजहा-सागारोबओगे य अणागारोवओगे य, सागारोबओगेणं भंते ! कइविहे पण्णते ?, गोयमा ! अट्ठविहे पण्णते, तंजहा-आभिणियोहियनाणसागारोवओगे, एवं सुय० ओहि. मणपजवनाण केवलनाण मइअन्नाण सुयअन्नाण. विभंगनाणसागारोवओगे' इत्यादि, 'अणागारोवओगे णं भंते ! कइविहे पन्न?, गो.! चउबिहे पं०, तं०-चक्खुदंसणअणागारोवओगे अचक्खुदंसणा० ओहिदसणअणा केवलदंस |एतच्च व्यक्तमेव, 'पासणापयं च नेय'ति पश्यत्तापदमिह स्थाने ज्ञेयं, तच्च प्रज्ञापनात्रिंशत्तमं पदं, तबेदम्-काविहे गं मंते ! पासणया पं०१, गो०! दुविहा, तं०-सागारपासणया अणागारपा०, सागारपासणया णं भंते ! छबिहा पं०, तं०-सुयणाणसागार पासणया, एवं ओहि० मण० केवल सुयअण्णाणसागारपा० विभंगणाणसागारपा०, अणागारपासणया णं भंते ! काविहा पं०१, Rगोतिविहा पं०, तं०-चक्खुदंसणअणागारपासणया ओहिदंसणअणागा० केवलदंसणअणागारपास०'इत्यादि, अस्थायमर्थः-'पा POTHOUHAASHRATHIATRAPALARIADRIRAratnames गाथा दीप अनुक्रम [६६०६९२] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~163 Page #164 -------------------------------------------------------------------------- ________________ आगम "भगवती'- अंगसूत्र-५ (मूलं+वृत्तिः ) भाग-२ शतक [१६], वर्ग, अंतर्-शतक , उद्देशक [१-१४], मूलं [१६२-५९०] + गाथा (०५) प्रत श्रीभग सूत्रांक लघवत्तौ [५६२५९० गाथा |सणय'त्ति पश्यतो भावः पश्यत्ता-बोधपरिणामविशेषः, ननु पश्यत्तोपयोगयोः तुल्ये साकारानाकारभेदत्वे को विशेषः १, उच्यते, १६० यत्र त्रैकालिकावबोधोऽस्ति तत्र पश्यत्ता, यत्र च वर्तमानकालखैकालिकश्च तत्रोपयोग इत्ययं विशेषः, अत एव मतिज्ञानं मत्य ७-८ उ. | ज्ञानं च साकारपश्यत्तया नोक्तं, तस्योत्पन्नाविनष्टार्थग्राहकत्वेन साम्प्रतकालविषयत्वात् , अथ करसादनाकारपश्यत्तायां चक्षुर्दHशनमधीतं न शेपेन्द्रियदर्शनं ?, उच्यते, पश्यत्ता प्रकृष्टमीक्षणमुच्यते 'दृशिर् प्रेक्षणे' इति वचनात् , प्रेक्षणं च चक्षुर्दर्शनस्यैवास्ति, न शेषाणां, चक्षुरिन्द्रियोपयोगस्य शेपेन्द्रियोपयोगापेक्षयाऽल्पकालत्वाद्, यत्र चोपयोगोऽल्पकालः तत्रेक्षणस्य प्रकर्षो झटित्यर्थपरिछेदात , तदेवं चक्षुर्दर्शनस्यैव पश्यत्ता नेतरस्येति, अयं चार्थः प्रज्ञापनातो विशेषेणावगन्तव्य इति ॥ १६ शते सप्तमः॥ | 'चरमंते'ति (सू. ५८४) चरमरूपोऽन्तश्वरमान्तस्तत्र, असङ्ख्यातप्रदेशावगाहित्वान्जीवस्थासम्भव इत्यत आह-'नो जीवत्ति जीवदेशादीनां त्वेकप्रदेशोऽप्यवगाहस्सम्भवति अत उक्तम्-'जीवदेसाध्वी त्यादि 'अजीवावि चि पुद्गलस्कन्धाः 'जीवदेसावि'पातिधर्मास्तिकायादिदेशाः, स्कन्धदेशाश्च तत्र सम्भवन्ति, एवमजीवप्रदेशा अपि । अथ जीवदेशादिषु विशेषमाह-'जे जीवदेसा'। ।ये जीवदेशास्ते पृथिव्यायेकेन्द्रियजीवानां देशाः, तेषां लोकान्तेऽवश्यं भावादित्येको विकल्पः, 'अहव'त्ति प्रकारान्तरे एकेन्द्रि याणां बहुत्वादहवस्तत्र देशाः स्युः, द्वीन्द्रियस्य च कादाचित्कत्वात् कदाचिद्देशः स्यादित्येको द्विकयोगविकल्पः, यद्यपि हि | लोकान्ते द्वीन्द्रियो नास्ति तथापि यो द्वीन्द्रिय एकेन्द्रियेपृत्पिन्सुरिणान्तिकसमुद्घातं गतस्तमाश्रित्यायं विकल्पः, एवं जहे त्यादि, यथा दशमशते आग्नेय्यी दिशमाश्रित्योक्तं तथेह पूर्वचरमान्तमाश्रित्य वाच्यं, तदिदं-'अहवा एगिदियस्स बेंदियस्स य देसाबेंदियाण | nाय देसा अहवा एगिदियदेसा तेंदियरस य देसे' इत्यादि, अत्र यो विशेषस्तमाह-'णवरं देसेसु अणिदियाण'मित्यादि अनिन्द्रियसत्के। दीप अनुक्रम [६६०६९२] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति: ~164~ Page #165 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [५६२ ५९०] गाथा दीप अनुक्रम [६६० ६९२] श्रीभग लघुवृत्ती JCHOCODILICICCCCCDC) “भगवती" - अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - २ शतक [१६], वर्ग [-] अंतर् शतक [-] उद्देशक [१-१४], मूलं [ ५६२ - ५९०] + गाथा देशविषये 'अहवा एगिंदियदेसा अणिदियस्स य देसे' इत्येवंरूपः प्रथमभङ्गो दशमशते आग्नेयीप्रकरणे उक्तोऽपीह न वाच्यो, यतः केवलिसमुद्घाते कपाटाद्यवस्थायां लोकस्य प्राक् चरमान्ते प्रदेश वृद्धिहानिकृतलोकसद्भावेनानिन्द्रियस्य बहूनां देशानां सम्भवो न त्वेकस्येति, तथा आनेय्यां दशविधेष्वरूपिद्रव्येषु धर्माधर्माकाशास्तिकायद्रव्याणां तस्यामभावात् सप्तविधा अरूपिण उक्ताः, लोकस्य पूर्वचरमान्ते तु अद्वासमयस्याप्यभावात् षड्विधास्ते वाच्याः, तत्राद्धासमयाभावः, तस्य समयक्षेत्र एवं सद्भावाद्, अत आह-'जे अरूबी अजीवा ते छब्बिहा, अद्धासमओ नत्थि'त्ति, 'उवरिल्ले चरिमंते 'ति अनेन सिद्धोपलक्षित उपरितन चरमान्तो विवक्षितः, तत्रैवेन्द्रियदेशा अनिन्द्रियदेशाश्च सन्तीति कृत्वाऽऽह – 'जे जीवे' त्यादि, इहायमेको द्विकयोगः, त्रिकयोगेषु द्वौ २ कार्यों, तेषु हि मध्यमभङ्गः, स चायम्- 'अहवा एगिंदियदेसा अणिदियदेसा य वेदियस्स य देसा नत्थि' एवंरूपो नास्ति, तत्र द्वीन्द्रियस्योपरितनचरमान्ते मारणान्तिकसमुद्घातेन गतस्यापि देश एव तत्र सम्भवति, न पुनः प्रदेशवृद्धिहानिकृतलोकवशादनेकप्रतरात्मकप्राक्चरमान्तवदेशा, उपरितनचरमान्तस्यैकप्रतररूपतया लोकदन्तकाभावेन देशानेकत्वा हेतुत्वादिति, अत आह'एवं मज्झिल्लविरहिओ' ति त्रिकभङ्गक इति प्रक्रमः उपरितनचरमान्तापेक्षया । अथ जीवप्रदेश प्ररूपणायां एवं 'आइलविर - हिओ'ति यदुक्तं तस्यायमर्थः इह प्रागुक्ते भङ्गत्रये प्रदेशापेक्षया 'अहवा एगिंदियष्पदेसा य अणिदियष्पदेसाय वेदियस्स यप्पएसे' इत्ययं प्रथमभङ्गको न वाच्यः, द्वीन्द्रियस्य च प्रदेश इत्यस्यासम्भवात् तदसम्भवश्च लोकव्यापकावस्थाऽनिन्द्रियवर्जजीवानां यत्रैकः प्रदेशस्तत्रासङ्ख्यातानामेव तेषां भावात्, 'अजीवा जहा दसमसए तमाए ति तमाख्यां दिशमाश्रित्य सूत्रमधीतं, तथेहोपरितनचरमान्तमाश्रित्य वाच्यं तचेदम्- 'जे अजीवा ते दुबिहा पं० तं०- रुवि० अरुविअजीवा य, जे रूविअजीवा ते मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०५], अंगसूत्र [०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः 165 १६ श० ८ उद्देशः Page #166 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [५६२ ५९०] गाथा दीप अनुक्रम [६६० ६९२] श्रीभग० लघुवृत्तौ MIKI “भगवती" - अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - २ शतक [१६], वर्ग [-] अंतर् शतक [-] उद्देशक [१-१४], मूलं [ ५६२ - ५९०] + गाथा चडब्बिहा पं० तं० खंधा ४, जे अरूविअजीवा ते छबिहा पं० तं० नो धम्मत्थिकाएं धम्मत्थिकायस्त देसे धम्मत्थिकायपदेसा २' एवमधर्माकाशास्तिकाययोरपीति । 'लोगस्स णं भंते ! हेडिले' इत्यादि, इह पूर्वचरमान्तवद् भंगाः कार्याः, नवरं तदीयस्य भङ्गत्रयस्य मध्यात् 'अहवा एगिंदियदेसा य वेदियस्स देना' एवंरूपो मध्यमभङ्गोऽत्र वर्ज्यः, उपरितनचरमान्ते प्रोक्तयुक्त्या तस्यासम्भवाद्, अत आह— 'मज्झिल्लविर हिओ'ति, इति देशभङ्गा उक्ताः । अथ प्रदेशभङ्गानाह-'पएसा आइलविरहिया सव्वेसिं जहा पुरस्थिमिले चरिमंते 'ति प्रदेशचिन्तायामाद्यभङ्गरहिताः प्रदेशा वाच्या इत्यर्थः, आद्यश्च भङ्ग एकवचनान्तप्रदेशशब्दोपेतः, स च प्रदेशानामधधरमान्ते बहुत्वात् न सम्भवति संभवति च 'अहवा एगिंदियपदेसा दियस्स देसा अहवा एगिंदियपदेसा बिंदियाण यष्पदेसा' इत्येतत् द्वयं, 'सव्वेसिं'ति द्वीन्द्रियाद्यनिन्द्रियान्तानां सर्वेषां बहुत्वात् तत्प्रदेशानामपि बहुत्वं, नैकत्वं, 'विमला दिसा तहेव'ति दशमशते यथा विमला दिगुक्ता तथैव रत्नप्रभोपरितनचरमान्तो वाच्यः निरवशेषं यथा स्यात् स चैवम्- 'इमीसे णं भंते! रयणप्पभापुढवीए उवरिल्ले चरमंते किं जीवा १ ६, गो०! नो जीवा' एक| प्रदेशिकप्रतरात्मकत्वेन तत्र तेषामवस्थानाभावात् 'जीवदेसाविति जे जीवदेसा ते नियमा एगिंदियदेसा, सर्वत्र तेषां भावात्, अहवा एगिंदियदेसा य बेईदियस्स य देसे, अहवा एगिंदियदेसा य वैदियस्स य देसा २ अहवा एगिंदियाण य देसा ३, रत्नप्रभा हि द्वीन्द्रियाणामाश्रयस्ते चै केन्द्रियापेक्षयाऽतिस्तोकास्ततस्तदुपरितनचरमान्ते तेषां कदाचिदेशः स्यात् देशा वेति, एवं त्रीन्द्रि यादिष्वप्यनिंद्रियान्तेषु तथा 'जे जीवप्पएसा ते नियमा एगिंदियप्पएसा अहवा एगिंदियपदेसावि वेदियस्स य परसा अहवा एगिंदियप्पएसा बेइंदियाण य पएसा एवं त्रीन्द्रियादिष्वप्यनिन्द्रियान्तेषु तथा 'जे अजीवा ते दुबिहा पं० तं० रुविअजीवा अरू मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०५], अंगसूत्र [०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः 166~ १६ श० १८ उद्देशः ||२३०॥ Page #167 -------------------------------------------------------------------------- ________________ आगम "भगवती'- अंगसूत्र-५ (मूलं+वृत्तिः ) भाग-२ शतक [१६], वर्ग , अंतर्-शतक [H], उद्देशक [१-१४], मूलं [५६२-५९०] + गाथा (०५) प्रत सूत्रांक श्रीभगः लघुवृत्तौ [५६२५९०] गाथा विअजीवा, जे रूविअजीवा ते चउव्हिा पं० तं०-खंधा ३, जाव परमाणुपोग्गला, अरूविअजीवा ते सत्तविहा पं०, तं०-नो धम्म-| २६.२० थिकाए धम्मस्थिकायस्स देसे १ धम्मस्थिकायस्पवि पदेसा २ एवमधम्मस्थिकायस्पवि २ आगासस्थिकायस्सवि २ अद्धासमए'ति ८ उद्देशः अद्धासमयो हि मनुष्यक्षेत्रान्तर्वतिनि रनपभोपरितन वरमान्तेऽस्त्येष, 'हेटि ले चरमंते'त्ति यथाऽधश्वरमान्तो लोकस्योक्तः एवं च रत्नप्रभापृथ्व्या अप्यसाविति. स चानन्तरोक्त एव, विशेषस्त्वयं-लोकाधस्तनचरमान्ते द्वीन्द्रियाणां देशभङ्गात्रयं मध्यमरहितमुक्तमिह तु रत्नप्रभाधस्तनचरमान्ते पञ्चेन्द्रियाणां परिपूर्ण मेव तद्वाच्य, शेषाणां द्वीन्द्रियादीनां मध्यमरहितमेव, यतो रत्नप्रभाध-|| | स्तनचरमान्ते देवपश्चेन्द्रियाणां गमागमसद्भावेन देशो देशाश्च सम्भवन्ति, अतः पञ्चेन्द्रियाणां परिपूर्णमेव तद्देशमात्रयं द्विक-11 | योगरूपं स्यात् , द्वीन्द्रियादीनां तु रत्नप्रभाधस्तनचरमान्ते मारणान्तिकसमुद्घातेन गतानामपि तत्र देश एव सम्भवति, न देशाः तस्यैकमतररूपत्वेन देशानेकत्वाहेतुत्वात् , तेषां तत्तत्र मध्यमरहितमेव द्विकयोगेषु, अहवा ए० देसा बेंदियाण य देसा इति तृती-| यभङ्गे समुद्घातगतानां द्वीन्द्रियाणां बहुत्वात् देशानामपि बहुत्वं अतोऽस्य ग्रहण, तेन मध्यमरहितत्वमुक्तं, 'चत्तारि चरमंतत्ति चतुर्दिरूपाः 'उबरिमहेढिल्ला जहा रयणप्पभाए हेडिल्ले'त्ति शर्करप्रभायां उपरितनाधस्तनचरमान्तौ रसप्रभाधस्तनच-15 मान्तवद्वाच्यौ, द्वीन्द्रियादिषु पूर्वोक्तयुक्तेमध्यमभङ्गरहितं पश्चेन्द्रियेषु परिपूर्ण देशभत्रय, प्रदेशचिन्तायां तु द्वीन्द्रियादिषु सर्वे-18 वाद्यभङ्गरहितं शेषभङ्गद्वयं, अजीवचिन्तायां तु रूपिणां चतुष्कमरूपिणां त्वद्धासमयस्य तत्राभावेन पटुं वाच्यमिति भावः, अथ | शर्कराप्रभातिदेशेन शेषपृथ्वीनां सौधर्मादिदेवलोकानां अवेयकानां च पस्तुतवक्तव्यतामाह-'एवं जाव अहेसत्तमाएं' इत्यादि, | अवेयकविमानेषु यो विशेषस्तमाह-'नवर मित्यादि, अच्युतान्तदेवलोकेषु हि देवपञ्चेन्द्रियाणां गमागमसद्भावात् उपरितनाधस्तन दीप अनुक्रम [६६०६९२] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~167 Page #168 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [५६२ ५९०] गाथा दीप अनुक्रम [६६० ६९२] “भगवती”- अंगसूत्र -५ (मूलं+वृत्तिः) भाग-२ शतक [१६], वर्ग [-] अंतर् शतक [-] उद्देशक [१-१४], मूलं [ ५६२ - ५९०] + गाथा श्रीभगः । चरमान्तयोः पञ्चेन्द्रियेषु देवानाश्रित्य भङ्गत्रयं सम्भवति, ग्रैवेयक विमानेषु तु देवपश्चेन्द्रियगमागमाभावात् द्वीन्द्रियादिष्वेष पञ्चेलघुवृत्तौ न्द्रियेष्वपि मध्यमभङ्गरहितं शेषं भङ्गद्वयं तयोः स्यादिति । चरमाधिकारादेव परमाणुखरूपमाह - 'परमाणु' (सू. ५८५) इत्यादि, | इदं च गमनसामध्यं परमाणोस्तथास्वभावत्वादिति मन्तव्यमिति । 'वासं वासइत्ति (सू. ५८६) वर्षो वर्षति मेघो नो वा, अचक्षुरालोके हि दृष्टिर्हस्तादिप्रसारणेन ज्ञायत इतिकृत्वा हस्तादिकं आकुञ्चयेद्वा प्रसारयेद्वा आदित एवेति । 'जीवाणं आहारोबचिया पोरगल'त्ति (सू. ५८६) जीवानां जीवानुगता इत्यर्थः, 'आहारोपचिताः' आहारतया चयं पुष्टिं गता इत्यर्थः, बोंदि| चिय'त्ति अव्यक्तावयवशरीररूपतया चिताः, 'कलेवर'त्ति व्यक्तावयवव पुश्चिताः, एवमुच्छ्रासचिताः पुद्गला इत्याद्यपि द्रष्टव्यं, अनेनेदमुक्तं- जीवानुगामिस्वभावाः स्युः, ततश्च यत्रैत्र क्षेत्रे जीवास्तत्रैव पुद्गलानां गतिः स्यात्, 'पोग्गलामेव 'त्ति पुद्गलानेव 'पप्प'त्ति आश्रित्य जीवानां 'अजीवाण य'ति पुद्गलानां गतिधर्म्मः, 'आहिज्जह' ति आख्यायते, इदमुक्तं स्यात्-यत्र क्षेत्रे पुद्गलास्तत्रैव जीवानां पुद्गलानां च गतिः स्यात् एवं चालोके नैव सन्ति जीवाः पुद्गलाथ, तत्र जीवपुद्गलानां गतिर्नास्ति, तदभावाञ्चालोके देवो हस्ताद्याकुञ्चयितुं प्रसारयितुं च न प्रभुरिति । १६ शतेऽष्टमः । 'जहेव चमरस्स'ति (सू. ५८८) यथा चमरस्य द्वितीयशताष्टमोदेशकोक्तस्य सुधर्मसभाखरूपं प्रोक्तं तथा बलेरपि वाच्यं तच तत एवावसेयं, 'एवं पमाणं जहेब तिर्गिछिकूडस्स'त्ति यथा द्वितीयशताष्टमोदेशकोक्त चमरसत्क तिगिंछकूटाख्यगिरेः प्रमाणमुक्तं तथाऽस्यापि रुचकेन्द्रस्य वाच्यं एतदपि ततो ज्ञेयम् 'तं चैव पमाणं'ति यत् प्रमाणं चमरसत्कतिगिंछकूटाख्योत्पात गिर्युपरिवर्तिनः प्रासादावंसकस्य तदेव वलिसत्कस्यापि रुचकेन्द्राख्योत्पातनिर्युपरिवर्त्तिनस्तस्य तदपि द्वितीयशतात् ज्ञेयं, 'सिंहा DIGICPICIICKIGOGO मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०५], अंगसूत्र [०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः 168~ १६ श० ८ उद्देशः ॥२३१॥ Page #169 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [५६२ ५९०] गाथा दीप अनुक्रम [६६० ६९२] श्रीभग० लघुवृत्तौ “भगवती" - अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - २ शतक [१६], वर्ग [-], अंतर्र-शतक [-] उद्देशक [१-१४], मूलं [ ५६२ ५९० ] + गाथा सणं सपरिवारं ति प्रासादावतंसकमध्ये बलिसत्कं सिंहासनं बलिपरिवारसिंहासनोपेतं वाच्यमित्यर्थः, तदपि द्वितीयशतात् ज्ञेयं, केवलं चमरस्य सामानिकानां चतुःषष्टिसहस्राणि आसनानि आत्मरक्षकाणां तान्येव चतुर्गुणान्युक्तानि वस्तु सामानिकानां षष्टिसहस्रासनानि आत्मरक्षकाणां तान्येव चतुर्गुणानि अयं विशेष:, 'अट्ठो तहेव, नवरं रुयगिंदप्पभाई ति यथा तिगिंछकू| टस्य नामान्वर्थाभिधायि वाक्यं तथाऽस्यापि वाच्यं केवलं तिगिंछकूटान्वर्थप्रश्नोत्तरे यस्मात्तिगिंछ प्रभाण्युत्पलादीनि सन्ति तेन तिगिंछकूट इत्युच्यते, इह तु रुचकेन्द्रप्रभाणि पद्मादीनि तत्र सन्ति ततो रुचकेन्द्रकूट इति वाच्यं, रुचकेन्द्रस्तु रत्नविशेष इति, 'तं चेव'ति तत् पुनः सूत्रमत्रैवमध्येयम् -'से केणद्वेणं भंते ! एवं बुच्चइ-रुअगिंदे उप्पायपब्वए ?, गोयमा ! रुयगिंदे णं बहूई उप्पलाई पउमाई कुमुयाई जाव रुयगिंदवण्णाई रुपगेंदलेस्साई रुपगिंदष्पभाई से तेणद्वेणं रुपगिंदे उप्पायपन्त्रए तहेब जाव'त्ति चमरचंचाव्यतिकरे सूत्रमुक्तं इहापि तथैव वाच्यं, पणपण्णं च कोडीओ पण्णासं च सय सहस्साई पण्णासं च सहस्साई वीईवइत्ता इमं रयणप्पभं पुढविंति 'पमाणं तहेब'ति यथा चमरचञ्चायाः, तथेदम्- 'एगं जोयणसयसहस्सं आयामविक्खंभेणं तिष्णि जोयणसयसहस्साई सोलस य सहस्साई दोणि य सत्तावीसे जोयणसए तिष्णि य कोसे अट्ठावीसं धणुसयं तेरस अंगुलाई अर्द्धगुलयं च किंचिविसेसा हियं परिक्खेवेणं पण्णत्तंति जात्र बलिपेढस्स'ति नगरीप्रमाणाभिधानानन्तरं प्राकारतद्वारोपकारिकालयनप्रासादावतंसकसुधर्म सभाचैत्य भव नोपपातसभाहूदाभिषेकालङ्कारसभाव्यवसायसभादीनां प्रमाणं स्वरूपं तावद् वाच्यं यावद्वलिपीठस्य, तच्च सूत्रान्तरात् ज्ञेयं, 'उबवाओ'त्ति उपपातसभायां चलेरुपपातवतव्यता वाच्या, सा चैवम्- 'तेगं कालेणं तेणं समएणं वइरोयशिंदे अहुणोववण्णमित्तए समाणे पंचविहाए पजतीए पजत्तिभावं गच्छइ' इत्यादि, 'जाव आयरक्ख'त्ति इह यावत्करणादमि मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[०५], अंगसूत्र-[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः अत्र शतक-१६, उद्देशक: ९ एव वर्तते । मूल संपादने यत् उद्देषकः ८ मुद्रितं, तत् मुद्रणदोषः ज्ञातव्यः 169~ १६ श० ८ उद्देशः Page #170 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१६], वर्ग, अंतर्-शतक , उद्देशक [१-१४], मूलं [१६२-५९०] + गाथा (०५) प्रत श्रीभगम १७० उद्देशः सूत्रांक लघुवृत्ती [५६२५९०] |पेकोऽलङ्कारग्रहणं पुस्तकवाचनं सिद्धायतनप्रतिमार्चनं सुधर्मसभागमन, तत्रस्थस्य सामानिका अग्रमहिष्यः पर्षदोऽनीकाधिपतय आत्म| रक्षाश्च पार्श्वतो निपीदन्तीति वाच्यं, एतद्वक्तव्यताप्रतिबद्धसूत्रसङ्खपायाह-'सव्वं निरवसेसं'ति, नवरं चमरस्य सागरोपमस्थितिः | बलेस्तु साधिकसागरोपमस्थितिः प्रज्ञप्तेति ॥ १६ शते नवमः ॥ 'ओहिपर्य'ति (स.. ५८९) प्रज्ञापनात्रयविंशत्तमं पदं, तच्चैवम्-'भवपचया य खओवसमिया य, दोहं भवपचाया, तं०-1 देवाण य नेरइयाण य, दोहं खओवसमिया, तं०-मणुस्साणं पंचिंदियतिरिक्खजोणियाण य इत्यादि ॥१६ शते दशमः॥ 'दीवे'त्यादि (सू. ५९०) एवमन्यदप्युदेशकत्रयं भावयितव्यमिति ।। षोडशशतं वृत्तितः सम्पूर्णम् ।। गाथा दीप अनुक्रम [६६०६९२] | अथ सप्तदशमारभ्यते-तत्र 'कुंजर'चि(७७)श्रेणिकम नुकूणिकराज्ञो भूतानन्दो यो हस्ती तद्वाच्यः १ 'संजय'त्ति संयताद्यर्थः |२ 'सेलेसिति शैलेश्यादिवाच्यः ३ किरिय'ति क्रियादिवाच्यः ४ ईसाण'ति ईशानेन्द्रवाच्यः ५ 'पुढवित्ति पृथिव्यर्थः ६ सप्तमश्च, 'दग'त्ति अपकायार्थः ८ नवमच, 'वाउ'ति वायुकायाथों दशमः एकादशव, एगिदिय'त्ति एकेन्द्रियार्थः १२ 'नाग'-IN |ति नागकुमारार्थः १३ 'सुवण्ण'त्ति सुपर्णकुमारार्थः १४ 'विज्जु'त्ति विद्युत्कुमारार्थः १५'चाउति वायुकुमारार्थः १६ 'अ- ग्गि'त्ति अग्निकुमारार्थः १७ गाथार्थः। 'भूपाणंदि'त्ति (सू.५९१)भृतानन्दारख्यः कुणिकराज्ञः प्रधानहस्ती । 'तलं'ति (सू.५९२) | तालवृक्षं 'पवालेमाणे वति अधःप्रपातयन् वा 'पंचहि किरियाहिं पुढे'त्ति तालकलानां तालफलाश्रितजीवानां च यः प्राणा-1 तिपातक्रियाकारकोऽसावायानामपि इतिकृत्वा पञ्चक्रियामिः स्पृष्ट इत्युक्तं , येऽपि च तालतालफलनिर्वर्तकजीवास्तेऽपि च पञ्च मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ... अत्र शतक-१६ समाप्तं. अथ शतक-१७ आरभ्यते ~170~ Page #171 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१७], वर्ग , अंतर्-शतक H. उद्देशक [१-१७], मूलं [१९१-६१६] + गाथा (०५) प्रत श्रीभग० ७० सूत्रांक उहयः [५९१६१६] गाथा l क्रियाः तदन्यजीवान सानादिभिरपद्रावयन्तीतिकृत्वा २'अहे णमित्यादि, अथ पुरुषकततालफलप्रचलनादेरनन्तरं तत् ।। तालफलमात्मनो गुरुकतया यावत्करणात् सम्भारिकतयेति दृश्य, 'पचोवय नाणेति प्रत्यवपतत् यांस्तत्राकाशादौ प्राणादीन जीविताद् व्यपरोपयति 'तओ णति तेभ्यः सकाशात् कतिक्रियोऽसौ नरः?, उच्यते, चतुक्रियो, वधनिमित्तभावस्थाल्पत्वेन तासां चतसृणामेव विवक्षणात् , तदल्पत्वं च यथा पुरुषस्य तालफलप्रचलनादौ साक्षात् वध निमित्तभावोऽस्ति न तथा तालफलच्या-19 पादितजीवेष्वितिकृत्वा ३, एवं तालफलनिवर्तकजीवा अपि ४ फलनिर्वर्तकास्तु पंचक्रिया एव साक्षात् तेषां वधहेतुत्वात् ५, ये । चाधः पततस्तालफलस्योपग्रहे उपकारे वर्त्तन्ते ते जीवाः पञ्चक्रियाः, वधे तेषां निमित्तभावस्य बहुत्वात् ६, एतत्सूत्राणां विशेषव्याख्यानं पश्चमशतोक्तकाण्डक्षेप्नुपुरुषसत्रात ज्ञेयं, एतानि च फलद्वारेण पटू क्रियास्थानान्युक्तानि, मूलादिष्वपि पडेव भावनीयानि, |'एवं जाव बीयंति यावत्करणात् कन्दसूत्राणीव स्कन्धत्वक्शालप्रवालपत्रपुष्पफलबीजसूत्राण्यध्येयानीति मूचितं । 'सिय तिकि-14 रिय'त्ति (सू. ५९३) यदौदारिकशरीरं परपरितापाद्यभावेन निर्वतयति तदा त्रिक्रियः, यदा परपरितापं कुर्वस्तन्निययति तदा चतुष्क्रियः, यदा परमतिपातयंस्तन्निबत्तयति तदा पञ्चक्रियः, पृथक्त्वदण्डके स्याच्छब्दप्रयोगो नास्ति, एकदापि सर्वविकल्पसद्भावादिति, छब्बीसं दंडग'ति पञ्च शरीराणीन्द्रियाणि च त्रयश्च योगा एते च मीलिता १३ एते चैकत्वपृथक्त्वाभ्यां गुणितः २६। 'कइविहा णं भंते ! भावेति (सू. ५८४) इदं भावस्वरूपं प्राक् प्रोक्तमेव 'एएणं अभिलावणं' अनुयोगद्वारे यथा तचेदम्-'से किं तं उदइए?, अट्ठकम्मपगडीणं उदएणं से तं उदइए' इत्यादि ॥१७ शते प्रथमः॥ 'चक्किया केइ आसइत्तए वत्ति (सू. ५९०) धर्मादौ शक्नुयात् कश्चिदासितुं. नायमर्थः समथों, धर्मादेरमूर्त्तत्वात् मूर्त एव दीप अनुक्रम [६९३ ७२०] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~171 Page #172 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१७], वर्ग , अंतर्-शतक H. उद्देशक [१-१७], मूलं [१९१-६१६] + गाथा (०५) प्रत श्रीभग० लघुवृत्ती vor 98 सूत्रांक [५९१६१६] गाथा चासनकरणस्य शक्यत्वान । अधान्ययूधिकमतमाह-'जस्स णं एगे पायाएवि दंडे'त्ति (सू. ५९६) जस्स'ति येन देहिना एकप्राणिनि-एकत्रापि जीधे सापराधादौ पृथ्वीकायिकादौ वा, किं पुनर्बहुषु?, दण्डो-वधः, 'अणिक्वित्ते'त्ति अनिक्षिप्तः-अनु|ज्झितोऽप्रत्याख्यातः स्यात् स एकान्तबाल एव, न बालपण्डिताः, एकान्तबालत्वव्यपदेशनिबन्धनस्य सर्वप्राणिदण्डात्यागस्य भावादिति परमतं, स्वमतं तु एकप्राणिन्यपि येन दण्डपरिहारः कृतोऽसौ नैकान्तबालः, किं तर्हि ?, वालपण्डितो, विरत्यविरतिसद्भावेन मिश्रत्वात् तस्य, अथ प्रागुक्तयोः संयतपण्डितयोः शब्दतोऽर्थतश्चैक्येऽपि अस्ति कोऽपि विशेषः?, उच्यते, संयतत्वं क्रियाद्यपेक्ष पण्डितत्व बोधविशेषापेक्षं चेति । 'अपणउत्थिया णमित्यादि (सू. ५९७) प्राणातिपातादिषु वर्तमानस्य देहिनः 'अपणे जीवे'त्ति जीवति-प्राणान् धारयति इति जीवः, शरीरं प्रकृतिरित्यर्थः, स चान्यो-व्यतिरिक्तः, अन्यो जीवस्य-देहस्य सम्बन्धी अधिष्ठा| यकत्वादात्मा-जीवात्मा, पुरुष इत्यर्थः, अन्यत्वं च तयोः पुद्गलापुद्गलस्वभावत्वात् , ततश्च शरीरस्य प्राणातिपातादिषु वत्तेमानस्य दृश्यमानत्वात् शरीरमेव तस्कर्त, न पुनरात्मा इत्येके, अन्ये त्याहुः-जीवतीति जीवो-नारकादिपर्यायः, जीवात्मा तु सर्पभेदानुगामि जीवद्रव्य, द्रव्यपर्याययोश्चान्यत्वं, तथाविधप्रतिभासभेदनिबन्धनत्वात् घटवत् पटात् , तथाहि-द्रव्यमनुगताकारां बुद्धि कुर्यात् पर्यायस्त्वननुगताकारामिति, अन्ये त्याहु:-अन्यो जीवः, अन्यश्च जीवात्मा-जीवस्थैव स्वरूपमिति, प्राणातिपातादिवि|चित्रक्रियाभिधानं चेह सर्वावस्थायां जीवजीवात्मनोभेदख्यापनार्थमिति परमतं, स्वमतं तु 'सच्चेव जीवे सञ्चेव जीवाय'त्ति स एव | जीवः-शरीरं स एव जीवात्मा, जीव इत्यर्थः, कथश्चिदिति गम्यं, न बन्योरत्यन्तं भेदः, अत्यन्तभेदे देहेन स्पृष्टस्यासंवेदनप्रसङ्गः । देहकृतस्य च कर्मणो जन्मान्तरे वेदनाभावप्रसङ्गः, अन्यकृतस्यान्यसंवेदने च अकृताभ्यागमप्रसङ्गः, अत्यन्तमभेदे च परलोका दीप अनुक्रम [६९३ ७२०] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~172 Page #173 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१७], वर्ग , अंतर्-शतक H], उद्देशक [१-१७], मूलं [५९१-६१६] + गाथा (०५) प्रत श्रीभग १. सूत्रांक लघुवृत्तौ किन्न [५९१६१६] प्रभाव इति, द्रव्यपर्यायव्याख्यानेऽपि न द्रव्यपर्याययोरत्यन्त मेदः तथाऽनुपलब्धेः, यश्च प्रतिभासमेदो नासावात्यन्तिकतद्भेदकृतः, । किन्तु पदार्थानामेव तुल्यातुल्यरूपकत इति, जीवात्मा-जीवरूपं, इह तु व्याख्याने स्वरूपवतो न स्वरूपमत्यन्तं भिन्न, भेदे हि निःस्वरूपंता तस्य प्राप्नोति, न च शब्दभेदे वस्तुनो भेदोऽस्ति शिलापुत्रकस्य वपुरित्यादाविवेति । 'पुब्बामेव रूबी भवित्त'त्ति (सू. ५९८) पूर्व विवक्षितकालात शरीरादिपुद्गलसम्बन्धात् मूतों भूत्वा, मूर्त इत्यर्थः, 'अरूविति अरूपिणममूर्त्तमात्मानमिति गम्यते जानामि विशेषज्ञानेन 'पासामि' पश्यामि सामान्येन दर्शनेन 'बुज्झामिनि बुध्ये-श्रद्दधे अभिसमागच्छामीति सर्वज्ञानभेदैः परिच्छिनधि, अनेन वर्तमानज्ञानमुक्तं, अथातीतकाले एभिरेव धातुभिस्तदुच्यते-अभिसमन्वागतमितियावत् 'तहा गय: सति तथा देवत्वं प्राप्तस्य 'सरूविस्स' मूर्नस्य सवेदस्य-ख्यादिवेदयुक्तस्येत्यादि, 'सञ्चेवणं भंते ! से जीव'त्ति यो देवादि|रभूत स एवासौ भदन्त ! जीवः पूर्व पश्चात् 'अरूवित्ति अवर्णादिः, 'रूवित्ति वर्णादिमच्चं 'नो एवं पण्णायति'ति नैवं वेवलिनाऽपि प्रज्ञायते, असत्वाद् , असचं च मुक्तस्य कर्मबन्धाभावेन शरीराभावाद् वर्णावभाव इति न रूपी भूत्वा अरूपी |" | स्वादिति ।। १७ शते द्वितीयः ॥ | 'नपणत्थेगेणं परम्पओगेणं' इति (सू .५९९) 'णो इणद्वे समढे'त्ति योऽयं निषेधः सोऽन्यत्र, कस्मात् !, परप्रयोगाद् , एजनादिकारणेषु मध्ये पप्रयोगेणैवैकेन शैलेश्यामेजनादि स्यात् , न कारणान्तरेणेति भावः, 'दब्वेयण'त्ति नारकादिजीवसम्पृक्तपुद्गलद्रव्याणामेजना-चलना द्रव्यैजना, खेत्ते'त्ति नारकादिक्षेत्रे वर्तमानानामेजना क्षेत्रैजना, काले त्ति नारकादीनां काले वर्तमानानां एजना कालैजना, 'भावे'त्ति औदयिकादिभावे वर्तमानानां नारकादीनां तद्गतद्रव्यपुद्गलानामेजना भावैजना 'बहिसुत्ति गाथा दीप अनुक्रम [६९३ ७२०] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~173~ Page #174 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१७], वर्ग, अंतर्-शतक , उद्देशक [१-१७], मूलं [५९१-६१६] + गाथा (०५) प्रत श्रीभग सूत्रांक लघुवृत्ती [५९१६१६] गाथा | वृत्तवन्तः 'चिईसुत्ति कृतवन्तः अनुभूतवन्तो वेत्यर्थः ।। 'चलणे'त्ति (स. ६००) एजनैव स्फुटतरा 'सरीरबल'चि औदारि- १७० कादिवपुचलना तत्प्रायोग्यपुद्गलानां तद्रूपतया परिणामने व्यापारः चलना, एवमिन्द्रिययोगचलने अपि 'चलिंसुत्ति औदारि- ३-४ उ. कवपुश्चलनं कृतवन्तः 'निब्बेए'त्ति (सू. ६०१) निर्वेदः-संसारविरक्तता 'गुरुसाहम्मिय'त्ति गुरूणां साधम्मिकाणां सामान्य-IN साधूनां शुश्रूषणा-सेवा निन्दनं आत्मसाक्षिकं गहणं परसाक्षिकम् 'विणिवणयाए'त्ति व्यवशमनता परमिन् क्रोधान्निवर्तयति क्रोधोज्झनं, श्रुतसहायता 'भावे'त्ति हास्यादावप्रतिबद्धता 'विउसमणमति विनिवर्तनमसंयमस्थानेभ्यः 'विवित्त'त्ति विविक्तमारुयादिरहितशयनासनसेवनता सा तथा 'जोगपचक्वाण'त्ति योगाना-मनःप्रभृतीनां प्राणातिपातादिषु प्रत्याख्यानं योगप्र| त्याख्यानं, 'सरीर'नि विषयवर्जन वपुःप्रत्याख्यान, कषायप्रत्या० क्रोधादिवर्जनं 'संभोगपचक्याणे नि सम्भोगः-स्वान्यलाभमीलनात्मकेन भोग एकमण्डलीभोक्तृत्वमित्यर्थः, तत्प्रत्याख्यानं जिनकल्पादिप्रतिपच्या परिहारः 'उबहिनि उपधिप्रत्या० अधिकोपधिवर्जनं, क्षमा, 'भावसचे ति भावसत्यं पारमार्थिकावितथत्वं, मनस इत्यर्थः, एवं जोगसचे'त्ति योगा मनोवाकाया-| स्तेषां सत्यं योगसत्य, 'करण'त्ति करणे-प्रतिलेखनादौ यथोक्तविधिकर्तृत्व करणसत्यम् 'मणसमन्नाहारणय'त्ति मनसः समिति-IN सम्यक् अन्विति-वावस्थानानुरूपेण आहरणं संक्षेपणं मनस्समन्वाहरणता, एवमितरे अपि, क्रोधविवेकः-क्रोधत्यागः 'वेयण'त्ति वेदना क्षुधादिव्यथासहनं 'मारणंति०' मारणान्तिकोपसर्गसहनेन ।। १७ शते तृतीयः ।। 'जहा पढमसए'त्ति (सू.. ६०२) यथा प्रथमशतषष्ठोद्देशके, सा चैवम्-'सा भंते ! ओगाढा कजइ?, गो०! ओगाढा कञ्जइ, |णो अणोगाढा कजई' इत्यादि व्याख्या प्राग्वत् , 'जसमयं यसिन् समये प्राणातिपातेन क्रिया -कर्म क्रियते इह स्थाने तस्मि दीप अनुक्रम [६९३ ७२० मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~174 Page #175 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१७], वर्ग, अंतर्-शतक , उद्देशक [१-१७], मूलं [५९१-६१६] + गाथा (०५) प्रत श्रीभग सूत्रांक लघुवृत्तौ| [५९१६१६] गाथा | निति वाक्यशेपो दृश्यः, एवं देशे प्रदेशेऽपि वाच्यम् ।। १७ शते चतुर्थः ।। 'जहा ठाणपए'त्ति (सू. ६०४) प्रज्ञापनाद्वितीयपदे, तश्चैवम् उड्डूं चंदिममूरियगहगणनक्खत्ततारारूचाणं बहूई जोयणसयाई | जोयणसहस्साई जाव उप्पइत्ता एत्थ णं ईसाणे णामे कप्पे पण्ण' इत्यादि, शक्रविमानवक्तव्यता, सा चैवम्-'अद्भतेरसजोषणस-| | यसहस्साई आयामविक्खंभेणं ओयालीसं जोयणसयसहस्साई बावन्नं च सहस्साई अट्ट य अडयाले जोयणसए परिक्खेवण'मित्यादि । ॥ १७ शते पञ्चमः॥ 'समोहए'त्ति (स. ६०५) समवहता-कृतमारणान्तिकसमुद्घातः 'उववजई'नि उत्पादक्षेत्रं गत्वा 'संपाउणेज ति पुद्गल| ग्रहणं कुर्यात् उत व्यत्यय इति प्रश्नः, गो! पुचि चा उबबज्जिता पच्छा संपाउणेजा' मारणान्तिकसमुद्घाताभिर्वस्य यदा प्राक्तनशरीरस्य त्यागात् कन्दुकगत्योत्पत्तिदेशं गच्छति तदोच्यते-पूर्वमुत्पद्य पश्चात् सम्प्राप्नुयात्-पुद्गलान् गृहीयात , आहारयेदित्यर्थः, | 'पुटिव वा संपाउणित्ता पच्छा उववजिन्न'त्ति यदा मारणान्तिकसमुद्घातगत एव म्रियते इलिकागत्योत्पादस्थानं याति | तदोच्यते-पूर्व सम्प्राप्य-पुद्गलान् गृहीत्वा पश्चात् उत्पद्यते, प्राक्तनशरीरस्थजीवप्रदेशसंहरणतः, समस्तजीवप्रदेशैः मृत्वा क्षेत्रं ग-11 | तस्स्यात् इति भावः १ 'देसेण वा समोहण्णइ सव्वेण वा समोहण्णइ'त्ति यदा मारणान्तिकसमुद्घातगतो म्रियते तदे|लिकागत्योत्पत्तिदेशं गच्छति, तत्र जीवदेशस्य पूर्वदेह एव स्थितत्वात् देशस्य चोत्पत्तिदेशे प्राप्तत्वात् देशेन समवहत इत्युच्यते, यदा। | तु मारणान्तिकसमुद्घातात् प्रतिनिवृत्तः सन् म्रियते तदा सर्वप्रदेशसंहारणतो गेन्दुकगत्योत्पत्तिदेशप्राप्तौ सर्वेण समवहत इत्युच्यते, तत्र |च देशेन समवहन्यमान इलिकागत्या गच्छन्नित्यर्थः, पूर्व सम्प्राप्य-पुद्गलान् गृहीत्वा पश्चादुत्पद्यते, सर्वात्मनोत्पादक्षेत्रे आग दीप अनुक्रम [६९३ ७२०] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति: ~175 Page #176 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१८], वर्ग, अंतर्-शतक , उद्देशक [१-१०], मूलं [६१७-६४८] + गाथा (०५) प्रत श्रीभगः लघुवृत्ती छति, सब्वेणं समोहणमाणे त्ति गेन्दुकगत्या गच्छनित्यर्थः, पूर्वमुत्पद्य सर्वात्मनोत्पाददेशमासाद्य पश्चात् 'संपाउणेज'त्ति पुद्गलग्रहणं कुर्यादिति ।। १७ शते षष्ठः ।। शेषास्सुगमा एव (सू.६.६-६१६) सप्तदशशतं लघुवृत्तितःसम्पूर्णम् ॥ १उद्देश: सूत्रांक [६१७६४८] गाथा अथ अष्टादशमारभ्यते, 'पढमति (*७८) जीवादिपदार्थानां प्रथमाप्रथमत्वादिवाच्यः१ विसाहत्ति विशाखानगरीवाच्यः २ 'मागंद'त्ति माकन्दीपुत्राख्यसाधुवाच्यः ३ 'पाणाइवाय'न्ति प्राणातिपातं ४ 'असुरति असुवाच्यः ५, 'गुल'ति, गुलाद्यर्थविशेषवाच्यः ६ वेवली ७, 'अणगार'ति अनगारः ८, 'भविय'त्ति भव्यद्रव्यनारकादिवाच्यः ९'सोमिल'त्ति सोमि-11 लद्विजवाच्यः, १०, इति उद्देशकसङ्ग्रहगाथार्थः ।। अत्र उद्देशकद्वारगाथामाह-"जीवाहारगभवसंणी लेस दिट्ठी य संजय कसाए। | नाणे जोगुवओगे वेए य सरीरपजती ॥१॥" प्रथमद्वारमाह-'जीवे णं भंते'त्ति (सू . ६१७) जीवो भदन्त ! जीवभावेन-जीव-IN त्वेन किं प्रथमः, किं जीवत्वमसत्प्रथमतया प्राप्त, उत 'अपढमति अप्रथमः, अनायवस्थितजीवत्व इत्यर्थः, अत्रोत्तरम्-'अ-10 पढमे त्ति इह प्रथमत्वाप्रथमत्वयोर्लक्षणगाथा-जो जेण पत्तपुब्बो भावो सो तेण अपढमो होइ । जो जं अपचपुव्वं पावइ सो तेण । | पढमोत्ति । " 'एवं नेरइए'ति नारकोऽप्यप्रथमः, अनादिसंसारे नारकत्वस्थानन्तशः प्राप्तपूर्वत्वात् , 'सिद्धे गं भंते । इत्यादी | 'पढमे'त्ति सिद्धेन सिद्धत्वस्याप्राप्तपूर्वस्व प्राप्तत्वात् तेनासौ प्रथम इति, बहुत्वेऽप्येवमेव, आहारकद्वारे 'आहारए ण'मित्यादि, आ-IN हारकत्वेनाप्रथमः, अनन्तभवेऽनन्तशः प्राप्तपूर्वत्वादाहारकत्वस्य, एवं नारकादिरपि, सिद्धस्त्वाहारकत्वे न पृच्छयते, अनाहारकत्वातस्पेति, 'अणाहारए गं'ति 'सिय पढमें त्ति स्यादिति कश्चिञ्जीवोऽनाहारकत्वेन प्रथमः, यथा सिद्धा, कश्चिचाप्रथमो यथा| दीप अनुक्रम [७२१७५७] ॥२५॥ HDHIRAILE मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ... अत्र शतक-१७ समाप्तं. अथ शतक-१८ आरभ्यते ~1764 Page #177 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१८], वर्ग, अंतर्-शतक , उद्देशक [१-१०], मूलं [६१७-६४८] + गाथा (०५) प्रत १८ सूत्रांक [६१७६४८] श्रीभग | संसारी, संसारिणो विग्रहगतावनाहारकत्वेन प्रथमो यथा सिद्धः, कश्चिचाप्रथमो यथा संसारी, संसारिणो विग्रहगतावनाहारकत्वलघुत्तों स्थानन्तशः प्राप्तपूर्वत्वात् 'एकेके पुच्छा भाणियव्य'त्ति यत्र पृच्छावाक्यं न लिखितं तत्रैकस्मिन् पदे पृच्छावाक्यं वाच्यं । भव्यद्वारे । १ उद्देशः | "भवसिद्धिए' इत्यादि, भवसिद्धिक एकत्वेन बहुत्वेन च यथाऽऽहारकस्तथा वाच्यः, अप्रथम इत्यर्थः, यतो भव्यस्य भव्यत्वमना दिसिद्धमतोऽसौ भव्यत्वेन न प्रथमः, एवमभवसिद्धिकोऽपि, 'नोभवसिद्धिएनोअभवसिद्धिए ण'मित्यादि, इह च जीवपदं IR मसिद्धपदमध्यात् सम्भवति, न तु नारकादीनि, नोभवसिद्धिकनोअभवसिद्धिकपदेन सिद्धस्यैवाभिधानात् . तयोरेकत्वे पृथक्त्वे प्रथ मत्वं वाच्यं, संज्ञिद्वारे 'सपणीति संज्ञी जीवः संनिभावेनाप्रथमः, अनन्तशः संज्ञित्वभावात् , 'विगलिंदियवज्जति एकद्वित्रिचतुरिन्द्रियान् वर्जयित्वा शेषा नारकादिवैमानिकान्ताः संजिनोऽप्रथमतया वाच्या इत्यर्थः, एवमसंज्यपि, नवरं 'जाव वाणमंतरति असंज्ञित्वविशेषितानि जीवनारकादीनि व्यन्तरान्तानि पदान्यप्रथमतया वाच्यानि, तेषु हि संशिष्वपि भूतपूर्वतयाऽसंज्ञित्वं लभ्यते, असंज्ञिनामुत्पादान, पृथव्यादयस्तु असंज्ञिन एव, तेषां अप्रथमत्वमेव, अनन्तशस्तल्लाभात् , उभयनिषेधपदं च जीवमनु- प्यसिद्धेषु लभ्यते तत्र प्रथमत्वं वाच्यं, अत उक्तं-'नो सपणी'त्यादि । लेश्याद्वारे 'सलेसे णं'ति 'जहा आहारए'त्ति अप्रथम इत्यर्थः, अनादित्वात् सलेश्यभावस्य 'नवरं जस्स जा लेस्सा अत्थि'त्ति यस्य नारकादेर्या कृष्णलेश्यादिलेश्याऽस्ति सा तस्य | वाच्या, इदं च प्रतीतमेव, अलेश्यापदं तु जीवमनुष्यसिद्धेवस्ति तेषां च प्रथमत्वं वाच्यं नोसंज्ञिनोअसंज्ञिनामेवेति, एतदाह| 'अलेसे त्यादि । दृष्टिद्वारे 'सम्मट्ठिीए णं'ति 'सिय अपढमे त्ति कश्चित्सम्यग्दृष्टिीवः सम्यग्दृष्टितया प्रथमः, यस्य तत्प्रथमतया दर्शनलाभः, कश्चिचाप्रथमो, येन प्रतिपतितं सत् सम्यग्दर्शनं पुनर्लब्धमिति, एवं 'एगिदियवज्जति एकेन्द्रियाणां सम्यक्त्वं गाथा reamsuhTERRATERINARASIRTHRIRAHARITAMARNATANTRATE दीप अनुक्रम [७२१७५७] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~177 Page #178 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१८], वर्ग , अंतर्-शतक [H], उद्देशक [१-१०], मूलं [६१७-६४८] + गाथा (०५) प्रत २ उद्देशः सूत्रांक [६१७६४८] श्रीभगानास्ति, ततो नारकादिदण्डकचिन्तायां एकेन्द्रियान् वर्जयित्वा शेषः स्यात् प्रथमः स्यादप्रथम इति वाच्य, प्रथमसम्यक्त्वलाभापेक्षया १८० लघुवृत्ती प्रथमः द्वितीयादिलाभापेक्षयाऽप्रथमः, सिद्धस्तु प्रथम एव सिद्धत्वानुगतस्य सम्यक्त्वस्य तदानीमेव भावान , 'मिच्छादिट्टी'त्यादि, 'जहा आहारगति एकत्वे पृथक्त्वे च मिथ्यादृष्टीनामप्रथमत्वमिति, अनादित्वान्मिध्यादर्शनख 'सम्मामिच्छादिट्टी'त्यादि, 'जहा सम्मदिहि'ति स्वात्प्रथमः स्यादप्रथमः प्रथमेतरसम्यग्दर्शनलाभापेक्षयेति भावः, 'नवरं जस्लास्थि सम्मामिच्छ-18 तंति दण्डकचिन्तायां यस्य नारकादेमिश्रदर्शनमस्ति स एव प्रथमाप्रथमचिन्तायामधिकर्तव्यः, संयतद्वारे 'संजर'ति इह । जीवपदं मनुष्यपदं च द्वे एव स्तः, तयोश्चकत्वात् , तद्यथा सम्यग्दृष्टिरुक्तस्तथाऽसौ वाच्यः स्यात्प्रथमः स्वादप्रथमः, एतच संयमस्य | प्रथमेतरलाभापेक्षया ज्ञेयं, 'अस्संजए जहा आहारए'त्ति अप्रथम इत्यर्थः, असंयतत्वस्यानादित्वात् , 'संजयासंजए'ति संयतासंयती जीवपदे मनुष्यपदे पश्चेन्द्रियतिर्यपदे च स्याद् अत एतेष्वेकत्वादिना सम्यग्दृष्टिचद्वाच्य , स्यात् प्रथमः स्यादप्रथम इत्यर्थः, प्रथमाप्रथमत्वं च प्रथमेतरदर्शनलाभापेक्षया 'नोसंजएनोअसंजए'त्ति निषिद्धसंयमासंयममिश्रभावो जीवः सिद्धश्च । स्यात् स प्रथम एवेति । कषायद्वारे-'सकसाय'त्ति कषायिण आहारवदप्रथमाः, अनादित्वात् कपायित्वस्येति, 'अकसाइनि अकपायो जीवः स्यात्प्रथमो यथाख्यातचारित्रलाभे, स्यादप्रथमो द्वितीयादिलाभे, एवं मनुष्योऽपि, सिद्धस्तु प्रथम एव, सिद्धत्वेऽकषायत्वस्य प्रथमत्वादिति । ज्ञानद्वारे-नाणीति जहा सम्मदिहि'त्ति स्यात्प्रथमः स्यादप्रथमः इत्यर्थः, तत्र केवली प्रथमः अन्यथाऽप्रथम इति, नवरं 'जं जस्स अस्थि'नि जीवादिदण्डकचिन्तायां यत् मतिज्ञानादि यस्य जीवनारकादेरस्ति तनस्य वाच्यं, २३६॥ 'अन्नाणीति 'जहा आहारएति अप्रथम इत्यर्थः, अनादित्वेनानन्तशोऽज्ञानस्य सभेदस्य लाभात् । योगद्वारे 'सयोगि'ति गाथा दीप अनुक्रम [७२१ ७५७] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~178~ Page #179 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [६१७ ६४८] गाथा दीप अनुक्रम [७२१ ७५७] श्रीभग० लघुवृत्तौ “भगवती" - अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - २ शतक [१८], वर्ग [-] अंतर् शतक [-] उद्देशक [१-१०], मूलं [६१७-६४८] + गाथा | एतदपि आहारकवदप्रथममित्यर्थः, 'जस्स जो जोगो अस्थिति जीवनारकादिदण्डक चिन्तायां यस्य जीवादेर्मनोयोगादिर्योऽस्ति स तस्य वाच्यः, स च प्रतीत एव। 'अजोगि'त्ति जीवो मनुष्यः सिद्धवायोगी स्यात् स च प्रथम एव । उपयोगद्वारे 'सागारे' त्ति 'जहा अणाहारए'त्ति साकारोपयुक्ता अनाकारोपयुक्ताश्च यथाऽनाहारकोऽभिहितस्तथा वाच्याः, ते जीवपदे स्यात्प्रथमः सिद्धापेक्षया, स्यादप्रथमः संसार्यपेक्षया, नारकादिवैमानिकान्तपदेषु न प्रथमाः अप्रथमाः, अनादित्वात् तल्लाभस्य, सिद्धपदे तु प्रथमाः, साकारानाकारोपयोगविशेषितस्य सिद्धत्वस्य प्रथमत एव भावात् वेदद्वारे 'सवेयग'त्ति 'जहा आहारय'त्ति अप्रथम एवेत्यर्थः, नवरं 'जस्स जो वेदो अस्थि'त्ति जीवादिदण्डक चिन्तायां यस्य नारकादेर्नपुंसकादिवेदो योऽस्ति स तस्य वाच्यः, स प्रतीत एव, 'अवेयग'त्ति अवेदको यथाऽकपायी तथा वाच्यस्त्रिष्वपि पदेषु जीवमनुष्यसिद्धलक्षणेषु तत्र जीवमनुष्यपदयोः स्वादप्रथमः अवेदकत्वस्य प्रथमेतरलाभापेक्षया, सिद्धस्तु प्रथम एव । शरीरद्वारे 'ससरीर'ति अयमप्याहारकवदप्रथम एव, नंबरं 'आहारकसरीरत्ति जहा सम्मद्दिट्ठित्ति स्यात्प्रथमः स्यादप्रथम इति, अयं च प्रथमेतरलाभापेक्षया, अशरीरी जीवः सिद्धय, स प्रथम एव । पर्याप्तिद्वारं 'पंचहिं'ति पञ्चभिः पर्याप्तिभिः पर्याप्तः ताभिरपर्याप्तकथ आहारकवदप्रथम इति, 'जस्स जा अस्थि' दण्डकचिन्तायां यस्य याः सन्ति तस्य ताः पर्याप्तयो वाच्याः ताथ प्रतीता एवेति । अथ प्रथमा प्रथमलक्षणगाथामाह'जो जेण' (०७९) गाहति पूर्वार्द्ध कण्ठ्यं, 'सेसेसु' ति सप्तम्यास्तृतीयार्थत्वात् शेषैः प्राप्तपूर्व भावव्यतिरिक्तैः स्यात् प्रथमः, शेषः कथंभूतैः १- अप्राप्तपूर्वर्विभावैरिति । अथ चरमादित्वं सर्वद्वारेष्वाह- 'जीवे णं'ति जीवो भदन्त ! जीवत्वेन किं चरमः १, किं जीवत्वं मोक्ष्यतीत्यर्थः, अचरमत्ति ?, जीवत्वं न मोक्ष्यतीत्यर्थः इति प्रश्नः अत्रोत्तरम् न चरमः शाश्वतत्वात् 'सिय मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[०५], अंगसूत्र-[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः 179~ १८ शु० १ उद्देशः Page #180 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१८], वर्ग , अंतर्-शतक [H], उद्देशक [१-१०], मूलं [६१७-६४८] + गाथा (०५) प्रत श्रीभग लघुचौत सूत्रांक [६१७६४८] चरमेति यो नारकः सिद्धिं यास्यति स चरमः, अन्यस्त्वचरमः, पुनर्नरकगमनात, एवं यावद्वैमानिकः, 'सिद्धे जहा जीवे'त्ति | अचरम इति, नहि सिद्धः सिद्धतया विनंक्ष्यतीति । 'जीवा गं'ति बहुत्वदण्डकः ताडगेव, आहारकद्वारे 'आहारए सव्वत्थ'त्ति | सर्वेषु जीवादिपदेषु 'सिय घरमे सिय अचरमे'त्ति कश्चिञ्चरमो यो निर्वास्थति, अन्यस्त्वचरमः । आहारकपदेऽनाहारकत्वेन जीवः | RI सिद्धश्चाचरमो वाच्यः, अनाहारकत्वस्य तदीयस्थाशाश्वतत्वात् जीवश्वेह सिद्धावस्थ एव, 'सेसट्ठाणेसु'ति नारकादिपदेषु 'जहा| आहारउ'त्ति स्थाचरमः स्यादचरम इत्यर्थः, यो नारकादित्वेनानाहारकत्वं पुनर्न लप्स्यते स चरमः, यस्तु तत् लप्स्यतेऽसावचरमः, | भव्यद्वारे 'भवसिद्धिउनि भन्यो जीवो भव्यत्वेन चरमः, सिद्धिगमनेन भव्यत्वस्य चरमत्वप्राप्तेः, एतच सर्वेऽपि जीवा भव-| | सिद्धिकाः सेत्स्यन्तीति वचःप्रामाण्यादित्युक्तं, 'अभवसिद्धिओ सव्वत्थे ति सर्वेषु जीवादिपदेषु 'नो चरम'ति अभब्यस्य | | भव्यत्वाभावात् , 'नोभवति उभयनिषेधवान् जीवपदे सिद्धिपदे च भवसिद्धिकवदचरमः, तस्य च सिद्धत्वात् सिद्धस्य सिद्धत्वप-| र्यायानपगमादिति, संजिद्वारे संज्ञा 'जहाऽऽहारउ'ति संज्ञित्वेन स्याचरमः स्यादचरमः, एवमसंश्यपि, उभयनिषेधवांश्च जीवः | सिद्धश्चाचरमो, मनुष्यस्तु चरमः, उभयनिषेधवतो मनुष्यस्य केवलित्वेन पुनर्मनुष्यत्वस्यालाभादिति । लेश्याद्वारे 'सलेसे'त्ति 'जहा। आहारओ'ति स्याचरमः स्यादचरमः, तत्र ये मुक्तिगामिनस्ते सलेश्यत्वस्य चरमाः, अन्ये त्वचरमाः । दृष्टिद्वारे-'सम्मद्दिट्ठी जहा अणाहारओ'ति जीवस्सिद्धश्च सम्यग्दृष्टिरचरमः, यतो जीवस्य सम्यक्त्वं प्रतिपतितमप्यवश्यंभावि, सिद्धस्य तु तत्र प्रति-18 पतत्येव, नारकादयस्तु स्याचरमाः,ये नारकादयो नारकत्वादिना सह पुनः सम्यक्त्वं न लप्स्यन्ते ते चरमाः, ये त्वन्यथा | तेऽचरमाः, "मिच्छदिट्ठी जहा आहारओ'ति स्याचरमः स्यादचरमः, यो जीवो मुक्तिगामी स मिथ्यादृष्टित्वेन चरमः, गाथा दीप अनुक्रम [७२१७५७] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति: ~180 Page #181 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१८], वर्ग , अंतर्-शतक H. उद्देशक [१-१०], मूलं [६१७-६४८] + गाथा (०५) प्रत श्रीभग सूत्रांक लघुवृत्ती [६१७६४८] गाथा | यस्त्वन्यथा सोऽचरमः, नारकादिस्तु यो मिथ्यात्वयुक्तं नारकत्वं पुनर्न लप्स्यते स चरमः,अन्यस्त्वचरमः, 'सम्माभिच्छ'त्ति 'एगि| दियविगलिंदियवज्जति एतेषां मिश्रं न स्यात् , नारकादिदण्डे नैते मिश्रालापका उच्चारयितव्याः, अस्य चोपलक्षणत्वेन सम्यग्दृष्टिदण्डके एकेन्द्रियवर्जमित्यपि द्रष्टव्य, एवमन्यत्रापि यत् यत्र न सम्भवति तत्तत्र स्वयं वर्जनीयं, यथा संक्षिपदे एकेन्द्रियादयः, असंज्ञिपदे ज्योतिष्कादयः,'सिय चरमे सिअ अचरमे ति सम्यग्मिध्यादृष्टिः स्याचरमो, यस्य त पुनर्न भविष्यति, इतरस्त्व- चरमः । संयतद्वारे 'संजओ'ति अयमर्थः-संयतो जीवः स्याचरमः स्यादचरमः, यस्य पुनः संयमो न भविष्यति स चरमः, अन्य| स्त्वचरमः, एवं मनुष्योऽपि, यत एतयोरेव संयतत्वं, असंजओ तहेव'त्ति असंयतोऽपि तथैव यथाऽऽहारकः, स्याचरमः स्याद| चरमः, एवं संयतासंयतोऽपि, केवलं जीवपश्चेन्द्रियतियङ्मनुष्यपदेष्वेव वाच्यः, नवरंजस्सचं अस्थित्ति, निषिद्धत्रयस्तु चरमः | सिद्धत्वात्तस्य । कषायद्वारे-सकसाइत्ति, अयमर्थः सकषायस्य भेदो जीवादिस्थानेषु स्याचरमः स्यादचरमः, तत्र यो जीवो मुक्तिगामी स सकपायत्वेन चरमः, अन्यस्त्वचरमः, नारकादिस्तु यः सकपायित्वं नारकादियुक्तं पुनर्न प्राप्स्यति स चरमः, अन्यस्त्व| चरमः, 'अकसाइ'त्ति अपायी-उपशान्तमोहादिः स जीवो मनुष्यः सिद्धश्च स्याचरमो, यतो जीवस्याकषायित्वं प्रतिपतितमप्यवश्यंभावि, सिद्धस्य न प्रतिपतत्येव, मनुष्यस्तु अकपायितोपेतं मनुष्यत्वं पुनर्यो न लप्स्यते स चरमः, यस्तु लप्स्यतेऽसावचरमः। ज्ञानद्वारे नाणी जहा सम्मद्दिट्ठीति यथा सम्यग्दृष्टिः तथा जीव: सिद्धश्चाचरमो, जीवो हि ज्ञानस्य सतः प्रतिपातेऽप्यवश्यं पुनर्भावनाचरमः, सिद्धस्त्वक्षीगज्ञानभाव एव स्यात् इति चरमः, शेपास्तु ज्ञानोपेतनारकत्वादीनां पुनर्लाभसम्भवे चरमाः, अन्यथाऽचरमाथ, 'सब्वत्यत्ति सर्वेषु जीवादिसिद्धान्तेषु पदेषु एकेन्द्रियवर्जेष्विति गम्य, ज्ञानभेदापेक्षयाऽऽह-आभिणियोहिएत्ति दीप अनुक्रम [७२१७५७] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~181 Page #182 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१८], वर्ग , अंतर्-शतक [H], उद्देशक [१-१०], मूलं [६१७-६४८] + गाथा (०५) प्रत श्रीभग० ए सूत्रांक श लघुवृत्ती २-३ऊ. [६१७६४८] गाथा करणात् स्याचरमः स्यादचरमः, इति दृश्य, तत्राभिनिबोधिकादि ज्ञानं यः केवलज्ञानप्राच्या पुनरपि न लप्स्यते स चरमः, अन्यस्त्वचरमः, 'जस्स जं अत्थि'त्ति यस्य जीवनारकादेर्यदामिनिबोधिकाद्यस्ति तस्य तद्वाच्यं, तच प्रतीतमेव, केवलि'त्ति केवलज्ञानी चरमो वाच्यः, अण्णाणी ति अज्ञानी सभेदः स्याचरमः स्यादचरमः, योऽज्ञानं पुनर्न लप्स्यते स चरमः, यस्त्वभव्यो ज्ञानं न लप्स्यते असावचरमः, एवं यत्र यत्राहारकातिदेशः तत्र स्याचरमः स्यादचरम इति वाच्यं, शेषमप्यनयैव दिशाऽभ्यूछ। अथ चरमाचरमलक्षणगाथामाह-'जो जं पाविहि'त्ति(८०)यो जीवनारकादिर्यत् जीवत्वनारकादिकमप्रतिपतितं वा प्राप्स्यति-लप्स्यते | | पुनः पुनर्भावं स तेन भावेन-तद्भावापेक्षयाऽचरमः स्यात् , तथाऽत्यन्तवियोगः सर्वथा विरहो यस्य जीवादेर्येन भावेन स तेनेति | शेषः चरमः स्यादिति ।। १८ शते प्रथमः॥ 'निगमपढमासणिए'त्ति (सू. ६१८) नैगमा-बाणिज्यकास्तेषु प्रथमासनिको वृद्धः, 'कजेसुति गृहकरणखजनसन्मानादिकृत्येषु 'कारणेसु'ति कृषिवाणिज्यादिहेतषु 'कोडंबेसु'त्ति कौटुम्बिकेषु-सम्बन्धिजनेषु यथा राजप्रश्नीये, तोवम्-मंतेसु गुज्झेसु रहस्सेसु ववहारेसु निच्छएसु आपुच्छणिजे' इत्यादि, मन्त्रेषु-पालोचेषु गुह्येषु-लजनीयव्यवहारगोपनेषु रह| स्पेषु-एकान्तयोग्येषु आप्रच्छनीयः- प्रष्टव्य इति गम्यं ॥१८ शते द्वितीयः॥ | 'मंडियपुत्ते जाव'त्ति (म . ६१९) यावत्करणात् पगइउवसंते पयणुकोहमाणमायालोभे इत्यादि दृश्य, इह पृथिव्यब्| वनस्पतीनामनन्तरभवे मानुषत्वप्राप्त्याऽन्तक्रिया सम्भवति, यथा मरुदेव्याः, न तेजोवायूनां, तेषामानन्तर्येण मानुषत्वाप्राप्तेः, अतः।। | पृथिव्यादित्रयस्यैवान्तक्रियामाश्रित्य 'से नूण'मित्यादिना प्रश्नः कृतो, न तेजोवायूनां । 'भावियप्पणो'त्ति (सू. ६२०) भावि दीप अनुक्रम [७२१ ७५७] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~182 Page #183 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१८], वर्ग , अंतर्-शतक [H], उद्देशक [१-१०], मूलं [६१७-६४८] + गाथा (०५) प्रत सूत्रांक लघुवृत्ती उद्देश: [६१७६४८] பாகமாடிகராக தயாராக | नवमात्मनो ज्ञानादिमिः, अकेवलिनस्साधोरिति, तस्य हिसर्वकर्म भवोपग्राहित्रयरूपं आयुपो भेदेनामिधास्यमानत्वात् ,वेदयतः-अनुश्रीभग० | भवतः प्रदेशविपाकानुभवाभ्यां वा निर्जरयतः-आत्मपदेशेभ्योऽपि सर्व कर्म भवोपग्राहित्रयरूपं शानयतः अथ सर्व सर्वायुःपुन: गलापेक्षं मार-मरणं म्रियमाणस्य-गच्छनः सर्वमौदारिकादिवपुर्विजहतः चरमशरीर-चरमावस्थासत्कं 'मारणान्तिककम्मति | मरणस्य समीपं मरणान्तः-आयुषश्चरमः समयः तत्र भवं मारणान्तिकं कर्म भवोपग्राहित्रयरूपं वेदयत एवं निर्जरयतः,'सब्बलोगपि णं'ति सर्वलोकमपि ते पुद्गला अबगाह्य तिष्ठन्तीति प्रश्नः, अत्रोत्तरम्-'हंतामागंदियपुत्ते'त्यादि, अण्णत्त'ति अन्यत्वं, अनगारद्वयसम्बन्धिनो ये पुद्गलास्तेषां भेदं 'णाणत्तं'ति वर्णादिकृतं नानात्वं 'एवं जहा इंदिओ'त्ति एवं यथा प्रज्ञापनापश्च| दशपदस्थ प्रथमोदेशके, तच्चैवं वाच्यं-'ओमत्तं वा तुच्छत्तं वा गुरुयत्तं वा जाणइ पासइ?, गोयमा! नो इणढे समडे, से केणढण.१, छउमत्थे णं भंते! मणुस्से तेसिं निजरापुग्गलाणं नो किंचि आणत्तं वा जाणइ २१, गोयमा! देवेऽवि य णं अत्थेगइए जे णं तेसिं निजरा० जाणइ ?, गो० नो इण, से केण, देवेऽवि य णं जाणइ २, से । तेणडेणं गोयमा! एवं बुचड़ छउमत्थे णं मणूसे तेसिं निजरा जाणइ, सुहमा णं ते पुग्गला पण्णत्ता समणाउसो, सबंपिणं लोग ते ओगाहित्ताणं चिट्ठति' एतच्च व्यक्तं, नवरं ओमत्त-अवमत्वं ऊनता तुच्छत्वमित्यादि ग्रन्थगौ-1 खभयादिह नोच्यते । 'दुविहे'त्ति (सू. ६२१) द्रव्यबन्ध आगमादिभेदादनेकविधः, केवलमुभयव्यतिरिक्तो ग्राह्यः, स च द्रव्येण|स्नेहरज्ज्वादिना द्रव्यस्य वा परस्परेण बन्धो द्रव्यबन्धः, 'भावबंधे य'ति भावबन्ध आगमादिभेदाद् द्विधा, स चेह नोआग| मतो ग्राह्यः, तत्र भावेन-मिथ्यात्वादिना भावस्स वोपयोगभावाव्यतिरेकात् जीवस्य बन्धो भावबन्धः, 'पओगधेत्ति जीवप्रयो गाथा दीप अनुक्रम [७२१७५७] பாபா பப்பப்பரடித் मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~183 Page #184 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१८], वर्ग , अंतर्-शतक [H], उद्देशक [१-१०], मूलं [६१७-६४८] + गाथा (०५) प्रत सूत्रांक लघुवृत्ती plaineesalmurtingnational [६१७६४८] गाथा गेण द्रव्याणां बन्धनम् 'वीससाबंधे ति विश्रसा-खभावतः, 'सादीयवीसस'ति अनादीनां, अणादीति धर्मास्तिकायाध-| ९८० ३-४ उ. मास्तिकायादीनां, सिढिलिति तृणपूलकादीनां धणियति रथचक्रादीनामिति । एयणेऽवि नाणतंति (स. ६२२) एजने-कंपने यदशादिषु तदपि नानात्वं-भेदः अनेजनावस्थापेक्षया, यावन्करणात् वेयणेऽवि णाणत्तमित्यादि द्रष्टव्यं, व्येजने इति, अयम-1 भिप्रायो-यथा बाणस्योर्ध्व क्षिप्तस्यैजनादिकं नानात्वमस्त्येव एवं कर्मणः कृतत्वक्रियमाणत्वकरिष्यमाणत्वरूपं तीब्रमन्दपरिणाम-11 | भेदात् तदनुरूपकार्यकारित्वरूपं नानात्वमवसेयं ।। 'सेयकालंसित्ति (सू . ६२३) एष्यत्काले, ग्रहणानन्तरमित्यर्थः, 'असंखिज्जति गृहीतपुद्गलानामसङ्ख्येयभागमाहारीकुर्वन्ति, गृहीतानामेवानन्तभागं निजरयन्ति, तत उक्तं जिनैः।। १८ शते तृतीयः॥ | 'असरीरपडिबद्धे'त्ति (सू. ६२४) त्यक्तसर्वशरीरो जीवः 'बायरबोंदिधरा कलेवरनिस्धुराकारधराणि, न सूक्ष्माणि, कले| वरा-निर्जीवदेहाः, 'एएणं'ति एतानि प्राणातिपातादीनि सामान्येन द्विविधानि, न प्रत्येकं, तत्र पृथ्वीकायादयो जीवद्रव्याणि, प्राणातिपातादयो न जीवद्रव्याणि, किन्तु तद्धाः , अजीवद्रव्याणि धर्मास्तिकायादयः, तान्यजीवद्रव्याणि जीवपरिभोग्यत्वायागच्छन्ति, जीवैः परिभुज्यन्त इत्यर्थः, तत्र प्राणातिपातादीन् यदा कुर्यात् तदा तान् सेवते प्रवृत्तिरूपत्वात् तेषामित्येवं तत्परिभोगः पृथिव्यादीनां तु परिभोगो गमनशोचनादिभिः प्रतीत एव, प्राणातिपातविरमगादीनां परिभोगो नास्ति, प्राणातिपातविरतिरूपत्वेन जीवस्वरूपत्वात् तेषां, धर्मास्तिकायादीनां चतुर्णाममू तत्वेन परमाणोः सूक्ष्मत्वेन शैलेशीप्रतिपनानगारस्य च प्रेषणायविषयत्वेनानुपयोगित्वान्न परिभोगः ।। 'कसायपदं निरवसेसं'त्ति(सू. ६२५)प्रज्ञापनापद-चतुर्दशपदं, तबेदम्-कोहकसाए माणकसाए ॥२३९॥ मायकसाए लोभकसाए इत्यादि, निजरिस्संति लोभेणं'ति अवं सम्बन्धः-'वेमाणियाणं भंते ! कइहिं ठाणेहिं अट्ठ कम्मपग दीप अनुक्रम I RECapretamanrusalciteraturallen [७२१ ७५७] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~184 Page #185 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [६१७ ६४८] गाथा दीप अनुक्रम [७२१ ७५७] 5440404045 “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) भाग-२ शतक [१८], वर्ग [-] अंतर् शतक [-] उद्देशक [१-१०], मूलं [६१७-६४८] + गाथा श्रीभगडीओ नरिस्संति ?, गोयमा ! चउहिं ठाणेहिं तंत्र कोहेणं माणेणं मायाए लोभेगं ति इह नारकादीनामष्टापि कर्माण्युदये वर्त्तन्ते, लघुवृत्तौ उदयवर्तिनां तेषां अवश्यं निर्जरणमस्ति, कपायोदय वर्तिनथ ते, ततथ कषायोदये कर्म्म नेर्जराभावात् क्रोधादिमिर्वैमानिकानामष्ट| कर्मप्रकृतिनिर्जरणमुच्यते ॥ प्रागुक्तचतुः कषायाश्चतुःसङ्ख्यात्वात् कृत पुग्मलक्षणसङ्ख्या विशेषत्राच्याः स्युरित्यतो युग्मस्वरूपमाह'चत्तारि जुम्म'त्ति इह गणितपरिभाषया समो राशिर्युग्ममुच्यते विषमस्तु ओज इति, तत्र यद्यपि द्वौ राशी युग्म शब्दवाच्यौ द्वौ ओजः शब्दवाच्यौ च भवतः, तथापि इह युग्मशब्देन राशयो विवक्षिताः, अतत्वारि युग्मानि राशय इत्यर्थः, तत्र 'कडजुम्मे' त्ति कृतं सिद्धं पूर्णं ततः परम्य राशिसंज्ञान्तरस्याभावेन न त्र्योजः प्रभृतिवदपूर्णं यत् युग्मं 'तेओए'त्ति त्रिभिरादित एव कृतयुग्माद्वोपरिवर्त्तिमिरोजो - विषमराशिरुयोज इति, 'दावरजुम्मे' ति द्वाभ्यामादित एव कृतयुग्माद्वोपरिवर्त्तिभ्यां यदपरं युग्मं कृतयुग्मादन्यत् द्वापरयुग्मं, 'कलिओए'ति कलिना एकेनादित एव कृतयुग्माद्वोपरिवर्त्तिना ओजो विषमराशिः कल्योज इति । 'जे णं रासी'त्यादि, यो राशिचतुष्केणापहारेणापहियमाणञ्चतुष्पर्यवसितः स्यात् स कृतयुग्ममित्युच्यते यत्र राशौ चतूरूपत्वेन चतुष्कापहारो नास्ति सोऽपि चतुष्पर्यवसितत्वसद्भावात् कृतयुग्ममेव, एवमुत्तरपदेष्वपि, जहण्णपदे कडजुम्मे' ति अत्यन्तस्तोकत्वे कृतयुग्मा:कृतयुग्मसंज्ञिताः 'उक्कोसपए'त्ति सर्वोत्कृष्टतायां त्र्योजःसंज्ञिताः, मध्यमपदे चतुर्विधा अपि एतदाज्ञाप्रामाण्यादवगन्तव्यं । 'वणस्सइकाइया णं' ति वनस्पतिकायिका जघन्यपदे उत्कृष्टपदे चापदाः, जघन्यपदस्योत्कृष्टपदस्य च तेषामभावात् तथाहि जघन्यपदमुत्कृष्टपदं च तदुच्यते यन्नियतरूपं तच्च यथा नारकादीनां कालान्तरेणापि न तथा वनस्पतिकायिकानां नियतरूपं लभ्यते, परंपरया सिद्धिगमनेन तद्राशेरनन्तत्वापरित्यागेऽप्यनियतरूपत्वादिति । 'सिद्धा जहा वणस्सइकाइय'त्ति जधन्यपदे उत्कृष्टपदे 4505505660000 मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [०५], अंगसूत्र -[०५] "भगवती" मूलं एवं दानशेखरसूरि रचिता वृत्तिः 185 १८: श० ४ उद्देशः Page #186 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [६१७ ६४८] गाथा दीप अनुक्रम [७२१ ७५७] श्रीभग लघुवृत्तौ SO=DOCDOCJOCJOE DIE DAEDIC JOGİCİCİC “भगवती”- अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - २ शतक [१८], वर्ग [-] अंतर् शतक [-] उद्देशक [१-१०], मूलं [६१७-६४८] + गाथा चापदाः, अजघन्योत्कृष्टपदे च स्यात्कृतयुग्मादय इत्यर्थः, तत्र जघन्योत्कृष्टपदापेक्षयाऽपदत्वं वर्द्धमानतया तेषामनियतपरिमाणत्वाद् भावनीयमिति । 'जावइया णं वर'त्ति (सू. ६२६) यावन्तः 'वर'त्ति अर्वाग्भागवर्त्तिनः, आयुष्कापेक्षया अल्पायुष्का इत्यर्थः 'अंधगवहिणोति अंहिपा वृक्षास्तेषां वह्नयस्तदाश्रयत्वेनेत्यंहिपवह्नयो-यादराधिकाया इति, अन्ये त्वाद्दुः-अन्धका-अप्रकाशकाः सूक्ष्मनामकर्मोदयाद् ये वह्नयः ते अंधकवयो जीवाः 'तावइअ'ति तत्परिमाणाः 'पर'त्ति पराः प्रकृष्टाः स्थितितो दीर्घायुष इति प्रश्नः, 'हन्तेत्युत्तरमिति । १८ शते चतुर्थः ॥ 'उब्वियसरी 'त्ति (सू. ६२७) विभूषितवपुषः 'महाकम्मतराए चेव त्ति (सू. ६२८) इह यावत्करणात् 'महाकिरियतराए महासवतराए ति दृश्यं, 'एगिंदियविगलिंदिअवज्जं ति इहैकेन्द्रियादिवर्जन मेतेषां मायिमिध्यादृष्टित्वेनामाथिसम्यग्द|ष्टिविशेषणस्यायुज्यमानत्वात् ॥ 'दो भंते! असुरकुमार'ति ( पू. ६३०) यच्चेह मायिमिध्यादृष्टीनामसुर कुमारादीनामृजु विकुर्वणेच्छायामपि वक्रविकुर्वणैव स्यात् तन्मायामिथ्यात्वप्रत्ययिककर्मप्रभावात्, अमायिसम्यग्दृष्टीनां तु यद्यथेच्छं विकुर्वणा स्यात् तदाजैवोपेतसम्यक्त्वप्रत्यय कर्मवशादिति । १८ शते पञ्चमः ॥ 'फाणिय'ति (सू. ६३०) द्रवगुडः, 'गोड'ति गोल्यं-गोल्यरसोपेतं, व्यवहारो हि लोकतस्सङ्गच्छते, ततः शेषरसवर्णादीन् सतोऽप्युपेक्षत इति, 'निच्छ्य'ति निश्चयमतेन पञ्चवर्णादिपरमाणूनां तत्र विद्यमानत्वात् पञ्चवर्णादिरिति । 'परमाणुपोग्गले णमित्यादि (सू. ६२२) इह च परमाणुपुद्गले पञ्च द्वौ पञ्च च विकल्पाः, 'दुफास'त्ति स्निग्धरूक्षशीतोष्णस्पर्शानामन्यतराविरुस्पर्शद्वययुक्त इति, इह ४ भेदाः शीतस्निग्धयोः शीतरूक्षयोः उष्णस्निग्धयोः उष्णरूक्षयोश्च सम्बन्धादिति, 'सिय एगवण्णे' सि मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०५], अंगसूत्र [०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः 186~ १८ श० ४-५उ. ॥२४० ॥ Page #187 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१८], वर्ग , अंतर्-शतक H], उद्देशक [१-१०], मूलं [६१७-६४८] + गाथा (०५) प्रत सूत्रांक [६१७६४८] द्वयोरपि प्रदेशयोरेकवर्णत्वात . इह पञ्च विकल्पाः, 'सिय दुवणे'त्ति प्रतिप्रदेशं वर्णान्तरभावात, ३१० विकल्पाः, एवं गन्धा-Mulna श्रीभग० लघुवृत्ती दिष्वपि, 'सिय दुफासे'त्ति प्रदेशद्वयस्यापि शीतस्निग्धत्वादिभावादिहापि ४ विकल्पाः 'सिय तिफासेनि इहापि ४ विकल्पाः, तत्र प्रदेशद्वयस्थापि शीतभावादेकस च तत्र स्निग्धभावात् द्वितीयस्य रूक्षभावात् एकः, एवं न्यायेन प्रदेशद्वयस्य तुल्याभावाद् द्वितीयः, तथा प्रदेशद्वयस्यापि स्निग्धभावात् तत्र एकस्य शीतभाषादेकस्योष्णभावात् तृतीयः, एवं न्यायेन प्रदेशवयस्य रूक्षभावाचतुर्थः, 'चतुफास'त्ति इह 'देसे सीए देसे उसिणे देसे निद्धे देसे लुक्खेति वचनादेक एव त्रिप्रदेशादिषु चिन्त्यः, 'सुहमप|रिणएणं'ति अनन्तप्रदेशिको बादरपरिणामोऽपि स्कन्धः स्यात् द्वषणु कादि सूक्ष्मपरिणाम एवेत्यनन्तप्रदेशिकस्कन्धः सूक्ष्मपHIरिणामत्वेन विशेषितः, तत्रायाः ४ स्पर्शाः सूक्ष्मेषु चादरेषु वा अनन्तप्रदेशिकस्कन्धेषु स्युः, मृदुकठिनगुरुलघुस्पर्शाश्व बादरे| वेवेति ॥ १८ शते षष्ठः॥... 'जक्खाएसेणं'ति (स. ६३३) देवादेशेन 'आविस्सईति आविश्यते अधिष्ठीयते, नो खलु केवली यक्षावेशेनाविश्यते, अनन्तवीर्यत्वात् तस्य, 'अण्णाइ8'त्ति अन्याविष्टः-परवशीकृतः ।। 'उबहित्ति (सू. ६३४) उपधीयते-उपष्टभ्यते येनात्माऽसाचुपधिः, 'बाहिरभंडमत्तोत्ति बाह्यः-कर्मशरीरपृथकस्थितो य उपधिस्तत्र भाण्डमात्रा-भाजनानि उपकरणं च-वस्त्रादि, 'एगिदियवजाण'ति एकेन्द्रियाणां भाण्डादि नास्ति इति तद्वर्जितानामन्येषां त्रिविधोऽस्तीति,'सचित्ते'ति सचिचादिद्रव्याणि शरीरादीनि |'नेरइयाणं ति नारगाणं 'कइविहे उवही पणते?',गोतिविहे सचित्तोपधिः शरीरं 'अचित्ते'ति अचित्तः उत्पत्तिस्थानं | 'मीसपत्ति मिश्रस्तु शरीरमेवोच्छासादिपुद्गलयुक्तं, तेषां अचेतनत्वेन मिश्रत्वस्य विवक्षणादिति, परिग्गहे नि परिगृह्यते इति गाथा दीप अनुक्रम [७२१७५७] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~187 Page #188 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [६१७ ६४८] गाथा दीप अनुक्रम [७२१ ७५७] श्रीभग लघुवृर्त्ती KKCJCICHIGOG “भगवती" - अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - २ शतक [१८], वर्ग [-], अंतर्र-शतक [-] उद्देशक [१-१०], मूलं [ ६१७-६४८ ] + गाथा परिग्रहः, एतस्योपधेश्व को भेदः ?, उच्यते, उपकारक उपधिर्ममत्वबुद्धितः परिगृयमाणस्तु परिग्रह इति । 'पणिहाणे 'ति प्रकर्षेण नियते आलम्बने धानं धरणं मनःप्रभृतेरिति प्रणिधानं । 'एवं जहा सत्तमसए' (सू. ६३५) इत्यादिना यत्सूचितं तचेदं, कालोदाई सेलोदाईसेवालोदाईप्रभृतिकानामन्ययूथिकानामेकत्रमिलितानां मिथः कथासंलापो जातो यन्महावीरः पञ्चास्तिकायान् धर्मास्तिकायादीन् प्रज्ञापयति, धर्माधर्म्माकाशपुद्गलास्तिकायानचेतनान् जीवास्तिकार्य च सचेतनं, तथा धम्र्म्माधर्म्माकाशजीवास्तिकाया न रूपिणः, पुद्गलास्तिकायं च रूपिणं प्रज्ञापयति, 'से कहमेयं मण्णेत्ति अथ कथमेतद्धर्मास्तिकायादि वस्तु मन्ये इति वितर्कार्थः एवं सचेतनाचेतना दिरूपेण दृश्यमानत्वेना सम्भवस्तथेति हृदयं, 'अविउप्पकड'त्ति अपिः सम्भावने उत्-प्राबल्येन प्रकृता प्रस्तुता प्रकटा वा उत्प्रकृता उत्कटा वा तथा अविद्वद्भिः अजानद्भिः प्रकृता प्रस्तुता अविद्वत्प्रकृता । 'जड़ कज्जं कजइति यदि तैर्धर्मास्तिकायादिभिः कार्यं स्वकीयं क्रियते तदा तेन कार्येण तान् जानीमः पश्यामः, अवगच्छाम इत्यर्थः, धूमेनाग्निरिव, अथ तैः कार्य न क्रियते तदा न जानीमो न पश्यामः, अयमभिप्रायः कार्यादिलिङ्गद्वारेणैवाग्टशामतीन्द्रियपदार्थानामवगमः स्यात् न च धर्मास्तिकायादीनामस्मत्प्रतीतं किञ्चित् कार्यादिलिङ्गं दृश्यते इति तदभावात् तलो जानीम एव वयमिति, अथ मडुकं धर्मास्तिकायाद्य परिज्ञानन्तमुपालम्भयितुं यत्ते प्राहुः तदाह- 'केस णं'ति क एवं त्वं मडुक ! श्रमणोपासकानां मध्ये भवसि यस्त्वमेनमर्थं श्रमणोपासक ज्ञेयं धर्मास्तिकायाद्यस्तित्वलक्षगं न जानासि न पश्यसि १, न कश्चित् त्वमि त्यर्थः एवमुपालब्धः सन्नसौ यत्तैरदृश्यमानत्वेन धर्मास्तिकायाद्यसम्भव उक्तः तद्विवदनेन तान् प्रतिहन्तुमिदमाह - 'घाणसहगए' इत्यादि, 'सुट्टु णं'ति सुष्ठु एवं मडुक ! येन त्वया अस्तिकायानजानता न जानीम इत्युक्तं, अथ च अजानन्नपि यदि जानीम मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०५], अंगसूत्र [०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः 188~ १८ श० ७ उद्देशः ॥२४९॥ Page #189 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१८], वर्ग, अंतर्-शतक H. उद्देशक [१-१०], मूलं [६१७-६४८] + गाथा (०५) प्रत सूत्रांक [६१७६४८] गाथा श्रीभग इत्यमणिष्यस्तदाऽऽशातनाकारकोऽहंदादीनां अभविष्यस्त्वमिति । 'तेसि बोंदी गं अंतरं'ति (सू. ६२६ ) तेषां विकुर्वितवपुषां लघुवृत्ती अन्तराणि, 'एवं जहा अट्ठमसए इत्यादि, तच्चेदं-'पारण वा अंगुलियाए वा सलागाए वा' इत्यादिना 'आलिइमाणे वा विलि हमाणे वा अगणिकाएण वा डहमाणे तेसिं जीवपदेसाणं आवाहं वा करेइ छविच्छेयं वा उप्याएइ ?, गोगनो इणढे समढे','जण्णं | देवाणं तणं वत्ति (स. ६३७) इह च यदेवानां तुगाद्यपि प्रहरणीस्यात् तदचिन्त्यपुण्यवशात् मुभूमय स्थालवत् 'णिवविउ-IR Alब्बियाईन्ति असुराणां तु यन्नित्यविकुर्वितानि शस्त्राणि स्युः तद् देवापेक्षया तेषाममहत्तरपुण्यत्वात् , तथापि नृणामिवावगन्तव्य ।। UI'बीईवइज'त्ति (सू.. ६३८) एकया दिशा व्यतिक्रामेत 'नो चेवणं'ति नैव सर्वतः परिश्रमेत, तथाविधप्रयोजनाभावादिति | सम्भाव्यते । 'अस्थि णं'ति (सू . ६३९) इह देवानां कर्मपुद्गलाः शुभा आयुस्सहचरतया वेदनीया अनन्तानन्ताः स्युः ततश्च | भदन्त ! सन्ति ते देवा ये तेषामनन्तानन्तकाशानां मध्यादनन्तान् कर्माशान् जयन्येन काल साल्पतया एकेन वर्षशतेनोत्कर्षतस्तु | पञ्चभिर्वपशतैः क्षपयन्तीत्यादि प्रश्नः, गोयमेत्यायुतर, तत्र व्धन्तरा अनन्तान् कर्माशान् वर्षशतेनैकेन क्षपयन्ति, अनन्तानामपि | तदीयपुद्गलानामल्पानुभागतया स्तो नैव कालेन क्षपयितुं शक्यत्वात् तथाविधाल्पस्नेहाहारवत् , तथा तावत एव कमाशान् असु| रकुमारवर्जितभवनपतयो द्वाभ्यां क्षपयन्ति, तदीयपुद्गलानां व्यन्तरपुद्गलापेक्षया प्रकृष्टानुभावत्वेन बहूतरकालेन क्षपयितुं शक्य त्वात स्निग्धतराहारबद्, एवमग्रेऽपि भाव्यमिति ॥ अष्टादशशते सप्तमः ।। Mul 'दुहओत्ति (सू. ६४०) द्विधा अनन्तरान्तरा पार्श्वतः पृष्ठतश्चेत्यर्थः, पेहाए'त्ति प्रेक्ष्य २ रीय'ति गतं रीयमाणस्स'त्ति | कुर्वतः 'कुकुडपोयए' कुटडिम्भः 'वहापोय'त्ति वर्तकः पक्षी, 'कुलिंगछाए वत्ति कीटिकासमः परियावज्जेज्जत्ति पर्या दीप अनुक्रम [७२१७५७] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-०५] "भगवती मूलं एवं दानशेखरसूरि-रचिता वृत्ति: ~189~ Page #190 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१८], वर्ग , अंतर्-शतक H], उद्देशक [१-१०], मूलं [६१७-६४८] + गाथा (०५) प्रत सूत्रांक लघुवृत्ती [६१७६४८] श्रीभगापद्येत-म्रियते, एवं जहा सत्तमसप इत्यादि अनेन यत्सूचितम् तस्यार्थलेश एवं-अथ केनार्थेन भदन्त ! एवमुच्यते-गौतम! | यस्य क्रोधादयो व्यवच्छिन्नाः स्युः तवेर्यापधिक्येव क्रिया स्यात् 'जाव अट्ठो निक्वित्तो'त्ति, 'से केणद्वेण' मित्यादि अनेन वाक्यनिर्गमनं यावदित्यर्थः । 'पेचेह'त्ति आक्रमथ 'कायं वत्ति देहं प्रतीत्य, बजाम इति योगः, देहश्चेद् गमनशक्तः स्यात् देहेन न अन्यथा, शकटादिनेत्यर्थः, 'जोयं वनि योग-संयमव्यापाररूपं ज्ञानाधुपष्टम्भहेतुभिक्षाटनादि, न तं विनेत्यर्थः, 'दिस्स २'त्ति प्रेक्ष्य २ 'पदिस्सा' पदिस्सति प्रकर्षण दृष्ट्रा ।। 'छ उमत्यति (सू . ६४२) छयस्थो निरतिशयो ग्राह्य इति, 'जाणइन। पासइति श्रुतोपयुक्तः श्रुतज्ञानी थुतेर्दर्शनाभावात् , एवं चतुर्भङ्गी बेया, अनन्तप्रदेशिकस्कन्धपत्रे ४ भङ्गाः, जानाति स्पर्शना| दिभिः पश्यति च चक्षुपेत्येकः, अन्यो जानाति स्पर्शनादिना न पश्चक्षुषाऽभावात् इति द्वितीयः, अन्यो न जानाति स्पर्शाधगोचरत्वात् पश्येचक्षुषा इति तृतीयः, अन्यो न जानाति न पश्येचक्षुषोऽविषयत्वात् इति ४ । अथ छवस्थाधिकारात् छमस्थभूताधोऽबधिकपरमाधोऽवधिकसूत्रे, परमाधोऽवधिकश्चावश्यमन्तर्मुहूत्तेन केवलो स्यात् इति केवलियत्रं, 'सागारे'त्ति साकार-विशेषग्रहण रूपं 'से' तस्य परमाधोऽवधिकस्य तद्वा ज्ञानं स्यात् , तद्विपर्ययभूतं च दर्शनं अतः परस्परविरुद्धयोरेकसमये नास्ति सम्भवः ।। H॥१८ शते अष्टमः। - 'भवियदब्वनेरइय'त्ति (सू. ६४३) द्रव्यभूता नारका द्रश्यनारकाः ते च भूतनारकपर्यायतयाऽपि स्युरिति भव्यशब्देन | विशेषिताः, भव्याश्च ते नारकाश्चेति विग्रहः, ते चैकमविकबद्धायुकाभिमुखनामगोत्रभेदाः स्युरिति । 'अंनोमुहुत्त'ति संज्ञिनम |॥२४॥ संज्ञिनं वा नरकगामिनमन्तर्मुहूर्चमपेक्ष्यान्तर्मुहुर्तस्थितिरुक्ता, 'पुब्वकोडि'त्ति मनुष्यं पश्चेन्द्रियतिर्यञ्चं वाऽऽश्रित्येति, भव्यद्रव्या गाथा दीप अनुक्रम [७२१ ७५७] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०५], अंगसूत्र-[०१] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति: ~190~ Page #191 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१८], वर्ग , अंतर्-शतक [H], उद्देशक [१-१०], मूलं [६१७-६४८] + गाथा (०५) प्रत HOTHA सूत्रांक उशः [६१७६४८] सुरादीनामपि जघन्या स्थितिरित्थमेव उत्कृष्टा तु 'तिणि पलिओयमाईति उत्तरकुर्वादिमिथुनकनरादीनाश्रित्योक्ता, यतस्ते मृता। देवेपूत्पद्यन्त इति, भव्यद्रव्यपृथ्वीकायिकस्य 'साइरेगाई दो सागरोवमाई'ति ईशानदेवमाश्रित्योक्ता, द्रव्यतेजसो द्रव्यवायोश्च 'जहा नेरइयस्स'त्ति अन्तर्मुहर्चमेका अन्या च पूर्वकोटी, देवादीनां मिथुनकानां च तत्र तेजोवाय्वोरुत्पादाभावात् , तथा पञ्चेन्द्रियतिरथः 'उकोसेणं तेनीसं ति सप्तमपृथ्वीनारकापेक्षयोक्तमिति ॥ १८ शते नवमः ।। इह च साधोः क्षुरधारादिप्रवेशो वैक्रियलब्धिसामर्थ्यात् ज्ञेयः 'पंचमसए'ति (सू. ६४४) इत्यादि यदुक्तं तदिदम्-'अणगारे णं भंते ! भावियप्पा अगणिकायस्स मज्झमझेणं वीइबइजा, से णं तत्थ झियाएजा ?, 'नो इणद्वेति 'नो खलु तत्थ सत्थं कमइति इत्यादि ।। 'वाउयाएणं पुढे'त्ति (सू. ६४५) परमाणुपुद्गलो वायुकायेन स्पृष्टो-व्याप्तो मध्ये क्षिप्त इति, 'नो बाउयाए'ति नो वायुकायः परमाणुपुद्गलेनस्पृष्टः, वायोर्महत्वाद् अणोश्च निष्प्रदेशत्वेनातिसूक्ष्मतया व्यापकत्वाभावादिति 'अणंतप-11 एसिए णं'ति अनन्तप्रदेशिकस्कन्धो वायुना व्याप्तः स्यात् , सूक्ष्मत्वात् तस्य, वायुः पुनरनन्तप्रदेशिकस्कन्धेन स्याद् व्याप्तः, स्थान व्याप्तः, कथं १, यदा वायुस्कन्धापेक्षया महानसौ स्यात् तदा वायुस्तेन व्याप्तः, अन्यथा तु नेति, 'वत्थी'चि बस्तिवृत्तिर्वा वायु। व्याप्तः स्यात् सामस्त्येन तद्विवरपूरणात् , नो वायुर्वस्तिना स्पृष्टः, बस्तेर्वायोः परित एव भावादिति ॥ 'अण्णमण्णबद्धाईति ! (सू. ६४६) गाढश्लेषतः 'पुट्ठाईति अगादाश्लेषतः यावत्करणात् 'अण्णमण्णओगाढाईति एकक्षेत्राश्रितानि इति दृश्य, 'अ-IN पणमण्णघड'त्ति परस्परसमुदायतया ।। 'जत्त'ति (सु. ६४७) संयमव्यापारः 'जवणिजति यापनीयमिन्द्रियादिवश्यतारूपो मोक्षहेतुर्धर्मः, 'फासुयविहारो' निर्जीव आश्रयः 'आवस्सय'त्ति पविधमावश्यकं, एतेषु च यद्यपि भगवतो न किश्चित्कार्य गाथा HIDINADEMOCRATIOHIROHIBITEDCLEADER दीप अनुक्रम [७२१७५७] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति: ~191 Page #192 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१८], वर्ग, अंतर्-शतक , उद्देशक [१-१०], मूलं [६१७-६४८] + गाथा (०५) M प्रत १८२० सूत्रांक लघुवृत्ती [६१७६४८] गाथा * मस्ति तथापि तत्फलसद्भावात् तदस्तीत्यवगन्तव्यं, तेषु तपस्संयमादिषु 'जयण'ति प्रवृत्तिः 'इंदियजवणिजंति इन्द्रिययाप नीय-वश्यत्वं 'नोइंदिय'ति नोइन्द्रिययापनीयं इत्यत्र नोशब्दस्य मिश्रवचनत्वात् इन्द्रियसहचरिताः कषायाः 'सरिसवति । प्राकृतत्वात् सदृशययसः, अन्यत्र सर्षपाः, 'दब्बमास'त्ति द्रव्यमाषाः 'कालमास'त्ति कालरूपा मासाः 'कुलत्थ'त्ति कुलस्था:कुलीनाः, अन्यत्र धान्यविशेषाः अथवा कुलाङ्गना वा, 'कुलकण्णय'त्ति कुलकन्यकाः कुलमातृका: 'कुलवहुय'त्ति कुलवधूका | H इति त्रिविधाः । 'एगे भवन्ति (स् . ६१८) एको भवान् इत्येकत्वस्वीकारे भगवताऽऽत्मनः कृते श्रोत्रादिविज्ञानानामवयवानां | चात्मनोऽनेकतोपलब्धित एकत्वं दूषयिष्यामि, 'दुवे'त्ति द्वौ भवानिति द्विचाङ्गीकारे अहमेकत्वविशिष्टार्थस्य द्विवविरोधेन द्वित्वं | दूयिष्यामि, 'अक्खएपनि इत्यादिपदत्रयेण नित्यात्मपक्षः पर्यनुयुक्तः, 'अणेगभूयत्ति अनेके भूता-अतीता भावाः, सत्ताः परिणामा वा भव्याश्च भाविनो यस्य स तथा, अनेन अतीतभविष्यत्सत्ताप्रश्नेन अनित्यपक्षः पर्यनुयुक्तः, एकतरपरिग्रहे तस्यैव दूष| णायेति, ततो भगवता स्याद्वादमतेन तस्योत्तरमदायि-'एगेऽवि अहं' जीवद्रव्येण, नतु प्रदेशार्थतया, नाणदसणट्ठयाए दुईत्तिम न चैकस्य स्वभावभेदो न दृश्यते, यथैको देवदत्तादिः पुत्रत्वपितृत्वादिभावाननेकान् लभते तथा ज्ञानदर्शनार्थतयाऽहं द्विरूपः,। अक्षय्यहं सर्वथा प्रदेशानां क्षयाभावात् , एवमव्ययोऽप्यहं ज्ञानादीनामव्ययत्वात् , अवस्थितोऽप्यहं असङ्ख्येयप्रदेशतो, नित्यो-| ऽप्यहं 'उवओगट्ठयाए'त्ति विविधानुपयोगानाश्रित्य अनेकभूतभावभविकोऽप्यह, अतीतानागतकालयोरनेकविषयबोधानामात्मनः कथश्चिदमिन्नानां भूतत्वाद् भावित्वाचानित्यपक्षोऽपि न दोपाय, 'जहा रायप्पसेणइजे'त्ति यथा राजप्रश्नीये 'चित्तो'त्ति अनेन यत्सूचितं तस्यार्थलेश एवं, यथा राजेश्वरादयस्त्यक्त्वा हिरण्यादि साधुत्वं प्रतिपद्यन्ते न तथा शक्नोम्यहं प्रवजितुं इतीच्छाम्यहं | AHARASTROLORIDDHAROHAADINHADAHATMADE दीप अनुक्रम [७२१७५७] ॥२४३ मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०५], अंगसूत्र-[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति: ~192 Page #193 -------------------------------------------------------------------------- ________________ आगम "भगवती'- अंगसूत्र-५ (मूलं+वृत्तिः ) भाग-२ शतक [१९], वर्ग , अंतर्-शतक H], उद्देशक [१-१०], मूलं [६४९-६६१] + गाथा (०५) प्रत श्रीभग श० सूत्रांक [६४९६६१] गाथा || अणुव्रतादि द्वादशविध गृहिधर्म भगवदन्तिके प्रतिपत्तुं ॥१८ शते दशमः॥ अष्टादशशतं वृत्तितः सम्पूर्णम् ॥ लघुवृत्चौम अथैकोनविंशतितममारभ्यते-उद्देशकसहगाथामाह-लेस्से'ति (१८१) लेश्योद्देशकः २ 'गम्भत्ति गर्भवाच्यः २ 'पुढवि'त्ति पृथ्वीवाच्यः ३ 'महासव'ति नारका महाश्रवा महाक्रिया इत्यादि ४ 'चरमति चरमेभ्योऽल्पस्थितिभ्यो नारकादिभ्यः परमा महास्थितयो महाकर्मतरा इत्यादि वाच्यः ५,'दीव'ति द्वीपायर्थः ६ 'भवणा य'ति भवनायर्थः ७,'निव्वत्ति'त्ति निवृत्तिः-निष्पत्तिः शरीरादिस्तदर्थः ८,'करण'त्ति करणार्थः ९ चणचरसुरा यत्ति वनचरसुरा-न्यन्तरदेवास्तदर्थो दशमः १०, 'च उत्थोति (स. ६४९) प्रज्ञापनालेश्यापदस्य सप्तदशस्य चतुर्थ उद्देशकोऽत्र भणितव्यः, स चै-'कण्हलेस्सा जाव सुक्कलेस्सेमत्यादिरिति ।। १९ शते प्रथमः॥ 'गम्भ'त्ति (स.. ६५०) प्रज्ञापनासप्तदशपदस्य पष्ठोद्देशको गर्भमत्रोपलक्षितो भणितव्यः,स चायम्-कण्हलेस्से णं भंते ! मणुस्से कण्हलेसं गम्भं जाणेजा ?, हता! जाणेजा । कण्हलेस्से णं भंते ! मणुस्से नीललेस्सं गभं जाणेजा ?, हंता! जाणेजा' इत्यादि R||१९ शते द्वितीयः॥ तृतीये द्वारगाथामाह-'सिय १ लेस २ दिढि ३ नाणे ४ जोगु ५ वओगे ६ तहा किमाहारे ७ । पाणाइबाय ८ उप्पा ९ ठिई १. समुग्घाय ११ उब्बडी १२॥१॥"ति, तत्र स्थाद्वारे-सिय'त्ति सू.६५१) स्यात्-भयेदयमर्थः, अथवा पृथ्वीकायिकाः प्रत्येक शरीरं बनन्तीति सिद्ध, किंतु 'सिय'त्ति स्यात्-कदाचित् 'जावति यावत्करणात् द्वौ वा त्रयो वा चत्वारः पञ्च पृथ्वीकायिका दीप अनुक्रम [७५८७७८] mATAPanttemarathahisamhpandititme मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-०५] "भगवती मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ... अत्र शतक-१८ समाप्तं. अथ शतक-१९ आरभ्यते ~1937 Page #194 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [६४९ ६६१] गाथा दीप अनुक्रम [७५८ ७७८] श्रीभग० लघुवृत्तौ DC JOCHOCHOCHOCHOCJcJochichİCHİC “भगवती" - अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - २ शतक [१९], वर्ग [-] अंतर् शतक [-] उद्देशक [१-१०], मूलं [६४९-६६१] + गाथा | जीवाः 'एगयउ 'ति एकत:- एकीभूय, संयुज्येत्यर्थः, 'साहारण' ति बहूनां सामान्यशरीरं यन्ति आदितस्तत्प्रायोग्यपुद्गलग्र हणतः 'आहारेंति'ति उत्पत्तिसमय एवं सामान्याहारग्रहणतः शरीरं वा 'बंधं'त्ति आहा रितपरिणामितपुद्गलः शरीरस्य पूर्वच न्धापेक्षया विशेषतो बन्धं कुर्युरित्यर्थः, 'नो इणमङ्केत्ति यतः पृथ्वीकायिकाः प्रत्येकाहाराः प्रत्येकपरिणामाश्रातः प्रत्येकं शरीरं बनन्ति तत्प्रायोग्यपुद्गलग्रहणतः, ततश्च प्रावदिति । किमाहारद्वारे 'पढमुद्देसए'ति एवं यथा प्रज्ञापनाऽष्टाविंशतितमपदस्याहाराख्यस्य प्रथमोदेशके तथेह ज्ञेयं, 'चिज्जंति' तत्पुद्गलजातं शरीरेन्द्रियतया परिणमंतीत्यर्थः, 'चिण्णे वा से' त्तिं चीर्णं वाऽऽहारितं 'से' तत्पुद्गलजातं 'उद्दाइ'त्ति अपद्रवति-विनश्यति मलवत् 'पलिसप्पइ व'त्ति परि-समन्तात् सर्पति-गच्छति तत् परिण मति 'सण्णाइ'ति संज्ञाव्यावहारिकमेति 'पण्णाइति प्रज्ञा सूक्ष्मार्थविषया मतिरेव । प्राणातिपातादिद्वारे - 'पाणाइवाए उबक्वाइजंति' प्राणातिपाते स्थिता इति शेषः, प्राणातिपातवृत्तय इत्यर्थः, उपाख्यायन्ते अभिधीयन्ते यच्चेह वचनाद्यभावेऽपि पृथ्वीकायिकानां मृषावादादिभिरुपाख्यानं तन्मृषावादाद्य विरतिमाश्रित्योच्यत इति । अथ हन्तव्यादिजीवानां का वात्याह-'जेसिं पिय णं'ति येषामपि जीवानामतिपातादिविषयभूतानां प्रस्तावान् पृथ्वीकायिकानामेव सम्बन्धिना अतिपातादिना 'ते जीव'ति | तेऽतिपातादिकारिणो जीवाः 'एवमाहिज्जं'ति अतिपातादिकारिण एते इत्याख्यायन्ते तेषामपि जीवानामतिपातादिप्रवृत्तानां न केवलं घातकानां, 'णो विष्णाए'त्ति नो-नैव विज्ञातं नानात्वं मेदो यदुत वयं वध्यादयः एते तु वधकादय इति, अमनस्क - त्वात्तेषामिति । उत्पादद्वारे 'जहा वक्कंतीए'ति इह च व्युत्क्रान्तिः प्रज्ञापनापष्ठं पदं तच्चेदं किं तिरि० मणु० देवेहिंतो उवजंतिः, गो० नो नेरइएहिंतो तिरिमणुदेवेहिंतो उववज्जंति । समुद्घातद्वारे समोयावि' ति समुपहताः कृतसमुद्घाताः, मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०५], अंगसूत्र [०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~194~ १९ श० ३ उद्देशः ॥२४४॥ Page #195 -------------------------------------------------------------------------- ________________ आगम "भगवती'- अंगसूत्र-५ (मूलं+वृत्तिः ) भाग-२ शतक [१९], वर्ग , अंतर्-शतक H. उद्देशक [१-१०], मूलं [६४९-६६१] + गाथा (०५) श्रीभग प्रत सूत्रांक [६४९६६१] गाथा | कृतदण्डा इत्यर्थः, 'असमोहय'त्ति अकृतसमुद्घाताः, दण्डादुपरता वा । उद्वर्तनाद्वारे 'उब्वहणा जहा वकंतीय'ति 'किं नेर| इएस, गो० नो नेरइएसु, तिरिमणुस्सेस उव्वदेति, नो देवेसु उब्धति, तेजस्कायिकदण्डके न उववई उब्वहणा य जहा पण्ण-II |वणाए'त्ति, इह स्याद्वादादिद्वाराणि पृथ्वीकायिकदण्डकबद्वाच्यानि, उत्पादादिषु तु विशेषः प्रज्ञापनायामिवेहार्थतः, स एवं ज्ञेयः-तेषामुपपातस्तियङ्मनुष्येभ्य एव, स्थितिरुत्कृष्टाऽहोरात्रत्रयं, उद्वत्तास्तु ते तिर्यक्ष एवोत्पद्यन्ते, यथोत्पादादिपु विशेषस्तथा लेश्यायामपि, यतस्तेजसो प्रशस्तलेश्या एव, पृथ्वीकायिकास्तु आद्यचतुलेश्या एव, यच्चेदमिह न सूचितं तद्विचित्रत्वात्सूत्रगतेरिति, वायुकाये ४ समुद्घाताः, पृथ्व्यादीनामाद्यास्त्रयः, वायूनां तु वेदना १ कषाय २ मारणान्तिक ३ क्रिपलक्षणाः ४, तेषां क्रि-IN यत्वसम्भवात् , चनस्पतिसूत्रे 'नबरं आहारो नियम छद्दिसति तनावगम्यते, लोकान्तनिष्कुटान्याश्रित्य त्रिदिगादेरया-| । हारस्य तेषां सम्भवात् , बादरनिगोदान वाऽऽश्रित्येदमवसेय, तेषां पृथ्व्याश्रितत्वेन पद्दिगाहारस्यैव सम्भवादिति । एतेषा मेवावगाहनामाह-एएसिण'मित्यादि (सू.६५२) पृथिव्यप्तेजोवायुनिगोदाः ५ प्रत्येकं बादरणक्ष्मभेदादेते १० एकादशश्च प्रत्येक1 वनस्पतिः, एते प्रत्येकं पर्याप्तापर्याप्तभेदाः २२, तेऽपि जघन्योत्कृष्टावगाहना इति ४४ जीवभेदेषु स्तोकादिपदन्यासेनावगाहना व्याख्येया, स्थापना चेयम्-पृथ्वीकायस्याधः सूक्ष्मवादरपदे, तयोरधः प्रत्येकं पर्याप्तापर्याप्तपदे, तेपामधः प्रत्येक जघन्योत्कृष्टा वाऽवगाहना, एवमप्कायादयोऽपि स्थाप्याः, प्रत्येकवनस्पतेश्चाधः पर्याप्तापर्याप्तपदद्वयं, तयोरधः प्रत्येकं जघन्योत्कृष्टावगाहना, इह पृथ्व्यादीनामङ्गुलासङ्ख्येयभागमात्रावगाहनात्वेऽपीतरेतरापेक्षयाऽसङ्ख्येयमेदत्वादसख्येयगुणत्वं न विरुध्यते, तेनाङ्गुलासा#ख्येयभागमात्रावगाहना ज्ञेया पृथ्व्यादीनां, प्रत्येकवनस्पतीनां तत्कृष्टावगाहना योजनसहस्रं समधिकमवगन्तव्येति । 'सब्बसु दीप अनुक्रम [७५८ ७७८] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~195 Page #196 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [६४९ ६६१] गाथा दीप अनुक्रम [७५८ ७७८] श्रीभग० लघुवृत्तौ “भगवती" - अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - २ शतक [१९], वर्ग [-] अंतर् शतक [-] उद्देशक [१-१०], मूलं [६४९-६६१] + गाथा हुमेति (सू. ६५३) सर्वसूक्ष्मः यथा वायुः सूक्ष्मः तेज सूक्ष्मं, अतः 'सव्वसुहुमतराष्ट्र'त्ति सर्वेषां मध्येऽतिशयेन सूक्ष्मः सूक्ष्मतरक इति, 'अणंताणं सुहुमवणस्सइकाइ आणं'ति इह यावद्ग्रहणेनासङ्ख्यातानि शरीराणि ग्राह्माणि, अनन्तानामपि वन| स्पतीनामेकाद्यसङ्ख्येयान्तशरीरत्वाद् अनन्तानां च तच्छरीराणामभावात् प्राक् च सूक्ष्मवनस्पत्यवगाहनापेक्षया सूक्ष्मः वाय्ववगाहनाया असङ्ख्यातगुणत्वेनोक्तत्वादिति ॥ 'वण्णगपेसिय'त्ति (सू. ६५४) वर्णकपेषिका - चंदनपेषिका 'जुगवं 'ति सुषमदु|ध्यमादिकालवती 'चम्मेदुदुहण'त्ति चर्मेष्टिकादीनि व्यायामोपकरणानि तैः समाहतानि व्यायामप्रवृत्तावत एव निचितानि धनीभूतानि गात्राणि - अङ्गानि यत्र स तादृगू कायो यस्याः सा, एतद्विशेषणं स्त्रिया अभावात् न भण्यते, 'बहरामईए'त्ति वजमय्यां 'सह| करणीए 'ति सूक्ष्मकरण्यां- पेषणशिलायां 'ववरणं' त्ति लोष्टकेन 'जतुगोला समाणं'ति डिंभक्रीडनकजतुगोलकप्रमाणं, न | महान्तमित्यर्थः, 'पडिसंहरियाए 'त्ति शिलायाः शिलापुत्रकाच्च संहरणं-पिण्डीकरणं, प्रतिसङ्क्षेपणं तु पततः संरक्षणं, 'आलिद्धति आदिग्धाः शिलायां लोष्टके वा लग्नाः 'संघहिअ'त्ति सङ्घर्षिताः परितापिताः पीडिता अपद्रविता मारिता: 'पिट्ठ'ति पिष्टाः ।। १९ शते तृतीयः ॥ 'सिय भंते 'ति (सू. ६५५) स्युः - भवेयुः नारका महाश्रवाः बहुकर्मबन्धत्वात् महाक्रियाः कायिक्यादिक्रियायोगमहत्वात् चतुर्णां पदानां १६ भङ्गाः स्युः, उक्तं च- "वीएण उ नेरइया हुंति चउत्थेण सुरगणा सब्बे । ओरालसरीरा पुण सव्वेहिं परहिं भइयन्त्र॥१॥"त्ति, एतेषु नारकाणां द्वितीयो भेदोऽनुज्ञातः, तेषामाश्रवादित्रयस्य महत्वात् कर्म्मनिर्जरायास्त्वल्पत्वात् शेषाणां तु प्रतिषेधः, असुरादिदेवेषु चतुर्थो भङ्गोऽनुज्ञातः, ते हि महाश्रवा महाक्रियाश्चाविरतियुक्तत्वात् अल्पवेदनाश्च प्रायेण सातोदयसम्भवात्, अल्प मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०५], अंगसूत्र -[०५] "भगवती" मूलं एवं दानशेखरसूरि रचिता वृत्तिः ~196~ B १९ श० ३-४उ. ॥२४५॥ Page #197 -------------------------------------------------------------------------- ________________ आगम "भगवती'- अंगसूत्र-५ (मूलं+वृत्तिः ) भाग-२ शतक [१९], वर्ग , अंतर्-शतक [H], उद्देशक [१-१०], मूलं [६४९-६६१] + गाथा (०५) श्रीभग प्रत सूत्रांक [६४९६६१] गाथा निर्जराश्च प्रायोऽशुभपरिमाणत्वात् , शेषा निषेध्याः, पृथ्व्यादीनां ४ पदानि, तत्परिणतेविंचित्रत्वात् सव्यभिचाराणीति ॥ लघुवृत्ती ॥१९ शते चतुर्थः॥ 'चरमावि'त्ति (सू . ६५६) अल्पस्थितयः 'ठिई पडुच्च'त्ति येषां नारकाणां महती स्थितिस्ते इतरेभ्यो महाकर्मतराः अशुभकर्मापेक्षया स्युः, येषां स्तोका स्थितिस्ते इतरेभ्योऽल्पकर्माणः स्युरिति, 'विवरीय'ति प्रागुक्तापेक्षया विपरीतं वाच्यं, तदिदम्-से |नूणं भंते ! चरमासुरकुमारेहिंतो परमासुरकुमारा अप्पकम्मतरा चेव अप्पकिरियतरा चेव इत्यादि, अल्पकर्मत्वमशुभकर्मापेक्षं अल्पक्रियत्वं कायिस्यादिक्रियापेक्षं, अल्पाश्रवत्वं तु जघन्यकर्मबन्धापेक्षं अल्पवेदनत्वं पीडाभावापेक्षं इति गम्यं ।।। | 'पुढविकाइए'त्यादि, औदारिकशरीराल्पस्थितिकेभ्यो महास्थितयो महाकर्मादयः स्युर्महास्थितिकत्वादेवेति, वैमानिका अल्पवेदनाः॥ मणिदाय'त्ति (सू. ६५७) नियतं दान-शुद्धिजीवस्य, 'दैव शोधने' इति वचनात् , निदा ज्ञानमाभोग इत्यर्थः, तयुक्ता बेदनाऽपि निदा, आभोगवतीत्यर्थः, चशब्दः समुच्चये, 'अणिदा यत्ति अनाभोगवती जहा पण्णवणाएत्ति तदिदं-गो० णिदायपि अणिदायपि वेयणं वेदेति ।। १९ शते पञ्चमः॥ 'जोइसमंडिउद्देसगति ( सू. ६५८) ज्योतिष्कमण्डिकोद्देशकश्चैवम-'जंबुद्दीवेणं भंते ! का चंदा पभासिंसु पभासंति पभास्संति ? कह सरिया तबइंसु ३' इत्यादि, कियडूरं वाच्यं, 'जाव परिणामोति, स चायम्-'दीवसमुद्दा णं भंते ! किं पुढविपरिणामा पण्णत्ने'त्यादि 'जीवउववाओंति द्वीपसमुद्रेषु जीवोपपातो वाच्यः, स चायम्-'दीवमुद्देसु णं भंते ! सब्वे पाणा ४ | पुढविकाइयत्ताए ६ उववण्णपुवा ?, हंता ! असई अदुवा अणंतखुत्तो'त्ति, शेष सूत्रलिखितमेवास्ते ।। १९ शते षष्ठः ॥ दीप अनुक्रम [७५८ ७७८] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~197 Page #198 -------------------------------------------------------------------------- ________________ आगम "भगवती'- अंगसूत्र-५ (मूलं+वृत्तिः ) भाग-२ शतक [१९], वर्ग , अंतर्-शतक H], उद्देशक [१-१०], मूलं [६४९-६६१] + गाथा (०५) श्रीभग प्रत सूत्रांक [६४९६६१] लघुवृत्ती "भोमेज'त्ति (स.. ६५९) भौमेयकानि-भूमेरन्तर्भवानि एवंविधानि नगराणि 'सब्वफालियमय'ति सर्वस्फटिकमयाः ॥१९ शते सप्तमः॥ 'जीवनिव्वत्ति'त्ति (सू.६६०) जीवस्यैकेन्द्रियादितया निवृत्तिजीवनिर्वृत्तिः 'जहा बहुगबंधोति यथा महल्लबन्धाधिकारेऽष्टमशतनवमोद्देशकोक्ते तेजसः शरीरस्य बन्ध उक्त एवमिह निवृत्तिर्वाच्या, सा च तत एव दृश्येति, 'कसायनिव्वत्ते'त्ति कपायवेदनीयपुद्गलनिवर्त्तनं 'जस्स जं संठाणे'ति अप्कायिकानां स्तिबुकसंस्थानं तेजसा सूचिकलापसंस्थानं वायूनां पताकासंस्थानं वन-I स्पतीनां नानाकारसंस्थान विकलेन्द्रियाणां हुण्डं पञ्चेन्द्रितिर्यग्मनुष्याणां ६ व्यन्तरादीनां समचतुरस्रमिति ॥ १९शतेऽष्टमः॥ ___ 'दश्वकरणे'त्ति (सू. ६६१) द्रव्यरूपं करणं २ दात्रादि द्रव्यस्य वा द्रव्येण शलाकादिना कटादेः करणं स्वाध्यायादेः, क्षेत्रकरणं 'कालकरणे ति कालस्य काले कालेन वा करणं कालकरणं, "भवकरणे'त्ति भवो-नारकादिः स एव करणं भवकरणं, एवं भावकरणमपि, शेषं सुगमं ।। १९ शते नवमः॥ नवरं 'जाव अप्पड़ियं' (म. ६६२) यावत्करणादिदं दृश्य-एएसि णं भंते ! वाणमंतराणं कण्हलेस जाव तेउलेसाण य Hकयरे कयरेहितो अप्पडि जाव महिड्डिया वा?, गो०! कण्हलेसेहितो नीललेसा महिड्डिया, जाव सव्वमहिड्डिया तेउलेस्सेति ॥१९ शते दशमः || एकोनविंशतितम वृत्तितः सम्पूर्णम् ॥ गाथा दीप अनुक्रम [७५८७७८] २४६॥ अथ विंशतितममारभ्यते-'वैदिय'त्ति (*८६) द्वीन्द्रियादिवाच्यः, 'आगासे ति आकाशाद्यर्थः २, पाणवहे ति मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०५], अंगसूत्र-०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति: ... अत्र शतक-१९ समाप्तं. अथ शतक-२० आरभ्यते ~198~ Page #199 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [२०], वर्ग , अंतर्-शतक [H], उद्देशक [१-१०], मूलं [६६२-६८८] + गाथा (०५) प्रत सूत्रांक [६६२ श्रीभग० लघुवृत्ती ६८८] | पाणातिपाताधर्थः ३, 'उवचए'ति श्रोत्रेन्द्रियाद्युपचयार्थः ४, परमाणु'ति परमाणुरूपः ५,'अंतर'त्ति रत्नप्रभाशर्कराप्रभाधन्त| रालवाच्यः ६ बंधे'त्ति जीवप्रयोगादिवन्धार्थः ७'भूमि'त्ति कर्माकर्मभूम्यादिवाच्यः ८, 'चारण'तिं चारणश्रमणादिवाच्यः॥२. |'सोवक्कमा जीव'ति सोपक्रमायुपो निरुपक्रमायुषश्च जीवा दशमे वाच्याः ॥ 'सिय'ति (सू. ६६३) स्यात्-कदाचित् , न सर्वदा, 'एगयओ'त्ति एकतः-एकीभूय, संयुज्य इत्यर्थः, 'साहारणसरीरसम्बन्धि'त्ति साधारणशरीरमनेकजीवसामान्यं चनन्ति, | प्रथमतया तत्प्रायोग्यपुद्गलग्रहणतः, 'पग्णवणाए'त्ति वीन्द्रियाणां उत्कृष्टा ४९ दिनानि चतुरिन्द्रियाणां ६ मासाः द्वयोजघन्या अन्तर्मुहूर्त, चत्तारि णाणाइ'न्ति पञ्चेन्द्रियाणां मत्यादि ४ ज्ञानानि, केवलमनिन्द्रियाणामेव, अत्थेगईयाणं'ति संज्ञिनामित्यर्थः, पाणाइयाए उवक्वाइजति' असंयताः, पाणाइनि संयताः, 'जेसिंपिय णं'ति येषामपि जीवानां सम्बन्धिनातिपातादिना ते पञ्चेन्द्रिया जीवा एवमाख्यायन्ते यथा प्राणातिपातादिमन्त एते तेषामपि जीवानामस्त्ययमों यदुत केप |संज्ञिनामित्यर्थो विज्ञातं-प्रतीतं नानात्वं-भेदो यदुतैते वयं वध्यादयः एते तु वधकादयः इत्यस्ति, एकेषामसंज्ञिनामित्यर्थः, नो | विज्ञातं नानात्वरूपमिति ॥ २० शते प्रथमः॥ | 'नवरं अभिलावोनि (सू. ६६४) धम्मस्थिकाए णं भंते ! इत्यादिरालापकसत्रं, नवरं-केवलं लोयं चेव फुसित्ताणं चिट्ठइ। |एतस्य स्थाने लोअंचेव ओगाहित्ताणं चिट्ठा इत्ययममिलापो द्वितीयशतकोदेशकात दृश्यः 'अभिवयण'ति (. ६६५) अभिवचनानि-पर्यायशब्दा इत्यर्थः, 'धम्मति जीवपुद्गलानां गतिधारणाद्धर्मः, एवं 'धम्मस्थिकाए'त्ति धर्मास्तिकाय:प्रदेशराशिः, एवं प्राणातिपातविरमणादीन्यपि वाच्यानि, 'जे यावण्णे'नि ये चान्येऽपि चारित्रधर्मामिधायकास्ते सर्वेऽपि धर्मा rastamitutimantuRATIRRITARODARITAMITRAT गाथा दीप अनुक्रम [७७९८०५] E मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~199 Page #200 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [२०], वर्ग, अंतर्-शतक , उद्देशक [१-१०], मूलं [६६२-६८८] + गाथा (०५) श्रीभग प्रत सूत्रांक [६६२ ६८८] गाथा स्तिकायस्याभिवचनानि, नामानीत्यर्थः । 'अधम्मे'त्ति धर्मविपरीतोऽधर्मो-जीवपुद्गलानां स्थित्युपष्टम्भकारी, शेष प्राग्वत् । २०२० लघुवृत्ती |'नमति न भाष्यत इति नभः, 'समे'त्ति निनोन्नतत्वाभावात् , 'विसम'ति दुर्गमत्वाद्विपमं 'खहे ति खनने भुवो हनने च- २ उद्देश: त्यागे यत्स्यात्तत्वहं 'विह'ति विशेषेण हीयते-त्यज्यते तदिति विहायः 'बीइति विवेचनाद्विविक्तताखभावत्वात विवर'ति। विगतवरणतया विवरं 'अंबर'न्ति अम्बेव-मातेव जननसाधान अम्बा-जलं तस्य राणादू-दानानिक्तितोऽबरं 'अंबरसे'ति अम्बा-प्रागुक्तयुक्त्या जलं तद्रूपो रसो यस्मात्तदम्बरसं 'छिडे'त्ति छिद्रः छेदनस्यास्तित्वात् छिद्रमिति, 'सुसिरेति शुषेः-शोषस्य । दानाच्छुषिरं 'मग्गे'त्ति पथिरूपत्वान्मार्गः, विमुहत्ति मुखादेरभावाद्विमुखं, 'अहे'त्ति अदृयते-गम्यते अनेनेति अहः, 'एवं वियदृ'त्ति स एव विशिष्टो व्यहः, 'वोमोत्ति विशेषेणावनात् 'बोमभायणे त्ति विश्वस्याश्रयणाद्भाजनं 'अंतलिक्खे'त्ति अन्तः-मध्ये ईक्षा-दर्शनं यस्य तदन्तरीक्षं 'सामे'त्ति श्याम 'उवासंतरे'त्ति अवकाशरूपमन्तरं अवकाशान्तरं अगमं गमनक्रियारहितत्वात् 'वेयाइ'त्ति वेदरूपत्वात् 'चेयाइ'त्ति चेता पुद्गलानां चयकारी 'जेय'त्ति जेता कर्मरिपूणां 'आय'त्ति आत्मा सततगामित्वात् 'रंगणे'त्ति रङ्गणं रागः तद्योगाद्रंगणः, हिंडए'त्ति हिण्डकत्वेन हिण्डका,गमनशील इत्यर्थः, पोग्गल'त्ति| | पूरणाद् गलनाच वपुरादीनामिति पुद्गलाः, 'माणव'त्ति मा निषेधे नवा-प्रत्यग्रो मानवः अनादित्वात् , पुराण इत्यर्थः, कत्त'|त्ति कर्ता कर्मणां, विकर्ता-विशेषतो विच्छेदकः कर्मणां 'जए'त्ति अतिशयगमनाजगत् , जननाजन्तुः 'जोणी'त्ति योनिरन्येषामु-IN त्पादकत्वात् 'सयंभुत्ति स्वयंभवनात् स्वयंभूः 'ससरीर'त्ति सह शरीरेणेति सशरीरी 'नायए'त्ति नायकः-कर्मणां नेता 'अंत- ॥२४७॥ जरप्प'त्ति अन्तः-मध्यरूप आत्मा, न शरीररूप इत्यन्तरात्मेति ।। २० शते द्वितीयः ।। दीप अनुक्रम [७७९८०५] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०५], अंगसूत्र-[०५] "भगवती मूलं एवं दानशेखरसूरि-रचिता वृत्ति: ~200~ Page #201 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [२०], वर्ग , अंतर्-शतक H], उद्देशक [१-१०], मूलं [६६२-६८८] + गाथा (०५) प्रत सूत्रांक [६६२६८८] ३-४-५ गाथा श्रीभग ''नण्णत्थ आयाए परिणमंति'त्ति (सू.६६६) नान्यत्रात्मनः परिणमन्ति, आत्मानं बर्जयित्वा नान्यत्र ते वर्तन्ते, आत्म-| पर्यायत्वादेषा, पर्यायिणा सह कथश्चिदेकत्वादात्मरूपाः सर्वे एवैते, न मनोभिन्नत्वेन परिणमन्तीति भावः । एवं जहे'त्यादि। (सू . ६६७) नेदं सूचितम्-कतिरसं कतिफासं परिणमइ इत्यादि ।। २० शते तृतीयः॥ . | 'इंदिउद्देसउ'त्ति (सू. ६६८) यथा प्रज्ञापनापश्चदशपदस्पेन्द्रियपदस्य द्वितीयोद्देशकस्तथाऽयं वाच्यः, स चैवम्-सोइंदिय० चक्खिदियउवचए पाणिदियउब० एवं जिभिदिय० फासिंदियउवचए' इत्यादि ॥२० शते चतुर्थः ।। | अथ परमाणुस्वरूपमुच्यते-एगवण्ण'त्ति (म. ६६९) कालादिवर्णानामन्यतरयोगात् , एवं गन्धादिष्वपि वाच्यं 'दुफासे'त्ति | शीतोष्णस्निग्धरूक्षाणामन्यतराविरुद्धस्य द्वितयस्य योगात् द्विस्पर्शः, तत्र भेदाः ४, शीतस्य स्निग्धेन रूक्षेण च द्वी, एवमुष्णस्यापि। | द्वौ इति चत्वारः, शेषास्तु स्पर्शा बादराणामेव स्युः,'दुपएसिए णमित्यादि, द्विप्रदेशिकस्बैकवर्णता प्रदेशद्वयस्थाप्येकवर्णपरिणामने, तत्र कालादिभेदेन पश्च विकल्पाः, द्विवर्णता तु प्रतिप्रदेशं वर्णभेदात् , तत्र द्विकसंयोगजाता दश ते सूत्रसिद्धा एव, एवं| गन्धरसेष्वपि, नवरं गन्धे एकत्वे द्वौ द्विकयोगे त्वेकः, रसेष्वेकत्वे पञ्च द्वित्वे तु १०, स्पर्शेषु तु द्विस्पर्शतायां चत्वारः प्रागुक्ताः, 'ज इतिफासे'त्ति,'सब्वे सीए'त्ति प्रदेशद्वयमपि शीतं, तस्यैव द्वयस्य देश एक इत्यर्थः, स्निग्धः२ देशश्च रूक्षः ३ इत्येको भङ्गः सः, | एवमन्येऽपि त्रयः सूत्रसिद्धा एव, चतुःस्पर्श त्वेकः, एवं द्वि४ त्रि ४ चतुःस्पर्शेषु १ मीलनात् सर्वे स्पर्शभङ्गा मीलिता ९,'तिप-| एसिए' 'सिय कालए'त्ति त्रयाणामपि प्रदेशानां कालत्वादित्वेनैकवर्णत्वे पश्च भेदाः द्विवर्णतायां चैकः प्रदेशः कालः प्रदेशद्वयं ।। ITTIतु तथाविधकप्रदेशावगाहादिकारणमपेक्ष्य एकत्वेन विवक्षितमिति स्थानील इत्येकः, अथवा स्यात्कालस्तथैव प्रदेशद्वयं तु मिन्नप्र-1 दीप अनुक्रम [७७९ ८०५] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति: ~2017 Page #202 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [२०], वर्ग , अंतर्-शतक H], उद्देशक [१-१०], मूलं [६६२-६८८] + गाथा (०५) प्रत सूत्रांक [६६२ ०० ६८८] गाथा श्रीभग देशावगाहादिना कारणेन भेदेन विवक्षितमतो नीलकाविति व्यपदिष्टमिति द्वितीयः, अथ डौ कालकावेकस्तु नील इति तृतीयः, लघुवृत्तौ एवमेकत्र द्विकयोगत्रयाणां भावाद्दशसु द्विकयोगेषु ३० भेदाः, एते सूत्रसिद्धा एव, त्रिवर्णतायां तु एकवचनस्यैव सम्भवात् दश | |त्रिकसंयोगाः स्युरिति, गन्धे त्वेकगंधे द्वौ द्विगन्धतायां तु एकत्वानेकत्वाभ्यां प्राग्वत् त्रयं 'जइ दुफासे'त्ति समुदितस्य प्रदेशत्रयस्य द्विस्पर्शतायां द्विप्रदेशिकवञ्चत्वारः, त्रिस्पर्शतायां तु सर्वः शीतः, प्रदेशत्रिकस्यापि शीतत्वात् , देशव स्निग्ध एकप्रदेशात्मको | देशो रूक्षो द्विप्रदेशात्मको, द्वयोरपि तयोरेकप्रदेशावगाहादिनैकत्वेन विवक्षितत्वात् , एवं सर्वत्र इत्येको भङ्गः, तृतीयपदस्य बहुत्वे द्वितीयः, द्वितीयपदबहुत्वे तृतीयः, तदेवं सर्वशीतेन भङ्गत्रयं ३, एवं सर्वोष्णेनापि ३, एवं सर्वस्निग्धेनापि ३, एवं सर्वरुक्षेणापिना |३, एवं सर्वे १२, चतुःस्पर्शतायां तु 'देसे सीए' इत्यादि एकवचनान्तपदचतुष्का,आधस्थापना चेयं-अन्त्यपदस्य बहुत्वे २, स चैवं-द्वयरूपो देशः शीतः, एकरूपः उष्णः, पुनः शीतयोरेकः स्निग्धः द्वितीयश्चोष्णः, एतौ रूक्षाविति रूक्षपदे बहुत्वं, तृतीयस्तु बहुत्वरूपतृतीयपदः, स चैवं-एकरूपो देशः शीतः द्विरूपस्तूष्णः, तथा यः शीतः यश्चोष्णयोरेकस्तौ स्निग्धावित्येवं स्निग्धपदे बहुत्वं, यीक उष्णः स रूक्षः, चतुर्थस्तु बहुत्वरूपद्वितीयपदः, स चैवं स्निग्धरूपस्य यस्यैकः शीतो यश्च तस्यैव द्वितीयोऽन्यको रूक्षः, Hएतावुष्णावित्युष्णपदे बहुत्वं, स्निग्धे तु द्वयोरेकप्रदेशाश्रितत्वादेकवचनं रूक्षे त्वेककत्वादेवेति, पणमस्तु द्वितीयचतुर्थपदयोबहु त्वेन, स चै-एकः शीतः स्निग्धश्च, अन्यौ च पृथग्व्यवस्थितावुष्णो रूक्षौ च इत्युष्णरुक्षयोबहुत्वं, षष्ठस्तु द्वितीयतृतीयपदयोबहुत्वे, स चैवम्-एकः शीतो रूक्षच, अन्यौ च पृथग्ग्यवस्थितावुष्णौ स्निग्धौ चेत्युष्ण स्निग्धयोबहुत्वं, सप्तमो बहुत्वेनाद्यपदः, स चैव-स्निग्धरूपस्य द्वयस्यैकोऽन्यश्चैकः एतौ द्वौ शीताविति बहुत्वमाद्यस्य, अष्टमस्तु बहु-बादिनातिमपदः, स चैत्र-पृथकस्थितयोः HODAIPURIOTIOHIGH MADHEPEHHORTHOGHAROLDENIDE दीप अनुक्रम [७७९ ॥२४८|| ८०५] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~202 Page #203 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [६६२ ६८८] गाथा दीप अनुक्रम [७७९ ८०५] श्रीभग० लघुवृत्तौ DIGIOCHILJICIC FOTOCOL “भगवती" - अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - २ शतक [२०], वर्ग [-], अंतर् शतक [-] उद्देशक [१-१०], मूलं [६६२-६८८] + गाथा शीतत्वे रुक्षत्वे च एकस्य चोष्णत्वे च स्निग्धत्वे च नवमस्तु बहुत्वेनाद्यवृतीययोः, स चैवं द्वयोर्भिन्नस्थितयोः शीतत्वे स्निग्धत्वे | चैकस्य चोष्णत्वे रूक्षत्वे चेति 'पणवीसं भंग'त्ति द्वित्रिचतुःस्पर्शसम्बन्धिनां चतुर्द्वादशनवानां मीलनात् २५ भङ्गा इति । 'चउप्पदेसिए णं'ति 'सिय कालए य नीलए य'ति द्वौ द्वावेकपरिणामपरिणताविति कृत्वा स्यात्कालो नीलचेति १ अन्त्ययोर- ११ नेकपरिणामत्ये २ आद्ययोस्तृतीयः, उभयोश्चतुर्थः स्थापना चैवम् एवं दशसु द्विकसंयोगेषु प्रत्येकं चतुर्भङ्गीभावाच्चत्वारिं- १२ शद् भङ्गाः, 'जइ तिवण्णे'ति तत्राद्यः कालो द्वितीयो नीलः अन्त्ययोश्चैकपरिणामत्वात् लोहितकः १११ इत्येकः तृतीय- २१ स्यानेकपरिणामतया बहुत्वे द्वितीयः ११२ द्वितीयस्य १२१ तृतीयः आद्यस्य बहुत्वे चतुर्थः २११ एवमेते चत्वारो दशत्रिकसं- २७ योगेषु स्युरिति जाताः ४०| 'जइ चडवण्णे'ति इह 'चतुवणे'ति इह चतुष्पदानां १६ भङ्गाः, इह पञ्चानां वर्णानां पंच चतुष्कसंयोगाः स्युस्ते च सूत्रसिद्धा एव, 'सव्वे णउइ भंग' त्ति एकद्वित्रिचतुर्वर्णेषु ५। ४० । ४० | ५ | एतावद्भगभावान्नवतिस्ते स्युरिति । 'जह एगगंधे 'ति इत्यादि प्राग्वत् 'जइ तिफासे'त्ति 'सन्वे सीए'ति चतुणां प्रदेशानां शीतपरिणामत्वात् |देसे निद्धे' ति चतुणां मध्ये द्वयोरेकपरिणामयोः स्निग्धत्वात् १ 'देसे लक्खे'त्ति तथैव द्वयो रूक्षत्वात् ३ इत्येकः, द्वितीयस्तु तथैव, नवरं भिन्नपरिणामतया बहुवचनान्ततृतीयपदः, तृतीयस्तु बहुवचनान्तद्वितीयपदः, चतुर्थः पुनस्तथैव बहुत्वान्तद्वितीयतृतीयपदः. इत्येते सर्वशीते ४, एवं सर्वोष्णेन सर्वस्निग्धेन सर्वरुक्षेणेत्येवं जाताः १६, 'जड़ चउफांसे 'ति तत्र 'देसे सीए'ति : एकाकारप्रदेशद्वयलक्षणो देशः शीतः तथाभूत एवान्यो देश उष्णः, तथा य एव शीतः स एव स्निग्धः यश्रेोष्णः स रूक्षः इत्येकः, चतुर्थपदस्य प्रागिव बहुत्वान्तत्वे द्वितीय, तृतीयस्य च तृतीयः, तृतीयचतुर्थयोर्षहुत्वे चतुर्थः, एवमेते १६, एपामानयनोपायगाथामाह - "अंत मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०५], अंगसूत्र [०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~203~ २० शु० ५ उद्देशः Page #204 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [२०], वर्ग H], अंतर्-शतक , उद्देशक [१-१०], मूलं [६६२-६८८] + गाथा (०५) श्रीभग प्रत सूत्रांक [६६२६८८] गाथा लहुयस्स हेट्ठा गुरुयं ठावेह सेसमुवरिसमं । अंतं लहुएहिं पुणो पूरेजा भंगपत्थारे॥॥" सङ्ख्याया अन्त्यलघुकस्य एकरूपस्य २०० लघुवृत्ती १ २२१ हेदृत्ति अधस्तात् गुरुकं द्वितयरूपमंक स्थापयेत् , शेषमुपरितना समं अन्त्य-IUउद्दश १११२१२१२/२११२२२११ एकरूपैरंकै पूरयेत् भङ्गप्रस्तारे, स्थापना चेयम् । छत्तीसभंग'त्ति द्वित्रिचतुःस्प १९१२१शेषु चतुःषोडशानां सम्भवात् , इह वृद्धगाथे-'बीसइमसउद्देसे चउप्पएसाइए १२२१२२२१२१२२/२२२२ चउफासे । एगबहुवयणमीसा, बीयाइया कहं भंगा ॥१॥ एकवचनबहुवचनमिश्रा द्वितीयतृतीयादयः कथं भंगाः स्युः, यत्रैव पदे एकवचनं प्रयुक्तं तत्रैव बहुवचनं च प्रयुक्त, एतच न स्यादितिकृत्वा । विरोध रद्भावितः, अत्रोत्तरम्-"देसो देसा व मया दव्वखेतवसओ विवक्खाए। संघायमेयतदुभयभावाओ वा वयणकाले ॥२॥" अयमर्थः-देशो देशो वा इत्ययं निर्देशो न दुष्टः, एकानेकवर्णादिधर्मयुक्तद्रव्यवशेन एकानेकावगाहक्षेत्रवशेन वा देशबैकमखानेकत्वविवक्षणात् , अथवा भणनप्रस्तावे सङ्घातविशेषभावेन भेदविशेषभावेन तदुभयवशेन वा तस्मैकत्वानेकत्वविवक्षणादेवेति । पश्चप्रदेशिके 'जइ तिवणे'इत्यादि, त्रिषु पदेषु अष्टौ भङ्गाः, नवरमिह सप्तव ग्राह्याः, पश्चादेशिके अष्टमस्यासम्भावात् , एवं च दशसु त्रिकसंयोगेषु सप्ततिरिति, 'जइ चउवणे इत्यादि, इह चतुर्णा पदानां १६ भङ्गाः, तेषु चेह पञ्च सम्भविनः, ते च सूत्रसिद्धा एव, पंचसु वणेषु पञ्च चतुष्कसंयोगाः स्युः, तेषु चैषां प्रत्येकं भावात् भेदाः 'इयालं भंगसयंति पञ्चप्रदेशिके एकद्वित्रिचतुःपञ्चसं-18 योगजानां पश्चचत्वारिंशत्सप्ततिपश्चविंशत्येकसङ्ख्यानां भङ्गानां मीलनादेकोत्तरचत्वारिंशदधिकं भङ्गशतं स्यात् । 'छप्पएसिए ॥२४९॥ | 'ति इह सर्व पञ्चप्रदेशिकस्पेव, नवरं वर्णत्रयेऽष्टौ भङ्गा बाच्याः, अष्टमस्याप्यत्र सम्भवाद् , एवं च दशसु त्रिकसंयोगेष्वशीतिभङ्गाः, ACTIOMEDICADEMADHESIDEREDEEOHIDIHDHIDHIOTICE दीप अनुक्रम [७७९८०५] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०५], अंगसूत्र-०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति: ~ 204~ Page #205 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [२०], वर्ग , अंतर्-शतक H], उद्देशक [१-१०], मूलं [६६२-६८८] + गाथा (०५) २०२० प्रत सूत्रांक [६६२ श्रीभग लघुपत्ती ६८८] गाथा SHRADDHAOTIOETROOTHEROHEIDLWDHECHEROINTRONIC चतुर्वणे तु प्रागुक्तानां अष्टमद्वादशान्तिमभंगत्रयवर्जितानां शेषा एकादश स्युः, एषां च पञ्चसु चतुष्कसंयोगेषु प्रत्येकं भावात् पश्च| पञ्चाशदिति 'जइ पंचवणे'त्ति षड् भङ्गाः, 'छ.सीयं भंगसयंति एकादिसंयोगसम्भवानां पञ्चचत्वारिंशदशीतिपञ्चाशत्-10५उदेश: | षट्सङ्ख्यभङ्गकानां मीलनात् पडुत्तराशीत्यधिक भङ्गकशतं स्यादिति, 'सत्तपएसिए'त्ति इह चतुर्वर्णत्वे प्रागुक्तानां षोडशानामन्तिमवर्जाः शेषाः १५ स्युः, एपां च पञ्चसु चतुष्करुयोगेषु प्रत्येकं भावात् ७५ भङ्गाः 'जइ पंचवण्णेति इह पश्चानां पदानां ३२ भङ्गाः, स्युः, तेष्वाद्यानां षोडशानामष्टमद्वादशान्त्यत्रयवर्जिताः शेषाः उत्तरेषां च षोडशानामाद्यास्त्रयः पश्चमनवमौ चैवं सर्वेऽपि |१५ सम्भवन्ति, 'दोसोला भंगसय'त्ति एकद्वित्रिचतुःपञ्चकसंयोगजानां पञ्चचत्वारिंशदशीतिपञ्चाधिकसप्ततिषोडशसङ्ख्यानां | भङ्गकानां मीलनात् द्वे शते पोडशोत्तरे स्थातामिति ।। 'अट्ठपदेसिए'नि इह चतुर्वर्णत्वे प्रागुक्ताः १६ स्युः, तेषां च प्रत्येकं पञ्चसु। चतुष्कसंयोगेषु भावात् ८० भङ्गाः, पञ्चवर्णसे तु ३२ भङ्गानां १६-२४-२८ अन्त्यत्रयवर्जाः शेपाः २६ भङ्गाः स्युः, 'दो | इकतीसाईति प्रागुक्तानां पञ्चचत्वारिंशदशीत्यशीतिषडुत्तरविंशतिसङ्ख्यानां मीलनात् वे शते एकत्रिंशदुत्तरे स्थातां । 'नवपदेसियरस'त्ति इह पश्चवर्णत्वे द्वात्रिंशद्भङ्गानामन्त्य एव न स्यात् , शेषं प्रागुक्तानुसारेण भाव्यं । 'बादरपरिणए णं'ति। (सू . ६७०) सर्व एव कर्कशो गुरुः शीतः स्निग्धश्च एकदैवाविरुद्धानां स्पर्शानां सम्भवादित्येको भङ्गः, चतुर्थपदव्यत्यये द्वितीयः, एवमेते एकादिपदव्यभिचारेण १६ भङ्गाः, 'पंचप्फासे'त्ति कर्कशगुरुशीतैः स्निग्धरूक्षयोरेकानेकत्वकृता चतुर्भङ्गी लब्धा, एग्वेव। | च कर्कशगुरूर्णलभ्यत इत्येवमष्टौ, एते चाष्टौ कर्कशगुरुभ्यामेव, अन्ये कर्कशलघुभ्यां, एवमेते १६ कर्कशपदेन लब्धाः , एत एवं मृदुपदं लभत इत्येवं कर्कशपद एव द्वात्रिंशत् स्निग्धरूक्षयोरेकत्वादिना लब्धा, अन्या द्वात्रिंशच्छीतोष्णयोः अन्या च गुरुलध्वोः दीप अनुक्रम [७७९८०५] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~205 Page #206 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [६६२ ६८८] गाथा दीप अनुक्रम [७७९ ८०५] श्रीभग० लघुवृत्तौ COC04990409050 “भगवती”- अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग-२ शतक [२०], वर्ग [-] अंतर् शतक [-] उद्देशक [१-१०], मूलं [६६२ - ६८८] + गाथा १२० श० अन्या च कर्कशमृद्वोः एवं सर्वमीलने १२८ भङ्गाः स्युः, 'छप्फासे 'ति तत्र सर्वकर्कशो १ गुरुव २ देशथ शीतः ३ उष्णः ४ स्निग्धो ५ रुक्षयेति ६, इह च देशशीतादीनां चतुर्णां पदानामेकत्वादिना १६, एते च सर्वकर्कशगुरुभ्यां लब्धाः, एत एव कर्क- ५ उद्देशः शलघुभ्यां लभ्यन्ते, तदेवं ३२ इयं च द्वात्रिंशत् सर्वकर्कशपदेन लब्धा, इयमेव च सर्वमृदुना लभ्यते, सर्वे जाताः ६४ भङ्गाः, इयं च चतुःषष्टिः सर्वकर्कशगुरुलक्षणेन द्विकसंयोगेन सविपर्ययेण लब्धा, तदेवमन्योऽप्येवंविधो द्विकसंयोगस्तां लभते, कर्कशगुरुशीतस्निग्धलक्षणानां चतुर्णां पदानां षड् द्विकसंयोगाः, तदेवं चतुःषष्टिः पद्धिर्द्विकसंयोगैर्गुणिता ३८४ भङ्गाः स्युः, 'सव्वेऽवि ते छष्फासे'ति, 'जे सत्तप्फासे' ति इहाथं कर्कशाख्यं पदं स्कन्धव्यापकत्वाद्विपक्षरहितं शेषाणि तु गुर्वादीनि पट् स्कन्धदेशाश्रितत्वात् सविपक्षाणीत्येवं सप्त स्पर्शाः, एषां च गुरूणां पदानामेकत्वानेकत्वाभ्यां ६४ भङ्गाः स्युः, ते च सर्वशब्दविशेषितेन आदिस्थेन कर्कशपदेन लब्धाः, एवं मृदुपदेनापि, एवं जातं १२८, एवं गुरुलघुभ्यां शेषैः पङ्गिः सह १२८, शीतोष्णाभ्यामपि १२८, एवं स्निग्धरूक्षाभ्यामपि तदेवमष्टाविंशत्युत्तरशतस्य चतुर्भिर्गुणने जाताः ५१२ भङ्गाः, एवं सत्तफासे पंच वारसुत्तरा भंगसयेति । 'अट्ठफासे' त्ति चतुर्णां कर्कशादिपदानां सविपर्ययाणामाश्रयणादष्टौ स्पर्शाः, एते च वादरस्कन्धस्य द्विधाविकल्पितस्यैकत्र देशे चत्वारोऽविरुद्धाः, विरुद्वास्तु द्वितीये, एषु चैकत्वानेकत्वाभ्यां भङ्गाः स्युः, तत्र रूक्षपदेनैकवचनान्तेन च द्वावेतौ स्निग्धैकत्ववचनेन लब्धौ एतावेव स्निग्धबहुत्वं लभेते, एते चत्वारः, एते च सूत्रमध्ये चतुष्ककेन सूचिताः, एतेष्वेवाष्टसु पदेषु उष्णपदेन बहुवचनान्तेनोक्तचतुर्भङ्गीयुक्तेनान्ये चत्वारः एवं शीतपदेन बहुवचनान्तेन एत एव ४ तथा शीतोष्णपदाभ्यां बहुवचनीन्ताभ्यां ४, तथा लघुशीतपदाभ्यां गुरुशीतपदाभ्यां बहुवचनान्ताभ्यां ४ एवं लघूष्णपदाभ्यां ४ एवं लघुशीतोष्णपदैः ४ एव मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०५], अंगसूत्र [०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~206~ ॥२५० ॥ Page #207 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [२०], वर्ग , अंतर्-शतक H], उद्देशक [१-१०], मूलं [६६२-६८८] + गाथा (०५) प्रत सूत्रांक [६६२६८८] श्रीभग लघुवृत्ती उद्देशः गाथा मेतेऽपि १६ भङ्गाः, 'एवं गुरुएण'ति 'एगत्तेणीति तथा कर्कशादिनैकवचनान्तेन गुरुपदेन बहुवचनांतेन ४ तथा गुरूष्णाभ्यां | २०० |४, एवं गुरुशीताभ्यां ४, एवं गुरुशीतोष्णः ४, एवेमेते १६, तथा गुरुलघुभ्यां बहुवचनान्ताभ्यां ४, एवं गुरुलघूष्णैः ४, गुरुलघुशीतैः ४ गुरुलघुशीतोष्णः ४ एते १६, एते आदितः सर्वेऽपि ६४, कक्खडमउएहिं एगत्तेहिं ति कर्कशमृदुपदाभ्यामेकवचनान्ताभ्यां ६४ भङ्गा लब्धा इत्यर्थः,'ताहेति तदनन्तरं कक्वडेगं ति कर्कशपदेनैकत्वगेन, एकवचनान्तेनेत्यर्थः, 'मउएणं'ति | 'पोहत्तएणं'ति मृदुपदेन पृथक्त्वगेन, अनेकवचनान्तेनेत्यर्थः, एते चेव'त्ति एत एवं प्रागुक्ताः ६४ भङ्गाः कर्तव्याः,'ताहे कक्ख डेणं'ति ततः कर्कशपदेन बहुवचनान्तेन मृदुपदेनैकवचनान्तेन ६४, एताश्चादितश्चतस्रः चतुःपष्टयो मीलिताः द्वे शते पश्चाशदधिके | | स्यातां 'सव्वे ते अट्ठफासे'त्ति दो छप्पन्ना भंगसया भवंति । एतत्सुखबोधाय यन्त्रकमिदं-दे क दे क दे मृ दे गु दे ल देशी दे उदे निदे रू। 'बारसछण्णउयसया भंगा भवंति'त्ति बादरस्कन्धे चतुरादिकाः स्पर्शाः स्युः, तत्र चतुःस्पर्शादिषु क्रमात पोड-II शानामष्टाविंशत्युत्तरशतस्य चतुरशीत्यधिकशतत्रयस्य द्वादशोत्तरशतपञ्चकस्य पट्पञ्चाशदधिशतद्वयस्य च भावाद् यथोक्तं मानं स्यात् ।। | 'कइविहे'ति (स. ६७१) द्रव्यरूपः परमाणुव्यपरमाणु:-एकोऽणुः, वर्णादिभावानामविवक्षणात् द्रव्यत्वस्यैव च विवक्षणादिति,IR एवं क्षेत्रपरमाणुराकाशप्रदेशः, कालपरमाणुः समयः, भावपरमाणुः परमाणुरेव वर्णादिभावानां प्राधान्यविवक्षणात् सर्वजघन्यकालत्वादिर्वा, 'चउब्बिहे'त्ति एकोऽपि द्रव्यपरमाणुर्विवक्षया चतुःस्वभावः 'अच्छे जति अच्छेद्यः शस्त्रादिना, अदह्योऽग्निना सूक्ष्मत्वाद् |अत एवाग्राह्यो हस्तादिना 'अणड्डे'चि समसंख्यावयवाभावात् 'अमज्झे ति विषमसङ्ख्यावयवाभावात् 'अप्पएस'त्ति निरंशः,अव| यवाभावात् , 'अविभाइमेत्ति अविभागेन निवृत्तोऽविभागिमः, एकरूप इत्यर्थः, विभाजयितुमशक्यो वेति ॥२० शते पञ्चमः।। दीप अनुक्रम [७७९८०५] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति: ~207~ Page #208 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [६६२ ૬૮૮] गाथा दीप अनुक्रम [७७९ ८०५] श्रीभग० लघुवृत्तौ ODCCCCCCCCCİCİ “भगवती" - अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - २ शतक [२०], वर्ग [-], अंतर्र-शतक [-] उद्देशक [१-१०], मूलं [ ६६२-६८८ ] + गाथा एवं 'जहा सत्तरसमस छुट्टदेसे ति (सू. ६७२) अनेन यदुक्तं तदाह-पुठिंब वा उववजित्ता पच्छा आहारेजा पुवि वा आहारिता पच्छा उवब जेजा इत्यादि, अस्थायमर्थः- यो गंदुकगतिः सन् समुद्घातगामी स पूर्वमुत्पद्यते, तत्र गच्छेदित्यर्थः, पश्चादाहारयति-वपुर्योग्यान् पुद्गलान् गृह्णाति, अत एवोक्तं- 'पुटिंब वा उबवजिते 'ति यः पुनरिलिकासमयसमुद्घातगामी स पूर्वमाहारायति, क्षेत्रे प्रदेश क्षेपणेनाहारं गृह्णातीत्यर्थः, तत्समनन्तरमेव प्राक्तनवपुः प्रदेशान् उत्पत्तिक्षेत्रे संहरति, अत उक्तं 'पुठिंब आहारित 'ति । विंशतितमते षष्ठो, वाचनान्तराभिप्रायेण तु पृथिव्यब्वायुविषयकत्वादुद्देशकत्रयमिदमतोऽष्टमः (सू. ६७३-४) 'जीवबंधे' त्ति (सू. ६७५) जीवस्य प्रयोगेण - मनः प्रभृतिव्यापारेण बन्धः-कर्मपुद्गलानां आत्मप्रदेशेषु संश्लेषः, 'अनंतर बंधे' ति येषां पुद्गलानां बद्धानां सतामनन्तरः समयो वर्त्तते तेषामनन्तरबन्ध उच्यते येषां तु बद्धानां द्वितीयादिः समयो वर्त्तते तेषां परम्परबन्धः । 'नाणावर णिज्जोदयस्स'ति ज्ञानावरणीयोदय रूपकर्मणः, उदयनाप्तज्ञानावरणीयकर्मण इत्यर्थः, बन्धोऽस्य भूतभावापेक्षयेति, अथ ज्ञानावरणीयादिकर्म किञ्चिज्ज्ञानाद्यावारकतया विपावतो वेद्यते किञ्चित्प्रदेशत एवेत्युदयेन विशेषितं कर्म, अथवा ज्ञानावरणीयोदये यद् बध्यते वेद्यते वा तत् ज्ञानावरणीयोदयमेव तस्य एवमन्यत्रापि, सम्मद्दिडीए' चि ननु सम्मदिडीए इत्यादौ कथं बन्धो ?, दृष्टिज्ञानानामपौद्गलिकत्वात्, अत्रो व्यते, नेह बन्धशब्देन कर्मपुद्गलानां बन्धो विवक्षितः, किन्तु सम्बन्धमात्रं तथ जीवस्य दृष्ट्यादिभिर्धर्मस्सहास्त्येव, जीवप्रयोगवन्धादिव्यपदेश्यत्वं च तस्य जीववीर्यप्रभवत्वात्, अत एव मतिज्ञानस्येत्याद्यपि निरवद्यं ज्ञानस्य ज्ञेयेन सह सम्बन्धविवक्षणादिति, इह सङ्ग्रहगाथे- "जीवप्पओगबंधे अनंतपरंपरे य बोद्धव्वे । पगडी उदए ८ वेदे ३ दंसणमोहे चरिते य ||१|| ओरालिय वेउन्त्रिय आहारग तेय कम्मए चैव । सण्णा ४ लेसा ६ दिट्ठी ३ नाणा मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०५], अंगसूत्र [०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~ 208~ २० श० ६-७ उ. ॥२५१ ॥ Page #209 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [२०], वर्ग, अंतर्-शतक , उद्देशक [१-१०], मूलं [६६२-६८८] + गाथा (०५) प्रत सूत्रांक [६६२ ८-९ उ. ६८८] गाथा श्रीभग ५ ऽनाणेसु ३ तब्धिसए ८॥२॥ ॥२० शते सप्तमः॥ लघुवृत्ता HI 'कस्स कहिं कालियसुयस्स चुच्छेए पपणत्ते'त्ति (सू . ६७८) कस्य जिनस्य सम्बन्धिनः कस्मिन् जिनान्तरे कयोर्जिनयो रन्तरे कालिकश्रुतस्य-एकादशाङ्गीरूपस्य व्यवच्छेदः प्रज्ञप्तः इति प्रश्नः, उत्तरन्तु-'मज्झिमएसु सत्तसु'चि मध्यमेषु सप्तसु इत्युक्ते | सुविधिशीतलजिनयोरन्तरे व्यवच्छेदो बभूव तद्व्यवच्छेदकालश्च पल्योपमचतुर्भागः, एवमन्ये पद् जिनाः षट् च जिनान्तराणि वाच्यानि, केवलं व्यवच्छेदकालः सप्तखप्येवमवसेयः 'चउभाग १ चउभागो २ तिष्णि चउम्भाग ३ पलियमेगं च ४ । तिण्णेव | य चउभागा ५ चउत्थभागो ६ चउम्भागो ७॥१॥ति 'एत्य णं'ति एतेषु प्रज्ञापकेनोपदर्यमानेषु जिनान्तरेषु कालिकश्रुतस्य | व्यवच्छेदः प्रज्ञप्तः, दृष्टवादापेक्षया त्वाह-'सब्वत्थवि णं वोच्छिपणे विहिवाए'त्ति सर्वत्रापि-सर्वेष्वपि जिनान्तरेषु, न केवलं | सप्तखेव, कचित् कियन्तमपि कालं व्यवच्छिन्नो दृष्टिवादः। तीर्थकराणां तीर्थप्रवृत्तिकालः इत्याह-जंबूहीवे णं'ति (सू . ६७९) 'देवाणुप्पियाणं ति युष्माकं सम्बन्धि । 'संखेज कालं'ति पश्चानुपूर्व्या पार्श्वनाथादीनां सङ्ख्यातं कालं, असंखेजति ऋष| भादीनां ।। 'आगमेस्साणं'ति (म् . ६८१) आगमिष्यन्महापद्मादीनां जिनानां, कोसलियस्स' कोशलदेशजातस्य 'जिणप-10 रियाए'त्ति ये बलिपर्यायः स च वर्षसहस्रन्यून पूर्वलक्षमिति । तित्थं भंते'ति (सू. ६८२) ।। 'पावयणी'ति (स. ६८३) प्रव-| चनपरिणतो जनः ॥ २० शतेऽष्टमः॥ 'विजाचारण'त्ति (स् . ६८४) विद्या पूर्वगता तया गन्तारो विद्याचारणाः, इह गाथा-"अइसयचरणसमत्था जंघाविजाहिं चारणा मुणओ। जंघाहिं जाइ पढमो निस्सं काउं रविकरेऽवि ।।२।।" 'उत्तरगुणलद्धिति उत्तरगुणा:-पिण्डविशुजयादयः, तां IMITRADE HDHIDHIROIDHHORADESMADE A020 HRIDEO दीप अनुक्रम [७७९८०५] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~209~ Page #210 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [२०], वर्ग, अंतर्-शतक , उद्देशक [१-१०], मूलं [६६२-६८८] + गाथा (०५) प्रत सूत्रांक [६६२ श्रीभग लघुवत्तौ ६८८] गाथा | तपोलब्धि क्षममाणस्य-अधिसहमानस्य, तपः कुर्वत इत्यर्थः, 'सीहा गईत्ति शीघ्रा गतिः, 'जंबुद्दीवेत्ति ततश्च 'देवे णति 'हब्वमागच्छेज्जा' इत्यत्र यथा शीघाऽस्य देवस्य गतिरित्ययं वाक्यशेषो दृश्यः, से णं तस्स ठाणस्स'त्ति अयं भावः-लब्ध्यु पजीवनं किल प्रमादस्तस्मिन् सेवितेऽनालोचिते च न स्याचारित्राराधना, यदत्रोक्तं विद्याचारणस्योत्पातयेन गमनं एकेनागमनं उद्देशः |च 'जङ्घाचारणस्य (सू. ६८५) तु गमनमेकेन आगमनं च द्वयेन तल्लब्धिखभावात् , अन्ये वाहुः-विद्याचारणस्य गमनकाले विद्याऽभ्यस्ततरा सादित्येकेनागमनं, गमने तु न तथेति, जङ्घाचारणस्य तु लब्धिरुपजीव्यमानाऽल्पसामा स्यात् इत्यागमनं द्वाभ्यां। | गमनं चैकेन ॥ २० शते नवमः॥ 'सोवक्कमाउयत्ति (सू. ६८६) उपक्रमोऽप्राप्तकालस्यायुषो निर्जरणं तेन सह यत्चत् सोपक्रमं तदायुर्वन्तः सोपक्रमायुषः, तद्विपरीता निरुपक्रमायुषः । इह गाथे-"देवा नेरझ्यावि य असंखबासाउया य तिरिमणुया । उत्तमपुरिसा य तहा चरमसरीरा य निरु|वकमा ||१|| सेसा संसारत्था हवेज सोबक्कमा य इयरे य। सोवकमनिरुवकमभेओ भणिओ समासेणं ।।२।।"ति, 'आउवक्कमेणं'ति | (सू. ६८७) आत्मना-स्वयमेव आयुष उपक्रमः आत्मोपक्रमस्तेन, मृत्वा इति शेषः, उत्पद्यन्ते नारंकाः यथा श्रेणिका, परोपक्र मेण-परकृतमरणेन यथाकूणिकः, निरुपक्रमेण खभावेन यथा कालसौकरिकः, यतः सोपक्रमायुष इतरे च तत्रोत्पद्यन्ते,'आयमाडियत्ति आत्मा , नेश्वरादिप्रभावेनेत्यर्थः, 'आयकम्मुणति आत्मकर्मणा 'आयप्पओगेण ति आत्मव्यापारेण । 'नेरइपति (म.. ६८८) कतिसभिताः कति सख्यावाची, ततश्च कतित्वेन सश्चिताः-एकसमये सङ्ख्यातोत्पादन पिण्डिताः कति-ITL ॥२५॥ IF सञ्चिताः, एवं 'अकइसंचिय'ति नवरं 'अकइ'ति सङ्ख्यानिषेधः असल्यातत्वमनन्तत्वं च, अम्बत्तग'नि द्वयादिसख्या-IRI दीप अनुक्रम [७७९८०५] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~210~ Page #211 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [२०], वर्ग , अंतर्-शतक H], उद्देशक [१-१०], मूलं [६६२-६८८] + गाथा (०५) प्रत सूत्रांक [६६२६८८] गाथा श्रीभग० व्यवहारतः शीर्षप्रहेलिकायाः परतः सङ्ख्यायाश्च सङ्ख्यातत्वेनास ख्यातत्वेन च वक्तुं न शक्यते सः अवक्तव्यः, स एककस्तना लघुवृत्ती वक्तव्यत एककेन-एकत्वोत्पादेन सञ्चिता अवक्तव्यसञ्चिताः, तत्र नारकादयविधा अपि, एकसमयेन तेषामेकादीनामसङ्ख्या | तानान्तानामुत्पादात, पृथ्वीकायादयस्तु पंच अकतिसञ्चिता एव, तेषां समयेनासङ्ख्यातानामेव प्रवेशात , वनस्पतयस्तु यद्यपि अनन्ता उत्पद्यन्ते तथापि प्रवेशनं विजातीयेभ्य आगतानां यस्तत्रोत्पाद स्तद्विवक्षितं, असङ्ख्याता एव च विजातीयेभ्य उदत्तास्तत्रो त्पद्यन्ते इति सूत्रे उक्तं एवं जाव वणस्सइकाइय'चि, सिद्धा नोअकसिसञ्चिताः, अनन्तानामसख्यातानाच तेषां समयेनासम्भवादिति ।। एषामल्पबहुत्वमाह-एएसिन्ति अवक्तव्यकसश्चिताः स्तोकाः, अवक्तव्यस्थानस्यैकत्वात् , कतिसञ्चिता सङ्ख्यातगुणाः, सख्यातस्थानकानां संख्यातभेदत्वात् , अकतिसश्चित्तास्त्वसङ्ख्यातगुणाः, असल्ख्यातस्थानकानामसख्यातत्वादित्येके | अन्ये त्वाहुः वस्तुस्वभावोत्र कारणं, न तु स्थानकाल्पत्वादि,कथमन्यथा सिद्धाः कतिसञ्चिताः,स्थानकबहुत्वेऽपि स्तोकाः,अवक्तव्यका स्थानकम्यैकत्वेऽपि सङ्ख्यातगुणाः, द्वधादित्वेन वेवलिनामल्पानामायुस्समाप्तेः, इयं च लोकस्वभावादेवेति १। 'नेरइयागं'ति 'छक्कसमजिय'त्ति पद् परिमाणमस्येति पटु-पन्दं तेन समर्जिताः-पिण्डिताः षटुसमर्जिताः, अयमर्थः-एकत्र समये ये पदकसमर्जिता|R उच्यन्ते, 'नोछक्कसमज्जिय'ति नोषटुं-षट्राभावः, ते चैकादयपञ्चान्ताः, तेन नोषट्रेन एकाद्युत्पादेन ये समर्जितास्ते तथा श तथा |'छक्केण य नो छक्केण य समज्जिय'ति एकत्र समये येषां षटमुत्पन्नमेकाद्यधिकं ते पट्रेन नोषट्रेन च समर्जिता उक्ताः३। छक्केमाहिय समजिय'चि एकत्र समये येषां वहनि षट्रान्युत्पन्नानि ते पट्रैः समर्जिता उक्ताः ४ तथा 'छक्केहि य नोटकेण य समहाजिय'त्ति एकत्र समये येषां बहूनि पलान्येकाद्यधिकानि ते षटै!षट्केन च समर्जिताः ५। एते पश्च विकल्पाः, इह च नारकादीनां दीप अनुक्रम [७७९ ८०५] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~211 Page #212 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [२०], वर्ग , अंतर्-शतक H], उद्देशक [१-१०], मूलं [६६२-६८८] + गाथा (०५) श्रीभगा लघुवृत्तों प्रत सूत्रांक [६६२६८८] पश्च विकल्पाः सम्भवन्ति, एकादीनामसङ्ख्यातान्तानां तेषां समयेनोत्पत्तेः, असङ्ख्यातेष्वपि च ज्ञानिनः षट्रानि व्यवस्थापयन्ति, | एकेन्द्रियाणां त्वसङ्ख्यातानामेव प्रवेशनात् षद्वैः समर्जिताः, तथा प?नोयट्रेन च समर्जिताः इति विकल्पद्वयस्यैव सम्भवः, अत एवाह-'पुढविकाइयाणं'ति एषामल्पबहुत्वचिन्तायां नारकादयः स्तोकाः आद्याः, षटुस्थानस्यैकत्वात् , द्वितीयास्तु सङ्ख्यातगुणाः, नोषट्रस्थानानां बहुत्यात , एवं तृतीयचतुर्थपशमेषु स्थानबाहुल्यात सूत्रोक्तं बहुन्वमवसेयमित्येके, अन्ये तु वस्तुखभावादिति,IR एवं १२ सूत्राणि चेति ॥ २० शते दशमः ॥ भगवतीलघुकृत्ती वृत्तितो विंशतितमं शतं सम्पूर्णम् ॥ .. गाथा | अर्थकविंशतितममारभ्यते-'साली'त्यादि, (*८७) शाल्यादिधान्यविशेषरूपोद्देशकदशकात्मको वर्गः १ शालिरेवोच्यते, | एवमन्यत्रापि, उद्देशकदशकं चैवम्-मूले १ कंदे २ खंधे ३, तया य ४ साले ५ पवाल ६ पत्ते य ७ पुष्फे य ८ फले ९ वीए १० तेऽविय एकेकए होइ ।।१।।" 'उद्दसे'ति १ 'कल'त्ति कलायादिधान्य विषयः २'अयसिति अतसीप्रभृतिधान्यविषयः ३| | 'वंसे'त्ति वंशादिपर्वगविशेषविषयः ४ 'इक्खु'त्ति इक्ष्वादिपर्वगविशेषविषयः ५ 'दग्भ'त्ति दर्भशब्दोपलक्षणत्वात् 'सेडियभंति यकोत्तियदम्ने' इत्यादितृणभेदविषयः ६ 'अज्झवरोह'त्ति वृक्षे समुत्पन्नो विजातीयो वृक्षविशेषोऽध्यवरोहकः तत्प्रभूतिशाकपा-1 | यवनस्पतिविषयः ७ 'तुलसी'त्ति तुलसीप्रभृतिवनस्पतिविषयः ८, एतेऽष्टौ वर्गाः, दशानामुदेशकानां वर्गाः समुदाया दशवर्गाः, सर्वेऽशीतिः पुनरुद्देशकाः स्युरिति, वर्ग २ उद्देशकदशकभावादिति । तत्र प्रथमवर्गस्तत्र प्रथमोद्देशक उच्यते-'रायगिधे इत्यादि, (म् . ६८९) 'जहा वकंतीए'ति यथा प्रज्ञापना ६ पदे, तत्र चैवमुत्पादो-नो नारकेभ्य उत्पद्यन्ते, किन्तु तियन्मनुष्येभ्यः, तथा HHORIGINADHIMNEHOMEOPHADIMADCHIROIDHIOCHER दीप अनुक्रम [७७९८०५] ___ मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ... अत्र शतक-२० समाप्तं. अथ शतक-२१ आरभ्यते ~212 Page #213 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [२१], वर्ग [१-८], अंतर्-शतक , उद्देशक [१-१०], मूलं [६८९-६९०] + गाथा (०५) प्रत श्रीभग सूत्रांक [६८९६९०] गाथा व्युत्क्रान्तिपदे देवानां वनस्पतिपुत्पत्तिरुक्ता इह तु सा न वाच्या, मूले देवानामनुत्पत्तेः, शुभेषु पुष्पादिषु तेषामुत्पत्तेः, अत एवोक्तं लघुवृत्ती |'नवरं देवे वज्जित्ने'ति 'एको वे'त्यादि, यद्यपि सामान्येन वनस्पतिः प्रति समयमनन्ता उत्पद्यन्त इत्युच्यते तथापीह शाल्यादीनां प्रत्येकशरीरत्वादेकाद्युत्पत्तिन विरुद्धेति, 'अवहारो जहा उप्पलुहेसए'ति उत्पलोद्देशक एकादशशतप्रथमोदेशकः, तत्रापहार : एवं-'ते णं भंते ! जीवा समए २ अबहीरमाणा २ केवइकालेणं आहीति ?, गोते णं असंखेजा, समए २ अबहीरमाणा २ असं खेजाहिं ओसप्पिणिउस्सप्पिणीहिं अवहीरंति, नो चेव णं अवहिया सिय'ति, ते णं भंते ! जीवा नाणावरणिजस्स किंबंधगा?, अतः । परं यदुक्तम्-'जहा उप्पलुद्देसए'त्ति, अनेनैवं सचितम्-गो नो बंधगा बंधए वेत्यादि, एवं वेदोदयोदीरणा अपि वाच्याः, लेश्यात्रिकेषु ६ भङ्गाः एकत्वे ३ बहुत्वे च ३, तथा त्रयाणां पदानां त्रिषु त्रिकसंयोगेषु चतुर्भङ्गीभावात् १२ भेदाः, ते चैवं-साली णं भंते ! जीवे किं किण्हलेसोवउने नीललेसोबउत्ते य १ किण्ह सोपउना नीललेसोवउने य २ किण्हलेसोवउत्ते य नीललेसोवउत्ता, य३ किण्हलेसोवउत्ता य नीललेसोत्ताय ४ किण्हलेसो० ते य काउलेसोबउने य ५किण्हलेसोबउत्ते य काउलेसोवउत्ताय ६ किण्हलेसोबउत्ता य काउलेसोचे य ७किण्हलेसोवउत्ता य काउले० उत्चा य ८ नीलले. ते काउले.ते य०९ नीललेसो० ते य काउले. ता य १० नीलले० ता य काउले. ते य०११ नीलले० ता य काउले० ता य १२, एवमेकत्वबहुत्वाभ्यां चतुर्भङ्गिकासद्भावात् त्रिषु द्विकयोगेषु जाताः १२, एकत्र त्रिकसंयोगेऽष्टौ भवन्ति, ते चैवम्-किण्हले० ते य नीलले० ते य काउमालेसो० ते य १ किण्हले. ते य नीललेसो० ते य काउले. चाय २ किण्हले. ते य नीलले० चा य काउ० ते य ३ किण्हले. जाते य नील० ता य काउलेसो० ता य ४ किण्हले० चा य नीलले० ते य काउले. ते य ५ किण्हलेसो० ते य ५ किण्ह. DOODHHOTERESTIOHINOORDAR दीप अनुक्रम [८०६८२१] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~213 Page #214 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [६८९ ६९०] गाथा दीप अनुक्रम [८०६ ८२१] श्रीभग० लघुवृत्तौ GCCJC00000 “भगवती" - अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग-२ शतक [२१], वर्ग [१-८], अंतर् शतक [-] उद्देशक [१-१०] मूलं [६८९-६९०] + गाथा त्ता य नील से य काउ० ता य ६ किण्हले० त्ता य नील० ता य काउ० ते य किण्हलेसो० ता य नीलले० त्ता य काउले ० त्ता य ८, एवमेककयोगे ६ द्विकयोगे १२ त्रिकयोगे ८ सर्वाकमीलने जाताः २६ विकल्पा इति, 'दिट्ठी' त्यादि दृष्टिपदादारभ्येन्द्रि यपद यावदुत्पलोद्देश वन्नेयं, तत्र दृष्ट मिध्यादृष्टयस्ते ज्ञानेऽज्ञानिनः योगे काययोगिनः उपयोगे द्विविधोपयोगाः, एवमन्यदपि तत एव वाच्यम्- 'से णं भंते ' इत्यादिना 'असंखेजेकाल' मित्येतदन्त्येनानुबन्ध उक्तः । अथ कायसम्बन्धमाह से ण'मित्यादि, 'एवं जहा उप्पलुद्देसएत्ति. अनेन चेदं सूचितं गोयमा ! भवादेवेसेणं जहणणेणं दो भवग्गहणाई उकोसेणं असंखिजाई भवरगहणाई, कालादेसेणं जहण्णेणं अंतोमुहुत्तं उक्कोसेणं असंखिअं कालमित्यादि, 'आहारो जहा उप्पलुद्देसए'त्ति, स चैवं ते णं भंते ! जीवा किमाहारमाहारैति ?, गो० ! दव्यओ अनंतप्पएसियाई' इत्यादि, 'समुग्धाएं' त्यादि तत्रायमर्थलेशः तेषां जीवानामाद्यास्वयः समुद्घाताः, तथा मारणान्तिकसमुद्घातेन समवहता म्रियन्ते असमवहताः, तत उद्वृत्तास्ते तिर्यक्षु मनुष्येषु बोत्पद्यन्त इति । २१ शते प्रथमः || (सू. ६९०) एवं समस्तोऽपि वर्ग : सूत्रसिद्धः एवमन्येऽपि ७, नवरं ८० भङ्गाः एवं चतसृषु लेश्या - एकत्वे ४ बहुत्वे ४ तथा पदचतुष्केषु षट्सु द्विकसंयोगेषु प्रत्येकं चतुर्भङ्गिकाभावात् २४ तथा त्रिकसंयोगेषु प्रत्येकमष्टानां सद्भावात् ३२, चतुकसंयोगे च १६, एवं ८० भङ्गा इति इह चैत्रमवगाहनागाथा वृद्धोक्ता-मूले १ कंदे २ खंधे ३ तयाय ४ साले ५ पवाल ६ पत्ते ७ य। सत्तसुवि धणुपुडुतं अंगुलमो पुप्फ ८ फल ९ बीए १० ॥ १ ॥ ति ॥ २१ शतं संपूर्णम् ॥ मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[०५], अंगसूत्र-[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ... अत्र शतक - २१ समाप्तं. ~ 214~ २१ श० ॥२५४॥ Page #215 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [६९१ ६९२] गाथा दीप अनुक्रम [८२२ ८३४] “भगवती”- अंगसूत्र -५ (मूलं+वृत्तिः) भाग-२ शतक [२२+२३], वर्ग [१-६+१-५], अंतर् शतक [-] उद्देशक [१-१०], मूलं [ ६९१-६९२] + गाथा श्रीभग० लघुवृत्तौ अथ द्वाविंशं व्याख्यायते, तत्रोद्देशक वर्गसङ्ग्रहगाथेयम्- 'ताले त्यादि (*८८) तालतमाल प्रमुखवृक्ष विशेष विषयो देश कदशकात्मकः १ वर्ग:, (सू. ६९२) उद्देशके च मूलकन्दादि विषयभेदाः पूर्ववत् 'एगडिय'ति एकमस्थिकं फलमध्ये येषां ते तथा, ते च निम्बाम्रजम्ब्वादयो द्वितीये वाच्याः, 'बहुवीयगा यत्ति बहूनि बीजानि फलेषु येषां ते तथा, ते च अस्थिकतिन्दुकबद रकपित्थादयो वृक्षविशेषास्तृतीये वाच्याः 'गुच्छा य'त्ति गुच्छा-वृन्ताकीप्रमुखास्ते चतुर्थे यांच्याः, 'गुम्म'त्ति गुल्माः सरियक| नवमालिकाको रिष्टकादयस्ते पंचमे वाच्याः, 'वल्ली यति वल्ल्यः कालिङ्गी तुम्बीप्रमुखास्ताः षष्ठे वाच्याः, 'छहस'ति षड्वर्गा दशोदेशक प्रमाणाः, अत एव प्रत्येकं दशोदेशक प्रमाणत्वाद्वगार्णामिह पष्टिरुदेशकाः स्युरिति शतमिद्मनन्तरशतवद् व्याख्येयं यस्तु विशेषस्स सूत्रसिद्ध एव, इह चेयं वृद्धोक्ता गाथा- "पत्तपवाले पुप्फे फले य बीए य होइ उबवाओ। रुक्खेसु सुरगणाणं पसंत्थरसवण्णगंधेसु || १||" २२ शतं सम्पूर्णम् ॥ अथ त्रयोविंशं शतमारभ्यते, तत्रोदेशक वर्गसङ्ग्रहगाधेयम्- 'आलुए 'त्ति (*८९) (सू. ६९३) आलुकमूलकादिसाधारणवनस्पतिभेद विषयोद्देशकदशकात्मकः १ वर्गः, 'लोही' ति लोहीप्रभृत्यनन्त कायिक विषयो द्वितीयः, 'अवए'त्ति अवकचक्रप्रमुखानन्तकायाख्यस्तृतीयः, 'पाठ'ति पाठामृगवालुकी मधुरसादिवनस्पतिभेद विषयश्चतुर्थः, 'मासवण्णी य'ति मासपर्णीप्रभृतिवल्लीविषयः पञ्चमः, तन्नामक एवेति पञ्चतेऽनन्तरोक्का दशोदेशकप्रमाणा वर्गाः यत एवमतः ५० उद्देशकाः स्युः इहे शते ||२३ शतं सम्पूर्णम् ॥ 00 HOL SIG = मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[०५], अंगसूत्र-[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ... अत्र शतक - २२ एवं २३ आरब्धे एवं परिसमाप्ते | ~ 215~ २२० २३ श० Page #216 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [६९३ ७१५] गाथा दीप अनुक्रम [८३५ ८६०] श्रीभग० लघुवृत्तौ KJUKJEJEJI D “भगवती" - अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - २ शतक [२४], वर्ग [-], अंतर् शतक [-] उद्देशक [१-२४], मूलं [६९३-७१५] + गाथा अथ चतुर्विंशतितममारभ्यते तदुद्देशकद्वारसङ्ग्रहगाथेयम्- 'उववाय'त्ति (९०-९१) नारकादयः कुत उत्पद्यन्ते इत्युत्पादो वाच्यः १ 'परीमाणं ति ये नारकादिवृत्पत्स्यन्ते तेषां स्वकाये उत्पद्यमानानां परिमाणं वाच्यं २ 'संघयण'ति तेषामेव नारकादिपूत्पित्सूनां संहननं वाच्यं ३ 'उचत्तं त्ति नरकादिषु यायिनामवगाहनाप्रमाणं वाच्यं ४, एवं संस्थानाद्यपि ज्ञेयं ५, 'अणुबंध त्ति विवक्षितपर्यायेणाव्यवच्छिन्नेनावस्थानं 'कायसंवेहो'त्ति विवक्षितकायात् कायान्तरे तुल्यकाये वा गत्वा पुनरपि यथासम्भवं तत्रैवागमनं । अधारब्धशतोदेशकपरिज्ञानगाथामाह- 'जीवपदे' त्यादि (९२) इयं गाथा प्रागुक्तद्वारगाथाद्वयादादौ क्वचिद् दृश्यते, तत्र प्रथमोदेशको व्याख्यायते तत्र च कायसंवेधद्वारे 'से णं भंते! पत्ते असण्णी'त्यादि (सू. ६९३) 'भवादेसेणं'ति भवप्रकारेण 'दो भवग्गहणाई'ति एकत्रासंज्ञी १ द्वितीये नारकः २, ततो निर्गतः सन् अनन्तरतया संज्ञित्वमेव लभते, न पुनरसंज्ञित्वमिति, 'कालायसेणं'ति कालप्रकारेण, कालत इत्यर्थः, नारकाणां १० वर्षसहस्रा स्थितिर्जघन्या, सा चासंज्ञिभवसत्कजघन्यान्तर्मुहूर्त्ताधिका, 'उक्को सेणं' ति इह पल्योपमासइख्येयभागः प्राग्भवासंज्ञिनारकोत्कृष्टायुष्करूपः पूर्वकोटी चासंज्ञ्युत्कृष्टायुष्करूपेति, एवमेते सामान्येषु रत्नप्रभानारके पूत्पित्सवोऽसंज्ञिनः प्रोक्तो दण्डकः प्रथमः । अर्थ जघन्यस्थितिषु तेषूत्पित्संस्तान्निरूपयन्नाह 'पज्जन्ते'त्यादि, सर्व चेदं प्रतीतार्थमेव, २ दण्डकः, उत्कृष्टस्थितिषु रत्नप्रभानार के पूस्पित्सावपि वाच्यः ३, एवमेते त्रयो गमा निर्विशेषणमसंज्ञिनमाश्रित्योक्ताः, एवमेते एवं तं पर्याप्तासंज्ञिनं जघन्यस्थितिक ३. मुत्कृष्टस्थितिकं ३ चाश्रित्य वाच्याः, तदेवमेते ९ गमाः तत्र जघन्यस्थितिपर्याप्तासंज्ञिनमाश्रित्य ९, सामान्यनारकगम उच्यते 'जहणणे' त्यादि 'आउं उज्झबसाणा अणुबंधो यत्ति आयुरन्तर्मुहूर्त्तमेव, जघन्यस्थितेरसंज्ञिनोऽधिकृतत्वात्, अध्यवसायस्थानान्य प्रशस्तान्येवान्तर्मुहूर्त्तस्थितिकत्वात्, दीर्घ मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०५], अंगसूत्र- [ ०५ ] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ... अत्र शतक - २४ आरभ्यते । ~ 216 ~ २४ श० |१ उद्देशः ॥२५५॥ Page #217 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [२४], वर्ग -1, अंतर्-शतक H, उद्देशक [१-२४], मूलं [६९३-७१५] + गाथा (०५) श्रीभग प्रत सूत्रांक [६९३७१५] २४ श० १ उद्देशः लघुवृत्तौ गाथा मास्थितेहिं तस्य द्विविधान्यपि तानि सम्भवति, कालस्य बहुत्वाद् , अनुबन्धश्च स्थितिसम एवेति, कायसंवेधे तु नारकाणां जघन्याया | उत्कृष्टायाच स्थितेरुपर्यन्तमुहर्त वाच्यमिति ४, एवं जघन्यस्थिकं तं जघन्यस्थितिकेषु तेषूत्पादयन्नाह-'जहण्णकालठिती'त्यादि ५, एवं जघन्यस्थितिकं तमुत्कृष्टस्थितिवेषु तेषूत्पादयन्नाह ६, अथ जघन्यस्थितिक तं पर्याप्तसंज्ञिनं सामान्येषु तेषूत्पादयन्नाह ७, एवमुत्कृष्टस्थितिकं जघन्यस्थितिषु तेषूत्पादयन्नाह-'उक्कोसकाले'त्यादि ८, एवमुत्कृष्टस्थितिकं तमुत्कृष्टस्थितिषु तेषूत्पादयन्नाह|'उक्कोसकाले'त्यादि ९ । एवमसंज्ञिनः पञ्चेन्द्रियतिरश्चो नारकेषूत्पादो नवधोक्तः। अथ संझिनस्तस्यैव तथैव तमाह-'जइ सण्णी'मत्यादि (स. ६९४) 'तिणि नाणा तिष्णि अण्णाणा भयणाए'त्ति तिरथा संज्ञिना नरकगामिनां ज्ञानानि अज्ञानानि च त्रीणि भजनया स्युरिति, द्वे वा त्रीणि वा स्युरित्यर्थः, नवरं पंच समुग्घाया 'आइल्लग'ति असंज्ञिनः पश्चेन्द्रियतिरश्वः त्रयः समुद्घाताः, संज्ञिनस्तु नरकं यियासोः पवाद्याः, अन्त्ययोनराणामेव भावात, 'जहण्णेणं दो भवग्गहणाई'ति संशिपथेन्द्रियतिर्यसूत्पद्य पुनर्नरकेतत्पद्यते, ततो मनुष्येष्वेवमधिकृतकायसंबंधे भवयं जघन्यतः स्याद् , एवं भवग्रहणाष्टकमपि भावनीय, अनेनेदमुक्तं-संशिपथेन्द्रियतिर्यछ ततो नारकः पुनस्संज्ञिपञ्चेन्द्रियतिर्यङ् पुन रकस्ततस्संज्ञिपञ्चेन्द्रियतिर्यक् पुनस्तस्यामेव पृथिव्यां। नारकः एवमष्टावेव भवानुत्पद्यते, नवमभवे तु नर एव स्यादिति, एव मौधिक औषिकेषु नारकेपूत्पादितः, अयं प्रथमगमः, पजत्तेत्यादिस्तु २,'सो चेव उक्कोसकालट्ठिइए'त्यादिस्तु ३ 'जहण्णकाले'त्यादि ४, तत्र 'इमाइं अट्ठ नाणत्ताईति, तानि चैवम्तत्र शरीरावगाहनोत्कृष्टा योजनसहस्रमुक्ता इह तु धनुःपृथक्त्वं, तत्र लेश्याः ६ इह त्वाद्यास्तिस्रः, तत्र दृष्टिविधा इह तु मिथ्याहगेव, तत्राज्ञानानि त्रीणि भजनया इह तु द्वे एवाज्ञाने, तत्राद्याः ५ समुद्घाता इह तु ३, आउं अज्झवसाणा अणुबंधो य दीप अनुक्रम [८३५८६०] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~217 Page #218 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [२४], वर्ग [-1, अंतर्-शतक H, उद्देशक [१-२४], मूलं [६९३-७१५] + गाथा (०५) २४ श. प्रत सूत्रांक [६९३७१५] १ उद्देशः श्रीभग० जहेव असण्णीणं'ति जघन्यस्थितिकासंज्ञिगम इवेत्यर्थः, तत्र आयुरिहान्तर्मुहूर्त अध्यवसायस्थानान्यप्रशस्तान्येव, अनुबन्धोऽप्यलघुवृत्ती न्तर्मुहूर्तमेवेति, अवसेस मित्यादि, अवशेष यथाऽसंज्ञिन औधिकप्रथमगमे, समर्थवाक्यं चेदं, अवसेसो सो चेव गमओत्ति, अने-IT नैवैतदर्थस्य गतत्वादिति, 'सो चेव जहण्णकाले'त्यादिस्त संज्ञिविषये पञ्चमो गम', इह च 'सोचेव'त्ति स एव संज्ञी जघ. न्यस्थितिः ५ 'सो चेव उक्कोसे'त्यादि ६ 'उक्कोसकाले'त्यादि ७, तत्र च 'एएसिं चेय एमगमओ'त्ति एतेषामेव संजिनां प्रथमगमो-यत्रोधिक औषिकेषत्पादितः, 'नवर मित्यादि, तत्र जघन्या अन्तर्मुहूर्तरूपाऽसंज्ञिनः स्थितिरुक्ता सेह न वाच्या, एव| मनुबन्धोऽपि, तद्रूपत्वात्तस्येति ७, 'सो चेव'त्ति स एवोत्कृष्टस्थितिस्संज्ञी ८ 'उक्कोसे'त्यादि ९ 'उक्खेवनिक्खेबउति उपक्षेपः-प्रस्तावना, स च प्रतिगममौचित्येन वाच्यः, निक्षेपस्तु निर्गमन, सोऽप्येवमेवेति, एवं रत्नप्रभावक्तव्यतोक्ता २ । अथ तं संजिनमाश्रित्य शर्करप्रभावक्तव्यतोच्यते, तत्रोधिक औषिकेषु तावदुच्यते-'पजत्ते'त्यादि (स.. ६९५) 'लद्धी सचेव'नि परिमाण|संहननादीनां प्राप्तियैव रत्नप्रभायामुत्पित्सोरुक्ता सैव समग्रा शर्करायां वाच्या,'सागरोवमंति शर्करायां जघन्या स्थितिः सागरो|पममन्तर्मुहर्त च संझिभवसत्कमिति, 'उक्कोसेणं बारस'त्ति द्वितीयायामुत्कर्षतः सागरोपम ३ स्थितिः तस्याश्चतुर्गुणने द्वादश, एवं पूर्वकोटयोऽपि चतुर्षु संज्ञितिर्यग्भवेषु च ४, 'नेरइयहिइसंवेहेसु'त्ति तत्र प्रथमायां आयुारे संवेधद्वारे १० वर्षसहस्राणि सागरोपमं चोक्तं द्वितीयादिषु पुनर्जघन्यत उत्कर्षतश्च सागरोपमाण्येव वाच्यानि, यतः इकं । तिणि २ सत्त ३ दम ४ सतर ५ अयमारबावीस ६ तित्तीस ७ इति, रत्नप्रभागमतुल्या ९ गमाः, कियद् दूरं यावदित्याह-'जाव छठ्ठपुढविति 'चउग्गुणा कायब'त्ति उत्कृष्टकायसंवेध इति, चालुयप्रभाए ति तत्र ७ सागराणि उत्कर्षतः स्थितिः, सा च चतुर्गुणिता २८, एवमुत्तरत्रापि, वालुय HOUDHARIDHIOCHOTHORTHDCHDHINDI गाथा दीप अनुक्रम [८३५८६०] ॥२५६ HOTS मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~218~ Page #219 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [६९३ ७१५] गाथा दीप अनुक्रम [८३५ ८६०] श्रीभग० लघुवृत्तौ “भगवती" - अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - २ शतक [२४], वर्ग [-], अंतर् शतक [-] उद्देशक [१-२४], मूलं [६९३-७१५] + गाथा |प्पभाए पंचविहसंघयणी'ति आद्ययोरेव पृथिव्योः सेवर्त्तिनोत्पद्यन्ते, एवं चतुर्थी ४ पश्चमी ३ षष्ठी २ सप्तमीपुः १ एकैकं संहननं हीयत इति । अथ सप्तमपृथिवीमाश्रित्याह- 'पज्ज्ञत्ते'त्यादि, 'इत्थिवेया नं उववजंति'ति षष्ठयन्ताखेव पृथ्वीषु स्त्रीगामुत्पपत्तेः, 'जहण्णेणं तिष्णि भवरगहणाई'ति मत्स्यस्य सप्तमपृथ्वी नारकत्वेनोत्पद्य पुनर्मत्स्येष्वेवोत्पत्तौ 'उक्को० सत्तभव'वृत्ति मत्स्यो भूत्वा १ सप्तम्याङ्गतः २ पुनर्मत्स्यः ३ पुनरपि सप्तम्याङ्गतः ४ पुनरपि तथैव मत्स्यः ५ सप्तम्यां च ६ पुनर्मत्स्यः ७ इति । 'कालादेसेणं' ति २२ सागराणि जघन्यस्थितिसप्तमपृथ्वी नारकभ वसत्कानि अन्तर्मुहूर्त्तद्वयं च प्रथममत्स्यभव संत्कमिति, 'छाडिं' ति वास्त्रयं सप्तम्यां २२ सागरायुष्कतयोत्पत्तेः पूर्वकोटय चतुर्षु नारकं भवान्तरितेषु मत्स्यभवेष्विति, अंत इदं ज्ञायते - सप्तम्यां | जघन्यस्थिति पृत्कर्षतस्त्रीनेव वारानुत्पद्यत इति, कथमन्यथेह कालपरिमाणं स्याद् इह चोत्कृष्टः कालो विवक्षितः, तेन जघन्य स्थितिषु श्रीन् वारानुत्पादितः, एवं हि चतुर्थी पूर्वकोटिर्लभ्यते, उत्कृष्टस्थितिः पुनर्वाग्द्योत्पादने षट्षष्टिस्सागराणां स्यात्, पूर्वकोय्यः पुनस्तिस्र एवेति १ सो चेव जहृष्ण' त्ति इत्यादिस्तु द्वितीयो गमः २ 'सो चेव उक्कोस' त्तिइति, तत्र च 'उकोसेणं पंच'त्ति मत्स्यभवाः ३ नारकभवौ २, अत एव उत्कृष्टस्थितिषु सप्तम्यां वारद्वयमेवोत्पत्तेः ५, 'सो चेव जहणकालडिओ त्ति ४, तत्र च 'सच्चैव रयणप्पभपुढ विजहष्णकाल वित्तच्चय'त्ति सैव रत्नप्रभाचतुर्थगमवक्तव्यता वाच्या, नवरमयं विशेषः- प्रथमायां ६ संहननानि वेदाः ३ उक्ताः इह तु सप्तमपृथ्वीचतुर्थगमे प्रथममेव संहननं स्त्रीवेदनिषेधश्च वाच्य इति शेषा गमाः स्वयमूयाः । अथ नराधिकारो 'उपो० संखेज्जा उववज्जं ति' (सु. ६९६) गर्भजनंराणां सदा सङ्ख्यातानामेवास्तित्वात् नवरं 'चत्तारि नाणाई' ति अवध्यादौ प्रतिपतिते सति केषांचि नरकेषूत्पत्तेः, आह च चूर्णिकार:- 'ओहिनाणमणपञ्जवनाणआहारसरीराणि लढूण परिसाडिता CJÓCS4JOCICCJCGJIG मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०५], अंगसूत्र [०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~219~ २४ श० १ उद्देशः Page #220 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [२४], वर्ग [-1, अंतर्-शतक H, उद्देशक [१-२४], मूलं [६९३-७१५] + गाथा (०५) श्रीभग प्रत सूत्रांक [६९३७१५] लघुवृत्ती १ उद्देशः गाथा | उववजईत्ति, 'जहणणं मासपुहुत्तं ति, इदमुक्तं स्यात्-जन्मतो मासद्वयान्तवायुनरो नरकं न याति, दसवासहस्साईति २४ श जघन्यं नारकायुः,'मासपुहुत्तमभहियाई'ति इह मासपृथक्त्वं जघन्यं नरकयायिनरायुः 'चत्तारि सागरोवमाईति उत्कृष्टं। रसप्रभानारकभवचतुष्कायुः 'चउहिं पुब्बकोडीहिंति इह चतस्रः पूर्वकोटयो नरकयायिनरभवचतुष्कोत्कृष्टायुस्सत्काः, इदमत्र ज्ञेियम्-मनुष्यो भूत्वा चतुर एव बारान् एकस्यां पृथव्यां नारकः स्थान , पुनश्च तिर्यगेव स्थात् , जघन्यस्थितिक औषिकेषु इत्यत्र चतुर्थे | गमे 'इमाइ पंच नाणत्ताई'ति वपुरवगाहने जघन्येतराभ्यामङ्गुलपुथकत्वं, प्रथमगमे तु सा जघन्यतोऽङ्गुलपृथक्त्वं उत्कर्षतः पञ्च| धनुःशतानि १ तथेह त्रीणि ज्ञानानि त्रीण्यज्ञानानि भजनया, जघन्यस्थितिकस्यैषामेव भावात् , पूर्व तु चत्वारि ज्ञानान्युक्तानीति २, तथेहाद्याः५ समुद्घाताः, जघन्यस्थितिकस्यैषामेव सम्भवात् , प्राक् च पडुक्ताः, अजघन्यस्थितिकस्याहारकसमुद्घातस्यापि सम्भवात् ३, तथेह स्थितिरनुबन्धश्च जघन्यत उत्कृष्टतच मासपृथक्त्वं, प्राक् स्थित्यनुबन्धो जघन्यतो मासपृथक्त्वमुत्कर्षतस्तु पूर्वकोट्यमिहितेति, शेषगमास्तु स्वयमूह्याः। अथ शकराप्रभायां (सू.६९७) अनेनेदमुक्तं स्थान , रयणिपुहुत्तं'ति सरीरोगाहणा जपणेणं, | द्विहस्तप्रमाणेभ्यो हीनतरप्रमाणा द्वितीयस्यां नोत्पद्यन्ते, 'जहणणेणं वासपुहुत्तं'ति वर्षद्वयायुष्भ्यो हीनतरायुषो द्वितीयायां। नोत्पद्यन्ते, 'एवं एसा ओहिएमु तिसु गमएमति ओहिओ ओहिएF१ ओहिओ जहण्णठिईएसु २ ओहिओ उकोसठिइएसु |३, एते औधिकाखयो गमाः, एतेष्वेवानन्तरोक्ता मनुष्यलब्धिः परिमाणं संहननप्राप्तिः, नानात्वं विदं यदुत नारकस्थिति कालादेशेन कायसंवेधं च जानीयाः, तत्र प्रथमगमे स्थित्यादिकं सूत्रसिद्धमेव, द्वितीये तु औधिको जघन्यस्थितिषित्यत्र नारकस्थिति- २५७।। जघन्येतराभ्यां सागरोपमं, कालतस्तु संवेधो जघन्यतो नरसत्कवर्षपृथक्त्वाधिक सागरोपममुत्कर्षतस्तु सागरोपम ४ पूर्वकोट्य दीप अनुक्रम [८३५८६०] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति: ~220 Page #221 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [२४], वर्ग -1, अंतर्-शतक H, उद्देशक [१-२४], मूलं [६९३-७१५] + गाथा (०५) २४ प्रत सूत्रांक [६९३७१५] १-२ उ. गाथा |धिकानि, तृतीयेऽप्येवमेव, नवरं सागरोपमस्थाने जघन्यतः सागरत्रयं सागरचतुष्टयस्थाने तूत्कर्षतः सागरोपमद्वादशकं वाच्यमिति, 'सो चेवेत्यादि, चतुर्थादिगमत्रयं, तत्र च 'संवेहो उवजुजिऊण भाणियब्योति, स चैवम्-जघन्य स्थितिक औधिकेष्वित्यत्र |गमे संवेधः कालादेशेन जघन्यतः सागरोपमं वर्षपृथक्त्वाधिकं उत्कर्षतो द्वादश सागराणि वर्षपृथक्त्वचतुष्काधिकानि, जघन्यस्थितिर्जघन्यस्थिति केन कालतः कायसंवेधः सागरोपमं वर्षपृथक्त्वाधिकं उत्कर्षतः ४ सागराणि वर्षपृथक्त्वचतुष्काधिकानि, एवं पष्ठगमो ग्रहः। 'सो चेवेत्यादि, सप्तमादिगमत्रयं, तत्र च 'इमं नाणत्त'मित्यादि वपुरवगाहना पूर्व हस्तपृथक्त्वं धनुःशतप-1 श्वकं चोक्ता इह तु शतपश्चकमेव, एवमन्यदपि नानात्वमूचं 'मणुस्सठिती जाणियब्व'ति तिर्यस्थितिजघन्याऽन्तर्मुहूर्त्तमुक्ता, | मनुष्यगमेषु तु मनुष्यस्थितिफ़्तव्या, सा जघन्या द्वितीयादिगामिनां वर्षपृथक्त्वं उत्कृष्टा तु पूर्वकोटीति, सप्तमपृथ्वीप्रथमगमे 'तेत्तीस सागरोबमाई पुब्बकोडीअब्भहिआई' होत्कृष्टः कायसंवेध एतावन्तमेव कार्ल स्थात् सप्तमपृथ्वीनारकस्य, तत उत्तस्य | | मनुष्येष्वनुत्पादेन मनुष्य १ नारकभवद्वयभावेनैवैतावत एव कालस्य भावादिति ।। २४ शते प्रथमः॥ द्वितीय आरभ्यते-'उक्कोसेणं. पलिओवमस्स असंखिजइभागढिइएसु उववजेजा' (सू. ६९८) इह पल्योपमासख्येयभागग्रहणेन पूर्वकोटी ग्राह्या, यतः पर्याप्तासंज्ञिपञ्चेन्द्रियतिरश्चः सम्मूछिमस्योत्कर्पतः पूर्वकोटीप्रमाणमायुः स्यात् , स HIचोत्कर्षतः स्वायुष्कतुल्यमेव देवायुर्वधाति, नाधिकं, अत आह चूर्णिकार-:'उकोसेणं सतुल्लपुब्बकोडिआउयं निव्वत्तेइ, न य| संमुच्छिमो पुब्बकोडिआउयत्ताओ परो अच्छति', अथ असङ्ख्यातवर्षायुःसंज्ञिपञ्चेन्द्रियतिर्यग्गमेषु 'उक्कोसेणं तिपलिओवम|डिइएसु. उववजेजत्ति इदं देवकुर्वादिमिथुनकतिरश्चोऽधिकृत्योक्तं, ते हि पल्योपमायुष्कत्वेनासङ्ख्यातवर्षायुषः स्युस्ते च स्वा दीप अनुक्रम [८३५८६०] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~221 Page #222 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [२४], वर्ग [-1, अंतर्-शतक H, उद्देशक [१-२४], मूलं [६९३-७१५] + गाथा (०५) श्रीभग० प्रत सूत्रांक [६९३७१५] लघवृत्ती गाथा TERRAINTUREndhidndisimananmiaमामा युःसमं देवायुर्वनन्तीति, 'संखेज्जा उववजतिपत्ति असङ्ख्यातवर्षायुस्तिरश्चामसङ्ख्याताना कदाचिदप्यनुत्पादात् , 'वईरोस- २४ श० हत्ति असङ्ख्यातवर्षायुषां यतस्तदेव स्यात् , 'जहण्णेणं धणुपुहुत्तंति इदं पक्षिणोऽधिकृत्योक्तं, पक्षिणामुत्कर्षतो धनुःपृथक्त्व- २ उद्देशः प्रमाणवपुंस्त्वात् , आह च-'धणुयपुहुत्तं पक्खिसुति, असङ्ख्यातवर्षायुषोऽपि ते स्युर्यदाह-'पलियासंखेजपक्खीसुत्ति पल्योपमासङ्ख्येयभागः पक्षिणामायुरिति, 'उकोसेणं छग्गाउयाईति इदं च देवकुर्वादिहस्त्यादीनधिकृत्योक्तं, 'नो नपुंसगवेयगति असङ्ख्यातवर्षायुषो हि नपुंसकवेदा न स्युरिति, 'उक्को० छपलिओवमाईति त्रीण्यसङ्ख्यातंवर्षायुषस्तिर्यग्भवसम्बन्धीनि त्रीणि चासुरभवसम्बन्धीनीत्येवं ६, न च देवभवादुहृत्तः पुनरप्यसङ्ख्यातवर्षायुष्केघृत्पद्यते इति, सो चेव अप्पणा जहण्णकालदिइ'त्ति चतुर्थो गमः, इह जघन्यकालस्थितिकस्सातिरेकपूर्वकोटिआयुष्कप्रभृतिकः 'उको साइरेग'त्ति असङ्ख्यातवर्षायुषां पक्ष्यादीनां सातिरेका पूर्वकोटिरायुः, ते च स्वायुस्तुल्यं देवायुः कुर्युरितिकृत्वा सातिरेकेत्यायुक्तमिति 'उको सातिरेग धणुसहस्सं ति यदुक्तं तत्सप्तमकुलकरपाकालभाविनो हस्त्यादीनपेक्ष्येति सम्भाव्यते, तथाहि-सङ्ख्यातवर्षायुर्जधन्यस्थि| तिकः प्रक्रान्तः, स च सातिरेकपूर्वकोट्यायुः स्यादिति, तथैवागमे व्यवहतेः, तत्कालीनहस्त्यादयवैतद्विगुणोच्छ्रायाः, अतः सप्त मकुलकरपाकालभाविनामसङ्ख्यातवर्षायुषां हस्त्यादीनां यथोक्तमवगाहनाप्रमाणं लभ्यत इति, संवेधस्तु 'साइरेगाउ दो पुब्ब| कोडीओ'त्ति एका सातिरेका पूर्वकोटी तिर्यग्भवसत्का अन्या तु सातिरेकैवासुरभवसत्केति ४, 'जहण्णओ जहण्णेसु'त्ति | | पञ्चमे 'असुरकुमारठिई संवेहं च जाणिज्जति तत्र जघन्याऽसुरकुमारस्थितिर्दशवर्षसहस्राणि संवेधस्तु सातिरेका पूर्वकोटी १०२६ वर्षसहस्राणि चेति ५, शेषगमास्तु स्वयमेव वाच्याः, एवमुत्पादितोऽसङ्ख्यातवर्षायुः संक्षिपञ्चेन्द्रियतिर्यक् असुरेषु, अथ सङ्ख्यात दीप अनुक्रम [८३५८६०] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति: ~222 Page #223 -------------------------------------------------------------------------- ________________ आगम "भगवती'- अंगसूत्र-५ (मूलं+वृत्तिः ) भाग-२ शतक [२४], वर्ग -1, अंतर्-शतक H, उद्देशक [१-२४], मूलं [६९३-७१५] + गाथा (०५) श्रीभग० प्रत सूत्रांक [६९३७१५] गाथा वर्षायुरसाबुत्पाद्यते 'जइ संखेजति, उक्को० सातिरेगसागरोवमट्टिइएसुत्ति यदुक्तं तद् बलिनिकायमाश्रित्यति, 'तिसुवि २४२० गमएस इमं नाणत्तं'ति जघन्यकालस्थितिकसम्बन्धिष्वौधिकादिषु 'चत्तारि लेसाउ'त्ति रत्नप्रभापृथ्वीगामिनां जघन्यस्थिति-INR उद्देशः कानां तिस्रस्तत्रोक्ताः एषु पुनस्ताश्चतस्रः, असुरेषु तेजोलेश्यावानप्युत्पद्यते, तथा रत्नप्रभापृथ्वीगामिनां जघन्यस्थितिकानामध्यव| सायस्थानान्यप्रशस्तान्येवोक्तानीह तु प्रशस्तान्यपि, दीर्घस्थितिकत्वे हि द्विविधान्यपि सम्भवन्ति, न वितरेषु, कालस्याल्पत्वात् , l'संवेहो साइरेगेण सागरोयमेण'त्ति रत्नप्रभागमेषु सागरेण संवेध उक्तः, असुरकुमारगमेषु तु सातिरेकसागरेणासौ कार्यः, बलिपक्षापेक्षया तस्यैव भावादिति, अथ नरेभ्योऽसुरानुत्पादयंनाह-'जइ मणुस्से हितो' इत्यादि 'उक्कोतिपलिओवमट्टिइए|सुत्ति देवकुर्वादिनरा हि उत्कर्षतः वायुस्समस्यैव देवायुषो बन्धकाः अतः 'तिपलिओवमट्टिइएमु' इत्युक्तं, नवरं 'सरीरोगा|हण'ति तत्र प्रथम औधिकः औषिकेषु, द्वितीयस्तु औधिको जघन्यस्थितिषु, तत्रौधिकोऽसख्यातवर्षायुस्संज्ञी नरो जघन्यतः सातिरेक ५०० धनुःप्रमाणः स्यात् , तथा सप्तमकुलकरपाकालभावी मिथुनकनरः उत्कर्षतस्विगव्यूतमानो, यथा देवकुर्वादिमिथुनकनरः, स च प्रथमगमे, द्वितीये प जघन्यायुरुत्कृष्टायुरपीति द्विधाऽपि सम्भवति, तृतीये तु त्रिगन्यूतावगाहन एव, यस्मादसा वोत्कर्षस्थितिषु पल्योपमत्रयायुष्केतृत्पद्यते, उत्कर्षतः स्वायुःसमायुर्वन्धकत्वात्तस्येति, अथ सङ्ख्यातवर्षायुःसंज्ञिनरमाश्रित्याह'जइ संखेजे त्यादि प्राग्वत्सर्व क्षेयमिति ॥ २४ शते द्वितीयः ।। उक्को० देसूणदुपलिओवमद्विइएसुत्ति (स. ६९९) यदुक्तं तदौदीच्यनागकुमारापेक्षया, यतस्तत्र दे देशोने पल्योपमे उत्कर्षत आयुः स्याद् , आह च-'दाहिण दिवहुपलियं उत्तरओ इंति दुन्नि देसणा' इति, उत्कृष्टसंवेधपदे 'देसूणाई पंच पलि दीप अनुक्रम [८३५८६०] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~223 Page #224 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [६९३ ७१५] गाथा दीप अनुक्रम [८३५ ८६०] श्रीभग लघुवृत्तौ MIGODILICJICHOCHO “भगवती" - अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - २ शतक [२४], वर्ग [-], अंतर् शतक [-] उद्देशक [१-२४], मूलं [६९३-७१५] + गाथा ओवमाई' ति पल्योपमत्रयं असङ्ख्यातवर्षायुस्तिर्यक्सम्बन्धि द्वे च देशोने ते नागकुमारसत्के इति यथोक्तं तत् स्यात्, द्वितीयगमे 'नागकुमारठि संबेहं च जाणेज'ति तत्र जघन्या नागकुमारस्थितिर्दशवर्षसहस्राणि, संवेधस्तु कालतो जघन्यसाधिकपूर्वकोटी दशवर्षसहस्राधिकः, उत्कर्षः पुनः पल्योपमत्रयं तैरेवाधिकमिति, तृतीयगमे 'उक्कोसकालट्ठिएस' ति देशोनद्विपल्योपमायुष्केष्वित्यर्थः, तथा 'टिई जहणणेणं' ति यदुक्तं तदवसर्पिण्यां सुषमाख्यद्वितीयारकस्य कियत्यपि भागेऽतीतेऽसङ्ख्यातवर्षायुपस्तिरोऽधिकृत्योक्तं, एषामेवैतत्प्रमाणायुकत्वात् एषामेव च स्वायुः समदेवायुर्बन्धकत्वेनोत्कृष्टस्थितिषु नागकुमारेषूत्पादात्, 'तिष्णि पलिओ माई ति एतच्च देवकुर्वाद्यसङ्ख्यातजीवितिरथोऽधिकृत्योक्तं, ते च उत्कृष्टतः त्रिपल्योपमायुषोऽपि तत्र | मध्यमस्थित्या देशोनद्विपल्योपममानमायुर्बध्नन्ति यतस्ते स्वायुपस्समं हीनतरं वा तद्भभंति, न तु महत्तरमिति, अथ सङ्ख्यातायुःसंज्ञिपश्चेन्द्रियतिर्यचमाश्रित्याह- 'जइ संखेज' त्ति प्राग्वत् ज्ञेयमिति ।। २४ शते तृतीयः ॥ (सू. ७००) एवमन्येऽष्टावित्येकादशः । अथ १२ पृथ्वीकायिकोद्देशक उच्यते- 'जहा बकंतीए 'ति (सू. ७०१) यदुक्तं तदेवं दृश्यं किं एगिंदियति रिक्खजोणिएहिंतो जाब पंचिदियतिरिक्खजोणिएहिंतो उवबअंति ?, गोयमा ! एगिंदियतिरिक्खजोणिएहिंतोवि उबवजंतीत्यादि, तृतीयगमे 'जहण्णेणं एको वे'त्यादि, प्राक्तनगमयोरुत्पित्सु बहुत्वेनासङ्ख्याता एवोत्पद्यन्त एवमुक्तं, इह तु उत्कृष्टस्थितय एकादयोऽसङ्ख्यातान्ताश्चोत्पद्यन्ते, उत्कृष्टस्थिति के पूत्पित्सूनामल्पत्वेनैकादीनामपि उत्पादसम्भवात्, 'उक्को० अट्ठ भवरगहणाई'ति इहेदमवगन्तव्यं यत्र संवेधे पक्षद्वयस्य मध्ये एकत्रापि पक्षे उत्कृष्टा स्थितिः स्यात् तत्रोत्कर्षतोऽष्टौ भवग्रहणानि, तदन्यत्र त्वसङ्ख्यातानि तत होत्पत्तिविषयभूतजीवेत्कृष्टा स्थितिरित्युत्कर्षतोऽष्टौ भवग्रहणानि, एवमग्रेऽपि वाच्यं, 'छावत्तरं मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०५], अंगसूत्र- [ ०५ ] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~ 224~ २४. श० | २ उद्देशः ।। २५९ ।। Page #225 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [६९३ ७१५] गाथा दीप अनुक्रम [८३५ ८६०] श्रीभग० लघुवृत्तौ VEC CCJLJ, “भगवती" - अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - २ शतक [२४], वर्ग [-], अंतर् शतक [-] उद्देशक [१-२४], मूलं [ ६९३ - ७१५] + गाथा वासराय सहस्सं 'ति द्वाविंशतेर्वर्षसहस्राणामष्टाभिर्भव ग्रहणैर्गुणने ७६ वर्षसहस्राधिकं वर्षलक्षं स्यादिति १७६०००, चतुर्थे गमे 'तिणि लेसाओ' ति जघन्यस्थितिवेषु देवो नोत्पद्यत इति तेषु तेजोलेश्या नास्ति, षष्ठे गमे 'उक्को० अट्ठासीइं वाससहस्साई 'ति तत्र जघन्यस्थितिकस्योत्कृष्टस्थितिकस्य च चतुष्कृत्व उत्पन्नत्वात् २२ वर्षसहस्राणि चतुर्गुणितानि अष्टाशीतिः स्युः ४ अन्तर्मुहूर्त्तानीति, ९ गमे 'जह० चोयालीस 'ति २२ वर्षसहस्राणि भवद्वयात् द्विगुणितानि ४४ सहस्राणि स्युः । एवं पृथिवीकायिकेभ्य उत्पादितः, अथासावेवापूकायिकेभ्य उत्पाद्यते, 'जइ आउक्काइए'ति 'चक्कभेदो'त्ति सूक्ष्मवादरयोः पर्याप्तकापयतिकभेदात् 'संवेहो तयछडे इत्यादि, तत्र भत्रादेशेन जघन्यतः संवेधः सर्वगमेषु भवग्रहणद्वयरूपः प्रतीतः उत्कृष्टत्वे यो विशेषः स दर्श्यते, तत्र तृतीयादिषु सूत्रोक्तेषु पञ्चसु गमेषूत्कर्षतः संवेधोऽष्टौ भवग्रहणानि, प्राग्दर्शिताया अष्टभवग्रहणनिबन्धनभूतायाः स्थितेस्तृतीयपष्ठसप्तमाष्टमेष्वेकपक्षे नवमे च उभयत्राप्युत्कृष्टस्थितेर्भावात् 'सेसेसु चउसु गमएसुति शेषेषु चतुर्षु गमेषु प्रथमद्वितीयचतुर्थपञ्चमलक्षणेषूत्कर्षतोऽसङ्ख्यातानि भवग्रहणानि, एकत्रापि पक्षे उत्कृष्टस्थितेरभावात्, 'तइय गमए काला| देसेणं जहण्णेणं बाबीसं 'ति पृथ्वीकायिकानामुत्पत्तिस्थानभूतानामुत्कृष्टस्थितित्वात्, 'अन्तोमुहत्त'त्ति अप्कायिकस्य तंत्रोत्पित्सोरौधिकत्वेऽपि जघन्यकालस्य विवक्षितत्वेनान्तर्मुहूर्त्तस्थितिकत्वाद, 'उक्को० सोलसुत्तरं 'ति इहोत्कृष्टस्थितिकत्वात् पृथ्वीका यिनां च तेषां चतुर्णां भवानां भावात् तत्रोत्पित्सोवापकायिकस्याधिकत्वेऽप्युत्कृष्टकालस्य विवक्षितत्वादुत्कृष्टस्थितयश्चत्वारस्तद्भवाः, एवं च पृथ्वीकायिकस्य द्वाविंशतेर्वर्षसहस्राणां सप्तानां च सहस्राणामप्रकायसत्कानां चतुर्गुणने ८८०००, २८००० मीलने च ११६०००, 'छडे गमए' इत्यादि, पष्ठगमे हि अपकायो जघन्यस्थितिक उत्कृष्टस्थितिपृथ्वी कायिकेषूत्पद्यते इत्यन्तर्मुहूर्त्तस्य वर्षस 304042304300400300 मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०५], अंगसूत्र -[०५] "भगवती" मूलं एवं दानशेखरसूरि रचिता वृत्तिः 225~ २४ श० २ उद्देशः Page #226 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [६९३ ७१५] गाथा दीप अनुक्रम [८३५८६०] श्रीभग० लघुवृत्तौ 204304304800000 “भगवती" - अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - २ शतक [२४], वर्ग [-], अंतर् शतक [-] उद्देशक [१-२४], मूलं [ ६९३-७१५] + गाथा हसद्वाविंशतेश्च प्रत्येकं चतुर्भवग्रहणगुणितत्वे पृथ्वीकायस्य उत्कृष्टं यथोक्तं कालमानं स्यात् ८८०००, एवं सप्तमादिगमसंवेधा अभ्यूयाः, नवरं नवमगमे जघन्येन २९ वर्षसहस्राणि अप्रकायिकपृथ्वीकायिकोत्कृष्टस्थित्योरकायपृथ्वीकाययोरेकभवापेक्षया जघन्य स्थितेर्मीलनादिति । अथ तेजस्कायिकेभ्यः पृथ्वीकायिकमुत्पादयन्नाह 'तिण्णि लेसाओ' ति अप्कायिकेषु देवोत्पत्तेस्तेजोलेश्या सद्भावात् चतस्रस्ता उक्ताः, इह तु तदभावातिस्र एव, 'टिई जाणियव्व'ति तत्र तेजस्सु जघन्या स्थितिरन्तर्मुहूर्त्तमितरा तु त्रीण्यहोरात्राणि, 'तइयगमए'ति तृतीयगमे औधिकस्तेजस्कायिक उत्कृष्टस्थितिषु पृथिवीकायिकेषु उत्पद्यत इत्यत्रैकस्य पक्षस्योत्कृष्टस्थितिकत्वमतोऽष्टौ भवाः, तत्र चतुर्षु पृथिवीकायिकोत्कृष्टभवेषु द्वाविंशतेर्वर्षसहस्राणां चतुर्गुणनेऽष्टाशीतिस्तानि स्युः, चतुर्षु तैजस्कायिकभवेषु उत्कर्षतः प्रत्येकमहोरात्र त्रिके चतुर्भिर्गुणिते १२ अहोरात्राणीति, 'एवं संवेहो उबउजिऊण भाणियव्वो'ति स चैवं पष्ठादिनवान्तेषु गमेषु ८ भवाः तेषु कालमानं यथोक्तं ज्ञेयं, शेषगमेषु तूत्कर्षतः असङ्ख्यात भवाः कालोऽप्यसङ्ख्येय एवेति । | अथ वायुकायिकेभ्यः पृथ्वी कायमुत्पादयन्नाह 'संवेहो वाससहस्सेहिं कायव्वो' ति वायूनामुत्कर्षतः वर्षसहस्रत्रयस्थितिकत्वात् 'उक्को० ए० वाससयसहस्सं ति अत्र ८ भवाः, तेषु चतुर्षु द्वाविंशतेश्वतुर्गुणने ८८००० पुनरन्येषु चतुर्षु वायुभवेषु वर्षसह स्रत्रयस्य चतुर्गुणितेषु जाताः १२०००, एवं द्वयोर्मीलने वर्षलक्षमिति, 'एवं संवेहो उवजुजिऊण भाणियब्वोत्ति स च यत्रोत्कृष्ट स्थितिसम्भवस्तत्रोत्कर्षतः ८ भवाः इतरत्र त्वसङ्ख्यातभवाः कालतोऽसङ्ख्यात एव वाच्यः । अथ वनस्पतिभ्यस्तमुत्पादयन्नाह, अथ वनस्पतिकायानामप्रकायवत् ९ गमा भणितव्याः, योऽत्र विशेषस्तमाह-'नाणासंठिए' त्यादि, अष्कायस्य स्तिबुकाकारावगाहना एषां तु नानासंस्थानस्थितता, तथा 'पढमएस'ति प्रथमेषु औधिकेषु गमेषु पाश्चात्येषु चोत्कृष्टस्थितिगमेष्वत्रगाहना मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०५], अंगसूत्र [०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~ 226~ २४ श० ३ उद्देशः ||२६०॥ Page #227 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [२४], वर्ग [-1, अंतर्-शतक H, उद्देशक [१-२४], मूलं [६९३-७१५] + गाथा (०५) २४ प्रत सूत्रांक [६९३७१५] गाथा श्रीभग० | वनस्पतिकायिकानां, द्विधाऽपि मध्यमेषु, जघन्यस्थितिगमेषु त्रिषु यथा पृथ्वीकायेषु उत्पद्यमानानामुक्ता तथैव वाच्या, अङ्गुलालघवत्ता सङ्ख्यातभागमात्रेत्यर्थः, 'संवेहो ठिई य जाणियब्व'त्ति तत्र स्थितिरुत्कर्षतः१० वर्षसहस्राणि, जघन्या तु प्रतीतैव, एत-1 दनुसारेण संवेधोऽपि ज्ञेयः, तमेव चैकत्र गमे दर्शयति-तइए'ति, 'उको अट्ठावीसुत्तरवाससयसहस्सं'ति इह गमे उत्कर्षतः ८ भवाः तेषु ४ पृथ्व्या ४ वनस्पतेः, तत्र चतुर्ष पृथ्वीभवेषु उत्कृष्टेषु वर्ष ८८००० तथा वनस्पतेः १० वर्षसहस्रायुष्कत्वाचतुर्यु भवेषु ५००००, उभयमीलने यथोक्तमानमिति ।। अथ द्वीन्द्रियेभ्यस्तमुत्पादयबाह-'बारस जोयणाई'ति (सू. ७०२)। यदुक्तं तत् शंखमाश्रित्य, यदाह-'संखो पुण बारस जोयणाईति 'सम्मट्ठिी वत्ति एतच्चोच्यते सास्वादनसम्यक्त्वापेक्षया, इयं च वक्तव्यतौधिकद्वीन्द्रियस्यौधिकपृथ्वीकायिकेषु, एवमेतस्य जघन्यस्थितिष्वपि, तस्वोत्कृष्टस्थितित्पत्तौ संवेधे विशेषोऽत एवाह'नवर'मित्यादि, अट्ठ भवति एकपक्षस्योत्कृष्टस्थितिकत्वात् 'अडयालीसाए'ति चतुर्यु द्वीन्द्रियभवेषु १२ वर्षमानेषु ४८ वर्षाणि स्युः, तैरधिकानि ८८ वर्षसहस्राणि, द्वितीयस्यापि गमत्रयस्यैषैव वक्तव्यता, विशेषमाह-'नवरं'ति इह सप्त नानात्वानि, वपुरवगाहना, यथा पृथ्वीकायानामङ्गुलासङ्ख्येयभागमात्रमित्यर्थः, प्राग्गमत्रये तु १२ योजनमानाऽपि उक्ता, तथा 'नो सम्मट्ठिी' जधन्यस्थितितया सास्वादनसम्यग्दृष्टीनामनुत्पादान , प्राक्तनगमे तु सम्यग्दृष्टिरप्युक्तः, तेषु मध्यमोत्कृष्टखितिभावात् २, तथा द्वे ज्ञाने प्राक्तने गमे ज्ञाने अज्ञाने अप्युक्ते ३, योगद्वारे कस्यापि जघन्यस्थितिकत्वेन पर्याप्तकत्वान्न वाग्योगः प्राक्-चासावप्युक्तः File, स्थितिरन्तर्मुहूर्तमेव प्राक् च १२ वर्षाणि ५, अत्राध्यवसानान्यप्रशस्तानि प्रागुभयरूपाणि ६, सप्तमं नानात्वं अनुबन्धः ७, संवे धस्तु द्वितीयत्रयस्थाद्ययोर्गमयोरुत्कर्षतो भवादेशेनासङ्ख्येयभवलक्षणः कालादेशेन सयेयकालः, तृतीये तु विशेषमाह-'तइ दीप अनुक्रम [८३५८६०] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति: ~227~ Page #228 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [२४], वर्ग -1, अंतर्-शतक H, उद्देशक [१-२४], मूलं [६९३-७१५] + गाथा (०५) प्रत लघुवृत्ती सूत्रांक [६९३७१५]] श्रीभगए गमए'ति अन्त्यगमत्रये 'कालादेसेणं उवजुजिऊण'त्ति यत्तदेव प्रथमगमे कालत उत्कर्षतः ८८ सहस्राणि ४८ वरधिकानि, द्वितीये तु संवेधः सूत्रसिद्ध एवेति, अथ श्रीन्द्रियेभ्यस्तमुत्पादयन्नाह-'छण्णउई सयं राइंदिय'त्ति इह तृतीयगमेऽष्टौ भवाः, तत्र चतुर्प श्रीन्द्रियभवेषु उत्कर्षतः ४९ दिनानि तेषु यथोक्तं कालमानं स्यादिति, मज्झिमा तिपिण गमा तहेव' यथा मध्यगमाद्वीन्द्रियगमाः 'संवेहो उवजुजिऊण ति स पत्रिमगमत्रये भवादेशेन तूत्कर्षतः प्रत्येकं ८ भवाः, कालादेशेन तु पश्चिमगमत्र| यस्य प्रथमगमे तृतीयगमे चोत्कर्षतः ८८ वर्षसहस्राणि १९६ दिनाधिकानि, द्वितीये तु १९६ दिनशतं ४ अन्तर्मुहूर्चाधिकं । अथ | चतुरिन्द्रियेभ्यस्तमुत्पादयत्राह-'नवरं एएसु चेव'त्ति वक्ष्यमाणेष्ववगाहनादिपु नानात्वानि द्वीन्द्रियत्रीन्द्रियप्रकरणापेक्षया चतु| रिन्द्रियप्रकरणे विशेषाद् भणितव्यानि स्युः, तान्येव दर्शयति-'सरीरे'त्यादि, 'सेसं तहेवनि शेष-उपपातादिद्वारजातं तथैव यथा त्रीन्द्रियस्य, यस्तु संवेधे विशेषो न दर्शितः स स्वयमूह्यः । अथ असंज्ञिपश्चेन्द्रियतिर्यग्भ्यस्तमुत्पादयबाह-'उक्को० अट्ठ भव'त्ति अनेनेदं ज्ञायते, यथोत्कर्षतः पश्चेन्द्रियतिस्थोऽष्टैव निरन्तरं भवाः स्युः, एवं सदृग्भवान्तरान्तरिता अपि भवान्तरैस्सहादैव स्युः, 'कालादेसेण उवजुजिऊण'त्ति अत्र प्रथमे गमे कालतः संवेधः सत्रे दार्शत एव, द्वितीये तूकपतोऽसौ ४ पूर्वकोटयः ४ अन्तर्महरधिकाः, तृतीये तु ता एव ८८ वर्षसहस्रैरधिकाः, उत्तरगमेपु त्वतिदेशद्वारेण सूत्रोक्त एवासौ ज्ञेयः ॥ अथ संक्षिपचेन्द्रियेभ्यस्तिर्यग्भ्यस्तमुत्पादयत्राह-'जह सन्नी'त्यादि, 'एवं संवेहो नवसु गमएसुनि एवमुक्ताभिलापेन संवेधो नवखपि | गमेष यथा असंज्ञिनां तथैवाशेषोऽत्र वाच्यः, असंज्ञिनां संजिनां चैव पृथ्वीपूत्पित्पूनां जघन्यतोऽन्तर्मुहर्त्तायुष्कत्वात् उत्कर्षतश्च पूर्व-TU कोट्यायुष्कत्वादिति, लद्वी से'त्यादि लब्धिः परिमाणसंहननादिप्राप्तिः 'से' तस्य पृथ्वीका येषूत्पित्सोः संज्ञिनः आधगमत्रये 'एस गाथा दीप अनुक्रम [८३५ ८६०] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति: ~228 Page #229 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [६९३ ७१५] गाथा दीप अनुक्रम [८३५ ८६०] श्रीभग० लघुवृत्तौ K “भगवती" - अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - २ शतक [२४], वर्ग [-], अंतर-शतक [-] उद्देशक [१-२४], मूलं [६९३-७१५] + गाथा | चेव'त्ति या रत्नप्रभायामुत्पित्सोस्तस्यैव मध्यमेऽपि गमत्रये एथैव लब्धिः, विशेषस्त्वयम् -'नवरं' नव च नानात्वानि जघन्यस्थितिकत्वात् स्युः, तानि चावगाहना १ लेश्या २ दृष्टि ३ अज्ञान ४ योग ५ समुद्घात ६ स्थित्य ७ ध्यवसान ८ अनुबन्धाख्यानि ९। अथ नरेभ्यस्तमुत्पादयन्नाह - 'एवं जहे 'त्यादि (सू. ७०३) यथा ह्यसंज्ञिपश्ञ्चेन्द्रियतिरथो जघन्यस्थितिकस्य त्रयो गमाः तथैव तस्थापि त्रय औधिका गमाः स्युः, अजघन्योत्कृष्टस्थितिकत्वात् सम्मूर्च्छिमनराणां न शेषगमषटुसम्भवः । अथ संज्ञिनरमाश्रित्याह'जहेब रयणप्पभाए'ति संज्ञिनरस्यैवेति प्रक्रमः 'नवरं ति रत्नप्रभायामुत्पित्सोहिं नरस्यावगाहना जघन्येनाङ्गुलपृथक्त्वमुक्तं दह त्वङ्गुलासङ्ख्येयभागः, स्थितिथ जघन्येन मासपृथक्त्वं प्रोक्तं इह त्वन्तर्मुहूर्त्तमिति, संवेधस्तु नवस्वपि गमेषु यथा पृथ्वीकायेषूत्पद्यमानस्य संज्ञिपञ्चेन्द्रियतिरथ उक्तः तथैवेह वाच्यः, संज्ञिनो नरस्य तिरश्वश्च पृथ्वीकायिषृत्पित्सोर्जघन्य स्थितेरन्तर्मुहूर्त्तमानत्वादुत्कृष्टायास्तु पूर्वकोटीमानत्वादिति, 'मज्झिल्ले' त्यादि जघन्य स्थितिसत्कगमत्रये लब्धिस्तथेह वाच्या, यथा तत्रैव गमत्रये संज्ञिपवेन्द्रियतिरथ उक्ता, सा च तत्सूत्रादेवात्र ज्ञेया, 'पच्छिल्ले 'ति औधिकगमेषु हि अङ्गुलासङ्ख्येय भागरूपाप्यवगाहना अन्तर्मुहूर्त्तरू पाऽपि स्थितिरुक्ता सा चेह न वाच्या, अत एवाह-'नवरं' ति 'ओगाहण'ति अथ देवेभ्यस्तमुत्पादयन्नाह 'छण्हं संघयणाणं असंघयणी' इह यावत्करणादिदं दृश्यं 'वड्डी व छिरा णेव ण्हारू वच्छिमं (छण्हं संघयणाणं अ) संघयणी, जे पोग्गला इट्ठा कंता पिया मणुण्णा मणामा ते तेसिं संघायत्ताए० ति' तस्थ णं जा सा भवधारणिजा सा जहण्णेणं' ति उत्पादकालेऽनाभोगतः कर्मपारतन्त्रथादङ्गुलासस्येय भागमात्राऽवगाहना स्यात्, उत्तरबैक्रिया तु जघन्या अङ्गुलस्य सङ्ख्येयभागमाना स्वाद्, आभोगजनितत्वात् तस्याः न तथाविधा सूक्ष्मता स्यात् यादृशी भवधारणीयाया इति, 'तत्थ णं जा सा उत्तरवेडब्बिय'त्ति यथा स्वेच्छावशेन 44306800 ~ 229~ OCDOCH मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०५], अंगसूत्र [०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः २४ श० Page #230 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [२४], वर्ग [-1, अंतर्-शतक H, उद्देशक [१-२४], मूलं [६९३-७१५] + गाथा (०५) प्रत सूत्रांक [६९३७१५] लघवृत्ती गाथा श्रीभग० | संस्थाननिष्पादनादिति, 'तिण्णि अण्णाणा-भयणाए'त्ति ये असुरकुमाराः असंत्रिभ्य आगत्योत्पद्यन्ते तेषामपर्याप्तकावस्थायां ॥२४ श. विभङ्गस्वाभावात् शेषाणां तु तद्भावादज्ञानेषु भजनोक्ता, 'जहण्णेणं दसवास'चि तत्र १० वर्षसहस्राण्यसुरकुमारेण्वन्तर्मुहूर्त तु पृथ्वीकायिकेष्विति, इत्थमेव 'उक्कोसेणं'ति एतावानेव चोत्कर्षतोऽप्यत्र संवेधकालः पृथ्वीत उद्धृत्तस्यासुरकुमारेत्पादाभावादिति, 'मज्झिल्लएसु पच्छिल्लएसु'इत्यादि, अयं चेह स्थितिविशेषो-मध्यमेषु जघन्याऽसुराणां १० वर्षसहस्राणि स्थितिः, अन्त्यगमेषु च साधिकसागरोपममिति । ज्योतिष्कदण्डके-'तिणि नाणा तिपिण अण्णाणा नियमति इहासंझी नोत्पद्यते, | संज्ञिनस्तूत्पत्तिसमय एव सम्यग्दृष्टेः ३ ज्ञानानि मत्यादीनि इतरस्य त्वज्ञानानि मत्यादीनि स्युः,'अट्ठभाग'त्ति अष्टमो भागो अष्टRI भागः स एवावयचे समुदायोपचाराद् अष्टभागपल्योपम, इदं च तारकदेवदेवीमाश्रित्योक्तं, 'उकोसेणं पलिओवमति इदं च चन्द्रविमानदेवानाधिस्योक्तमिति । एवं वैमानिकेभ्यस्तमुत्पादयन्नाह-'जईत्यादि, एतश्च सर्व प्राग्यज्ज्ञेयमिति । २४ शते द्वादशः।। | (सू. ७०४) त्रयोदशे नास्ति लेख्यम् । चतुर्दशे तु लिख्यते 'देवेसुन उवबज्जंति'त्ति (सू. ७०५) देवेभ्य उद्त्तास्तेजका-|| |येषु नोत्पर्यते। (सू . ७०६) एवं पञ्चदशेऽपि । अथ पोडशे लिख्यते-'जाहे वणस्सइकाइओ'त्ति (सू. ७०७) अनेन वनस्पतेरेवानन्तानां उदृत्तिरस्ति नान्यतरमात् इत्येवकरणादावेदितं, शेषाणां हि सर्वेषामप्यसङ्ख्यातत्वात् , तथाऽनन्तानामुत्पादों बनस्पतिष्वेव, कायान्तरस्यानन्तानामभाजनत्वादित्यावेदितं, इह च प्रथमद्वितीयचतुर्थपञ्चमगमेष्वनुत्कृष्टस्थितिभावादनन्ता उत्पधन्त इत्युच्यते, तथा तेष्वेव प्रथमद्वितीयचतुर्थपश्चमगमेषु अनुत्कृष्टस्थितित्वादेवोत्कर्षतो भवादेशेनानन्तानि भवग्रहणानि वाच्यानि, कालादेशेन चानन्तः कालः, शेषेषु तु पञ्चसु तृतीयपष्ठसप्तमादिषु ८ भवाः उत्कृष्टस्थितिभावात् 'ठिई संवेहं च जाणेजत्ति तत्र दीप अनुक्रम [८३५८६०] 1२६२॥ मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति: ~230 Page #231 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [२४], वर्ग -1, अंतर्-शतक H, उद्देशक [१-२४], मूलं [६९३-७१५] + गाथा (०५) प्रत सूत्रांक [६९३७१५] १६-१७ |१८ उद्दे. गाथा स्थितिर्जघन्या उत्कृष्टा च सर्वेष्वपि गमेषु प्रतीतैव, संवेधस्तु तृतीयसप्तमयोजघन्येन दश वर्षसहस्राण्यन्तमुहाधिकानि उत्कर्षतो| ऽष्टसु भवग्रहणेषु दशसहरुयाः प्रत्येकं भावादशीतिवर्षसहस्राणि, षष्ठाष्टमयोस्तु जघन्येन १० वर्षसहस्राण्यन्तर्मुहाधिकानि, उत्कृ- | एतस्तु ४४ वर्षसहस्राण्यन्तर्मुहूर्तचतुष्टयाधिकानि, नवमे तु जघन्यतः २० वर्षसहस्राण्युत्कर्षतस्त्वशीतिरिति ।। २४ शते पोटशः| अथ द्वीन्द्रियस्य २४ दण्डकोत्पादरूपः सप्तदश आरभ्यते-'सच्चेव पुढविकाइयस्स'त्ति (सू. ७०८) या पृथ्वीकायिकस्य | पृथ्वीकायिक प्रत्पित्सोलब्धिः प्रागुक्ता द्वीन्द्रियत्वेऽपि सैवेत्यर्थः। 'तेलु चेव चउसुति तेध्येव चतुर्पु गमेषु प्रथमद्वितीयचतुर्थपञ्चमसंज्ञेषु, सेसेसु पंचसुति शेषेषु पञ्चसु तृतीयपष्ठसप्तमाष्टमनवमगमेषु 'एवं ति यथा पृथ्वीकायिकेन सह द्वीन्द्रियस्य संवेध उक्तः एवमपतेजोवायुवनस्पतिद्वित्रिचतुरिन्द्रियैः सह संवेधो वाच्यः, तदेवाह-चतुर्पु प्रागुक्तेषु गमेषत्कर्षतो भवादेशेन सङ्ख्येया जाभवाः, पञ्चसु तृतीयादिषु ८ भवाः, कालादेशेन च या यस्य स्थितिस्तत्संयोजनेन संवेधो वाच्यः । पञ्चेन्द्रियतियहरैस्सह द्वीन्द्रियस्य तथैव सर्वगमेषु ८ भवा वाच्याः ।। २४ शते सप्तदशः॥ BI 'ठिई संवेहति (सू.७०९) स्थिति त्रीन्द्रियेषत्पित्सूनां पृथिव्यादीनामायुः संवेधं च त्रीन्द्रियोस्पित्सुपृथिव्यादीनां त्रीन्द्रियाणां च स्थितेः प्रयोग जानीयात् , तदेव क्वचिद्दर्शयति-तेउकाइएसुत्ति तेजस्कायिकैः सार्द्ध त्रीन्द्रियाणां स्थितिसंवेधस्तृतीयगमे | प्रतीतः, उत्कर्षेण द्वे अष्टोत्तरे रात्रिंदिवशते, कथं ?, औधिकस्य तैजस्कायिकस्य चतुर्यु भवेषूत्कर्षेण व्यहोरात्रमानत्वात् ४ भव(चतुष्क)स्य द्वादशाहोरात्राणि, उत्कृष्टस्थितिश्च त्रीन्द्रियस्योत्कर्षतः चतुर्यु भवेषु ४९ दिनमानत्वेन ४ भव(चतुष्कोस्य शतं पण्णव| त्यधिकं स्यात् , राशिद्वयमीलने चाष्टोत्तरे द्वे रात्रिंदिवशते स्यातामिति । 'बेइंदिपहि'ति 'अडयालीसं'ति द्वीन्द्रियस्योत्कर्षतो rww MilinomethintinutenantanshTrinitioninewspatia दीप अनुक्रम [८३५८६०] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~231 Page #232 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [२४], वर्ग [-1, अंतर्-शतक H, उद्देशक [१-२४], मूलं [६९३-७१५] + गाथा (०५) प्रत सूत्रांक [६९३७१५] श्रीभग लघुवृत्ती गाथा | १२ वर्षप्रमाणेषु चतुर्यु भवेषु ४८ संवत्सराः, चतुर्पु त्रीन्द्रियभवग्रहणेषु उत्कण ४९ अहोरात्रमानेषु १९६ दिनमान स्यात् , २४२० । तेंदिएहिं ति 'चाणउयाईति अष्टसु त्रीन्द्रियभवेषु उत्कर्षेण ४९ दिनमानेषु ३९२ दिनानि स्युः, एवं सब्वत्थे ति अनेन १९-२० चतुरिन्द्रियसंश्यसंज्ञितियनरैस्सह त्रीन्द्रियाणां तृतीयगमसंवेधः कार्य इति मचितं, तृतीयगमसंवेधदर्शनेन पष्ठादिगमसंवेधा अपिल उद्देशः सूचिता द्रष्टव्याः, तेषामप्यष्टभविकत्वात् , प्रथमादिगमचतुष्कसंवेधस्तु भवादेशेनोत्कर्षतः सङ्ख्यातभवग्रहणरूपः, कालादेशेन | त्वसङ्ग्यातकालरूप इति ।। २४ शतेऽष्टादशः।। (स. ६१०) एकोनविंशे न लेख्यमस्ति ॥ विंशतितमे तु लिख्यते-'उकोसेणं पुब्वकोडि'सि (सू. ७११) नारकाणामसख्यातवर्षायुष्केष्वनुत्पादादिति, "असुरकुमाराणं'ति पृथ्वीकायिकेपूत्पद्यमानानामसुराणां या चैव वक्तव्यता परिमा-14 णादिका प्रागुक्ता सेह नारकाणां पञ्चेन्द्रियतियक्त्पद्यमानानां वाच्या, विशेषस्त्वेवं-'नवरं'ति, 'जहणेणं'ति उत्पत्तिसमयापेक्ष-18 मिदं, 'उको० सत्त धणूई'ति इदं च त्रयोदशप्रस्तटापेक्षं, प्रथमप्रस्तटादिषु पुनरेवं 'रयणाइ पढमपयरे हत्थतिय'ति १,'उको । पण्णरस'चि इयमवगाहना भवधारणीयायाः, उत्तरक्रियायास्तु तस्या द्विगुणेति,'समुग्घाया चत्तारित्ति बैक्रियान्ताः 'सेसं। तहेव'नि शेषं दृष्ट्यादिकं तथैव यथाऽसुराणां,'सो चेव'त्ति २ गमः, 'सेसं तहेब'त्ति यथौधिकगमे प्रथमे 'एवं सेसावित्ति एवमनन्तरोक्तगमद्वयक्रमेण शेषा अपि ७ गमा भणितव्याः, नत्ववंकरणात् यादृशी स्थितिर्जघन्योत्कृष्टभेदा आययोर्गमयो र-14 काणामुक्ता तादृश्येव मध्यमेऽन्तिमे च गमत्रये प्रामोति, तत्रोच्यते-'जहेव नेरइयउद्देसएनि यथैव नैरयिकोद्देशके प्रथमश- IN२६३॥ तसत्के संज्ञिपश्चेन्द्रियतिर्यग्भिः सह नारकाणां मध्यमेषु गमेषु पश्चिमेषु त्रिषु गमेषु च स्थितिनानात्वं स्थात् तथैवेहापि, सरीरो दीप अनुक्रम [८३५८६०] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति: ~232 Page #233 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [२४], वर्ग -1, अंतर्-शतक H, उद्देशक [१-२४], मूलं [६९३-७१५] + गाथा (०५) श्रीभग० प्रत सूत्रांक [६९३७१५] लघुवृत्ती गाथा गाहण'त्ति वपुरवगाहना यथा प्रज्ञापनायां २१ पदे, सा च सामान्यत एवं, सत्त धणु तिनि रयणी छच्चेव य अंगुलाई पढमाए । | पुढवीए पुढवीए दुगुणा दुगुणं व सेसासु।।१।।"ति, तिन्नि नाणाईति द्वितीयादिषु संज्ञिभ्य एवोत्पद्यन्ते ते च त्रिज्ञानारुयज्ञाना वा नियमात् स्युः, 'उको छावट्ठी'ति इह भवानां कालस्य च बहुत्वं विवक्षितं, तच जघन्यस्थितित्वे नारकस्य लभ्यत इति,२२ सागरायुर्नारको भूत्वा पञ्चेन्द्रियतिर्यक्षु पूर्वकोट्यायुर्जातः, एवं वारत्रये ६६ सागराणि पूर्वकोटीत्रयं च स्याद् , यदि चोत्कृष्टस्थिति: ३३ सागरायुरिको भूत्वा पूर्वकोट्यायुःपश्चेन्द्रियतिर्यक्षुत्पद्यते तदा वारद्वयमेवमुत्पत्तिः स्यात् , ततश्च ६६ सागराणि पूर्वकोटीद्वयं च स्यात् , तृतीया तु तिर्यग्भवपूर्वकोटी न लभ्यत इति नोत्कृष्टता भवानां कालस्य च स्वादिति, उत्पादितो नरकेभ्यः पञ्चे-- न्द्रियतिर्यग्योनिकः, अथ तिर्यग्योनिकेभ्यस्तमुत्पादयन्नाह-'जईत्ति जच्चेव अप्पणोति यैवात्मनः पृथ्वीकायस्य स्वस्थाने-पृथ्वीकायत्वे उत्पद्यमानस्य वक्तव्यता उक्ता सैवात्रापि वाच्या, केवलं तत्र परिमाणद्वारे प्रतिसमयमसङ्ख्येया उत्पद्यन्ते इत्युक्तं इह | त्वेकादिः, एतदेवाह-'नवरंति तथा पृथ्वीकायेभ्यः पृथ्वीकायेत्पद्यमानस्य संवेधद्वारे प्रथमद्वितीयचतुर्थपञ्चमगमेषु उत्कर्षतोडसङ्ख्याता भवाः प्रोक्ताः, शेषे तु ८ भवाः, इह पुनरष्टावेच नवखपीति, 'कालाएसेणं उभओ ठिईए करेज'ति कालादेशेन I संवेधं पृथ्वीकायिकस्य संज्ञिपश्चेन्द्रियतिरश्चश्व स्थित्यां कुर्यात् , तथाहि-प्रथमे गमे कालाएसेणं जहण्णेणं दो अंतोमहत्ताईति पृथ्वी-18 सत्कं पंचेन्द्रियसत्कं चेति, उत्कर्षतः ८८ सहस्रवर्षाणि पृथ्वीसत्कानि ४ पूर्वकोटयः पञ्चेन्द्रियतिर्यक्सत्काः, एवं शेषेष्वपि गमेषु । | संवेध ऊब इति, 'सब्वत्थ अप्पणोति सर्वत्राएकायिकादिभ्यश्चतुरिन्द्रियान्तेभ्य उदृत्तानां पञ्चेन्द्रियतिर्यक्षत्पादे 'अप्पणो त्ति अपकायादेः सत्का लब्धिः परिमाणादिर्वाच्या, सा च प्राकसूत्रतो ज्ञेया, 'जहेव पुढविकाइएसु उवजमाणाणं'ति इत्यादि, दीप अनुक्रम [८३५८६०] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~233 Page #234 -------------------------------------------------------------------------- ________________ आगम "भगवती'- अंगसूत्र-५ (मूलं+वृत्तिः ) भाग-२ शतक [२४], वर्ग -1, अंतर्-शतक H, उद्देशक [१-२४], मूलं [६९३-७१५] + गाथा (०५) प्रत सूत्रांक [६९३७१५] श्रीभग रुघुवृत्तौ गाथा यथा पृथ्वीकायेभ्यः पञ्चेन्द्रियतिर्यक्षुत्पद्यमानानां जीवानां लब्धिरुक्ता तथैवाष्कायिकादिभ्यश्चतुरिन्द्रियान्तेभ्य उत्पद्यमानानां सा. वाच्येति । असंज्ञिभ्यः पञ्चेन्द्रियतिर्यगुत्पादाधिकारे-'उक्कोसेणं पलिओवमस्स'त्ति अनेनासंज्ञिपञ्चेन्द्रियाणामसङ्ख्यातवर्षायुष्केषु।२० उद्दे. | पञ्चेन्द्रियतिर्यसूत्पत्तिरुक्ता, 'अवसेसं जहेव'त्ति अवशेष परिमाणादिद्वारजातं यथा पृथ्वोकायेत्पद्यमानस्यासंज्ञिनः पृथ्वीकायो| देशके उक्तं तथैवासंज्ञिनः पञ्चेन्द्रियतिर्यसूत्पद्यमानस्य वाच्यमिति, उक्कोसेणं पलिओवमस्स'ति, कथं ?, असंज्ञी पूर्वकोट्यायुः पूर्वकोट्यायुष्केष्वेव पञ्चेन्द्रियतिर्यसूत्पन्न इत्येवं सप्तम भवेतु सप्त पूर्वकोट्यः अष्टमभवे तु मिथुनकतिर्यक्षु पल्योपमासख्येयभाग-10 प्रमाणायुष्केपूत्पन्न इति, तृतीयगमे 'उकोसेणं संखेजा उववजंति'ति असङ्ख्यातवर्षायुषां पञ्चेन्द्रियतिरथामसख्यातानामभा-1 वादिति, चतुर्थगमे 'उक्कोसेणं पुवकोडि आउएसुति जघन्यायुरसंज्ञी सख्यातायुष्केष्वेव पञ्चेन्द्रियतिर्यक्षुत्पद्यते इतिकृत्वा । पूर्वकोट्यायुष्केत्युक्तं,'अवसेसं जहा एयरस'त्ति इहावशेष-परिमाणादि एतस्य-असंज्ञितिर्यपश्चेन्द्रियस्य 'मज्झिमेसु'चि जघन्यस्थितिगमेषु 'एवं जहा रयणप्पभाए'त्ति तच्च संहननोच्चत्वादि अनुबन्धसंवेधांतं 'णवरं परिमाणं'ति तचेदं-'संखेजा। उववज्जति'त्ति ।। अथ संज्ञिपश्चेन्द्रियेभ्यः पश्चेन्द्रियतिर्यमुत्पादयन्नाह-'जइ सण्णी'ति. 'अवसेसं'ति अवशेष परिमाणादि । यथैतस्यैव, संज्ञिपश्चेन्द्रियतिरश्च इत्यर्थः, केवलं तत्रावगाहना ७ धपि इहोत्कर्षतो योजनसहस्रमाना, सा च मत्स्यादीनाश्रित्य शेयेति, 'नवरं'ति, 'उकोसेणं तिषिण'ति अस्य भावना प्रागिव, 'लन्दी से जहा एयस्स'ति एतच तत्सत्रानुसारेण ज्ञेयं, | 'संवेहो जहेव'त्ति 'एत्थ चेव'त्ति पञ्चेन्द्रियतिर्यगुद्देशके. स चैवं 'भवादेसेणं'ति भवादेशेन जघन्येन द्वौ भवौ उक्को० ८ भवाः, ॥२६४॥ | कालादेशेन जघन्येन द्वे अन्तर्मुहर्ने उत्कर्षतः ४ पूर्वकोट्योऽन्तर्मुहूर्तचतुष्काधिका:, एष जघन्यस्थितिक औधिकेष्वित्यत्र संवेधः, दीप अनुक्रम [८३५८६०] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति: ~234 Page #235 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [२४], वर्ग [-1, अंतर्-शतक H, उद्देशक [१-२४], मूलं [६९३-७१५] + गाथा (०५) श्रीमग प्रत सूत्रांक [६९३७१५] गाथा जघन्यस्थितिको जघन्यस्थितिकेष्वित्यत्र चान्तर्मुहूत्तः संवेधः, जघन्यस्थितिक उत्कृष्टस्थितिकेष्वित्यत्र पुनरन्तर्मुहूत्तैः पूर्वकोटीभिश्च | संवेधः, नवमगमे 'नवरं परिमाण मिति तत्र परिमाणं उत्कर्षतः सङ्ख्याता उत्पद्यन्ते, अवगाहना चोत्कर्षतो योजनसहस्रमानेति । अथ मनुष्येभ्यस्तमुत्पादयत्राह-लद्धी से तिसुवि गमएसुत्ति लब्धिः परिमाणादिका 'से' तस्यासंज्ञिनरस्यायेपु त्रिष्वपि गमेषु, यतो नवानां गमानां मध्ये आधा एवं त्रयो गमाः सम्भवन्ति, जघन्यतोऽप्यूत्कर्षतोऽपि चान्तर्मुहूर्जस्थितिकत्वात् तस्येति, 'एत्थ चेय'ति अत्रैव पवेन्द्रियतिर्यगुदेशके असंज्ञिपश्चेन्द्रियतिर्यग्भ्यः पञ्चेन्द्रियतिर्यगुत्पादाधिकारे 'नो संखेजवासाउएहितो'त्ति असङ्ख्यातवर्षायुषो नरा देवेष्वेवोत्पद्यन्ते, न तिर्यनिति,'लद्धी सेति लब्धिः परिमाणादिप्राप्तिः 'से' तस्य असंज्ञिमनुष्यस्य यथैतस्यैव संज्ञिनरस्य पृथ्वीकायेत्पवमानस्य प्रथमे उक्ता, सा चैवं-परिमाणतो जघन्येनेको द्वौ वा उत्कर्षेण तु सङ्ख्याता एवोत्पद्यन्ते, स्वभावतोऽपि सङ्ख्यातत्वात् संजिनराणां, तथा ६ संहननिनः उत्कर्षतः ५०० धनुरवगाहनाः ६संस्थानिनः 1६ लेश्याः त्रिविधदृष्टयः भजनया चतुर्ज्ञानास्यज्ञानाश्च त्रियोगाः द्वथुपयोगाः चतुःसंज्ञाः चतुष्कषायाः पश्चेन्द्रियाः ६ समुद्Hघाताः सातासातवेदनाखिविधवेदाः जघन्येनान्तर्मुहूर्तायुषः, उत्कण पूर्वकोट्यायुपः अप्रशस्ताध्यवसानाः स्थितिसमानुबन्धाः, काय| संवेधस्तु भवादेशेन जघन्येन द्वौ भवौ उत्कर्षेण त्वष्टौ भवाः, कालादेशेन तु लिखित एवास्ते १, द्वितीयगमे 'सचेव बत्तब्वय'त्ति प्रथमगमोक्ता, केवलमिह संवेधः कालादेशेन जघन्यतो द्वे अन्तर्मुहूर्ते उत्कर्षतः ४ पूर्वकोटयश्चतुरन्तर्मुहर्ताधिकाः, तृतीयेऽप्येवं, नवरं H'ओगाहणा जहण्णेणं'ति अनेनेदमवसितं-अङ्गुलपृथक्त्वाद्धीनतरवपुर्नरो नोत्कृष्टायुकेषु तिर्यसूत्पद्यते, तथा 'मासपुहुत्तं ति। अनेनापि मासपृथक्त्वाद्धीनतरायुष्को नरो नोत्कृष्टस्थितिषु तिर्यक्त्पद्यते इत्युक्तं, 'जहा सण्णिपश्चेन्दियतिरिक्खजोणिय दीप अनुक्रम [८३५८६०] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~2350 Page #236 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [२४], वर्ग [-1, अंतर्-शतक H, उद्देशक [१-२४], मूलं [६९३-७१५] + गाथा (०५) प्रत Haunteemin सूत्रांक श्रीभग २४ लघुवृत्ती [६९३७१५] r गाथा |स्स'चि नवरं 'परिमाणं'ति तत्र परिमाणद्वारे उत्कर्षतोऽसङ्ख्येयास्ते उत्पयन्ते इत्युक्तं, इह तु संज्ञिनराणां सङ्ख्येयत्वेन सङ्- | ख्येया उत्पद्यन्त इति वाच्यं, संहननादिद्वाराणि यथा तत्रोक्तानि तथेह ज्ञेयानि, तानि चैव-तेषां ६ संहननानि जघन्योत्कर्षाभ्या-1 | मङ्गुलासङ्ख्येयभागमात्रावगाहना ६ संस्थानानि ३ लेश्याः मिथ्यादृग् द्वे अज्ञाने कायरूपो योगः २ उपयोगौ ४ कषायाः ५ इन्द्रियाणि ३ समुद्घाताः । वेदने ३ वेदाः जघन्योत्कर्षाम्यामप्यन्तर्मुहूर्तायुषः अप्रशस्लाध्यवसायाः आयुस्समानोऽनुवन्धः, कायसंवे|धस्तु भवादेशेन द्वौ भयौ, उत्कर्षतो ८ भवाः, कालादेशेन तु संज्ञिनरपश्चेन्द्रियतिर्यस्थित्यनुसारतो ज्ञेय इति । अथ देवेभ्यः | पञ्चेन्द्रियतिर्यचमुत्पादयन्नाह-'जइ देवेहिंतो'त्ति, 'असुरकुमाराणं लद्धी'ति असुराणां लब्धिः परिमाणादिका, एवं जाव ईसाणदेवस्स'त्ति यथा पृथ्वीकायेषु देवोत्पत्तिरुक्ता तथा असुरकुमारादिईशानान्तदेवपशेन्द्रियतिर्यक्षु सा वाच्येति, ईशानकान्त | एव च देवः पृथ्वीकायेपूत्पद्यते इतिकृत्वोक्तं 'जाव ईसाणस्स'त्ति, असुराणां चैवं लब्धिः एकाद्यसङ्ख्येयान्तानां तेषां पश्चेन्द्रि-। | यतियक्षु समयेनोत्पादः, तथा संहननाभावः, जघन्यतोऽङ्गुलासङ्ख्येयभागमात्रोत्कर्षतः ७ हस्तमाना भवधारणीया अवगाहना, इतरा तु जघन्यतोऽङ्गुलसङ्ख्येयभागमाना, उत्कर्षतस्तु योजनलक्षमाना, संस्थानं समचतुरस्र, उत्तरवैक्रियापेक्षया तु नानाविधं, ४ लेश्याः त्रिविधा दृष्टिः ३ ज्ञानानि अवश्य अज्ञानानि ३ भजनया, योगादीनि पञ्च पदानि प्रतीतानि, समुद्घाता आद्याः५ वेदना द्विधा पुखीवेदद्वयं १० वर्षसहस्राणि जघन्या स्थितिः उत्कृष्टा तु सातिरेकं सागरोपमं, शेषं द्वारद्वयं तु प्रतीतं, संवेधं तु सामान्यत आह-'भवादेसेणं सब्बत्थे'ति नागकुमारादिवक्तव्यतासूत्रयुक्त्या वाच्या, 'ओगाहणा जहा ओगाहणसंठाणे'त्ति अब|गाहना यथा अवगाहनासंस्थाने प्रज्ञापनाया एकविंशतितमपदे, तत्र चैवं देवानामवगाहना-भवणवणजोइसोहम्मीसाणे सत्तहत्थ दीप अनुक्रम [८३५८६०] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~236~ Page #237 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [२४], वर्ग -1, अंतर्-शतक H, उद्देशक [१-२४], मूलं [६९३-७१५] + गाथा (०५) श्रीभग प्रत सूत्रांक [६९३७१५] लघुवृत्तौ - गाथा तणुमाणं । एकेकहाणि सेसे दुदुगे य दुगे चउके य ॥१॥",'जहा ठिइ एएहिं ति प्रज्ञापनायाचतुर्थपदे स्थितिश्च प्रतीतैव ।। २४ शते २० उद्देशः॥ अथ २१ उद्देशके नारकेभ्यो नरमुत्पादयन्नाह-'जहण्णेणं मासपुहुत्तठिइयेसु'त्ति (सू..७१२) अनेनेदमुक्तं-रसप्रभानारका जघन्य नरायुर्वधतो मासपृथक्त्वाद्वीनतरं न बन्नन्ति, तथाविधपरिणामासम्भवादित्येवमन्यत्रापि कारणं वाच्यं, तथा परिमाण-11 द्वारे-'उक्कोसेणं एगसमएणं संखेजा उववज्जति' नारकाणां सम्मूछिमेषु नरेषु उत्पादाभावात् गर्भजानां सङ्ख्यातत्वात् , सङ्ख्याता एव ते उत्पद्यन्ते, 'जहा तहिं तहा इति यथा तत्र पभेन्द्रियतिर्यगुदेशके रत्नप्रभानारकेभ्य उत्पद्यमानानां - पञ्चेन्द्रियतिरवां जघन्यतोऽन्तर्मुहूर्नस्थितिकत्वादन्तर्मुहूतैः संवेधः कृतः तथेह नरोद्देशके नराणां जघन्यस्थितिमाश्रित्य मासपृथक्त्वैः संवेधः कार्य इति भावः, 'कालादेसेणं जहणेणं'ति इत्यादि । शर्कराप्रभादिवक्तव्यता तु पञ्चेन्द्रियतिर्यगुद्देशकानुसारेण ज्ञेया । अथ तिर्यग्भ्यो मनुष्यमुत्पादयन्नाह-'जइ तिरिक्खे'त्यादि, इह पृथ्वीकायादुत्पद्यमानस्य पश्चेन्द्रियतिरो या वक्तव्यता सैव तत उत्पद्यमानस्य नरस्थापि, एतदेवाह-एवं जहेब'त्ति, 'नवरं तइए'ति तत्र तृतीये औधि फेभ्यः पृथ्वोकायेभ्य उ कृष्टस्थि|तिषु नरेषु ये उत्पद्यन्ते ते उत्कृष्टतस्सङ्ख्याता एवं स्युः, यद्यपि नरास्सम्ममिमवहादसख्याताः स्युः तथाप्युत्कृष्टस्थितयः। | पूर्वकोट्यायुषः सङ्ख्याता एव, पञ्चेन्द्रियतिर्यश्चस्त्वसङ्ख्याता अपि स्युरिति, एवं पष्ठे नवमे चेति, 'जाहे अप्पणे त्यादि, अयमर्थो-मध्यगमानां प्रथमगमे औधिकेधूत्पद्यमानतायामित्यर्थः अध्यवसानानि प्रशस्तानि उत्कृष्टस्थितिकत्वेनोत्पत्तौ अप्रशस्तानि च जघन्यस्थितिकत्वेनोत्पनी 'बीयगमए नि जघन्यस्थितिकस्य जघन्यसितिपूपित्तावप्रशस्तानि, प्रशस्ताध्यवसानेभ्यो जघन्यस्थिति दीप अनुक्रम [८३५८६०] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~237 Page #238 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [६९३ ७१५] गाथा दीप अनुक्रम [८३५ ८६०] लघुवृत्तौ KJJJJJJJ “भगवती" - अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - २ शतक [२४], वर्ग [-], अंतर् शतक [-] उद्देशक [१-२४], मूलं [६९३-७१५] + गाथा श्रीभगकत्वेनानुत्पत्तेरिति, एवं तृतीयोऽपि वाच्यः ॥ अषूकायादिभिश्च तदुत्पादमतिदेशेनाहु- 'एवं आउकाइयाणवि 'त्ति देवाधिकारे 'जाव ईसाणदेव'त्ति यथाऽसुरा नरेषु पञ्चेन्द्रियतिर्यग्योनिको द्देश वक्तव्यतातिदेशेनोत्पादिता एवं नागकुमारादय ईशानान्ता उत्पादनीयाः सहस्वक्तव्यत्वात् यथा च तत्र जघन्यस्थितेः परिणामस्य च नानात्वमुक्तं तथैतेष्वपि, अत आह— 'एयाणि चेव णाणत्ताणि'ति सनत्कुमारादिवक्तव्यतायां विशेषोऽस्ति तं भेदेन दर्शयति- 'सणकुमारे'त्यादि, 'एसा उक्कोसठिई भाणियव्वति यदा ओषिकेभ्यश्च देवेभ्य औधिकादिनरेषूत्यते तदोत्कृष्टस्थितिसंवेधविवक्षायां नरभवान्तरितैश्चतुर्भिस्सनत्कुमारदेवभवैरष्टाविंशत्यादिसागरोपममाना स्यात्, संप्तादिसागरोपममानत्वात् तस्या इति यदा पुनर्जघन्यस्थितिकदेवेभ्य औधिकादिनरेषूत्पद्यते तदा जघन्यस्थितिः स्यात् सा च चतुर्गुणिता सनत्कुमारादीनामष्टादिसागराणि द्वयादिसागरोपममानत्वात् तस्या इति, 'आयदेवे णं'ति, 'उक्को सेणं छम्भव'त्ति श्रीणि देवसंबंधीनि त्रीणि नरसत्कानि इत्येवं षट्, 'अहारससागरोवमाई'ति आनते जवन्य स्थितेरेवंभूतत्वात्, 'उक्को सेणं सत्तावण्णं'ति आनते उत्कृष्टस्थितेः १९ सागरोपमप्रमाणाया भवत्रयगुणनेन ५७ सागराणि स्युरिति । ग्रैवेयकाधिकारे 'एगे भवघाणिज्जे'त्ति कल्पातीतदेवानामुत्तरवैक्रियं नास्तीत्यर्थः, 'नो चेव णं वेउब्विएत्ति यकदेवानां ५ समुद्घाताः लब्ध्यपेक्षया सम्भवन्ति, केवलं वैयितैजसाभ्यां न ते समुद्धातं कृतवन्तः कुर्वन्ति करिष्यन्ति वा, प्रयोजनाभावादित्यर्थः, 'जहणणेणं यावीसं'ति प्रथमत्रैवेयके जघन्येन तेषां २२ सागराणि 'उक्को सेणं एकतीसं ति ९ ग्रैवेयके उत्कर्षतः ३१ तानि सागराणि, 'उक्कोसेणं तेणउई'ति इहोत्कृष्टतः ६ भवाः, त्रिषु देवभवेषूत्कर्षतो भवं २ प्रति सागराणामेकत्रिंशत् तत् त्रिगुणने त्रिनवतिस्तेषां स्यात्, त्रिभिरुत्कृष्टैर्नरजन्ममिस्तिस्रः पूर्वकोटयः स्युरिति । सर्वार्थसिद्धदेवाधिकारे आद्या एव मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०५], अंगसूत्र- [ ०५ ] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~ 238~ २४ श० २१ उद्दे. ॥२६६॥ Page #239 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [२४], वर्ग -1, अंतर्-शतक H, उद्देशक [१-२४], मूलं [६९३-७१५] + गाथा (०५) प्रत सूत्रांक [६९३७१५] २४ २० २२-२३ उद्देशः गाथा त्रयो गमाः स्युः, सर्वार्थसिद्धदेवानां जघन्यस्थितेरभावात् मध्यमगमत्रयं न स्यात् , उत्कृष्टस्थितेरभावाच्चान्तिममिति ॥ २४ शते २१ उद्देशः॥ HI असङ्ख्यातवर्षायुःसंक्षिपञ्चेन्द्रियाधिकारे-'उक्कोसेणं चत्तारित्ति (म..७१३) त्रिपल्यायुःसंक्षिपथेन्द्रियतिर्यक पल्योपमायु व्यन्तरो जात इति ४ पल्योपमानि, द्वितीयगमे 'जहेव नागकुमाराणं बिइयगमे वत्तव्वयति सा च प्रथमगमसमैव, नवरं जघन्यत उत्कर्षतश्च १० वर्षसहस्राणि, संवेधतः 'कालाएसेणं जहण्णेणं०' तृतीयगमे 'ठिई से जहण्णेण पलिओबमति यद्यपि सातिरेका पूर्वकोटी जघन्यतोऽसङ्ख्यातवर्षायुषां तिरश्चामायुरस्ति तथाऽपीह पल्योपममुक्तं, पल्योपमायुर्व्यन्तरेषत्पादयिष्यमाणत्वात् , यतोऽसङ्ख्यातवर्षायुः स्वायुषो बृहत्तरायुष्कदेवेषु नोत्पद्यते, एतच्च प्रागुक्तमेवेति, ओगाहणा जहण्णेणं |गाउयंति येषां पल्योपममायुस्तेषामवगाहना गव्यूतं, ते च सुषमदुष्पमायामिति ।। २४ शते २२ उद्देशकः॥ LI 'जहण्णेणं दो अट्ठभागपलिओवमाईति (सू . ७१४) द्वौ पल्योपमाष्टभागावित्यर्थः, तत्रैकोऽसङ्ख्यातायुष्कसम्बन्धी | द्वितीयो ज्योतिष्कसम्बन्धीति, उक्कोसेणं चत्तारि पलिओवमाई वाससयसहस्समभहियाई' त्रीण्यसङ्ख्यातायुःसत्कानि एकं च सातिरेकं चन्द्रविमानज्योतिष्कसत्कमिति, तृतीयगमे 'ठिई जहण्णेणं पलिओवमं वाससयसहस्समभहिय'ति । यद्यप्यसङ्ख्यातवर्षायुषां सातिरेका पूर्वकोटी जघन्यतः स्थितिः स्यात् तथाऽपीह पल्योपमं वर्षलक्षाधिकमुक्तं, एतत्प्रमाणायुष्केषु ज्योतिष्केषत्पत्स्यमानत्वात् , यतोऽसङ्ख्यातवर्षायुः वायुषो बृहत्तरायुकेषु देवेषु नोत्पद्यते, एतच्च प्राग्दर्शितमेव, चतुर्थगमे जघन्यकालस्थितिको सङ्ख्यातवर्षायुरौधिकेषु ज्योतिष्केत्पन्नः, तत्र सख्यातायुषो यद्यपि पल्योपमाष्टभागाद्वीनतरमपि जघन्यमा दीप अनुक्रम [८३५८६०] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~239 Page #240 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [६९३ ७१५] गाथा दीप अनुक्रम [८३५ ८६०] श्रीभगः लघुवृत्तौ DIGICCC “भगवती" - अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - २ शतक [२४], वर्ग [-], अंतर् शतक [-] उद्देशक [१-२४], मूलं [६९३-७१५] + गाथा युष्कं स्यात् तथापि ज्योतिषां ततो हीनतरं नास्ति, स्वायुस्तुल्यायुर्वन्धकाथोत्कर्षतोऽसङ्ख्यातवर्षायुष इतीह जघन्यस्थितिकास्ते पल्योपमाष्टभागायुषः स्युः, ते च विमलवाहनादिकुलकरकालात् पूर्वतरकालभुवो हस्त्यादयः, औधिकज्योतिष्का अप्येवंविधा एव तेषामुत्पत्तिस्थानं स्युः, 'जहण्णेणं अट्ठभागपलिओ मट्ठिइएस'ति इत्याद्युक्तं, 'ओगाहणा जहण्णेणं धणुपुहुत्तं' यदुक्तं तत्पल्योपमाष्टभागमानायुषो विमलवाहनादिपूर्वतर काल भाविनो हस्त्यादिव्यतिरिक्तक्षुद्रकायचतुष्पदानपेक्ष्य ज्ञेयं, 'उकोसेणं साइरेगाई अट्ठारस धणुसयाई' ति एतच्च विमलवाहनादि पूर्वतरकालभाविहस्त्यादीनपेक्ष्योक्तं यतो विमलवाहनो नवधनुःशतमानावगाहनः तत्कालहस्त्यादयश्च तद्विगुणाः, तत्पूर्वतरकालभाविनच ते सातिरेकतत्प्रमाणाः स्युः, 'जहणकालठिइयस्स | एस चेव'त्ति पञ्चषष्ठगमयोरत्रैवान्तर्भावात् यतः पल्योपमाष्टभागमानायुषो मिथुनकतिरश्चः पञ्चमगमे षष्ठगमे च पल्योपमाष्टभागमानमेवायुः स्यात् प्राग्भावितं चैतदिति, सप्तमादिगमेषूत्कृष्टैव त्रिपल्योपमलक्षणा तिरथः स्थितिः, ज्योतिष्कस्य तु सप्तमे द्विधा प्रतीतैव, अष्टमे पल्योपमाष्टभागरूपा नवमे सातिरेकपल्योपमरूपा, संवेधश्च तदनुसारेण कार्य:, 'एए सत्त गमग 'त्ति प्रथमास्त्रयः मध्यमत्रयस्थाने एकः पश्चिमास्तु त्रय एवेति सप्त, असख्यातवर्षायुष्कनराधिकारे 'ओगाहणा साइरेगाई घणुस| याई' ति विमलवाहनकुलकरपूर्वकालीननरापेक्षया, 'तिरिण गाउयाई 'ति एतचैकान्तसुषमादिभाविनरापेक्षया 'मज्झिमगमए'त्ति पूर्वोक्तनीतेस्त्रिभिरप्येक एवायमिति ।। २४ शते २३ उद्देशः ॥ 'जहणेणं पलिओ मठिइएस त्ति (सू. ७१५) सौधर्मे जघन्येनान्यस्यायुषोऽसत्त्वात् 'उक्को सेणं तिपलिओवमठिएसुति यद्यपि सौधर्मे वहुतरायुष्कमस्ति तथाप्युत्कर्षतस्त्रिपल्योपमायुष्का एवं तिर्यञ्चः स्युः, तद्नतिरिक्तं च देवायुर्न बनन्ति, 'दो पलि मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[०५], अंगसूत्र [०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~ 240 ~ २४ श २३-२४ उद्देश: ॥२६७॥ Page #241 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [२४], वर्ग -1, अंतर्-शतक H, उद्देशक [१-२४], मूलं [६९३-७१५] + गाथा (०५) श्रीभग प्रत सूत्रांक [६९३७१५] लघुवृत्तौ। २४ गाथा ओवमाईति एकं तिर्यग्भवसत्कमपरं च देवभवसत्कं 'छ पलिओवमाईति त्रीणि पल्योपमानि तिर्यग्भवसत्कानि त्रीण्येव देवभवसत्कानीति 'सोचेव अप्पणा जहण्णकालठिईओ जाउति गमत्रयेऽप्येको गमो, भावना तु दर्शितैव, जहण्णेणं धणुपुहुत्तं'ति क्षुद्रकायचतुष्पदापेक्षं,'उकोसेणं दो गाउयाईति यत्र क्षेत्रे काले वा गव्यूतमाना नराः स्युः तत्सम्बन्धिनो हस्त्या-1 दीनपेक्ष्योक्तमिति । सख्यातायुःपञ्चेन्द्रियतिर्यगधिकारे 'जाहे अप्पणा जहण्णकालठिईओ ति इत्यादौ 'नो सम्माभिच्छद्दिढि'त्ति मिश्रदृष्टिनिषेध्यः, जघन्यस्थितिकस्य तदसम्भवाद् , अजघन्यस्थितिकेषु दृष्टित्रयस्यापि भावादिति, तथा ज्ञानादिद्वारे द्वे ज्ञाने अज्ञाने वा स्यातां, जघन्यस्थितेरन्यज्ञानाज्ञानयोरभावादिति । अथ नराधिकारे 'नवरं आइल्लएसु दोसुगमएसुत्ति आद्य|गमयोहि पूर्वत्र धनुःपृथक्त्वं जघन्यावगाहना उत्कृष्टा तु गव्यूत ६ माना, इह तु जघन्येन 'गाउय'मित्यादि, तृतीयगमे तु जघन्यत Hउत्कर्षतब ६ गब्यूतान्युक्तानि, इह तु त्रीणि, चतुर्थगमे तु प्राग्जघन्यतो धनुःपृथग् उत्कर्षतो वे गब्यूते प्रोक्ते, इह तु जघन्यत: उत्कर्षतश्च गव्यूतं, एवमन्यदप्यूह्य, ईशानदेवाधिकारे 'साइरेगं पलिओवमं ति ईशाने सातिरेकपल्योपमस्य जघन्यस्थितित्वात् , 'चउत्थगमएसुति ये सातिरेकपल्योपमायुषस्तिर्यशः सुषमांशोद्भवाः क्षुद्रकायास्तानपेक्ष्योक्तं, 'ओगाहणा धणुपुहुत्तं उक्कोसेणं साइरेगाई दो गाउयाईति एतच्च यत्र काले सातिरेकगब्यूतमाना नराः स्युः तत्कालभवान् हस्त्यादीनपेक्ष्योक्तं, तथा । 'जेसु ठाणेसु'त्ति सौधर्मदेवाधिकारे येषु स्थानेषु सङ्ख्यातवर्षायुर्नराणां गव्यूतमुक्तं 'तेसु ठाणेसु इहं'ति जघन्यतः सातिपारेकपल्योपमस्थितिकत्वादीशानदेवस्य प्राप्तव्यदेवस्थित्यनुसारेण चासङ्ख्यातवर्षायुर्नराणां स्थितिसद्भावात् तदनुसारेणैव च तेषा वगाहनाभावादिति, सनत्कुमारदेवाधिकारे 'जाहे अप्पणा जहण्णे'त्यादि, 'पंच लेसाओ आइल्लाओ कायवाओ'ति S HAREaunariyar AawatanHURevealindar FutanADEMAITHILIONINAAROOMANORTHODH दीप अनुक्रम [८३५८६०] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~241 Page #242 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [६९३ ७१५] गाथा दीप अनुक्रम [८३५ ८६०] श्रीभगः लघुवृत्ती DESÓCROCSDCRİCİLCİCİCİLİ “भगवती" - अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - २ शतक [२४], वर्ग [-], अंतर् शतक [-] उद्देशक [१-२४], मूलं [ ६९३-७१५] + गाथा जघन्यस्थितिस्तिर्यक् सनत्कुमारे उत्पित्सुर्जघन्यस्थिति सामर्थ्यात् कृष्णादीनां ४ लेश्यानामन्यतरस्यां परिणतो भूत्वा मृतिकाले पद्म| लेश्यामासाद्य म्रियते, ततस्तत्रोत्पद्यते, यतोऽग्रेतनभवपरिणामे सति जीवः परभवं गच्छतीत्यागमः, तदेवमस्य ५ लेश्याः स्युः, 'लंतगादीणं जहण्णे' त्यादि, एतद्भावना अनन्तरोक्तन्यायेन कार्या, 'संघयणाह बंभलोयलंतरसु पंच आइलगाणि 'त्ति छेदवर्त्तिसंहननस्य चतुर्णामेव देवलोकानां गमने निबन्धनत्वात्, यदाह-'छेवद्वेणं उ गम्मइ'ति वचनात्, 'जहणेणं तिष्णिं भवरगहणाई'ति आनतादिदेवो नरेभ्य एवोत्पद्यते तेष्वेव च प्रत्यागच्छतीति जघन्यतो भवत्रयं स्यात् एवं भवसप्तकमप्युत्कः र्षतो भाव्यमिति, 'उकोसेणं सत्तावण्णन्ति आनतादिदेवानामुत्कर्षतः १९ सागराणि आयुः तस्य च भवचतुष्टयभावेन ५७ सागराणि नरभवचतुष्कपूर्वकोटीचतुष्काधिकानि स्युरिति, इति २४ शते २४ उद्देशः ॥ इति श्रीपरमगुरुलक्ष्मीसागरसूरिशिष्य श्रीसुमतिसाधुसूरिशिष्य श्रीहेमविमलसूरिविजयराज्ये शतार्थिश्रीजिन माणिक्यगणिशिष्य श्री अनन्त हंसगणि शिष्य श्री दानशेखरगणि समुद्धृतभगवतीलघुवृत्तौ चतुर्विंशतितमशतकविबरणं सम्पूर्णम् ॥ मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०५], अंगसूत्र [०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ... अत्र शतक - २४ समाप्तं ~242~ २४ श० २४ उद्दे. ||२६८ ।। Page #243 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [२५], वर्ग -1, अंतर्-शतक H, उद्देशक [१-१२], मूलं [७१६-८०९] + गाथा (०५) प्रत सूत्रांक [७१६८०९] श्रीभग लघुवृत्ती १ उद्देशः गाथा अथ पश्चविंशतितममारभ्यते-यथा तत्र सङ्ग्रहगाथा चेयम्-लेसा य दव्य संठाणे'त्ति (७९३) लेश्यार्थवाच्यः | द्रव्यवाचकः २ संस्थानवाच्यः ३ 'जुम्म'त्ति कृतयुग्माद्यर्थः ४ 'पज्जवत्ति पर्यववाच्यः ५ पुलाकादिनिर्ग्रन्थाच्यः ६ 'समणां । RIयति सामायिकादिसंयतार्थवाच्यः ७ नारकोत्पत्यादिवाच्यः ८'भवियाभविए नि भव्याभव्यबाच्यौ उदेशकौ १० 'सम्मति सम्यग्दृष्टिवाच्यः ११,'मिच्छे यति मिथ्यागवाच्यः १२॥ तत्र १ उद्देशके 'लेसाविभागो'ति (स. ७१६) स च 'नरह-1 याणं भंते ! कइ लेस्साओ पण्णत्ता' इत्यादि, 'अप्पाबहुयं वति तदेवं 'एएसिणं भंते ! जीवाणं सलेसाणं कण्हलेसाणं नीलले-11 साण'मित्यादि, कियदूर तद्वाच्यमित्याह-'जाव चउन्विहाणं देवाणं ति, तचेदम्-एएसिणं भंते ! भवाणवासीणं वाणमंतराणं जोईसियाणं वेमाणियाणं देवाणं देवीण य कण्हलेसाणं जाव मुक्कलेसाण य कयरे कयरेहिंतो'इत्यादि । अथ संसारसमापनजीवान् नद्यागाल्पबहुत्वं च निरूपयन्नाह-'सुहमति (सू. ७१७) सूक्ष्मनामकर्मोदयात् 'अपज्जत्तग'त्ति अपर्याप्तका अपर्याप्तनामकर्मोदयात् । एवमितरे, तद्विपरीतत्वात् , 'वायर'चि बादरनामकर्मोदयात् , एते चत्वारोऽपि जीवभेदाः पृथिव्यायेकेन्द्रियाणां 'जहण्णुक्कोसगस्स जोगस्स'त्ति जघन्यः-अपकृष्टः कांचिद्वयक्तिमाश्रित्य स एव व्यक्त्यन्तरापेक्षया उत्कृष्टो जघन्योत्कर्षः, तस्य योगस्य वीर्यान्तरायक्षयोपशमादिसमुत्थकायपरिस्पंदस्य, एतस्य च योगस्य १४ जीवस्थानसंबंधात् जघन्योत्कर्षभेदाचाष्टाविंशतिविधस्यास्पबहुत्वादि जीवविशेषात् स्यात, तत्र 'सब्बत्योवेत्ति सूक्ष्मस्य पृथ्व्यादेः सूक्ष्मत्वाच्छरीरस्य तस्याप्यपर्याप्तकत्वेनासम्पूर्णत्वात्। तत्रापि जघन्यस्य विवक्षितत्वात् सर्वेभ्यो वक्ष्यमाणेभ्यो योगेभ्यः सकाशात् स्तोकः सर्वस्तोकः स्यात् जघन्यो योगः, पुनर्विग्रहिक| कार्मण औदारिकपुद्गलग्रहणप्रथमसमयवर्ती, तदनन्तरं च समयवृद्धया अजघन्योत्कृष्टो यावत् सर्वोत्कृष्टो न स्यात् , बादरजीवस्य दीप अनुक्रम [८६१९७४] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति: ... अत्र शतक-२५ आरभ्यते ~243 Page #244 -------------------------------------------------------------------------- ________________ आगम "भगवती'- अंगसूत्र-५ (मूलं+वृत्तिः ) भाग-२ शतक [२५], वर्ग [-1, अंतर्-शतक H, उद्देशक [१-१२], मूलं [७१६-८०९] + गाथा (०५) श्रीभग० लघवत्ती प्रत सूत्रांक [७१६८०९] गाथा पृथ्व्यादेरपर्याप्तकस्य जघन्यो योगः प्रागुक्तापेक्षया असङ्ख्यातगुणवृद्धो बादरत्वादेवेति, एवमुत्तरत्रापि असङ्ख्यातगुणत्वं दृश्य, २५० इह च यद्यपि पर्याप्तत्रीन्द्रियोत्कृष्टकायापेक्षया पर्याप्तकानां द्वीन्द्रियाणां संजिनामसंज्ञिनां च पञ्चेन्द्रियाणामुत्कृष्टः कायस्सङ्ख्या १ उद्देशः तगुणः स्यात् , सङ्ख्यातयोजनप्रमाणत्वात् , तथाऽपीह योगस्य विवक्षितत्वात् तस्य च क्षयोपशमविशेषसामर्थ्यात् यथोक्तमसङ्ख्यातगुणत्वं न विरुध्यते, न ह्यल्पकायस्य अल्पस्पन्दः स्यात् महाकायस्य वा महानेव, व्यत्ययेनापि तस्य दर्शनादिति, इह चेयं स्थापनामुहुम अपज | सुहुम प. बादर अप. | बादर प. ई. अप. उ. पञ्ज. योगाधिकारादेवेदमाह-'दोभजघन्ययोग जघन्य ८ असं. २ जघ. ३ जघ. यो.९ ज.१४ ते इत्यादि (सू.७१८) प्रथमः उत्कृष्टयोग १० उत्कृष्ट १२ उत्कृ.११/ उत्कृ. १३/ उत्कृ. १९' उत्कृ.२४ त्री. अ. प.त्री. पज. समय उपपत्रयोर्ययोस्तौ प्रथमसच. अप. च। पज. असं। अ. असंप. |सं। अप-संप ज. प.४ | जप.-१५] ज.५ जघ. १६/ जघन्य ६ जघ. १७/ज.१८ ज.७/मयापपमा उत्पाचवह नरकक्षत्र-IRI | उ.२० उत्कृ. २६/ उत्कृ. २१ | उ. २६/ उत्कृ. २२| उत्कृ.२७/ उ. २८/उ. २३ प्राप्तिः, सा तावद्द्वयोरपि विनहेण ऋजुगत्या वा एकस्य वा विग्रहेणान्यस्य च ऋजुगत्येति । 'समजोगि'ति (म.७१९) समो योगो विद्यते ययोस्तौ समयोगिनौ, एवं विषमयोगिनौ, आहारयाउ 'ति आहारकाद्वा-आहारकनारकमाश्रित्य 'सेति स नारकोऽनाहारकः अनाहारकाद्वाअनाहारकनारकमाश्रित्य आहारकः, किमित्याह-'सिय हीणे ति यो नारको विग्रहाभावेन नारक एवोत्पन्नोऽसौ निरन्तराहारकत्वा-IN दुपचित एव, तदपेक्षया च यो विग्रहगल्याऽनाहारको भूत्वोत्पन्नोऽसौ हीनः, पूर्वमनाहारकत्वेनानुपचितत्वाद्धीनयोगत्वेन च विष-1 ॥२६९।। मयोगी स्यादित्यर्थः, 'सिय तुल्ले ति यो समानसमयया विग्रहगत्याऽनाहारको भूत्वोत्पन्नौ, ऋजुगत्या वा गत्वोत्पनौतयोरेकः । दीप अनुक्रम [८६१९७४] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति: ~244 Page #245 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [२५], वर्ग [-1, अंतर्-शतक H, उद्देशक [१-१२], मूलं [७१६-८०९] + गाथा (०५) लपवृत्तो प्रत सूत्रांक [७१६८०९] गाथा अन्यापेक्षया तुल्यः, समयोगी स्यादित्यवः, अन्भहिय'त्ति यो विग्रहाभावेनाहारक एवागतोऽसौ विग्रहगत्यनाहारकापेक्षया चितवेनाभ्यधिको, विषमयोगीति भावः, इह च 'आहारयाओ वा से अणाहारए' इत्यनेन च हीनतायाः 'अणाहारयाओ बा आहारए' इत्यनेन चास्यधिकताया निवन्धनमुक्तं, अथ योगस्यैवाल्पबहुत्वं प्रकारान्तरेणाह-'एयस्स ण'मित्यादि, इहापि योगः परिस्पन्द एव, अस्य चेय स्थापना ।। २५ शते प्रथमः॥ | सत्यम ॥ अस. | मि. असत्यामृषा | सत्य वा. अ. वा. | मि. | असत्या. औ. औ मे..मि. आआमि. कार्मा जघन्य १२/१२|१२|१० मनोयो. ग १२ | १२ |१२| १२ |४ असं.३५६११७ उत्कृष्ट १४|१४|१४|१४ गं. | १४ | १४ |१४| १४ | १४|।१४-११३८ । द्वितीये द्रव्याधिकारमाह-'जहा अजीवपज्जव'त्ति (सू. ७२०) यथा प्रज्ञापनाया विशेषाख्ये पक्षमे पदे जीवपर्यवा उक्ताः, | तत्सूत्राण्येवमाह-'अरूविअजीवदव्या णं भंते ! काविहा पण्णता, गो दसविहा पं०, तं०-धम्मस्थिकाए' इत्यादि, तथा रूवि-IM अजीवदया णं भंते ! कइविहा पण्णता?, गोयमा ! चउब्विहा पण्णत्ता, तंजहा-खंधा' इत्यादि, तथा 'तेणं भंते ! किं संखेजा | असंखेजा अणता?, अर्णता, से केणडेणं भंते ! एवं बुवइ ?, गो०! अणंता परमाणू, अणंता दुपएसिया खंधा, अर्णता तिपएसिया खंधा, जाव अर्णता अणंतपदेसिया खंधा' इति । द्रव्याधिकारादेवेदमाह-'जीवदब्वाणं भंते ! अजीवदब्वेत्यादि (सू.७२१) इह जीवद्रव्याणि परिभोजकानि सवेतनत्वेन ग्राहकत्वात् , अन्यानि तु परिभोग्यानि, अचेतनतया ग्राह्यत्वादिति । द्रव्याधिकारादेवेदमाह-'से नूर्ण'ति (स.. ७२२) "असंखेज'त्ति असङ्ख्यातप्रदेशात्मक इत्यर्थः, अणंताई दबाईति जीवपरमाण्यादीनि । दीप अनुक्रम [८६१९७४] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~245 Page #246 -------------------------------------------------------------------------- ________________ आगम "भगवती'- अंगसूत्र-५ (मूलं+वृत्तिः ) भाग-२ शतक [२५], वर्ग -1, अंतर्-शतक H, उद्देशक [१-१२], मूलं [७१६-८०९] + गाथा (०५) HOL २५० प्रत सूत्रांक [७१६८०९] गाथा श्रीभगoll'आगासे भइयब्वाई'ति सप्तम्याश्च षष्ठ्यर्थत्वात् आकाशस्य भक्तव्यानि, धारणीयानीत्यर्थः, पृच्छतोऽयमभिप्रायः कथमसङ्लघुवृत्ती ख्यातप्रदेशात्मके लोकाकाशे अनन्तानां द्रव्याणामवस्थानं ?, हता! इत्यादिना तत्र तेपामनन्तानामपि अवस्थानं आवेदितं, यथाऽ- २ उद्देशः पवरकाकाशे प्रदीपप्रभापुद्गलभृतेऽन्यान्यदीपप्रभा अवतिष्ठन्ते, तथाविधपुद्गलपरिणामाद् , एवमेवासङ्ख्यातेऽपि लोके तेष्वेव २ | प्रदेशेषु द्रव्याणां तथाविधपरिणामवशेनावस्थानादनन्तानामपि तेषामवस्थानमविरुद्धमिति । अथ तेषां चयापचयाद्याह-'कइदिसं| पोग्गला चिजंति'त्ति कतिभ्यो दिग्भ्य आगत्य एकत्राकाशप्रदेशे चीयन्ते, छिजंति-व्यतिरिक्ताः स्युः,'उवचिजंति' पुद्गलाः | स्कन्धरूपा पुद्गलान्तरसम्पर्कादुपचिताः स्युः, 'अवचिजंति' स्कन्धरूपा एव पुद्गलाः प्रदेशविघटनेनापचीयन्ते । 'ठियाईति (सू. ७२३) स्थितानि जीवप्रदेशावगाढक्षेत्रस्य मध्यवर्तीनि, अस्थितानि च तदनन्तरवत्तीनि, तानि पुनरौदारिकवपुःपरिणामादाकृष्य गृह्णाति, 'किं दब्बओ गिण्हइ' किं द्रव्यमाश्रित्य गृह्णाति !, द्रव्यतः किंवरूपाणि गृह्णातीत्यर्थः, एवं क्षेत्रत:-क्षेत्रमा|श्रित्य, कतिप्रदेशावगाढानीत्यर्थः, वैक्रियवपुरधिकारे 'नियम छदिसं'ति, तत्रायमभिप्रायः-वैक्रियशरीरी पञ्चेन्द्रिय एव स्यात् ।। स नाड्या मध्य एव, ततो पण्णामपि दिशामनावृतत्वमलोकेन विवक्षितलोकदेशस्येत्यत उच्यते 'नियमं छहिसं ति यच्च, वायु-1 कायिकानां त्रसनाड्या बहिरपि वैक्रियकरणं स्यात् तदिह न विवक्षितं, अप्रधानत्वात् तस्य, तथा लोकान्तनिष्कुटे वा वैक्रियशरी-18 |री वायुर्न सम्भवति, तैजससूत्रे 'ठियाई गिण्हइत्ति जीवोऽवगाढक्षेत्रमध्यवर्तीन्येव गृह्णाति,'नो अठियाईति तदनन्तरवतींनि । गृह्णाति, तस्याकर्षपरिणामाभावात् , 'जहा भासापदे ति यथा प्रज्ञापनायां ११ पदे तथा वाच्यं, तत्र 'एगप्पएसियाई ति द्रव्यविषय षड्दिक्त्वं च, एवमिदमपि । श्रोत्रेन्द्रियद्रव्यग्रहणं हि नाडीमध्य एव च 'सिय तिदिसंति नास्ति, व्याघाताभावात् , दीप अनुक्रम [८६१९७४] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~246 Page #247 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [२५], वर्ग -1, अंतर्-शतक H, उद्देशक [१-१२], मूलं [७१६-८०९] + गाथा (०५) प्रत सूत्रांक [७१६८०९] श्रीभग लघुवृचौ MADHOP गाथा ADMROHITHHTHATIHARTOISE HDHDCHHOTATE 'फासिंदियत्ताए जहा ओरालिय'त्ति, अयमर्थः-स्पर्शनेन्द्रियतया द्रव्याणि गृह्णाति यथौदारिकवपुःस्थितास्थितानि पदिगा २५शक गतप्रभृतीनि 'मणजोगत्ताए'त्ति 'नियम छविसं ति मनोयोगतया तथा द्रव्याणि गृह्णाति, यथा कार्मणं स्थितान्येव गृह्णाति, केवलं तत्र व्याघातेनेत्युक्तं इह तु नियमात् पड्दिशीत्येवं वाच्यं, नाडीमध्य एव मनोद्रव्यग्रहणभावात् , अत्रसांनां हि तन्नास्ति, एवं-मनोद्रव्यवद्वागद्रव्याणि गृह्णातीत्यर्थः, 'कायजोगत्ताए'त्ति काययोगद्रव्याणि स्थितास्थितानि पदिगागतप्रभृतीनि 'काइ'ति शरीराणि ५ इन्द्रियाणि ५ योगास्त्रयः आनप्राणं च, सर्वाणि १४ पदानि ॥ २५ शते द्वितीयः ।। तृतीये पुद्गलसंस्थानान्याह, संस्थानानि स्कन्धाकाराः 'अणित्थंत्थिति (सू. ७२४) इत्थं-अनेन प्रकारेण परिमण्डलादिना | |तिष्ठतीति इत्थं न इत्थंस्थमनित्थस्थं परिमण्डलादिमिन्नं 'दब्वत्थयाए ति द्रव्यरूपमर्थमाश्रित्य 'पएस'त्ति प्रदेशरूपमर्थमा|श्रित्य 'दव्बट्ठपएसट्टति तदुभयमाश्रित्य 'सम्वत्थोवा परिमंडल'त्ति इह यानि संस्थांनानि यत्संस्थानापेक्षया बहुतरप्रदेशाबगाहानि तानि तदपेक्षया स्तोकानि तथाविधस्वभावत्वात् , तत्र च परिमण्डलं संस्थानं जघन्यतोऽपि विंशतिप्रदेशावगाहाबहुतरप्र|देशावगाहि, वृत्तव्यस्रचतुरस्रायतानि तु क्रमाजघन्यतः पञ्चचतुस्विद्विप्रदेशावगाहित्वात् अल्पप्रदेशावगाहीनि, अतः सर्वेभ्यो बहु|तरप्रदेशावगाहित्वात् परिमण्डलस्य परिमण्डलसंस्थानानि सर्वेभ्यः सकाशात् स्तोकानि इत्यादि । से किंतं आयारो"ति(सू.७३२) प्राकृतत्वात् कोऽसावाचारः ?,'आयारगोचर इत्यनेनेदं सूचितम् 'आयारगोयरविणयवेणइयसिक्खाभासाचरणकरणजायमायावि-10 सीओ आपविजंति'त्ति तत्राचारो-ज्ञानाद्यनेकभेदमिन्नः गोचरो-भिक्षाग्रहणविधिः विनयो-ज्ञानादिविनयः वैनयिक-विनयफलं कर्म कार्यादि शिक्षाग्रहणासेवनाभेदमिना अथवा वैनयिको विनेयो वा शिष्यस्तस्य शिक्षा बैनयिकशिक्षा विनयशिक्षा वा भाषा सत्या दीप अनुक्रम [८६१९७४] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~247~ Page #248 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [२५], वर्ग [-1, अंतर्-शतक H, उद्देशक [१-१२], मूलं [७१६-८०९] + गाथा (०५) श्रीभग लघुवृत्ती प्रत सूत्रांक [७१६८०९] गाथा HamamaDEO HDMADHEIDIOCHIRIDIHD | असत्यामृषा च अभाषा-मृषा सत्यामृपा वा चरण-व्रतादि करणं-विशुद्ध्यादि यात्रा-संयमयात्रा मात्रा-तदर्थ आहारप्रमाणं वृत्तिः २५० | विविधैरभिग्रहविशेषैर्वर्तनं, आचारवं गोचरबेति द्वन्द्वः, एवमंगपरूवणा भाणियब्बा, 'जहा नंदीए'ति एवं प्रागुक्तस्त्रेणा उद्देशः चारायणप्ररूपणा भणितव्या यथा नन्द्यां, सा चेयमङ्गप्ररूपणा नन्द्युक्ता कियदूरं वाच्या इत्याह-'सुत्तत्थों' गाहा (१९४) सूत्रा-1 | र्थमात्रप्रतिपादनपरः मूत्रार्थः अनुयोगः, खलुशब्द एवार्थो, गुरुणा सूत्रार्थमात्रामिधानलक्षण एवं प्रथमोऽनुयोगः कार्यों, मा भूत् IK प्राथमिकशिष्याणां मतिमोह इति, द्वितीयोऽनुयोगः सूत्रस्पर्शकनियुक्तिमिश्रः कार्यः, तृतीयस्त्वनुयोगो निरवशेषो, निरवशेषस्य । प्रसक्तानुप्रसक्तस्वार्थकथनात् , एष विधिः स्यात् सूत्रस्वार्थेनानुरूपतया योजनलक्षणानुयोगे इति गाथार्थः ।। अथायं तृतीय उद्देशोऽतिसूक्ष्मार्थत्वादनुपयोगित्वाच अव्याख्यातोऽपि न विवियते, विशेपार्थिना तु वृहद्वृत्तिविलोक्या ॥ २५ शते तृतीयः॥ | चतुर्थेऽपीदमादिसूत्रम्-'करण'मित्यादि (सू..७३४) 'कइजुम्मति संज्ञाशब्दत्वाद्राशिः नेरइयाण भंते ! कइ जुम्मेत्यादौ | |'अट्ठो तहेव'त्ति स एवार्थः, जे गं नेरइया चउकएणं अवहारेणं अबहीरमाणा २ चउपअवसिया सिया ते ण नेरइया कडजुम्मेत्यादि खरूपश्चतुर्थ उद्देशकोऽप्यतिम्रक्ष्मार्थत्वादनुपयोगित्वाच्च न विबियते, विशेषार्थिना तु वृत्तिविलोक्था ।। २५ शते चतुर्थः॥ 'पञ्चमस्यादिखत्रमिदम्-'काबिहे'त्ति 'पज्जवत्ति (सू. ७४६) पर्यवा गुणा धर्मा विशेषा इति पर्यायाः, 'जीवपजवा यत्ति जीवपर्यवाः, एवं अजीवपर्यवा अपि, पज्जवपयं निरवसेसं भाणियव्वं जहा पण्णवणाए'त्ति पर्यवपदं च-विशेषपदं प्रज्ञाप-18 नायां पञ्चमं, तच्चेदम्-जीवपजवा णं भंते ! किं संखेजा असंखेजा अर्णता ?, गो! नो संखेजा नो असंखेजा अणंते'त्यादि । २५ शते पञ्चमः॥ दीप अनुक्रम [८६१९७४] ॥२७ मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-०५] "भगवती मूलं एवं दानशेखरसूरि-रचिता वृत्ति: ~248 Page #249 -------------------------------------------------------------------------- ________________ आगम "भगवती'- अंगसूत्र-५ (मूलं+वृत्तिः ) भाग-२ शतक [२५], वर्ग -1, अंतर्-शतक H, उद्देशक [१-१२], मूलं [७१६-८०९] + गाथा (०५) श्रीभग० श० ६ उद्देश: प्रत सूत्रांक [७१६८०९] लघुवृत्ती IOHINDIHIDHHICHHAMARIDHI गाथा अथ षष्ठ आरभ्यते,तत्र तिम्रो द्वारगाथा उच्यते-'पण्णवण १ वेयर रागे ३ कप्प४ चरित्त५ पडिसेवणा ६ नाणे७। |तित्थे ८ लिंग ९ सरीरे १० खित्ते ११ काल १२ गति १३ संजम १४ निगासे १५॥१॥ *९५) जोगु१६ वओग १७ कसाए १८ लेसा १९ परिमाण २० बंध२१ वेदे य २२ । कम्मोदीरण २३ उवसंपजहण २४ सपणा य २५ आहारे २६॥२(४९६) भव २७ आगरिसे २८ कालं २९तरे ३० समुग्घाय ३१ खेत्त ३२ फुसणा ३३ य । भावे ३४ परिमाणे ३५ खलु अप्पाबहुयं ३६ नियंठाणं॥३॥(१९७) नियंठ'त्ति निर्गताः सबाह्याभ्यन्तरात् ग्रन्थादिति निर्ग्रन्थाः तत्र 'पुलाए'त्ति पुलाको-निःसारो धान्यकणस्तद्वत् पुलाका, संयमसारापेक्षया, स च संयमवानपि मनाक् तमसारं कुर्वन् पुलाक इत्युच्यते १'वउसे त्ति बकुशं-शवलं, ततश्च बकुशसंयमयोगाद्वकुशः २ 'कुसीले'त्ति कुत्सितं शीलं-चरणमस्खेति कुशीलः 'नियंठेति निर्गतो। ग्रन्थात मोहनीयकर्मादिति निग्रन्थः ४, "सिणाए'त्ति स्त्रात इव स्नातो घातिकर्ममलक्षालनात , तत्र पुलाको द्विधा-लब्धिप्रतिसेवाभेदात , तत्र लब्धिपुलाको लब्धिविशेषवान् , यदाह-संघाइयाण कजे चुण्णिजा चकवदिसिन्नपि । तीए लद्धीऍ जुओ लद्धिपु| लाओ मुणेषब्यो ।।१॥" प्रतिसेवापुलाकमाह-'नाणपुलाए ति ज्ञानविराधको ज्ञानपुलाकः, एवं दर्शनपुलाकादीनाह-'खलियाइ दूसणेहिं नाणं संकाइएहिं सम्मत्त । मूलत्तरगुणपडिसेवणाएँ चरणं विराहेइ ॥१।। लिंगपुलाओ अभं निकारणओ करेइ जो लिंग ||R |मणसा अकप्पियाणं निसेवओ होअहासुहुमो ॥२॥" बकुशो द्विधा-उपकरणशरीरभेदात् , तत्र वस्त्राद्युपकरणविभूषानुवर्तनशील | उपकरणबकुशः, वपुर्विभूषानुवर्ती शरीरवकुशः, स चायं पञ्चधा, 'आभोगव उसति आभोगः साधूनां वपुरुपकृत्यादिविभूषा| करणं अपकृत्यमिति ज्ञानं तत्प्रधानो बकुश आभोगवकुशः, इहाप्युक्तम्-आभोगे जाणंतो करेइ दोसं अजाणमणभोगे । मूलुत्तरेहिं D दीप अनुक्रम [८६१९७४] MPOSE मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~249 Page #250 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [२५], वर्ग [-1, अंतर्-शतक H, उद्देशक [१-१२], मूलं [७१६-८०९] + गाथा (०५) प्रत सूत्रांक [७१६८०९] गाथा श्रीभग संयुड विवरीऑ असंवुडो होइ ॥१॥ अच्छिमुह मजमाणो होइ अहासुहमओ तहा बउसो। अहवा जाणिजंतो असंबुडो संवुडो २५श. लघुवृत्तौ इयरो ॥२॥" 'पडिसेवणाकुसीले त्ति सेवना-सम्यगाराधना तद्विपरीता प्रतिषेवना तया कुशीलः, एवं कषायकुशीलादयोऽपि ६ उद्देश: झेयाः, यदाह-"इह नाणाइकुसीलो उबजीवं होइ नाणपभिईए । अहसुहुमो पुण तुस्सं एस तवस्सित्तिसंसाए ॥१॥"'नाणकसायकुसील'त्ति ज्ञानं प्रति कपायकुशीलो ज्ञानकषायकुशीलः, यदाह-"नाणे दंसणलिंगे जो जुंजइ कोहमाणमाईहिं । सो नाणाइकु|सीलो कसायओ होइ विबेओ ॥१॥ चारिमि कुसीलो कसायओ जो पयच्छई सावं । मणसा कोहाईएं निसेवय होअहासुहुमो || | ॥२॥ अहवावि कसाएहिं नाणाईणं विराहए जो ऊ । सो नाणाइकुसीलो नेओ वक्खाणभेएणं ।।३।।" 'पढमसमयनियंठे'इत्यादि, | उपशान्तमोहाद्धायाः क्षीणमोहच्छद्मस्थाद्धायाश्चान्तर्मुहर्तप्रमाणायाः प्रथमसमये वर्तमानः प्रथमसमयनिर्ग्रन्थः, शेषेवप्रथमसमयनिग्रन्थः, एवं निर्ग्रन्थाद्धायाश्चरमसमये चरमसमयनिर्ग्रन्थः, शेषेष्वन्यः, सामान्येन तु यथासूक्ष्म इति पारिभाषिकी संज्ञा, यदुक्तम्अंतमुहुत्तपमाणयनिग्गंथद्धाए पढमसमयंमि । पढमसमओ णियंठो अण्णेसु अपढमसमओ सो ॥१॥ एमेव तयद्धाए चरमे समयंमि चरमसमओ सो । सेसेस पुण अचरमो सामण्णेणं तु अहसुहमो ॥२॥ 'अच्छवि'त्ति छवियोगात् छवि:-शरीरं तयोगनिरोधेन यस्य नास्त्यसावच्छविक इति, अशबलो निरतिचारचरित्रत्वात् , 'अपरिस्सावी'त्ति अबन्धको, निरुद्धयोग इत्यर्थः, अयं च पञ्चमः स्नातके भेदः, उत्तराध्ययनेषु त्वहन जिनः केवली त्ययं पञ्चमः प्रोक्तः, अपरिश्रावी तिपदं तु नाधीतमेव, ततश्च एवं सम्भावयामःशब्दनयापेक्षया एतेषां भेदा भावनीयाः, शक्रपुरन्दराविव १ । अथ वेदद्वारे-'नो अवेयए होज'त्ति, पूलाकबकुशप्रतिसेवाकुशी २७२॥ लानामुपशमक्षपकश्रेण्योरभावात् , 'नो इस्थिवेयए'त्ति स्त्रियाः पुलाकलब्धेरभावात् , 'पुरिसनपुंसगवेयए'ति नरः सन् यो HATION HOSPIDERATHIRODHPTOHRADESIDHIRIDHIOHIHION दीप अनुक्रम [८६१९७४] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति: ~250 Page #251 -------------------------------------------------------------------------- ________________ आगम "भगवती'- अंगसूत्र-५ (मूलं+वृत्तिः ) भाग-२ शतक [२५], वर्ग [-1, अंतर्-शतक H, उद्देशक [१-१२], मूलं [७१६-८०९] + गाथा (०५) प्रत सूत्रांक [७१६८०९] लघवृत्ती गाथा नपुंसकवेदको वर्द्धितकत्वादिभावेनासौ स्थात् पुरुषनपुंसकवेदको, न स्वरूपेणेतियावत् , 'कसायकुसीले ण मित्यादौ, 'उवसं २५० तवेदए होज'त्ति सूक्ष्मसम्परायगुणस्थानं यावत् कषायकुशीलः स्यात् , स च प्रमत्तात्रमत्तापूर्वकरणेषु सवेदः अनिवृत्तिबादरे तूप-10 देशा शान्तेषु क्षीणेषु वा वेदेप्ववेदः स्यात् सूक्ष्मसंपराये वेति, नियंठे ण'मित्यादौ 'उपसंतवेदए वा होजा खीणवे' श्रेणिद्वये निर्ग्रन्थ-| | त्वभावात् 'सिणाए ण'मित्यादौ 'नो उपसंतवेयए होजा, खीणवेयए होज्न'त्ति क्षपकश्रेण्यामेव स्नातकस्य भावादिति । राग-11 द्वारे 'किं सरागो'त्ति (सू . ७५२) सरागः-सकषायः । कल्पद्वारे-'किं ठियकप्पे ति (सू. ७५३) आचेलक्यादिषु १० पदेप प्रथमपश्चिमतीर्थकृत्साधवः स्थिता एव, अवश्यं तत्पालनादिति, तेषां स्थिति:-कल्पः, तत्र वा पुलाकः स्यात् , मध्यमतीर्थकृत्साधवस्तु तेषु स्थिताश्चास्थिताश्चेत्यस्थितकल्पस्तेषां तत्र वा पुलाकः स्यात् , एवं सर्वेऽपि, अथवा कल्पो जिनकल्पः स्थविरकल्पश्चेति - | द्विधा, तमाश्रित्याह-'किं जिणकप्पे'त्ति 'कप्पातीते'ति जिनकल्पस्थविरकल्पाभ्यामन्यत्र, 'कसायकुसीले णमित्यादौ 'कप्पातीए वा होजति कल्पातीते वा कषायकुशीलः स्यात् , कल्पातीतस्य छद्मस्थतीर्थकृतः सकपायत्वादिति, 'निपंढे 'मित्यादौ|| | 'कप्पातीते होजा' निग्रन्थः कल्पातीत एव स्यात् , यतस्तस्य जिनकल्पस्थविरकल्पधर्मा न सन्ति ।। चरित्रद्वारे (सू. ७५४) व्यक्तमेव, प्रतिसेवनाद्वारे 'पडिसेवए'त्ति (स.. ७५५) सज्वलनकषायोदयात् संयमप्रतिकूलार्थस्य सेवकः प्रतिसेवका, संयमविराधक इत्यर्थः, एवं मूलगुणप्रतिसेवकः, नवरमुत्तरगुणा-दशविधप्रत्याख्यानरूपाः,'दसविहस्स'त्ति 'अणागयमइकंत मित्यादि दशविधं, 'नमुकार पोरिसीए'इत्याद्यपि दशविधं, 'अण्णय'ति एकतरं प्रत्याख्यान विराधयेत् , पिण्डविशुद्ध्यादिविराधकत्वमपि सम्भाव्यत इति । (स.. ७५६) ज्ञानद्वारे मतिज्ञानादीनि । (सू. ७५७) श्रुतद्वारे अष्टप्रवचनमानश्रुतं बकुशस्य जघन्यं स्यात् , दीप अनुक्रम [८६१९७४] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~251 Page #252 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [२५], वर्ग [-1, अंतर्-शतक H, उद्देशक [१-१२], मूलं [७१६-८०९] + गाथा (०५) श्रीभग प्रत सूत्रांक [७१६८०९] रघुवृत्ती FASHIDE RIDERRIDHIDE गाथा EForupaa तचोत्तराध्ययनेषु प्रवचनमातृनामकमध्ययन, न तद् गुरुत्वात् । तीर्थद्वारे 'तित्थे'त्ति (सू. ७५८) संघे सति 'कसायकुसीले ति ४२५० ६ उद्देशः कषायकुशीलश्च छबस्थावस्थायां तीर्थकरोऽपि स्यादतस्तदपेक्षया तीर्थव्यवच्छेदे च तदन्योऽप्यसौ स्यादिति तदन्यापेक्षया च 'तित्थे। वा होजे त्युच्यते, अत एवाह-'जइ अतित्थे होजा किं तित्थगरे होजे त्यादि । (सू.. ७५९) लिङ्गद्वारे लिङ्गं द्विधाद्रव्यभावभेदात् , तत्र च स्खलिङ्गं रजोहरणादि, परलिङ्गं द्विधा-कुतीथिंलिङ्गं गृहस्थलिङ्गं च, खलिङ्गं च 'सलिंगे'त्ति, त्रिविधलिनेऽपि स्याद्रव्यलिङ्गानपेक्षत्वाचरणपरिणामस्येति । (सू.७६०) शरीरद्वारं व्यक्तम् । क्षेत्रद्वारे-'जम्मणसंतिभावं'ति (सू.७६१) जन्म-उत्पादः सद्भावश्च विवक्षितक्षेत्रादन्यत्र जातस्य तत्र चरणभावेनास्तित्वमेतयोस्ततः तौ प्रतीत्य कर्मभूमौ स्यात् , तत्र जायते विहरति चेत्यर्थः, अकर्मभूमौ पुनरसौ न स्यात् , तजातस्य चारित्राभावात् , न च तत्र वर्त्तते, पुलाकलब्धौ वर्तमानस्य देवादिमिः संहर्तुमशक्यत्वात् , बकुशसूत्रे 'नो अकम्मभूमीए'त्ति अकर्मभूमौ बकुशस्य न जन्म स्यात् , तत्र परं स्वकृतः परक तश्च विहारस्सम्भवति, अतः 'संहरणं पडय'ति संहरण-क्षेत्रान्तरे देवादिमिर्नयनं । (सू. ७६२) कालद्वारे त्रिविधः कालोऽच। सपिण्यादिः, तत्रायद्वयं भरतैरावतयोस्तृतीयस्तु महाविदेहहैमवतादिषु, सुसमदुस्समकाले वा होज'त्ति आदिदेवकाल इत्यर्थः, RI'दुस्समसुसमकाले वत्ति चतुर्थेऽऽके इत्यर्थः, उक्तात् समाद्यान्नान्यत्र चासौ स्थात् ,'सम्भावं'त्ति अवसर्पिण्या सद्भावं प्रतीत्य २४५ आरकेषु स्यात् , तत्र चतुर्थारके जातस्सन् पक्षमेऽपि वर्तते, तृतीयतुर्यारकस्य सद्भावस्तु तज्जन्मपूर्वकः, 'जइ उस्सप्पिपाणी'त्यादि, उत्सपिण्यां २।३२४ा आरकेषु जन्मतः स्यात् , तत्र द्वितीयस्थान्ते जायते तृतीये तु चरणं प्रतिपद्यते, तृतीयचतुर्थयोश्च ॥२७॥ जायते चरणं च प्रतिपद्यते, सद्भावं पुनः प्रतीत्य तृतीयचतुर्थयोरेव तस्य सत्ता, तयोरेव चरणप्रतिपत्तेरिति, 'जइ णोउसप्पि दीप अनुक्रम [८६१९७४] T ATESO मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति: ~252 Page #253 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [२५], वर्ग [-1, अंतर्-शतक H, उद्देशक [१-१२], मूलं [७१६-८०९] + गाथा (०५) प्रत सूत्रांक [७१६८०९] श्रीभग लघुवृत्ती गाथा பார்ப்பார்ப்போமunitii பாடமாயிராம் णीए'त्यादि, 'सुसमसुसमपलिभागे'त्ति सुषमसुषमायाः प्रतिभागः-सादृश्यं यत्र काले स तथा, स च देवकुरुत्तरकुरुषु, एवं २५० सुषमप्रतिभागो हरिवर्षरम्यकवर्षेषु, सुषमदुष्षमाप्रतिभागो हिमवतैरण्यवतेषु, दुष्पमसुषमाप्रतिभागो महाविदेहेपु, निर्ग्रन्थस्नातको उद्देशः | पुलाकवद्वाच्यो, 'नवरं एएसिति पुलाकस्य प्रागुक्तयुक्त्या संहरणं नास्ति, एतयोश्च तत् संहरणमस्तीतिकृत्वा तद्वाच्यं, संहरणद्वारेण च यस्तयोः सर्वकालेषु सम्भवः असौ पूर्वसंहतयोनिग्रन्थस्नातकत्वप्राप्तौ द्रष्टव्यो, यतो नापगतवेदानां संहरणमस्तीति,यदाह-"समणी१ मवगयवेयं २ परिहार.३ पुलाप ४ मप्पमत्तं ५ च । चोहसपुचि : आहारगं ७ च न य कोइ संहरद ॥१॥"ति (स..७६३), | गतिद्वारे-सौधर्मादिका देवगतिरिन्द्रादयस्तदेहायुश्च पुलाकादीनां निरूप्यते-'अविराहणं पडुच्च'त्ति अविराधना हि ज्ञानादीनां यथावत्पालनात् अनुपजीवना अतस्तां प्रतीत्य, अविराधकास्सन्त इत्यर्थः, 'अण्णयरेसु उववजेजति भवनपत्यादीनामन्यतरेषु | देवेषत्पद्येत, विराधितसंयमानां भवनपत्याधुत्पादस्योक्तत्वात् , यच्च प्रागुक्तं 'विमाणेसु उववजेजति तत् संयमाविराधकत्व| माश्रित्य ज्ञेयं । संयमद्वारे-संयमस्थानानि तेषामल्पबहुत्वादि चिन्त्यते, तत्र 'पुलागस्से त्यादि (स. ७७४) संयमः-चारित्रं तस्य स्थानानि-प्रकर्षापकर्षकृता भेदाः संयमस्थानानि तानि च प्रत्येकं सर्वाकाशप्रदेशाग्रगुणितसर्वाकाशपरिमाणपर्यवोपेतानि स्युः, तानि । च पुलाकस्थासङ्ख्यातानि स्युः, विचित्रत्वात् चारित्रमोहनीयक्षयोपशमस्य, एवं यावत्कषायकुशीलस्य, 'अजहण्णमणुक्कोस-IR एणं'ति निम्रन्थस्यैकं संयमस्थानं स्यात् , कषायाणामुपशमस्य क्षयस्य चाविचित्रत्वेन शुद्धेरेकविधत्वाद् , एकत्वादेव च तदजघन्योस्कृष्ट, बहुप्वेव जघन्योत्कृष्टसद्भावादिति । अथ पुलाकादीनां मिथः संयमस्थानाल्पबहुत्वमाह-'एएसिणं'ति सर्वेभ्यः स्तोकं सर्वस्तोकं निग्रन्थस्य स्नातकस्य च संयमस्थानं, कुतः१, शुद्धरेकविधत्वात् , पुलाकादीनां तूतक्रमेणासङ्ख्येयगुणानि तानि, क्षयो दीप अनुक्रम [८६१९७४] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~253 Page #254 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [७१६ ८०९] गाथा दीप अनुक्रम [८६१ ९७४] श्रीभग० लघुवृत्तौ SOLUCJC JOCJ_____________G “भगवती" - अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - २ शतक [२५], वर्ग [-], अंतर् शतक [-] उद्देशक [१-१२], मूलं [ ७१६-८०९] + गाथा | पशमवैचित्र्यात् ॥ अथ संनिकर्षद्वारम् - संनिकर्षः संयोजनं मिथः पुलाकादीनां ॥ तमाह 'चारितपज्जव 'ति (सू. ७३५) चारित्रस्य पर्यवा-भेदास्ते च बुद्धिकृता अविभागपलिच्छेदाः 'सठाणसंनिगा सेणं' ति खं आत्मीयं स्थानं पर्यवाणामाश्रयः स्वस्थानं, | पुलाकादेः पुलाकादिरेव तस्य पर्यवो- मेदस्तेन, 'किं हीणे' ति विशुद्धसंयमस्थानसम्बन्धित्वेन विशुद्धतरपर्यवापेक्षयाऽविशुद्धतरसंयमस्थानसम्बन्धित्वेनाविशुद्धतराः पर्यत्रा हीनास्तद्योगात् साधुरपि हीनः. 'तुल्ले'ति तुल्यशुद्धिपर्यवयोगात्तुल्यः, 'अम्भहिए'ति विशुद्धेरन्यपर्यवयोगादभ्यधिकः, 'सिय हीणे'ति अशुद्धसंयमस्थानवर्त्तित्वात् 'सिय तुल्ले'ति एकसंयमस्थानवर्त्तित्वात्, 'अणंतभागहीणेति किलासद्भावस्थापनया पुलाकस्योत्कृष्टसंयमस्थानपर्यवाग्रं दश १०००० सहस्राणि तस्य सर्वजीवानन्तकेन शतपरिणामतया कल्पितेन भागे हते लब्धं शतं १००, द्वितीयप्रतियोगिपुलाक- १०० चरणपर्यवाग्रं नव सहस्राणि नवशताधिकानि ९९०० | पूर्वभागलब्धं शतं तत्र प्रक्षिप्तं जातानि दश सहस्राणि ततोऽसौ सर्वजीवानन्तकभागहारलब्धेन शतेन हीन इत्यनन्तभा- १०० गहीनः 'असंखेज भागहीणे वत्ति पूर्वोक्तकल्पितपर्यवराशेर्दश सहस्राणीत्यस्य | १०००० लोकाकाशप्रदेशपरिमाणेनासख्येयकेन कल्पनया पञ्चाशत्प्रमाणेन भागे हते लब्धा द्विशती द्वितीयप्रतियोगिपु- ५० लाकचरणपर्यवाग्रं नवसहस्राण्यष्टौ च शतानि ९८०० पूर्वभागलब्धा च द्विशती सा तत्र प्रक्षिप्ता जातानि दश सहस्राणि ततोऽसौ लोकाकाशप्रदेशपरिमाणासङ्ख्येयभागहा- २०० रलब्धेन शतद्वयेन हीन इत्यसख्येयभागहीनः । 'संखेज भागहीणे व 'ति पूर्वोक्तकल्पितपर्याय राशेर्दशसहस्रस्य १०००० उत्कृष्टसङ्ख्येयकेन कल्पनया दशकपरिमाणेन भागे हते लब्धं सहस्रं ९००० द्वितीयप्रतियोगिपुलाकचरणपर्य- १० | वाग्रं नवसहस्राणि पूर्वभागलब्धं च सहस्रं प्रक्षिसं जातानि दशसह १००० मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०५], अंगसूत्र [०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~ 254 ~ २५ श० ६ उद्देशः ॥२७४॥ Page #255 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [७१६ ८०९] गाथा दीप अनुक्रम [८६१ ९७४] श्रीभग० लघुवृत्तौ JOJOC: “भगवती" - अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - २ शतक [२५], वर्ग [-], अंतर् शतक [-] उद्देशक [१-१२], मूलं [ ७१६-८०९] + गाथा स्राणि ततोऽसावुत्कृष्टसख्येयकभागहारलब्धेन सहस्रण हीन इति सख्येयभागहीनः, 'सङ्ख्येयगुणहीणे व 'ति किलैकस चरणपर्यवाग्रं कल्पनया सहस्रदशकं द्वितीय प्रतियोगिपुलाकचरणपर्यवाग्रं सहस्रं ततश्रोत्कृष्टसङ्ख्येयकेन कल्पनया दशकपरिमा णेन गुणकारेण गुणितः सहस्रो राशिर्जायते दशसहस्राणि स च तेनोत्कृष्टसङ्ख्येयकेन कल्पनया दशपरिमाणेन गुणकारेण हीनोऽनभ्यस्त इति सख्येयगुणहीनः, 'असं खिजगुणहीणे व'त्ति किलैकस्य पुलाकस्य चरणपर्यवार्य कल्पनया सहस्रदशकं द्वितीयप्रतियोगिपुलाकचरणपर्यवाग्रं च द्विशती, ततश्च लोकाकाशप्रदेशपरिमाणेनासङ्ख्येयकेन कल्पनया पञ्चाशत्प्रमाणेन गुणकारेण गुणितो द्विशतिको राशिर्जायते दशसहस्राणि स च तेन लोकाकाशप्रदेश परिमाणासङ्ख्येयेन कल्पनया पञ्चाशत्प्रमाणेन गुणकारेण हीन इत्यसङ्ख्येयगुणहीन इति, 'अनंतगुणहीणे वत्ति किलैकस्य पुलाकस्य चरणपर्यवानं कल्पनया सहस्रदशकं द्वितीयत्रतियोगिपुलांकचरणपर्यवाग्रं च शतं, ततश्च सर्वजीवानन्तकेन कल्पनया शतपरिमाणेन गुणकारेण गुणितः शतिको राशिर्जायते दशसहस्राणि स च तेन सर्वजीवानन्तकेन कल्पनया शतपरिमाणेन गुणकारेण हीन इत्यनन्तगुणहीनः, एवमभ्यधिकपदस्थान कशव्दार्थोऽप्येभिरेव च भागापहारगुणकारैर्व्याख्येयः तथाहि एकस्य पुलाकस्य कल्पनया दशसहस्राणि चरणपर्यत्रमानं, तदन्यस्य नवशताधिकानि नव सहस्राणि ततो द्वितीयापेक्षया प्रथमोऽनन्तभागाभ्यधिकः, तथा यस्य नवसहस्राणि अष्टौ शतानि पर्यवाग्रं तस्मात् प्रथमोऽसङ्ख्येयभागाधिकः, तथा यस्य नव सहस्राणि चरणपर्यवायं तस्मात्प्रथमः सङ्ख्येयभागाधिकः, तथा यस्य चरणपर्यवाग्रं सहस्रमानं तदपेक्षया प्रथमः सङ्ख्येयगुणाधिकः तथा यस्य चरणपर्यवाग्रं द्विशती तदपेक्षयाऽऽद्योऽनन्तगुणाधिकः । 'पुलाए णं भंते! बडसेति परठाणसंनिगा सेणं' ति विजातीययोगमाश्रित्येत्यर्थः, विजातीयश्च पुलाकस्य बकुशाद्धीनः, तथा मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०५], अंगसूत्र [०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~ 255 ~ १२५ ४० १६ उद्देशः Page #256 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [२५], वर्ग [-1, अंतर्-शतक H, उद्देशक [१-१२], मूलं [७१६-८०९] + गाथा (०५) प्रत सूत्रांक [७१६८०९] श्रीभग लघुवृत्तौ| ६ उद्देश गाथा FORDIDIOCHOTIONARADHIDIEDESTROAD | विधविशुद्ध्यभावात् , 'कसायकुसीलेणं समं छहाण'त्ति, पुलाकापेक्षया यथा उक्तस्तथा कषायकुशीलापेक्षयाऽपि वाच्य इति, तत्र पुलाकः कषायकुशीलाद्धीनो वा स्यात् , अविशुद्धसंयमस्थानवृत्तित्वात् , तुल्यो वा स्यात् समसंयमस्थानवृत्तित्वात् , अधिको वा । स्वाच्छुद्धतरसंयमस्थानवृत्तित्वात् , यतः पुलाकस्य कषायकुशीलस्य च सर्वजघन्यानि संयमस्थानानि अधः, ततस्ते युगपदसङ्ख्येयानि संयमस्थानानि गच्छतः, तुल्याध्यवसानत्वात् , ततः पुलाको व्यवच्छिद्यते, हीनपरिणामत्वात , व्यवच्छिन्ने पुलाके कपायकुशील एक एवासङ्ख्येयानि संयमस्थानानि गच्छति, शुभतरपरिणामत्वात् , ततः प्रतिसेवनाकषायकुशीलौ च सख्येयानि संय-11 मस्थानानि गच्छतः, ततश्च प्रतिसेवनाकुशीलो व्यवच्छिद्यते, कषायकुशीलस्त्वमङ्ख्येयानि संयमस्थानानि गच्छति, ततः सोऽपि । व्यवच्छिद्यते, ततो निर्ग्रन्थस्नातकावेकं संयमस्थानं प्रामुतः, 'नियण्ठस्स जहा वउसस्स'त्ति पुलाको निम्रन्थादनन्तगुणहीन । | इत्यर्थः। शेपैस्सह पुलाकधिन्तितः, अथ बकुशश्चिन्त्यते-बकुशः पुलाकादनन्तगुणाभ्यधिको, विशुद्धपरिणामत्वात् , पहुशात्तु हीना-18 दिविंचित्रपरिणामस्वात् , प्रतिसेवाकपायकुशीलाभ्यामपि हीनादिरेव, निग्रन्थस्नातकाभ्यामपि हीन एवेति 'बउसवत्तब्वया भाणियव्य'ति प्रतिसेवाकुशीलस्तथा वाच्यः, यथा बकुश इत्यर्थः, कपायकुशीलोऽपि वकुशद्वान्यः, केवल पुलाकात् बकुशोऽधिक। एवोक्तः, सकपायस्तु पदस्थानपतितो वाच्यः, हीनादिरित्यर्थः, तत्परिणामस्य पुलाकापेक्षया हीनसमाधिकस्वभावत्वात् ।। अथ तेषां जघन्यादिभेदानां पुलाकादिसम्बन्धिनामल्पत्वाद्याह-'पएसिगं'।। योगद्वारे 'अजोगी वा होजति (सू. ७६६) इहायोगी शैलेशीकरणे १६ । उपयोगद्वार (स.. ७६७) सुगमत्वान्न विवृतं १७। कषायद्वारे 'सकसायी होज'ति (म्.७६८) पुलाकस्य | |२७५।। | कषायाणां क्षयस्योपशमस्स चाभावात् । 'तिप्सु होमाण'त्ति उपशमश्रेण्या क्षपकश्रेण्या वा सज्वलने क्रोधे उपशान्ते क्षीणे वा दीप अनुक्रम [८६१९७४] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~256~ Page #257 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [२५], वर्ग [-1, अंतर्-शतक H, उद्देशक [१-१२], मूलं [७१६-८०९] + गाथा (०५) श्रीभग प्रत सूत्रांक [७१६८०९] गाथा शेषेषु त्रिषु एवं माने विगते द्वयोःमायायां तु विगतायां सूक्ष्मसम्परायगुणस्थान के एकत्र लोभे भवेदिति । लेण्याद्वारे-'तिसु२५० लघुवृत्तौ विसुद्धासु'ति (सू.७६९) भावलेश्यापेक्षया प्रशस्तासु तिसृषु पुलाकादयस्वयः स्युः, कषायकुशीलस्तु पट्खपि, सकपायमेवाश्रित्य ।। | 'पुब्बपडिवण्णओ पुण अण्णयरीए उ लेसाए' इत्येतदुक्तमिति सम्भाव्यते, 'एक्काए परमसुक्काए'त्ति शुक्लध्यानतृतीयभेदाभावावसरे या लेश्या सा परमशुक्ला, अन्यदा तु शुक्लैच, साऽपीतरजीवशुक्ललेश्यापेक्षया परमशुक्लेति । परिणामद्वारे 'वट्ठमाणपरिणाम'त्ति (सू. ७७०) तत्र वर्द्धमानः शुद्धेत्कर्ष गच्छन् , हीयमानस्त्वपकर्ष गच्छन् , अवस्थितस्तु स्थिर इति, तत्र निग्रन्थो हीयमानपरिप्रणामो न स्यात् , तस्य परिणामहानौ कषायकुशीलब्यपदेशात् , स्नातकस्तु हानिकारणाभावात् न हीयमानपरिणामः स्वादिति ॥ |'पुलाए णं'ति तत्र पुलाको बर्द्धमानपरिणामकाले कपायविशेषेणाबाधिते तस्मिन् तस्यैकादिकं समयमनुभवतीत्युच्यते जघन्येनैकं | | समयमिति 'उकोसेणमंतोमुहुत्तंति एतत्स्वभावात वर्द्धमानपरिणामस्थ, एवं बकुशप्रतिसेवाकुशीलकपायकुशीलेष्वपि, नवरं बंकुशादीनां जघन्यत एकसमयता मरणादपीटा, न पुनः पुलाकस्य, पुलाकत्वे मरणाभावात् , सहि मरणकाले कपायकुशीलत्वादिना परिणमति, यच प्राक पुलाकस्य कालगमनं तद्भूतभावापेक्षयेति, निग्रन्थो जपन्येनोत्कर्षेण चान्तमुहूने वर्द्धमानपरिणामः स्यात् ।। केवलज्ञानोत्पनी परिणामान्तराभावात् , अवस्थितपरिणामः पुनर्निग्रन्थस्य जघन्यत एक समयं मरणात् स्यादिति, 'सिणाए णं भंते'नि स्नातको जघन्येतराभ्यां अन्तर्मुहूर्नवर्द्धमानपरिणामः, शैलेश्यां तस्यास्तत्प्रमाणत्वान् , अवस्थितपरिणामकालोऽपि जघन्यस्तस्यान्तर्मुहूर्त, कथं ?, उच्यते-यः केवलज्ञानोत्पादानन्तरमन्तर्मुहूर्तमवस्थितपरिणामो भूत्वा शैलेशी प्रतिपद्यते तदपेक्षयेति, 'उकोसेणं देसूण नि पूर्वकोव्यायुर्नरस्य जन्मतो जघन्येन नवसु वर्षेवतिगतेषु केवलज्ञानमुत्पद्यते, ततोऽसौ तदूनां पूर्वकोटीम दीप अनुक्रम [८६१९७४] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~257 Page #258 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [२५], वर्ग -1, अंतर्-शतक H, उद्देशक [१-१२], मूलं [७१६-८०९] + गाथा (०५) प्रत सूत्रांक [७१६८०९] गाथा श्रीभगवस्थितपरिणामः शैलेशी यावद्विहरति, शैलेश्यां च वर्द्धमानपरिणामः स्वादिति देशोनामिति । बन्धद्वारे-'आउयवजाओ'त्ति २५० लघुवृत्तौ ।। (स.७७१) पुलाकस्यायुर्वन्धो न तद्धन्धाध्यवसायस्थानानां तस्याभावादिति, 'वउसे ति त्रिभागादिकशेपायुपो हि जीवा आयुर्वध- ६ उद्देशः न्तीति, त्रिभागद्वयादौ तन मनन्तीतिकृत्वा बकुशादयः सप्तानामष्टानां वा कर्मणां बन्धकाः स्पुरिति, 'बंधमाणे'ति कपायकु| शीलो हि सूक्ष्मसम्परायत्वे आयुन बनाति, अप्रमत्तान्तत्वात् तद्वन्धकस्य, मोहनीयं च बादरकपायोदयाभावान बनातीति शेषाः पडेवेति, 'एग वेयणिजंति निग्रन्थो वेदनीयमेव बनाति, बन्धहेतुषु योगानामेव सद्भावात , 'अवन्धरा वेति अयोगी बन्धहेतूनां सर्वेषामभावादबन्धक एव । वेदनद्वारे-'मोहणिजवजा वत्ति (सू. ७७२) निर्ग्रन्थो हि मोहनीयं न वेदयति, तस्योपशशान्तत्वात् क्षीणत्याद्वा, स्नातकस्य घातिकर्मणां क्षीणत्वावदनीयादीनामेव वेदनमत उच्यते-'वेयणिज्जे'त्यादि । उदीरणद्वारे'आउयवेयणिज्जवजाउ'त्ति (सू. ७७३) अयमर्थः-पुलाकः आयुर्वेदनीयप्रकृतीर्नोदीरयति, तथाविधाध्यवसायस्थानाभावात् , |किन्तु पूर्व ते उदीय पुलाकतां गच्छति, एवमुत्तरत्रापि यो याः प्रकृती!दीरयति स ताः पूर्वमुदीर्य बकुशादितां प्रामोति, स्नातकः |सयोग्यवस्थायां तु नामगोत्रयोरेवोदीरकः, आयुवेदनीये तु पूर्वोदीर्णे एव, अयोग्यवस्थायां त्वनुदीरक एवेति ।।'उबसंपजण'त्ति द्वार (सू. ७७४) तत्रोपसम्पदुपसम्पत्तिः-प्राप्तिः 'जहण'त्ति हानं-त्यागः, उपसंपञ्च हानं च उपसंपद्धानं, किं पुलाकत्वादि त्य| क्त्वा कि सकपायत्वादिकमुपसम्पद्यत इत्यर्थः 'पुलाए णं'ति पुलाक: पुलाकत्वं त्यक्त्वा संयतः कषायकुशील एव खात , तत्सहशसंयमस्थानसद्भावात् , एवं यस्य यत्सदशानि संयमस्थानानि सन्ति स तद्भावमुपसम्पद्यते, मुक्त्वा कपायकुशीलादीन् , कषायक-I ॥२७॥ शीलो हि विधमानसमानसंयमखानकं च निग्रन्थभावं, निन्धस्तु कपायित्वं, स्नातकस्तु सिध्यत्येव, निर्गन्थखने कषायकुशीलं वा|T दीप अनुक्रम [८६१९७४] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~258~ Page #259 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [७१६ ८०९] गाथा दीप अनुक्रम [८६१९७४] श्रीभगः लघुवृत्तौ HÖGSÖGIKDOC_4=(CDCBOCCOLIKO “भगवती" - अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - २ शतक [२५], वर्ग [-], अंतर् शतक [-] उद्देशक [१-१२], मूलं [ ७१६-८०९] + गाथा सियाणं वा, इह भावप्रत्ययलोपात कपायकुशीलत्वमिति दृश्यं एवं पूर्वसूत्रेष्वपि तत्रोपशमनिर्ग्रन्थः श्रेणीतः प्रच्यवमानः सकषायः स्यात्, श्रेणीमस्तके तु मृतोऽसौ देवत्वेनोत्पन्नोऽसंयतः स्यात् नो संयतासंयतो देवत्वे तदभावाद्, यद्यपि च श्रेणीपतितोऽसौ संयतासंयतोऽपि स्यात् तथापि नासौ देशविरत इहोक्तः, अनन्तरतया देशविरत्यभावादिति । संज्ञाद्वारे (सू. ७७२ ) इह संज्ञा आहारादिः तत्रोपयुक्तः, कथञ्चिदाहाराद्यभिष्वङ्गवान्, नोसंज्ञोपयुक्तस्तु आहाराद्युपभोगे ऽपि तत्रानभिष्वक्तः, तत्र पुलाकनिर्ग्रन्थस्नातका नोसंज्ञोपयुक्ता भवन्त्याहारादिष्वनभिष्वङ्गा एव, ननु निर्ग्रन्थस्नातकावेवं युक्तौ वीतरागत्वात् न तु पुलाकः, सरागत्वात्, नैवं, नहि सरागत्वे निरभिष्वङ्गता सर्वथा नास्तीति वक्तुं शक्यते वकुशादीनां सरागत्वेऽपि निःसङ्गताया अपि प्रतिपादितत्वात्, चूर्णिकारस्त्वाह- 'नोमन्ना नाणसण्ण'त्ति, तत्र च पुलाकनिर्ग्रन्थस्नातका नोसंज्ञोपयुक्ता ज्ञानप्रधानोपयोगवन्तो, न पुनराहारादिसंझोपयुक्ताः; बकुशादयस्तूभयथापि तथाविधसंयमस्थानस्वभावादिति । आहारकद्वारे 'आहारण होज 'त्ति (स. ७७६) पुलाकादिनिर्ग्रन्थानां विग्रहत्यादीनामनाहारकत्वकारणानामभावादाहारकत्वमेव, 'सिणाय'ति स्नातकः, केवलिसमुद्घाते तृतीयचतुर्थपञ्चमममयेष्वयोग्यवस्थायां चानाहारकः स्यात्, ततोऽन्यत्र पुनराहारकः । भवद्वारे 'पुलाए णं' ति (नू.७७७) पुलाको जघन्यत एकस्मिन् भवग्रहणे भृत्वा कपायकुशीलादिकसंयतत्वान्तरमेकशोऽनेकशो वा तत्रैव भवे भवान्तरे वाऽवाप्य सिध्यति, उत्कृष्टतस्तु देवादिभवान्तरितान् श्रीन् भवान् पुलाकत्वमवाप्य सिध्यति, 'बउसे' त्यादि, इह कश्विदेकत्र भवे वकुशत्वमवाप्य कषायकुशीलत्वादेव सिध्यति, कविवेकत्रैव यशस्वमवाप्य भवान्तरेषु तदनवाप्यैव सिध्यति, अत उच्यंत 'जहणेणं एवं भवग्गहणं ति, 'उकोसेणं अट्ठ'ति किलाष्टौ भवग्रहणान्युत्कृष्टतया चरणमात्रमवाप्यते, तत्र कश्वित्तान्यष्टौ कुशतया पर्यन्तमभवे सकपायत्वा मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०५], अंगसूत्र [०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~ 259~ २५ श० ६ उद्देशः Page #260 -------------------------------------------------------------------------- ________________ आगम "भगवती'- अंगसूत्र-५ (मूलं+वृत्तिः ) भाग-२ शतक [२५], वर्ग -1, अंतर्-शतक H, उद्देशक [१-१२], मूलं [७१६-८०९] + गाथा (०५) श्रीभग प्रत सूत्रांक [७१६८०९] लघुपचौ गाथा २५० |दियुक्तया पूरयति, अत उच्यते-'उक्कोसेणमट्ठ'त्ति ।। अथाकर्षद्वारं, (सू. ७७८) तत्राकर्षणमाकपः-चारित्रस्य प्राप्तिरिति 'एग RE उद्देशः भवग्गहणीय'त्ति एकभवग्रहणे ये स्युः 'सयग्गसोति शतपरिमाणेनेत्यर्थः, शतानां पृथक्वं-नवशतानि वारं चारित्रभावपरावतः स्यादिति शतपृथक्त्वमिति भावना, उक्तं च-'तिण्ह सहस्सपुहृत्तं सयपुत्तं च होइ विरईए'त्ति । 'उको सेणं दो तिविण'त्ति एकत्र भवे वारद्वयमुपशमश्रेणिकरणादुपशमनिर्ग्रन्थत्वस्य द्वावाकर्षाविति, 'पुलागस्से'त्यादि 'नाणाभवग्गहणिय'ति नानाविधेषु भवग्रहणेषु यत्स्युरित्यर्थः, 'जहण्णेणं दो तिपिण'ति एक आकर्ष एकत्र भवे द्वितीयोऽन्यत्रत्येवमनेकत्र भवे ही आकर्षों । स्थाता, 'उकोसेणं सत्त'त्ति पुलाकत्वमुत्कर्षतखिषु भवेषु स्यात् , एकत्र च तदुत्कर्षतो वारत्रयं स्यात् , ततश्च प्रथमभवे एक आकपोऽन्यत्र भवद्वये त्रयस्त्रय इत्यादिभिर्विकल्पैस्सप्त ते स्युरिति, 'बउसस्स'त्ति 'उको सेणं सहस्सरंगसो'त्ति व कुशस्याष्टौ भवग्रहणान्युत्कर्षत उक्तानि, एकत्र भवग्रहणे उत्कर्षत आकर्षाणां शतपृथक्त्वमुक्तं, तत्र च यदाऽष्टास्वपि भवग्रहणेषत्कर्षतो नव प्रत्येक माकर्षशतानि स्युस्तदा नवानां शतानामष्टभिर्गुणनात् सप्त सहस्राणि द्विशत्यधिकानि स्युः, 'नियंठस्सति 'उकोसेणं पंचत्ति निग्रन्थस्योत्कर्षतखीणि भवग्रहणानि उक्तानि, एकत्र भवे द्वावाकों, एवमेकत्र द्वावन्यत्र च द्वायपरत्र चैकं क्षपकनिग्रन्थाकर्ष कृत्वा । | सिद्ध्यतीतिकृत्वोच्यते पञ्चेति ।। 'पुलाए 'ति (म. ७७९) 'जहण्णे गं अंतोमुहत्तंति पुलाकत्वं श्रितोऽन्तर्मुहूर्तापरिपूत्तौँR पुलाको न म्रियते, नापि प्रतिपततीतिकृत्वा जघन्यतोऽन्तमुहर्तमित्युच्यते, उत्कर्षतोऽप्येवं, एतत्प्रमाणत्वादेतत्खभावस्ख, 'बउसे ति। |'जहण्णेणमेकं समय'ति यकुशस्य चरणप्रतिपयनन्तरसमय एव मरणसम्भवादिति, 'उकोसेणं देसूणा पुब्बकोडि'ति पूर्व-IU॥२७५ कोट्यायुषोऽष्टवर्षान्ते चरणप्रतिपत्ताविति 'नियंठे गति 'जहण्णेगं एक समय'ति उपशान्तमोहस्य प्रथमसमयसमनन्तरमेव मर-1 दीप अनुक्रम [८६१९७४] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~260~ Page #261 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [२५], वर्ग -1, अंतर्-शतक H, उद्देशक [१-१२], मूलं [७१६-८०९] + गाथा (०५) श्रीभग प्रत सूत्रांक [७१६८०९] गाथा णसम्भवात् 'उको० अंतोमुहत्तं ति निग्रन्थाद्धाया एतत्प्रमाणत्वादिति, सिणायए 'ति 'जह अंतोमुहुर्त'ति आपुष्कान्ति- २५० लघुत्तो मान्तर्मुहुः केवलोत्पत्तावन्तर्मुहूर्त जघन्यः स्नातककालः स्यादिति ॥ पुलाकादीनामेकत्वेन कालमानं प्रोक्तं, अथ पृथक्वेनाह-'पुला- ६ उद्देशः याणं'ति जघन्येनैकं समयमिति, कथं ?; पुलाकस्सैकस्य योऽन्तर्मुहूर्त्तकालस्तस्यान्तसमयेऽन्यः पुलाकत्वं प्रतिपन्न इत्येवं जघन्यत्वRI विवक्षया द्वयोः पुलाकयोरेकन समये सद्भावोऽस्ति, द्वित्वे च जघन्यं पृथक्त्वं स्वादिति, उदो० अंतोमुहुत्तं ति यद्यपि पुलाका IN | उत्कर्षतः एकदा सहस्रपृथक्त्वप्रमिताः प्राप्यन्ते, तथाऽप्यन्तर्मुहूर्तत्वात्तदद्धाया बहुत्वेऽपि तेषामन्तर्मुहुर्नमेव तत्कालः, केवलं बहूनां स्थितौ यदन्तर्मुहूतं तदेकपुलाकस्थित्यन्तर्मुहूर्तान्महत्तरमिति ज्ञेयं, बकुशादीनां तु स्थितिकालः सर्वाद्धा, प्रत्येकं तेषां बहुस्थितिक| स्वादिति, नियंठा जह पुलाय'त्ति तचैत्र-जघन्येनैक समयमुत्कृष्टतोऽन्तर्मुहूर्तमिति । अन्तरद्वारे-'पुलागस्स 'ति (स.. ७८०) तत्र पुलाकः पुलाको भूत्वा कियता कालेन पुलाकत्वमापद्यते ?, उच्यते, जघन्यतोऽन्तर्मुहल स्थित्वा पुनः पुलाक एवं स्यात् ।। उन्कर्षतः पुनरनन्तेन कालेन पुलाकत्वमामोति, कालानन्त्यमेव कालतो नियमयबाह-'अर्णताउत्ति, इदमेव क्षेत्रत आह-'खेत्त ओ'त्ति स चानन्तः कालः क्षेत्रतो मीयमानः किमान इत्याह-'अबदुमिति, तत्र पुद्गलपरावर्त एवं श्रूयते-किल केनापि प्राणिना | प्रतिप्रदेशं म्रियमाणेन मरणैर्यावता कालेन लोकः समस्तोऽपि व्याप्यते तावता क्षेत्रतः पुद्गलपरावतः स्यात् , स च समग्रोऽपि स्थादत आह-अपार्द्ध, अर्द्धमात्रमित्यर्थः, अथाधोंऽप्यर्द्धतः पूर्णः स्यादत आह-देसूर्ण ति देशेन-भागेन न्यूनमिति, सिणायस्स। नधि अंतरं'ति प्रतिपाताभावात् , एकत्वापेक्षया पुलाकादीनामन्तरमुक्तं, अथ पृथक्त्वापेक्षया तदेवाह-'पुलायाणं'ति इति व्यक्तं ।।। | समुद्घातद्वारे 'कसायसमुग्घाए नि (सू. ७८०) चरित्रवतां सङ्घलनकषायोदयसम्भवेन कषायोदयसमुद्घातः स्यादिति, दीप अनुक्रम [८६१९७४] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~261 Page #262 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [२५], वर्ग [-1, अंतर्-शतक H, उद्देशक [१-१२], मूलं [७१६-८०९] + गाथा (०५) प्रत सूत्रांक [७१६८०९] antaHARITAM गाथा श्रीभग० जा'मारणतिय'न्ति इह च पुलाकस्य मरणाभाषेऽपि मारणान्तिकसमुद्घातोऽपि न विरुद्ध, समुद्घाताभित्तस्य कषाय कुशीलत्वा-|UP५० लघुवृत्ती D| दिपरिणामे सति मरणभावात् , 'नियंठस्स नथि एकोवि'त्ति तथास्वभावत्वादिति । क्षेत्रद्वारे (म..७८२) तत्र क्षेत्रं-अवगा- उद्देशः कहनाक्षेत्रं तत्र 'असंखिजइभागे'त्ति शरीरस्थो दण्डकपाटकरणकाले च लोकासङ्ख्येयभागवृत्तिः केवली, शरीरादीनां तावन्मामत्रत्वात् , 'असंखेजेसु'नि मधिकरणकाले बहोलोकस्य व्याप्तत्वेन स्तोकस्य चाव्याप्ततयोक्तत्वाल्लोकस्यासळयेयेषु भागेषु स्नातको|४| वर्त्तते, लोकापूरणे च सर्वलोक इति । स्पर्शनाद्वारे स्पर्शना क्षेत्रवत् , नवरं क्षेत्रमवगाढमात्र स्पर्शना त्ववगाढस्य तत्पार्श्ववर्तिनोवेति | विशेषः। भावद्वारं व्यक्तमेव । परिणामद्वारे च 'पुलायाण'ति ननु सर्वसंयताना कोटीसहस्रपृथक्वं श्रूयते, इह तु केवलानामेव कपानयकुशीलानां तदुक्तं ततः पुलाकादिमानानि ततोऽतिरिच्यन्त इति कथं न विरोध ?, उच्यते, कषायकुशीलानां यत्कोटीसहस्रपृचः त्वं तत् द्विवादिकोटीसहस्ररूपं कल्पयित्वा पुलाकबकुशादिसङ्ख्या तत्र प्रवेश्यते, ततः समस्तसंयतमानं यदुक्तं तन्नातिरिच्यते । अल्पबहुत्वद्वारे-'पुलागा संखेजगुण नि तेषामुत्कर्षतः सहस्रपृथक्त्वसङ्ख्यत्वात् , 'सिणाया संखेजति तेषामुत्कर्षतः कोटी| पृथक्त्वमानत्वात् 'पडिसेवणाकुसीला संखेज'त्ति कथमेतत् ?, तेषामप्युत्कर्षतः कोटीशतपृथक्त्वमानतयोक्तत्वात् , सत्यं, | किन्तु यकुशानां यत् कोटीपृथक्त्वं तद् द्विवादिकोटीशतमान, प्रतिसेविनां तु कोटीशतपृथक्त्वं चतुःषट्कोटीशतमानमिति न विरोधः, कपायिणां तु सङ्ख्यातगुणत्वं व्यक्तमेव, उत्कर्षतः कोटीसहस्रपृथक्त्वमानतया तेपामुक्तत्वादिति ।। २५ शते षष्ठः ।। 'इत्तरिए'त्ति (सू . ७८६) इत्वरिकस्य भाविव्यपदेशान्तरत्वेनाल्पकालिकस्य सामायिकस्यास्तित्वादित्वरिकः, स चारोपयिष्य|माणमहाव्रतः प्रथमपश्चिमतीर्थसाधुः, 'आवकहिए यत्ति यावत्कथस्य-भाविव्यपदेशान्तराभावात् यावञ्जीविकस्य सामायिकस्यास्ति A RHTEART दीप अनुक्रम [८६१९७४] HRISTMARATLAAIANTARBAT मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति: ~262~ Page #263 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [२५], वर्ग -1, अंतर्-शतक H, उद्देशक [१-१२], मूलं [७१६-८०९] + गाथा (०५) प्रत सूत्रांक लघुवृत्ती ७उहाः [७१६८०९] श्रीभगक त्वाधावत्कथिकः, स च मध्यमजिनमहाविदेहजिनसत्कसाधुः, 'साइयारे'त्ति सातिचारस्य यदारोप्यते तत्सातिचारमेव छेदोप| स्थापनीयं, तद्योगात् साधुरपि सातिचार एव, एवं निरतिचारच्छेदोपस्थापनीययोगाभिरतिचारः स च विनेयः, पार्श्वनाथतीर्थात् | | वीरतीर्थसङ्कान्तौ वा, छेदोपस्थापनीयसाधुश्च प्रथमपश्चिमतीर्थयोरेव स्यादिति । 'निविसमाणे ति परिहारितपस्वपस्सन् 'निब्बि-| सहकाइए'ति, निर्विशमानकानुचरका इत्यर्थः,'संकि लिस्समाणए'त्ति उपशमश्रेणीतः प्रच्यवमानः, विसुज्झमाणए'त्ति उपशम-18 श्रेणी क्षपकश्रेणी वा समारोहन् , 'छउपत्थे केवली यत्ति व्यक्तं । अथ सामायिकर्तयतादीनां स्वरूपं गाथामिराह-'सामाइ-11 यंमि उगाहा (*९८) कण्ठ्या,'छेदोवट्ठावणेत्ति (*९९) छेदेन-पूर्वपर्यायच्छेदेनोपस्थानं व्रतेषु यत्र तच्छेदोपस्थापनं यद्योगात् । छेदोपस्थानः, स च सातिचार इतरच स्वात , परिहरई' गाहा (१०.) परिहरति-निर्विशमानकादिभेदं तप आसेवते यः साधुः। 'लोभाणु' (*१०१) लोभाणून-लोभलक्षणकषायसूक्ष्मकिडिकाः वेदयन् यो वर्तते 'उपसंते'गाहा (*१०२) उपशान्ते मोह-2 नीयकर्मणि यः छमथः क्षीणे वा यः छमस्थो जिनो वा वर्तते स यथाख्यातसंयम इति । वेदद्वारे (म.. ७८७) सामायिक-11 संयतः अवेदकोऽपि स्यात् , नवमगुणस्थानके हि वेदस्योपशमः क्षयो वा स्यात् , नवमगुणस्थानकं यावत् सामायिकसयतो व्यपदिश्यते, सामायिकसंयतस्सवेदनिवेदोऽप्य वेदश्च स्थात् , अवेदस्तु क्षीणोपशान्तवेद इत्यर्थः, 'परिहारविसुद्धी यति पुरुषवेदो वा पुरुषनपुंसकवेदों वा स्यादिति, सुहमसंपराए'त्ति क्षीणोपशान्तवेदत्वेनावेद इत्यर्थः,एवमन्यान्यपि अतिदेशसूत्राण्यनन्तरोदेशकानु-IN सारेण स्वयं ज्ञेयानि । कल्पद्वारे 'अद्वियकप्पेचि अस्थितकल्पो हि मध्यमजिनमहाविदेहजिनतीर्थेषु स्यात् , तत्र छेदोपस्थापनीयं । | नास्ति. चारित्रद्वारमाश्रित्येदमुक्तं । 'सामाइयसंजए णं भंते! किं पुलाएं' इत्यादि (स. ७८८) पुलाकादिपरिणामस्य चारि MEROETIDROID PHOTOERIOSSOCIDIOS गाथा दीप अनुक्रम [८६१९७४] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~263 Page #264 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [२५], वर्ग [-1, अंतर्-शतक H, उद्देशक [१-१२], मूलं [७१६-८०९] + गाथा (०५) श्रीभग० लघुवृत्ती उद्देशः प्रत सूत्रांक [७१६८०९] गाथा त्रत्वात् । ज्ञानद्वारे 'अहक्वायसंजयस्स पंच नाणाई भयणाए'त्ति 'जहा नाणुद्देसपत्ति इह च ज्ञानोदेशकोऽष्टमशते द्वितीयोद्देशकस्य ज्ञानवक्तव्यतार्थमेवान्तरप्रकारः, भजना पुनः केवलिनो यथाख्यातचारित्रिणः केवलज्ञानं छद्मस्थवीतरागयथाख्यातचारित्रिणो द्वे वा त्रीणि वा चत्वारि वा ज्ञानानि भवन्ति एवंरूपा, श्रुताधिकारे यथाख्यातसंयतो यदि निर्ग्रन्थस्त दाऽष्टप्रवच|नमात्रादिचतुर्दशपूर्वान्तं श्रुतं, यदि तुस्नातकस्तदा श्रुतातीतः, अत एवाह-'जहणेगमट्ठप्पवयणमायाओ'त्ति। कालद्वारे (सू. ७८९) | 'एवं छेदोवट्ठावणिए'त्ति अनेन यकुशसमः कालतः छेदोपस्थापनीयः साधुरुक्तः, तत्र बकुशस्योत्सपिणीव्यतिरिक्तकाले जन्मतः । सद्भावतश्च सुषमसुषमादिप्रतिभागत्रये निषेध उक्तः, दुष्पमसुषमाप्रतिभागे च विधिः, छेदोपस्थापनीयसंयतस्य तु तेत्रापि तनिषेधार्थमाह-'नवर मित्यादि । संयमस्थानद्वारे 'सुहुमसंपराए'त्ति (सू . ८९१) 'असंखिजा अंतोमुहुत्तिया' अन्तर्मुहूर्ते भवान्यान्तर्मुहतिकानि, अन्तर्मुहूर्तमांना हि तदद्धा, तस्याश्च प्रतिसमयं चरणविशुद्विविशेषभावादसङ्ख्येयानि तानि स्युः, यथाख्यातें | त्वेकमेव तदद्धायाश्चरणविशुद्धेन्निविशेषत्वादिति । संयमस्थानानि एकविंशतिः, तत्रैकमुपरितनं यथाख्यातस्य, ततोऽधस्तनानि सूक्ष्म| सम्परायस्थ, तानि च तस्मादसङ्ख्येयगुणानि दृश्यानि, तेभ्योऽधवत्वारि त्यक्त्वाऽन्येऽष्टौ परिहारिकस्य, तानि पूर्वेभ्योऽसङ्ख्येय । है गुणानि दृश्यानि, ततस्त्यक्त्वा तानि यानि चत्वार्यष्टौ च प्रागुक्तानि तेभ्योऽन्यानि च चत्वारीत्येवं तानि पोडश सामायिकच्छेदोप स्थापनीयसंयतयोः, पूर्वेभ्यश्चैतान्यसङ्ख्यातगुणानीति । सन्निकर्षद्वारे–'सामाइयसंजए णं भंते ! सामाइयसंजयस्स'त्ति | (सू. ७९२) "सिय हीणे'त्ति, असङ्खतानि तस्य संयमस्थानानि, तत्र यदैको हीनशुद्धिकोऽन्यस्त्वितरत्र वर्तते तदाऽल्पः, | हीनाधिकत्वे च पदस्थानपतितत्वं स्यादत आह-'छट्ठाणवडिए'त्ति । उपयोगद्वारे-सामायिकसयतादीनां पुलाकवदुपयोगद्वयं दीप अनुक्रम [८६१९७४] २७९ मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~264~ Page #265 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [२५], वर्ग -1, अंतर्-शतक H, उद्देशक [१-१२], मूलं [७१६-८०९] + गाथा (०५) श० प्रत सूत्रांक [७१६८०९] गाथा श्रीभग० स्यात् 'नवरं सुहुमसंपराए'त्ति सूक्ष्मसम्परायः साकारोपयुक्तस्तथास्वभावत्वादिति । लेण्याद्वारे-यथाख्यातसाधुस्स्नातकसदृगुक्तः, उपवृत्ती स्नातकश्च सलेश्योऽलेश्यो बा, यदि भवेत् तदा परशुक्ललेश्यः स्यादित्युक्तं, यथाख्यातसाधोस्तु निम्रन्थत्वापेक्षया निर्विशेषणापि ७उद्दशः | शुक्लेश्या स्यादतोऽस्य विशेषमाह-'नवरं जई'त्यादि । परिणामद्वारे-'सुहमसंपराए'त्ति (म.७९३) 'बड़माणपरिणामे'त्ति | सूक्ष्मसम्परायसाधुः श्रेणी समारोहन बद्धमानपरिणामस्ततो भ्रश्यन् हीयमानपरिणामः, अवस्थितपरिणामस्वसो न स्यात्, गुणस्थानस्वभावत्वादिति, तथा 'सुहमसंपरायसंजए णं भंते ! केवइयं कालं'ति 'जहण्णेणं एक समयं ति सूक्ष्मसम्परायस्य | | जघन्यतो बर्द्धमानपरिणाम एकसमय, प्रतिपत्तिसमयानन्तरमेव मरणात् , 'उक्कोसेगं अंतोमुहुत्तं ते तद्गुणस्थानकस्यैतावत्प्रमाणत्वात् , एवं तस्स हीयमानपरिणामोऽपि वाच्यः, 'अहवायसंजाणं भंतेत्ति 'जहण्णेणं अंतोमुहुत्तं उक्कोसेणतोमुहुत्तंति यो यथाख्यातसाधुः केवलज्ञानमुत्पादयिष्यति यश्च शैलेशीप्रतिपन्नस्तस्य वर्द्धमानपरिणामो जबन्यत उत्कर्षतश्चान्तमहतं, तदुत्तरकालं तद्व्यवच्छेदात् , अवस्थितपरिणामस्तु जघन्येनैकं समय, उपशमाद्धायाः प्रथमसमयानन्तरमेव मरणात् , उक्को देसुणा पुवकोडिति एतच्च प्राग्वद्भाव्यं । बन्धद्वारे 'छ कम्मपयडीओ बंधइति (सू . ७१४) सूक्ष्मसम्परायसाधुस्त्वायुन बनात्यप्रमत्तान्तत्वात् तद्वन्धस्य, मोहनीयं च बादरकपायोदयाभावान बनातीति तर्जषद्कर्मप्रकृतीभातीति । वेदद्वारे-'सत्तविहवेयए वा चउविहवेयए वति यथाख्यातसाधुनिर्ग्रन्थावस्थायां मोहवर्जानां सप्तानां कर्मप्रकृतीनां वेदको, मोहनीयस्योगोपशान्तत्वात् क्षीणत्वाद्वा, स्नातकावस्थायां तु चतसृणामेव, घातिकर्मप्रकृतीनां तस्य क्षीणत्वात् । उपसंपद्वारे-'सामाइयसंजए। 'ति (सू. ७९५.) सामायिकसाधुस्सामायिकसंयतत्वं त्यजति छेदोपस्थापनीयसंयतत्वं प्रतिपद्यते, चतुर्यामधर्मात् पश्चयामधर्म दीप अनुक्रम [८६१९७४] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~265 Page #266 -------------------------------------------------------------------------- ________________ आगम "भगवती'- अंगसूत्र-५ (मूलं+वृत्तिः ) भाग-२ शतक [२५], वर्ग -1, अंतर्-शतक H, उद्देशक [१-१२], मूलं [७१६-८०९] + गाथा (०५) श्रीभग प्रत सूत्रांक [७१६८०९] PROMOTIONARIES गाथा सङ्कमे पार्श्वनाथशिष्यवत् , शिक्षको वा महावतारोपणे, सूक्ष्मसम्परायसाधुत्वं वा प्रतिपद्यते, श्रेणिपतितोऽसंयमादि वा, भावप्रतिपाता- २५० लघुवृत्ती IIदिति, तथा छेदोपस्थापनीयसाधुः छेदोपस्थापनीयसाधुत्वं त्यजन् सामायिकसाधुत्वं प्रतिपद्यते यथाऽऽदिदेवतीर्थसाधुरजितस्वामितीर्थ | 11७ उद्देश: प्रतिपद्यमानः, परिहारविशुद्धिकसंयतत्वं वा प्रतिपद्यते, छेदोपस्थापनीयवत एव परिहारविशुद्धिकत्वात् , परिहारविशुद्धिकसाधुत्वं त्यजन् छेदोपस्थापनीयसाधुत्वं प्रतिपद्यते, पुनर्गच्छाद्याश्रयणात , असंयम वा प्रतिपयते, देवत्वोत्पत्ताविति, तथा सूक्ष्मसम्परायसाधुत्वं | प्रतिपातेन त्यजन् सामायिकसाधुत्वं प्रतिपद्यते, यदि पूर्व सामायिकसाधुरभूत , छेदोपस्थापनीयसाधुत्वं वा प्रतिपद्यते, यदि पूर्व छेदोप-11 स्थापनीयसाधुरभूत , यथाख्यातसाधुत्वं वा प्रतिपद्यते, श्रेणीसमारोहणत इति, तथा यथाख्यातसाधुर्यथाख्यातसाधुत्वं त्यजन् श्रेणी-11 प्रतिपातात् सूक्ष्मसम्परायसाधुत्वं प्रतिपद्यते, असंयम वा प्रतिपद्यते, उपशान्तमोहत्वे मरणाद्देवोत्पत्ती, सिद्धिगति चोपसम्पद्यते पास्नातकत्वे सति । आकर्षद्वारे-'बीसपुहत्तंति (. ७९७) छेदोपस्थापनीयस्योत्कर्षतो विंशतिपृथक्त्व-पंचपादिविंशतय आक-11 र्याणां स्युः, 'उकोसेणं तिण्णि'त्ति परिहारविशुद्धिकसाधुत्वं त्रीन् वारानेकत्र मवे उत्कर्षतः प्रतिपद्यते, 'उक्कोसेणं चत्तारिति । एकत्र भवे उपशमश्रेणीद्वयसम्भवेन प्रत्येक सङ्किश्यमानविशुध्यमानलक्षणमुक्ष्मसम्परायद्वयभावाचतस्रः प्रतिपत्तयः सूक्ष्मसम्परायसा-IA धुत्वे स्युः,'उकोसेणं दोण्णि'नि उपशमश्रेणीद्वयसम्भवादिति, नानाभवग्रहणाकर्षाधिकारे 'उक्कोसेणं उरि नवण्हं सयाणं | अंतोसहस्स'नि,कथं ?, किलैकत्र भवग्रहणे षद् विंशतय आकर्षाणां स्युः, ताश्चाष्टाभिर्भवगुणिता १६० अधिकाः स्युः, इदं च सम्भवभावमाश्रित्य सख्याविशेष प्रदर्शनमतोऽन्यथापि यथा नव शतान्यधिकार्यम् (नि भवन्ति तथा कार्य)'उकोसेणं ।।२८०|| सत्त'त्ति कथं , एकत्र भवे तेषां त्रयाणामुक्तत्वाद् भवत्रयस्य च तस्याभिधानादेकत्र भवे त्रयं द्वितीये द्वयं तृतीये द्वयमित्यादि दीप अनुक्रम [८६१९७४] DEHRADED: admave मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~266~ Page #267 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [२५], वर्ग [-1, अंतर्-शतक H, उद्देशक [१-१२], मूलं [७१६-८०९] + गाथा (०५) श्रीभग प्रत सूत्रांक [७१६८०९] लघुवृत्ती गाथा | विकल्पतः सप्ताकर्षाः परिहारिकविशुद्धिकस्येति, 'उको नवत्ति, कथं ?, सूक्ष्मसम्परायस्यैकत्र भवे आकर्षचतुष्कस्योक्तत्वाद्भवत्रयस्य च तस्याभिधानादेकत्र चत्वारो द्वितीये चत्वारस्तृतीये चैक इत्येवं ९ । 'उकोसेणं पंच'त्ति, कथं, यथाख्यातसाधोरेकभवे द्वावाकपी द्वितीये च द्वावाकर्षावेकत्र चैक इत्येवं पञ्च । कालद्वारे-'सामाइए'त्यादि (सू.७९८), सामायिकप्रतिपत्तिसमयसमनन्तरमेव मरणादेकः समयः 'उकोसेणं देसणेहिंति इति यदुक्तं तद् गर्भसमयादारभ्य ज्ञेयं, अन्यथा जन्मदिनापेक्षयाऽष्ट-18 वर्षोनिकैच सा स्यात् , 'परिहारविसुद्धीए. जहण्णेणं समयं ति मरणापेक्षमेतत् , 'उक्कोसेणं देसूणएहिं'ति अस्यायमों-| | देशोननववर्षजन्मपर्यायेण केनापि पूर्वकोट्यायुषा प्रव्रज्या प्रतिपन्ना, तस्य च विंशतिवर्षप्रवज्यापर्यायस्य दृष्टिंबादोऽनुज्ञातः, | ततश्चासौ परिहारविशुद्धिकं प्रतिपन्नः, तच्चाष्टादशमासमानमप्यविच्छिन्नतत्परिणामेन तेनाजन्म पालितमित्येवमेकोनत्रिंशद्वर्णानां पूर्व-IR Hकोटी यावत्तत्स्यादिति, 'अहवावाए जहा सामाइयसंजए'त्ति तत्र जघन्यतः एकसमयमुपशमावस्थायां मरणात् उत्कर्षतो. देशानां पूर्वकोटी स्नातकयथाख्यातापेक्षयेति, पृथक्वेन कालचिन्तायां 'छेओवट्ठावणिपत्ति तत्रोत्सपिण्यामादितीर्थकरस्य तीर्थ ।। यावच्छेदोपस्थापनीयं स्यात् , तीर्थ च तस्य साढ़े द्वे वर्षशते स्यादत उक्तम् 'अदाइजाति, तथाऽवसर्पिण्यामादिजिनतीर्थ । यावच्छेदोपस्थापनोयं स्यात् , तच्च ५० सागरोपमकोटीलक्षा इत्यत उकोसेणं पण्णासमित्यायुक्तं, परिहारविशुद्धिकालो जघन्येन 'देसूणाईति, कथं ?, उत्सपिण्यामाद्यजिनान्तिकं कश्चिद्वर्षशतायुः परिहारविशुद्धिकं श्रितः, तस्यान्तिके तजीवितान्तेऽन्यो वर्षशतायुरेव, ततः परतो न तस्य प्रतिपत्तिरस्तीत्येवं द्वे वर्षशते, तयोश्च प्रत्येकमेकोनत्रिंशद्वर्षेषु तत्प्रतिपत्तिरेवमष्टपश्चाशता वर्षेन्यूने ते इति देशोने इत्युक्तं, एतच टीकाकारल्याख्यानं, चूर्णिकारव्याख्यानमप्येवमेव, किन्ववसपिण्यन्तिमजिनापेक्षमिति विशेषः, दीप अनुक्रम [८६१९७४] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~267~ Page #268 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [२५], वर्ग [-1, अंतर्-शतक H, उद्देशक [१-१२], मूलं [७१६-८०९] + गाथा (०५) प्रत सूत्रांक [७१६८०९] गाथा श्रीभग 'उको दो देसूणाओ'त्ति कथं ?, अवसप्पिण्यामादिजिनान्तिके पूर्वकोट्यायुः कश्चित्परिहारविशुद्धिकं प्रतिपन्नः, तस्यान्तिके २५० लघुवृत्तौ । तजीवितान्तेऽन्यस्तादृगेव प्रतिपन्नः, एवं पूर्वकोटीद्वयं तथैव देशोनं परिहारविशुद्धिकसाधुत्वं स्यादिति । अन्तरद्वारे-'जहन्नेणं ते- ७ उद्देश: वदिति कथं ?, अवसप्पिण्या दुष्पमा यावच्छेदोपस्थापनीयं प्रवर्तते, ततस्तस्यां एकविंशतिवर्षसहस्रमानायामेकान्तदुष्पमाया-I मुत्सपिण्याचैकान्तदुष्पमायां दुष्पमायां च तत्त्रमाणायामेव तदभावः स्याद् , एवं चैकविंशतित्रयेण त्रिषष्टिवर्षसहस्राणामन्तरमिति। I'उक्कोसेणमट्ठारस'ति किलोत्सपिण्यां चतुर्विंशतितमजिनतीथें छेदोपस्थापनीयं प्रवर्तते, ततच सुपपदष्पमादिसमात्रये क्रमेण|| द्वित्रिचतुःसागरकोटाकोटीप्रमाणेऽतीते अवसर्पिण्याचकान्तसुषमादित्रये क्रमेण चतुखिद्विसागरकोटाकोटीमानेऽतीतप्राये आदितीर्थे | छेदोपस्थापनीयं प्रवर्तते, एवं यथोक्तं छेदोपस्थापनीयस्यान्तरं स्यात् , यह किचिन्न पूर्वते यच पूर्वसूत्रेऽतिरिच्यते तदल्पत्वान विवक्षितमिति । 'परिहारविसुद्धियस्स'त्ति परिहारविशुद्धिकसाधोरन्तरं जघन्य ८४ वर्षसहस्राणि, कथं ?, अवसर्पिण्या दुष्पमैकामन्तदुष्पमयोरुत्सपिण्याश्चैकान्तदुष्पमादुष्पमयोः प्रत्येकं २१वर्षसहस्रप्रमाणत्वेन चतुरशीतिर्वर्षसहस्राणां स्यात् , तत्र च परिहारविशुद्धिक मान स्थान इतिकृत्वा जघन्यमन्तरं तस्य यथोक्तं स्थान तच्च, इह वीरजिनानन्तरं यो दुष्षमायां परिहारविशुद्धिककालो यश्चोत्सपिण्या| स्तृतीयसमायां परिहारविशुद्धिकप्रतिपत्तिकालात्पूर्वः कालो नासौ विवक्षितोऽल्पत्वादिति, 'उको अट्ठारससागरोवम'त्ति छेदोपस्थापनीयोत्कृष्टान्तरबदस्य भावना कार्येति । परिमाणद्वारे-'जहण्णेणं कोडिसयपुहुत्तं'ति, 'उकोसे गवि कोडिसयपुहुतंति इहोत्कृष्टं छेदोपस्थापनीयसंयतपरिमाणमादिजिनतीर्थान्याश्रित्य सम्भवति, जघन्यं तु तत्सम्यग्नावगम्यते, यतो दुष्षमान्ते भरतादिषु १० क्षेत्रेषु प्रत्येकं तवयस्य भावादिशतिरेव तेषां श्रूयते, केचिदेवमाहुः-आदितीर्थकराणां यस्तीर्थकालस्तदपेक्षयैव दीप अनुक्रम [८६१९७४] ॥२८॥ मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~268~ Page #269 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [७१६ ८०९] गाथा दीप अनुक्रम [८६१ ९७४] श्रीभग० लघुवृत्तों “भगवती" - अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - २ शतक [२५], वर्ग [-], अंतर् शतक [-] उद्देशक [१-१२], मूलं [ ७१६-८०९] + गाथा ज्ञेयं, कोटीशतपृथक्त्वं च जघन्यमल्पतरमुत्कृष्टं च बहुतरमिति । अल्पबहुत्वद्वारे 'सव्वत्थोवा सुहुम'त्ति स्तोकत्वात् तत्कालस्य, निर्ग्रन्थतुल्यत्वेन च शतपृथक्त्वप्रमाणत्वात् तेषां 'छेदोवडावणिय'त्ति कोटीशतपृथक्त्वमानतायां तेषामुक्तत्वात्, 'सामाइयसंजया संखेज'त्ति कपायकुशीलसमानतया कोटीसहस्रपृथक्त्यमानत्वेनोक्तत्वात्तेषामिति । 'पडि सेवण'ति (०१०३) चारित्रं प्रति प्रतिकूला सेवा प्रतिसेवा तां । आलोचनादोपगुणान् गुरुगुणांचाह- 'दसविहति (म. ७९९) 'दप्पप्पमायणाभोगे'त्ति इह सप्तमी प्रत्येकं दृश्या, तेन दर्पं सति प्रतिसेवी स्यात्, दप्प- वल्गनादिः प्रमादो-मद्यविकथादिस्तसिन्, अनाभोगब- अज्ञानं तस्मिन् आतुरो- बुभुक्षावृपाघितस्तस्मिन् 'आवईइ य'त्ति आपदि सत्यां, आपञ्च द्रव्यादिभेदेन चतुर्द्धा तत्र द्रव्यापत् प्रासुकद्रव्यालाभः क्षेत्रापत् कान्तारक्षेत्रपतितत्वं कालापद् दुर्भिक्षकालप्राप्तिः भावापद् ग्लानत्वमिति, 'संकिन्ने' त्ति सङ्कीर्णे स्वपरपक्षव्याकुलत्वे सति, 'संकिए'त्ति क्वचित्पाठस्तत्र च शङ्किते आधाकर्मादित्वेन शङ्कितभक्तादिविषये, निशीथपाठे तु 'तितणे'। इत्यपि तत्र तिंतणत्वे सति तच्चाहाराद्यलाभे सति सखेदं वचनं, 'सहसकारे 'ति सहसाकारे आकस्मिकक्रियायां यथा पुि अपासिऊणं छूढे पायंमि जं पुणो पासे । न य तरह नियत्तेउं पायं सहसाकरणमेयं ||१||' 'भयप्पओसा य'त्ति भयात्-सिंहादिभयेन प्रतिसेवा स्यात् तथा प्रद्वेषाच, प्रद्वेषश्व-क्रोधादिः, 'वीमंस' ति विमर्शात्- शिक्षकादिपरीक्षणादिति १० प्रतिसेवाः स्युरिति । 'आकंपइत्ता' गाहा (१०४) आकंप्य - वैयावृत्याद्या वर्जितो गुरुः स्तोकं प्रायश्चित्तं मे दास्यतीति बुद्ध्या गुरुं वैयावृत्यादिना आवर्ज्य यदालोचनममावालोचनादोषः, 'अणुमाणयित'ति अनुमान्य-अनुमानं कृत्वा लघुतरापराधनिवेदनेन मृदुदण्डादित्वमाचार्यस्याक| लक्ष्य यदालोन्नमसौ तद्दोषः, 'जं दिडं'ति यदाचार्यादिना दृष्टमपराधजातं बादरं वा सूक्ष्मं वा छनं लज़या, 'सद्दाउलयं'ति मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०५], अंगसूत्र [०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~ 269~ २५ श० ७ उद्देशः Page #270 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [२५], वर्ग -1, अंतर्-शतक H, उद्देशक [१-१२], मूलं [७१६-८०९] + गाथा (०५) उद्देशः प्रत सूत्रांक [७१६८०९] गाथा श्रीभगशब्दाकुलं-वृहच्छब्दं यथा स्यादेवमालोचयति, अगीतार्थान् श्रावयन्नित्यर्थः, 'बहुजणत्ति बहवो जना आलोचनागुरवो यत्र तद् लघुवृत्तौ बहुजनं यथा स्यात् 'अब्वत्त'त्ति अव्यक्तः-अगीतार्थस्तस्मै गुरवे यदालोचनं तदप्यव्यक्तमिति उच्यते 'तस्लेवित्ति यदपराधमा लोचयिष्यति शिष्यस्तमेव यो गुरुस्सेवते स तत्सेवी, नन्वेतातो गुणा आलोचकस्य कथमन्विष्यन्ते इति, उच्यते, जातिसम्पनो-IN | ऽकृत्यं न कुर्यात , कृतं च सम्यगालोचयति,कुलसम्पनोऽङ्गीकृतप्रायश्चित्तस्य कर्ता स्यात् विनयसम्पन्नो वंदनादिक्रियाप्रयोक्ता स्यात् । | ज्ञानसम्पन्नः कृत्याकृत्यविभागज्ञः, दर्शनसम्पन्नः प्रायश्चित्ताच्छुद्धिं श्रद्धत्ते, चारित्रसम्पन्नः प्रायश्चित्तमङ्गीकुर्यात् , क्षान्तो गुरुमि-10 पालम्भितो न कुप्यति, दान्तः अमायी अगोपयन अपराधमालोचयति, आयारवं'ति आलोचितापराधानामवधारणावान 'ववहारवं'ति आगमथुतादिपथविधव्यवहारवान् 'उग्बीला'नि अपबीडकर,लजया अतिचारान् गोपायन्तं विलजीकृत्य सम्यगालो-IR चनाकारयिता 'पकुम्वए'ति आलोचितेवपराधेषु प्रायश्चित्तदानतो विशुद्धिं कारयितुं समर्थः अपरिश्रावी (शिष्येणालोचितापराधानामन्यस्याकथयिता) 'निजावा'नि निर्यापकः, असमर्थस्य प्रायश्चित्तस्य खण्डशः करणेन निर्वाहकः, अवायदंसिति आलो-11 चनाया अदाने पारलौकिकापायदर्शनशील इति ।। अथ सामाचारीमाह-'दसविहा सामायारी'ति (म. ८००) (*१०६) प्रतीता चेयं, नवरं आपृच्छा कार्य प्रश्नः, प्रतिपृच्छा तु प्रानिषिद्धे कार्य एव, तथा छन्दना प्रारगृहीतेन भक्तादिना, निमन्त्रणं त्वरहीतेन, उपसम्पच ज्ञानाद्यर्थमाचार्यान्तराश्रयणनिति । 'आलोयणारिहेति आलोचनाई १ प्रतिक्रमणं-मिथ्यादुष्कृतं २ तभयं| आलोचनामिथ्यादुष्कृते ३ विवेकः-अशुद्धभक्तादित्यागः ४ व्युत्सर्गः५ तपो-निर्विकृतिकादि ६ छेद:-प्रव्रज्यापर्यायहरवीकरणं ७ । | मूल-महावतारोपणं ८ अनवस्थाप्यं-कृततपसो व्रतारोपणं ९ पाराञ्चिक-लिङ्गादिभेदम् १०। 'चियत्तोवगरण नि (म् . ८०२) दीप अनुक्रम [८६१९७४] 1२८८ मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~270 Page #271 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [२५], वर्ग -1, अंतर्-शतक H, उद्देशक [१-१२], मूलं [७१६-८०९] + गाथा (०५) प्रत सूत्रांक [७१६८०९] F2pOAD लघुवित्तौ गाथा श्रीभगत | लक्षणोपेततया संयतस्यैव 'साइजणय'त्ति खदनता, परिभोजनमिति चूामुक्तं, 'जंवत्थाइ धरेइ तम्मिवि मम नन्थि, जइ कोइ। | मग्गइ तस्स देइ'त्ति 'अप्पसद्देत्ति अल्पशब्दोराण्यादावसंयतजागरणभयात् 'झंझ'त्ति झंझा कोपात् विप्रकीर्णा वचोरचना, चूण्यो | तूक्तं 'झंझा अणत्थयबहुप्पलावित्तं' तुमंतुमो हाईः कोपः,'दब्वाभिग्गह'त्ति द्रव्याभिग्रहाश्च लेपकृतादिद्रव्यविषयाः, 'जहा उव 10 उद्देश वाइए' अनेनेदं सूचितम्-खेतामिगहचरए कालाभि० भावाभिग्ग० 'ठाणाइए'त्ति स्थान-कायोत्सर्गादिकमतिशयेन ददातिगच्छतीति स्थानातिदः 'अल्लीण'त्ति आईपल्लीनः संवृतः, एवं प्रालीनोऽपि 'जहा सोमिलुइसे सि अष्टादशशतस्य दशमोद्देशके, एतेन यत्सूचितं तत्ततो ज्ञेयं, 'दसणविणए'त्ति दर्शनविनयः सम्यग्दृष्टिषु शुश्रूषादिरूपः 'चरित्तविणए'त्ति सामायिकादिचरि-IN ४ात्राणां सम्यश्रद्धानकरणप्ररूपणानि 'लोगोवयार'त्ति लोकानामुपचारो-व्यवहारः पूजा वा तद्रूपो बिनयः, शुश्रूषणा-सेवा सैव विनयः शुश्रूषणाविनयः 'अणञ्चासायणाविर्णएति अतिशयेन आशातना अत्याशातना तनिषेधरूपो विनयोऽनत्याशातनाविनयः 'किरियाए अणचासायणाविणए'त्ति इह क्रियाऽस्ति परलोकोऽस्ति आत्मा अस्ति मुक्तिरस्तीति प्ररूपणात्मिका गृह्यते 'संभोगरस अणञ्चासायण'त्ति सम्भोगस्य-समानधार्मिकाणां मिथोभक्तादिदानग्रहणरूपस्यानत्याशातना-विपर्यासवत्करणपरिवर्जनं | 'वषणसंजलण'त्ति सद्भूतगुणवर्णनेन यशोदीपनं 'अकिरिए'त्ति कायिकादिक्रियाभिष्वङ्गवर्जितं 'निरुवकेस'त्ति स्वगतशोकाझुपक्केशवियुक्तं 'अणण्हय'त्ति अनाश्रवकर 'अच्छविकरे'त्ति क्षपिः-स्वपरयोरवशत्वं यत्तत्करणशीलं न स्यात् तदक्षपिकरं 'अ-11 भूताभिसंकणे'त्ति यतो भूतान्यभिशङ्कन्ते-बिभ्यति तस्माद्यदन्यत्तदभूताभिशङ्कनं 'आउत्ते'ति आगुप्तस्य साधोस्सम्बन्धि यत्तदा-11 गुप्तमेव 'उल्लंघणे यत्ति ऊचं लञ्चनं उल्लङ्घनं द्वारार्गलावरण्डिकादेः 'सविदियजोग'त्ति सर्वेषामिन्द्रियव्यापाराणां प्रयोग दीप अनुक्रम [८६१९७४] M OTHEORADEEOHDCCTEVEIDOEDIO मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~271 Page #272 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [२५], वर्ग -1, अंतर्-शतक H, उद्देशक [१-१२], मूलं [७१६-८०९] + गाथा (०५) श्रीभग प्रत सूत्रांक [७१६८०९] गाथा | इत्यर्थः, 'अम्भासवत्तिय'ति अभ्यासो-गौरवस्य समीपं तत्र वत्ती तद्भावोऽभ्यासवर्तित्वं 'परच्छन्दाणुवत्तियंति परस्य २५० लघुवृत्ती ७ उद्देश: आराध्यस्य छन्द:-अभिप्रायस्तस्यानुवर्ती तद्भावस्तत्वं 'कज हेउंति कार्यहेतोः ज्ञानादिनिमित्तं, भक्तादिदानमिति गम्यं, 'कय| पडिकइया' कृतप्रतिकृतता नाम विनयात् प्रसादिता गुरवः श्रुतं दास्यन्तीत्यभिप्रायेणाशनादिदानप्रयत्नः, 'अत्तगवेसणय'त्ति आतॊ ग्लानस्तं गवेषयति भैषज्यादिना यः स आर्तगवेषणस्तद्भाव आतंगवेपणता। ध्यानसूत्रे 'अमंणुण्णसंपओगसंपउत्तेत्ति (सू. ८०३) अमनोज्ञः शब्दादिस्तस्य सम्प्रयोगो-योगस्तेन सम्प्रयुक्तः तस्यामनोज्ञशब्दादेवियोगस्मृतिसमन्वागतश्चापि स्यात् । U'कंदणय'त्ति महता शब्देन विरवणं 'सोयण'त्ति दीनता 'तिप्पणय'त्ति तेपनता तिपः क्षरणार्थत्वादथुमोचनं 'परिदेवणय'ति परिदेवनता पुनः २ क्लिष्टभाषणता 'तेयाणुवंधित्ति स्तेयं-चौर्य तदनुबन्धवत् स्तेयानुवन्धि 'सारक्खणाणुपंधि ति सोपायैधमहनधान्यादिसंरक्षणं तदनुचन्धि संरक्षणानुबन्धि, 'उसपणदोसेति प्रायोऽविरतत्वेन हिंसानृतादत्तादीनामन्यतमो दोषः, 'बहुदोसेति | | हिंसादिषु ४ बहुषु सर्वेष्वपि दोषः, 'आमरणंतदोसे'त्ति कालशौकरिकादेरिव या हिंसाप्रवृत्तिम॒तिं यावत् सैव दोषः आमर| णान्तदोपः 'चउप्पडोयारे'त्ति चतुर्यु भेद १ लक्षण २ आलम्बन ३ अनुप्रेक्षा ४ लक्षणेषु पदार्थेषु प्रत्यवतार:-समवतारो विचारणीयत्वेन यस्य तचतुष्प्रत्यवतारं, चतुर्विधशब्दस्यैव पर्यायोऽयं वाच्यः। (धर्म) ध्यानसूत्रे 'आणाविजए'त्ति आज्ञा जिनप्रवचन तस्या विचयो-निर्णयो यत्र तदाज्ञाविचयं, प्राकृतत्वाचाणाविजयेत्ति१,'अवायविजए'त्ति रागादिजन्या अपाया-अनर्थाः२'विवायत्ति विपाका-कर्मफलं ३ संस्थानानि-लोकद्वीपसमुद्राधाकृतयः 'पुहुत्तवियकसवियारे'त्ति पृथक्त्वेन एकद्रव्यमाश्रितानामुत्पादादिपर्यायाणां भेदेन वितकों-विकल्पः पूर्वगतधुतालम्बनो नानानयानुसरणलक्षणो यत्र तत् पृथक्त्ववितर्क, तथा विचार: दीप अनुक्रम [८६१९७४] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति: ~272 Page #273 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [२५], वर्ग-1, अंतर्-शतक H, उद्देशक [१-१२], मूलं [७१६-८०९] + गाथा (०५) प्रत सूत्रांक [७१६८०९] ७ उद्देशः गाथा | अर्थाद् व्यञ्जने व्यञ्जनादर्थे मनःप्रभृतियोगानां चान्यस्मादन्यस्मिन् विचरणं सह विचारेण यत्तत् सविचारि१, एगत्तवियकत्ति एकत्वेन-अभेदेनोत्पादादिपर्यायाणामन्यतमैकपर्यायालम्बनतयेत्यर्थो वितर्क:-पूर्वगतश्रुताश्रयो व्यञ्जनरूपोऽर्थरूपो वा यस्य तदेकत्ववितर्क, तथा न विद्यते विचारोऽर्थव्यञ्जनयोरितरस्मादितरत्र तथा मनःप्रभृतीनां योगानामन्यस्मादन्यत्र यस्य तदविचारीति २ | 'सुहुमकिरिए अणियटि'त्ति सूक्ष्मा क्रिया यत्र निरुद्धबाङ्मनोयोगत्वे सत्य निरुद्धकाययोगत्वात् तत् सूक्ष्मक्रियं, न निवर्त्तत इत्यनिवत्तिं वर्द्धमानपरिणामत्वादू, एतच्च निर्वाणगमनकाले केवलिन एव स्यादिति ३ 'समुच्छिण्णकिरिए अप्पडिवाइ'त्ति समुच्छिन्ना क्रिया-कायिक्षादिका शैलेशीकरणे निरुद्धयोगत्वेन यस्मिंस्तत्तथा अप्रतिपाति-अनुपरतखभावं ४ 'अव्वहे'त्ति देवाधुपसर्गजनितं भयं चलनं वा व्यथा तदभावोऽव्यथं १,'असम्मोहे'त्ति देवादिकृतमायाजनितस्य सूक्ष्मपदार्थविषयस्य च सम्मोहस्य मृढताया निषेधोऽसम्मोहः,२'विवेगेत्ति देहाद् आत्मनः आत्मनो वा सर्वसंयोगानां विवेचनं-पृथक्करणं विवेकः ३ 'विउस्सग्गे'त्ति व्युत्सर्गो-निःसङ्गता देहोपधित्यागः ४ अणंतवत्तियाणुप्पेहे'त्ति भवसन्तानस्थानन्तवृत्तितानुचिंतनं १'विप्परिणामाणुप्पेह'त्ति | वस्तूनां प्रतिक्षणं नानापरिणामगमनानुचिन्तनं २ 'असुभाणुप्पेह'चि संसाराशुभत्वानुचिन्तनं, 'अवायाणुप्पेह'त्ति अपायानांप्राणातिपाताद्याश्रवद्वारजानानामनुप्रेक्षा-अनुचिन्तनमपायानुप्रेक्षा ४ । उत्सर्गसूत्रे 'संसारविउस्सति (म..८०४) नारका| युष्कादिहेतूनां मिथ्यादृष्टित्वादीनां त्यागः, 'कम्मविउस्स'त्ति ज्ञानावरणादिकर्मबन्धहेतूनां ज्ञानप्रत्यनीकत्वादीनां त्याग इति ॥२५ शते सप्तमः॥ 'पवए'ति (सू. ८०५) प्लवकः-उत्प्लवनकारी 'पवमाणे'त्ति प्लवमानः-उत्प्लुतिं कुर्वन् , 'अज्झवसाणनिब्वत्तिए'त्ति उत्प्लो दीप अनुक्रम [८६१९७४] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~273 Page #274 -------------------------------------------------------------------------- ________________ आगम "भगवती'- अंगसूत्र-५ (मूलं+वृत्तिः ) भाग-२ शतक [२५], वर्ग -1, अंतर्-शतक H, उद्देशक [१-१२], मूलं [७१६-८०९] + गाथा (०५) भीभग प्रत सूत्रांक [७१६८०९] लघुवृत्ती तव्यं मयेत्येवंरूपाध्यवसायनिवर्तितेन 'करणोवाएण'त्ति उत्प्लवनलक्षणं यत् करणं-क्रिया सैव उपायः-स्थानान्तरप्राप्ती हेतुः! २५ श० करणोपायस्तेन 'सेयकाले'त्ति एष्यति काले, विहरतीति योगः, किं कृत्वेत्याह-'तं ठाणं ति यत्र स्थाने स्थितः तत् स्थानं विप्र-IT उद्देशः हाय-त्यक्त्वा प्लवनतः 'पुरिमति पुरोवर्ति स्थानमुपसम्पद्य-प्राप्य विहरतीति, एवमेव तेऽवि जीवनि,'तं भवंति मनुष्यादि भवं 'पुरिमति प्राप्तव्यं नारकभवमित्यर्थः, 'अज्झवसाणे'त्ति अध्यवसानं-जीवपरिणामो योगश्च-मनःप्रभृतिव्यापारस्ताभ्यां HIनिर्वर्तितो यस्स तथा, तत्करणोपायेन मिथ्यात्वादिकर्मबन्धहेतुनेति ।। २५ शतेऽष्टमः ।। ॥ एवं ९,१०,११,१२ सङ्ख्याका उद्देशकाः॥ (सू. ८०६) गाथा HDMADHAD: MIDWIDEOMADIRAIDEHIRDESHuntulaneamster போராடி மாயாபக படிக மாயா படிப்படியாப்ப மரம் Rhine Entikhanihintedinineharpatnanand दीप अनुक्रम [८६१९७४] VVVVVVVVVVVVVVVVVVVVVVVT0700701 इति श्रीतपागच्छनायकश्रीलक्ष्मीसागरसूरिशिष्यश्रीसुमतिसाधुसूरिशिष्यश्रीहेम-1 W विमलसूरिविजयराज्ये शतार्थिश्रीजिनमाणिक्यगणिशिष्यश्रीअनन्तहंसगणिॐ शिष्यश्रीदानशेखरगणिसमुद्भुतभगवतीलघुवृत्ती पञ्चविंशतितमशतक विवरणं सम्पूर्णम् ॥ A220AAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAA मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] "भगवती मूलं एवं दानशेखरसूरि-रचिता वृत्ति: ... अत्र शतक-२५ समाप्तं ~274 Page #275 -------------------------------------------------------------------------- ________________ आगम "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [२६], वर्ग -1, अंतर्-शतक H, उद्देशक [१-११], मूलं [८१०-८१७] + गाथा (०५) प्रत सूत्रांक १ उद्देशः [८१०८१७] गाथा | अथ षड्विंशतितममारभ्यते-एकादशोदेशकमितपड्विंशतितमे शते प्रत्युद्देशद्वारनिरूपणाय स्थानगाथामाह-'जीवा यत्ति श्रीभग २६० RIDI१०८) जीवाः प्रत्युदेशक बन्धवक्तव्यतायाः स्थानं १ तथा लेश्या २ पाक्षिका ३ दृष्टयः ४ ज्ञानं ५ अज्ञानं ६ संज्ञा ७ वेदः | ८ कषायाः ९ योगः १० उपयोगच ११ बन्धवक्तव्यतास्थानं एवमेकादश स्थानानि इति गाथार्थः ॥ 'पंधी'ति (स. ८१०) बद्धवान् 'बंधइति वर्तमाने बंधिस्सइनि अनागते, बद्धवानित्येतत्पदलब्धाश्चत्वारो भङ्गाः, नबन्धीत्येतत्पदलभ्यास्त्विह न स्युः। अतीतकालेऽबन्धकस्य जीवस्थासम्भवात् , तत्र बवान् बध्नाति भत्स्यति चेत्येप प्रथमोऽभव्यमाश्रित्य, बद्धवान् बनाति न भत्स्यमातीति द्वितीयः प्राप्तव्यक्षपकत्वं भव्यविशेषमाश्रित्य, बद्धवान्न बनाति भंस्थतीत्येष तृतीयो मोहोपशमे वर्तमानं भव्यमाश्रित्य, ततः प्रतिपतितस्य तस्य पापकर्मणोऽवश्य बद्धवान् वनाति न भत्स्यतीति चतुर्थः क्षीणमोहमाश्रित्येति, लेण्याद्वारे-सलेश्यजीवस्य चत्वा रोऽपि स्युः, यस्मात शुक्ललेश्यस्य पापकर्मणोऽयन्धकत्वमप्यस्तीति, कृष्णलेश्यादिपणकयुक्तस्य त्वायमेव भङ्गद्वयं, तस्य हि वर्तमान| कालिको मोहलक्षणपापकर्मण उपशमः क्षयो वा नास्तीति अन्त्यद्वयाभावः, द्वितीयस्तु तस्य सम्भवति, कृष्णादिलेश्यावतः काला-| न्तरे क्षपकत्वप्राप्तौ न भत्स्यतीत्येतस्य सम्भवादिति, अलेश्योऽयोगिकेवली तस्य च चतुर्थएव, लेश्यामा बन्धकत्वाभावादिति। पाक्षिकद्वारे-कृष्णपाक्षिकस्यायमेव भयं, वर्तमाने बन्धाभावस्य तस्याभावादिति, शुक्लपाक्षिकस्य तु चत्वारोऽपि, स हि बद्ध-IN वान् बन्नाति भन्स्यतीति प्रश्नसमयापेक्षया अनन्तरे भविष्यति समये १ तथा बवान् बनाति न भन्स्यति क्षपकत्व प्राप्तौ २ तथा | बद्धवान् न बनाति उपशमे भन्स्यति च तत्प्रतिपाते ३ तथा बवान् न बनाति न भन्स्यति च क्षपकत्वे इति ४ । अत आह'चउभंगो भाणियब्वोचि ननु यदि कृष्णपाक्षिकस्य न भन्स्यतीत्यस्य सम्भवात् द्वितीयो भङ्गक इष्टस्तदा शुक्लपाक्षिकस्या दीप अनुक्रम [९७५ ९९०] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति: ... अत्र शतक-२६ आरभ्यते ~275 Page #276 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [८१० ८१७] गाथा दीप अनुक्रम [९७५ ९९०] श्रीभग० लघुवृत्तौ “भगवती" - अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - २ शतक [२६], वर्ग [-], अंतर् शतक [-] उद्देशक [१-११], मूलं [८१०-८१७] + गाथा बन्धकत्वस्यावश्यं सम्भवात् कथं प्रथमभङ्गक इति, अत्रोच्यते, पृच्छानन्तरे भविष्यत्कालेऽबन्धकत्वस्याभावाद्, उक्तं च वृद्धैरिह | 'बंधिस्सइ वीयभंगो जुञ्जइ जड़ कण्हपक्खियाईणं । ता सुकपक्खियाणं पदमो भंगो कहूं गेज्झो ? || १||' उच्यते पुच्छाणंतरकालं पड़ पढमो सुकपक्खियाईणं । इयरेसिं अविसिद्धं कालं पड़ बीय भंगो' ति ||१|| " दृष्टिद्वारे (सू. ८११) सम्यग्दृष्टे अत्वारोऽपि भङ्गाः शुक्लपाक्षिकस्येव भावनीयाः, मिथ्यादृग् मिश्रदृष्टीनामाद्यौ द्वावेव वर्त्तमानकाले मोहस्य बन्धभावेनान्त्यद्वयाभावान्, अत आइ| 'मिच्छे'ति ज्ञानद्वारे 'केवलनाणीणं चरमभंगो' त्ति वर्त्तमाने एष्यकाले च बन्धाभावात् 'अन्नाणीणं पढमवीयं ति अज्ञाने मोहस्य क्षयोपशमनाभावात् २ संज्ञाद्वारे 'पढमवीर'त्ति आहारादिसंज्ञोपयोगकाले क्षपकत्वोपशमकत्वाभावान्, 'नो सण्णोवउताणं चत्तारि ति नोसंज्ञोपयुक्त आहारादिषु गृद्धिवर्जिताः तेषु चत्वारोऽपि क्षपणोपशमसम्भवादिति । वेदद्वारे – 'सवेयगाणं पढमबीय'त्ति वेदोदये हि क्षपणोपशमौ न स्यातामित्याद्यद्वयं 'अवेयगाणं चत्तारि' इति खकीये वेदे उपशान्ते बध्नाति भ न्त्स्यति च मोहं यावत् सूक्ष्मसम्परायो न स्यात्, प्रतिपतितो वा भन्त्स्यति इति प्रथमः, तथा वेदे क्षीणे बनातिसूक्ष्मसम्परायावस्थायां च न भन्त्स्यति एवं द्वितीयः, तथोपशान्तवेदः सूक्ष्मसम्परायादौ न बनाति, प्रपतितस्तु भन्त्स्यतीति तृतीयः तथा | क्षीणे वेदे सूक्ष्मसम्परायादिषु न बनाति, न चोत्तरकालं भन्त्स्यत्येवं चतुर्थः, बद्धवानिति च सर्वत्र प्रतीतममेवेति कृत्वा न प्रदशितमिति, कषायद्वारे - 'सकसाईणं चत्तारि 'ति तत्राद्योऽभव्यस्य प्राप्तव्यमोहक्षयस्य तृतीयः उपशमकसूक्ष्मसम्पराय ल, एवं लोभकषायिणोऽपि वाच्यं 'कोहकसाईणं पढमबीय'त्ति इहाभव्यस्य प्रथमो द्वितीयो भव्यविशेषस्य, तृतीयचतुर्थी विह न स्तः, वर्त्तमानेऽवन्धकत्वस्याभावात् 'अकसाईणं' ति 'बन्धी न बन्ध बन्धिस्सद् ति उपशमकमाश्रित्य 'बंधी न बंधइ न बंधिस्स' चि मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०५], अंगसूत्र- [ ०५ ] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~276~ २६ श० १ उद्देशः ||२८५॥ Page #277 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [२६], वर्ग -1, अंतर्-शतक H, उद्देशक [१-११], मूलं [८१०-८१७] + गाथा (०५) प्रत श्रीभग सूत्रांक लघुवृत्ती [८१०८१७] गाथा क्षपकमाश्रित्येति योगद्वारे 'सजोगिस्स चउभंगोति अभव्यभव्योपशमकक्षपकाणां चत्वारोऽपि स्युः, अजोगिस्स चरमो'त्ति २६१० बध्यमानभन्स्यमानत्वयोस्तस्याभावादिति ॥ 'नेरइएणं' (सू. ८१२) इत्यादौ 'पढमबीय'ति नारकबादौ श्रेणीद्वयाभावात् १ उद्देश: प्रथमद्वितीयावेव, एवं सलेश्यादिपदविशेषितं नारकत्वं वाच्यं, एवमसुरकुमारादिपदमपि 'मणुस्स'ति या जीवस्य सामान्यस्य । सलेश्यादिपदविशेषितस्य चतुर्भणयादिवक्तव्यता सा तथैव निरवशेषा वाच्या, जीवमनुष्ययोः समानधर्मस्वादिति, तदेवं २५ दण्डकाः पापकर्माश्रित्योक्ताः, एवं (स. ८१३) ज्ञानावरणीयमप्याश्रित्य २५ दण्डका बाच्या', 'जीवाणं भंते ' इत्यादि समस्तं प्रापद्र भावनीय, पुनर्विशेषमाह-'नवरंति पापकर्मदण्ड के जीवपदे मनुष्यपदे च यत् सकपायिपदं लोभकषायिपदं च तत्र सूक्ष्मसम्परायस्य मोहाबन्धकत्वे चत्वारोऽपि भङ्गा उक्ताः, इह त्वाद्यावेव वाच्यौ, अवीतरागस्य ज्ञानावरणीयबन्धकत्वादिति, एवं दर्शनावरणीयदण्डकाः, वेदनीयदण्डके प्रथमे भङ्गेऽभव्यो द्वितीये भव्यो यो निर्वास्थति, तृतीयो न सम्भवति, वेदनीयं अबद्ध्वा पुनस्तद्वन्ध-IN नस्यासम्भवात् , चतुर्थे त्वयोगी, 'सलेसेवि एवं चेव तइयविहणा भंग'त्ति इह तृतीयस्थाभावः प्रागुक्तयुक्त्या ज्ञेयः, चतुर्थः। | पुनरिहाभ्युपेतोऽपि सम्यग्नावगम्यते, यतो बन्धी न बंधइ न बंधिस्सह इत्येतदयोगिन एव सम्भवति, स च सलेश्यो न स्यात् । केचित्पुनराहु:-अयोगिताप्रथमसमये घण्टालालान्यायेन परमशुक्लेश्योऽस्तीति सलेश्यस्य चतुर्थभङ्गः सम्भवति, तत्त्वं बहुश्रुतगशाम्यमिति, कृष्णलेश्यादिपञ्चकेयोगित्वस्याभावादाद्यावेव, शुक्ललेश्ये जीवे सलेश्यभाविता भङ्गा वाच्याः, एतदेवाह-'सुक्कलेस्से'त्ति अलेश्यः शैलेशीगतः सिद्धश्च, तस्य च बद्धवान् न बध्नाति न भन्स्यतीत्येक एव, 'अलेस्ले ति चरमः 'कण्हपक्खिए पढमबीए'त्ति कृष्णपाक्षिकस्यायोगित्वाभावात् , 'सुक्कपक्खिए तइयविहण'त्ति शुक्लपाक्षिको यस्मादयोग्यपि स्यादतस्तृतीयविहीनाः दीप अनुक्रम [९७५ ९९० मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~2770 Page #278 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [८१० ८१७] गाथा दीप अनुक्रम [९७५९९०] श्रीभम० लघुवृत्तौ “भगवती" - अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - २ शतक [२६], वर्ग [-], अंतर् शतक [-] उद्देशक [१-११], मूलं [ ८१०-८१७] + गाथा शेषास्तस्य स्युः, ' एवं सम्मदिडीस्सवि'ति तस्याप्ययोगित्वसम्भवेन बन्धासम्भवात् मिध्यादृग्मिश्रदृष्ट्या योगित्वाभावेन वेदनीयाबन्धकत्वं नास्तीत्याद्यावेव स्यातां अत एवाह-'मिच्छद्दिट्ठी' त्यादि । ज्ञानिनः केवलिनश्चायोगित्वेऽन्तिमोऽस्ति आमिनिबोधिकादिष्वयोगित्वाभावे चरमो न, अत आह- 'नाणिस्से' ति एवं सर्वत्र यत्रायोगित्वं सम्भवति तत्र तृतीयविहीना यत्र तु तन्नास्ति तत्रायौ द्वावेवेति भाव्यं । आयुष्कर्मदण्डके (सू. ८१४) 'चडभंगो'ति तत्र प्रथमोऽभव्यस्य द्वितीयो यचरमशरीरो भविष्यति तस्य तृतीयस्तूपशमकस्य, सह्यायुर्वद्धवान् पूर्व, उपशमकाले न बनाति, तत्पतितस्तु मत्स्यति, चतुर्थस्तु क्षपकस्य, स ह्यायुर्न वद्धवान् न पनाति, न च मत्स्यतीति 'सले से' इह यावत्करणात् कृष्णालेश्यादिग्रहस्तत्र यो न निर्वास्यति तस्य प्रथमः यस्तु चरमशरीरतयोत्पत्स्यते तस्य द्वितीयः, अबन्धकाले तृतीयः चरमशरीरस्य चतुर्थः एवमन्यत्रापि 'अले से चरमो'ति अलेश्यः शैलेशीगतः सिद्धय, तस्य वर्त्तमानभविष्यत्कालयोरायुपोरवन्धकत्वाचरमो भङ्गः, कृष्णपाक्षिकस्य प्रथमः तृतीयश्च सम्भवति, तत्र प्रथमः प्रतीत एवं तृतीयस्त्वायुष्काबन्धकाले न वनात्येव, उत्तरकालं तु तद्भन्त्स्यतीत्येवं स्यात्, द्वितीयचतुर्थौ तु तस्य नाभ्युपगम्येते, कृष्णपाक्षिकत्वे सति सर्वथा तदर्भत्स्यमानताया अभाव इति विवक्षणात् शुक्तपाक्षिकस्य सम्यग्दृष्टेव चत्वारः, तत्र बद्धवान् प्रागू बनाति च बन्धकाले मत्स्यति चाबन्धकालस्योपरि इत्येकः, बद्धवान् बनाति न भन्त्स्यति चरमशरीरत्वे इति द्वितीयः तथा बद्धवान् न वभाति अबन्धकाले उपशमावस्थायां वा मत्स्यति च पुनर्बन्धकाले पतितो वेति तृतीयः, चतुर्थस्तु क्षपकस्येति, मिथ्यादृष्टिस्तु द्वितीयभङ्गे न भन्त्स्यति चरमशरीरप्राप्तौ तृतीये न बभात्यवन्धकाले, चतुर्थे न वनाति अबन्धकाले न भन्त्स्यति चरमशरीरप्राप्ताविति, 'सम्मामिच्छे'ति सम्यग्मिथ्यादृष्टिरायुर्न बनाति, चरमशरीरत्वे कश्चिन्न भन्त्स्यति इतिकृत्वाऽन्त्यावेवेति, ज्ञानिनां मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०५], अंगसूत्र [०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~278~ २६ श० १ उद्देशः ॥२८६ ॥ Page #279 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [२६], वर्ग -1, अंतर्-शतक H, उद्देशक [१-११], मूलं [८१०-८१७] + गाथा (०५) प्रत सूत्रांक श्रीभग १.उद्देशः लघुवृत्तौ [८१०८१७] गाथा | चत्वारः प्राग्वद्भाव्याः, मनःपर्यायज्ञानिनो द्वितीयवर्जाः, तत्रासौ प्रागायुर्वद्धवान् इदानीं तु देवायुर्वधाति ततो मनुष्यायुर्भन्स्य|तीति प्रथमः बद्धवान् बनाति भत्स्यतीति सम्भवति, अवश्य देवत्वे मनुष्यायुषो बन्धनादितिकृत्वा द्वितीयो नास्ति, तृतीय | २६० उपशमकस्य, स हि न बध्नाति प्रतिपतितश्च भन्स्यति, क्षपकस्य चतुर्थः, 'केवलनाणे चरमो'त्ति केवली हि आयुर्न वनाति न च भन्स्यति इतिकृत्वा, नोसंज्ञोपयुक्तस्य भङ्गत्रय, द्वितीयवर्ज मनःपर्यववद् भाव्यं 'अवेदएत्ति-अवेदकोऽकपायी च क्षपक उपशमको ! वा तयोश्च वर्त्तमानबन्धो नास्ति आयुषः, उपशमकव प्रतिपतितो भन्त्स्यति, क्षपकस्तु नैव भन्स्यतीतिकृत्वा तयोस्तृतीयचतुर्थी, 'सेसेसुत्ति शेषपदेषु उक्तव्यतिरिक्तेषु अज्ञान १ मत्यज्ञानादि ३. संज्ञोपयुक्ताहारादिसंज्ञोपयुक्तसवेद १ स्त्रीवेदादि ३ सकषाय१क्रोधादिकपाय ४ सयोगि १ मनोयोग्यादि ३ साकारोपयुक्तानाकारोपयुक्तलक्षणेषु चत्वार एवेति । नारकदण्डके 'चत्तारि भं-18 गत्ति तत्र नारक आयुर्वद्धवान् वभाति बन्धकाले भन्त्स्यति भवान्तरे इत्येकः १ प्राप्तव्यसिद्धिकस्य द्वितीयः, बन्धकालाभावं |भाविबन्धकालं वाऽपेक्ष्य तृतीयः, बद्धपरभविकायुषोऽनन्तरं प्राप्तव्यचरमभवस्य चतुर्थः, एवं सर्वत्र, विशेषमाह-'नवरं ति लेश्या-- पदे कृष्णलेश्येषु नारकेषु प्रथमतृतीयौ, तथाहि-कृष्णलेश्यो नारको बद्धवान् वनाति भन्स्यति चेति प्रथमः प्रतीत एव, द्विती| यस्तु नास्ति, यतः कृष्णलेश्यो नारकस्तिर्यसूत्पद्यते मनुष्येषु च चरमशरीरेषु, कृष्णलेश्यो हि पञ्चमनरकपृथ्व्यादिषु स्यात् , तत उद्धृत्तश्च न सिद्ध्यति, तदेवमसौ नारकस्तिर्यगाद्यायुर्वद्या पुनर्भन्त्स्यति, अचरमशरीरत्वादिति, तथा कृष्णलेश्यानारक आयुकावन्धकाले तन्न बध्नाति, बन्धकाले तु भन्स्यतीति तृतीयः, चतुर्थस्तु तस्य नास्ति, आयुरबन्धकत्वस्याभावादिति, तथा कृष्णपाक्षिकनारकस्य प्रथमः प्रतीत एव, द्वितीयो नास्ति, यतः कृष्णपाक्षिको नारक आयुर्वद्ध्वा न पुनर्भन्तस्यतीत्येतनास्ति तस्य चर HDGEDIOHDHDHIDHIDEHRADEHETITHILDHDHINDE दीप अनुक्रम [९७५ ९९०] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~279 Page #280 -------------------------------------------------------------------------- ________________ आगम "भगवती'- अंगसूत्र-५ (मूलं+वृत्तिः ) भाग-२ शतक [२६], वर्ग [-1, अंतर्-शतक H, उद्देशक [१-११], मूलं [८१०-८१७] + गाथा (०५) प्रत श्रीभग सूत्रांक [८१०८१७] गाथा मभवाभावात् , तृतीयस्तु स्यात् , चतुर्थोऽपि नोक्तयुक्तरेवेति, 'सम्मामिच्छत्ते तइयचउत्थति मिश्रदृष्टेरायुषो बन्धाभावात् । १ उद्देश: असुरकुमारदण्डके 'कण्हलेसे चत्तारि भंग'ति नारकदण्डके कृष्णलेश्यनारकस्य प्रथमतृतीयाबुक्तावसुरकुमारस्य. तु कृष्णलेश्यस्यापि चत्वार एव, तस्य हि मनुष्यगत्यवाप्तौ सिद्धिसम्भवेन द्वितीयचतुर्थयोरपि भावादिति, पृथ्वीकायसूत्रे 'कण्हपक्खिए पढमतइयभंग'त्ति इह युक्तिः प्राग्वद्भाव्या, तेजोलेश्यापदे तृतीयो भङ्गः, कथं १, कश्चिदेवतेजोलेश्यः पृथ्वीकार्यत्नः स IN पर्याप्तावस्थायां तेजोलेश्याद्धायां चापगतायामायुर्वभाति, तसात्तेजोलेश्यः पृथ्वीकाय आयुर्वद्धवान् देवत्वे न बनाति तेजोलेश्यावस्थायां भन्स्यति तस्यामपगतायामित्येवं तृतीयः, एवं आउकाइयवणस्सइकाइयाणवित्ति उक्तन्यायेन कृष्णपाक्षिकेषु प्रथ| मतृतीयभङ्गो तेजोलेश्यायां च तृतीयभङ्गसम्भवः,'तेउकाइए'त्ति तेजस्कायिकवायुकायिकानां सर्वत्र, एकादशस्वपि स्थानकेवि| त्यर्थः, प्रथमतृतीयभनौ स्याता, तत उद्धृतानामनन्तरं मनुष्येष्वनुत्पत्या सिद्धिगमनाभावेन द्वितीयचतुर्थासम्भवात् , मनुष्येष्वनुत्पत्तिथैतेषां-सत्तममहिनेरहया तेऊ वाऊ असंखनरतिरिया। मुत्तॄण सेसजीवा उपजंति य नरभवमि ॥१॥” इति वचनादिति, 'बेंदिए त्यादि, विकलेन्द्रियाणां सर्वत्र प्रथमतृतीयभङ्गो, यतस्तत उद्त्तानामानन्तर्येण सत्यपि मानुषत्वे निर्वाणाभावस्तस्मादवश्यं पुनस्तेषामायुषो बन्ध इति, यदुक्तं विकलेन्द्रियाणां सर्वत्र प्रथमतृतीयभङ्गौ तदपवादमाह-'नवरं सम्मति सम्यक्त्वे ज्ञाने |आमिनियोधिके श्रुते च विकलेन्द्रियाणां तृतीय एव, यतस्सम्यक्त्वादीनि तेषां साखादनभावेनापर्याप्तकावस्थायामेष, तेषु चापग| तेष्वायुषो बन्ध इत्यतः पूर्वभवे बद्धवन्तः सम्यक्त्वाद्यवस्थायां न बनन्ति तदनन्तरं च भन्स्वतीति तृतीयः, पंचेंदियतिरिक्खे- |॥२८७॥ | त्यादि, पञ्चेन्द्रियतिरश्वां कृष्णपाक्षिकपदे प्रथमतृतीयौ, कृष्णपाक्षिको हि आयुर्वद्ध्वाऽबद्ध्वा वा तदबन्धकोऽनन्तरमेव न स्यात् , तस्य दीप अनुक्रम [९७५ ९९० मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~280 ~ Page #281 -------------------------------------------------------------------------- ________________ आगम "भगवती'- अंगसूत्र-५ (मूलं+वृत्तिः ) भाग-२ शतक [२६], वर्ग [-1, अंतर्-शतक H, उद्देशक [१-११], मूलं [८१०-८१७] + गाथा (०५) प्रत श्रीभग सूत्रांक [८१०८१७] गाथा | सिद्धिगमनायोग्यत्वादिति, 'सम्मामिच्छत्ते तइयचउत्थे'त्ति मिश्रदृष्टेरायुषो बन्धाभावात् तृतीयचतुर्थावेव, भावितं चैतत्प्रालघुवृत्ती गेव, 'सम्मत्ते'त्ति पञ्चेन्द्रियतिरश्चां सम्यक्त्वादिषु पञ्चसु द्वितीयवर्जा भङ्गाः स्युः, कथं ?, यदा सम्यग्दृष्टयादिः पञ्चेन्द्रियतिर्यङ | आयुर्वनाति तदा देवेष्वेव, स च पुनरपि भत्स्यतीति न द्वितीयसम्भवः, प्रथमतृतीयौ तु प्रतीतातेव, चतुर्थः पुनरेवं-यदा मनुष्येषु RIबद्धायुरसौ सम्यक्त्वादि प्रतिपद्यते, अनन्तरं च प्राप्तव्यचरमभवस्तदेति, मगुस्साणं जहा जीवाणं'ति, अथ विशेषमाह-'नवरं ति | सम्यक्त्वसामान्य ज्ञानादिषु पञ्चसु पदेषु मनुया द्वितीयविहीनाः, भावना चेह पञ्चेन्द्रियतिर्यकसत्रवद् शेया ॥२६ शते प्रथमः। प्रथमोद्देशे जीवादिद्वारकादशप्रतिबद्धैर्नवमिः पापकर्मादिप्रकरणैर्जीवादीनि पञ्चविंशतिजींवस्थानानि उक्तानि, द्वितीयेऽपि तथैव तानि चतुर्विंशतिः उच्यन्ते, अणंतरोववन्नएण'ति (सू.८१५) इहाद्यावेव भङ्गो, अनन्तरोत्पन्ननारकस्य मोहलक्षणपापकर्मावन्ध-IN कत्वासम्भवात् , तद्धि सूक्ष्मसम्परायादिषु स्यात् , तानि च तस्य न सन्ति, 'सव्वत्व'त्ति लेश्यादिपदेषु, एतेषु सामान्यनारकादीनां सम्भवन्त्यपि यानि पदान्यनन्तरोत्पन्ननारकादीनामपर्याप्तत्वेन न सन्ति तानि तेषां न प्रष्टव्यानि इति दर्शयन्नाह-'नवरं ति, तत्र च सम्यग्मिध्यात्वायुक्तत्रयं यद्यपि नारकाणामस्ति तथाऽपीहानन्तरोत्पन्नतया तेषां तनास्तीति न प्रष्टव्यं, एवमुत्तरत्रापि, आ-I | युःकर्मदण्डके 'मणुस्साणं सब्बत्थ तइयचउत्थति यतोऽनन्तरोत्पन्नो मनुष्यो नायुर्वध्नाति, भन्स्यति पुनः, चरमशरीरस्त्वसौ न वनाति न भन्स्यतीति, 'कण्हपक्विएसु तइओ'ति कृष्णपाक्षिकत्वेन भन्स्यतीत्येतस्य पदस्यासम्भवात् तृतीय एव, 'सब्वेसिं नाणत्ताई ताई चेव'त्ति सर्वेषां नारकादिजीवानां यानि पापकर्मदण्डके उक्तानि नानात्वानि तान्येवायुदण्डकेऽपीति ॥ २६ शते द्वितीयः॥ दीप अनुक्रम [९७५ ९९० मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~281 Page #282 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [२६], वर्ग [-1, अंतर्-शतक H, उद्देशक [१-११], मूलं [८१०-८१७] + गाथा (०५) प्रत सूत्रांक श्रीभग लघुवृत्तौ । [८१०८१७] गाथा तृतीये परम्परोपपन्नका उच्यन्ते-'जहेब पढमो उद्देसउ'त्ति (सू. ८१६) जीवनारकादिविषयः, केवलं तत्र जीवनारकादीनि २६ श० पचविंशतिपदान्युक्तानि इह तु नारकादीनि चतुर्विशतिरेव, एतदाह-'नेरइयादओ'त्ति नारकादयोऽत्र वाच्या इत्यर्थः, तहेव नव- ३-४ उ. दण्डकसंगहिओ'त्ति पापकर्मज्ञानावरणादिप्रतिबद्धा ये नव दण्डकाः प्रागुक्तास्तैः संगृहीतो-युक्तो य उद्देशकस्स तथा ॥ २६ शते तृतीयः॥ UI एवं चतुर्थादय एकादशान्ता: नवरं 'अणंतरोगाढे'त्ति (स.. ८१७) उत्पत्तिसमयापेक्षया अनन्तरावगाढत्वमवसेयं, अन्यथा अनन्तरोत्पन्नानन्तरावगाढयोनिर्विशेषता स्याद् , उक्ता चासौ जहेवाणंतरोववन्नएणमित्यादिना, एवं परम्परावगाढोऽपि, 'अ: गंतराहारए'त्ति आहारकत्वप्रथमसमयवर्ती, परम्पराहारकस्त्वाहारकत्वस्य द्वितीयादिसमयवर्ती, 'अणंतरपजत्तए'त्ति पर्याप्तकत्वप्रथमसमयवर्ती, स च पर्याप्तिसिद्धायपि तत उत्तरकालमेव पापकर्मादिबन्धलक्षणकार्यकारी स्यादित्येवमसावनन्तरोपपन्नकवद् । | व्यपदिश्यते-'एवं जहेवणंतरोववन्नएणं' तथा 'चरमेणं भंते नेरइए'ति इह चरमो यस्तं भवं न प्राप्स्यति, एवं जहेव'त्ति | इह च यद्यप्यविशेषेणातिदेशः कृतः तथापि विशेषो ज्ञेयः, चरमोदेशकः परम्परोपपन्नकोद्देशकवद्वाच्य इत्युक्तं, परम्परोदेशका प्रथमोद्देशकवत् , तत्र च मनुष्यपदे आयुष्कापेक्षया सामान्यतश्चत्वारो भङ्गाः प्रोक्ताः, तेषु च चरममनुष्यायुःकर्मबन्धमाश्रित्य चतुर्थ एव घटते, यतो यचरमोऽसावायुर्बद्धवान् न बनाति न च भन्स्यतीति, अन्यथा चरमत्वमेव न स्यात् इत्येवमन्यत्रापि । विशेषो ज्ञेयः, अचरमो यस्तं भवं पुनः प्राप्स्यति, तत्राचरमोद्देशके 'नेरइया असुराई' इत्यादिगाथोक्तनारकादिपञ्चेन्द्रियतिर्य| गन्तेषु पदेषु पापकर्माश्रित्य आयौ द्वौ भङ्गो, मनुष्याणां तु चरमभङ्गवर्जास्त्रयः, यतश्चतुर्थश्चरमस्येति, एतदेव दर्शयति-'अचर दीप अनुक्रम [९७५ ९९० मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~282 Page #283 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [२६], वर्ग -1, अंतर्-शतक H, उद्देशक [१-११], मूलं [८१०-८१७] + गाथा (०५) प्रत सूत्रांक [८१०८१७] प्रोगामे णं भंते ! मणूसे ति 'बीससु पदेसुत्ति तानि चैतानि-जीव १ सलेक्ष्य २ शुक्ललेश्य ३ शुक्लपाक्षिक ४ सम्यग्दृष्टि ५-17 लघुवृत्ती ज्ञानि ६ मतिज्ञानादिचतुष्टय १० नोसंज्ञोपयुक्ता ११ वेदक १२ सकषाय १३ लोभकपायि १४ सयोगि १५ मनोयोग्यादिवय २७ |१८ साकारोपयुक्ता १९ नाकारोपयुक्त २० लक्षणानि, एतेषु च सामान्येन भङ्गकचतुष्कसम्भवेऽप्यचरमत्वात् मनुष्यपदे चतुथों|| नास्ति, चरमस्यैव तद्भावादिति, 'अलेस्से' इत्यादि, अलेश्यादयस्त्रयश्चरमा एव स्युरितिकृत्वेह न प्रष्टव्याः, ज्ञानावरणीयदण्ड-1 कोऽप्येवं, नवरं विशेषोऽयं-पापकर्मदण्डके सकपायिलोभकषायिषु आद्याखयो भङ्गा उक्ताः, इह त्वाद्यौ द्वावेव, न तृतीयः, यत, एते ज्ञानावरणीयमबद्ध्वा पुनर्वन्धका न स्युः, कपायिणां सदैव ज्ञानावरणबन्धकत्वात् , चतुर्थस्त्वचरमत्वादेव न स्यादिति, वेय-11 माणिजे सब्बत्थवि पढमधीय'ति तृतीयचतुर्थयोरसम्भवाद्, एतयोहिं प्रथमः प्रागुक्तयुक्तेर्न सम्भवति, द्वितीयस्तु अयोगित्व|R एव स्यादिति, आयुर्दण्ड के 'अचरमे णं भंते ! नेरइए'त्ति 'पढमतइयभंग'त्ति तत्र प्रथमः प्रतीत एव, द्वितीयस्त्वचरमत्वान्नास्ति, अचरमस्य घायुर्वन्धोऽवयं भविष्यति, अन्यथा अचरमत्वमेव न स्याद् , एवं न चतुर्थोऽपि, तृतीये तु न बनात्यायुः, तद्वन्धकाले पुनर्भन्स्पति, अचरमत्वादिति, शेषपदानां तु भावना पूर्वोक्तानुसारेण कर्त्तव्येति, 'पंधिसय'ति प्रत्युद्देशक बंधीतिशब्देनोपलक्षितं शतं चन्धिशतं ।। षड्विशं शतं वृत्तितः सम्पूर्णम् ।। गाथा புதமாதர்பாடிய பாடசார்பாக பாதய பாப்பாரப்பாடிதம் दीप अनुक्रम [९७५ ९९०] अथ सप्तविंशमारभ्यते-'जीवे 'ति (स. ८१८) ननु बन्धस्य करणस्य च को विशेषः १, उच्यते, न- कवित, तर्हि किमिति भेदेनोपन्यासः, उच्यते, येयं जीवस्य कर्मवन्धक्रिया सा जीवकर्तृका, न त्वीश्वरादिकृतेत्यस्वार्थस्योपदर्शनार्थ, अथवा मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति: ... अत्र शतक-२६ समाप्तं. अथ शतक-२७ आरभ्यते ~283 Page #284 -------------------------------------------------------------------------- ________________ आगम "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [२७], वर्ग ], अंतर्-शतक H, उद्देशक [१-११], मूलं [८१८] (०५) श्रीभगना प्रत सूत्रांक [८१८] बन्धः सामान्यः करणं त्ववश्यं विपाकदायकत्वेन निष्पादनं निधत्तादिस्वरूपमिति, 'करिंसुयसयंति 'करिसु' इत्यनेन शब्देन लघुवृत्ती | युक्तं शतं प्राकृतत्वात् 'करिसुयसयं'ति ।। सप्तविंशं शतं वृत्तितः सम्पूर्णम् ॥ | अथाष्टाविंशं व्याख्यायते-कहिं समजिणिंसुति (सू. ८१९) कां गतौ वर्तमानाः समर्जितवन्तो ?-गृहीतवन्तः, | 'समायरिंसुति कस्यां समाचरितवन्तः पापकर्महेतुसमाचरणेन, तद्विपाकानुभवनेनेति वृद्धाः। 'सव्वेऽवि ताव तिरिक्खजोणिएम होज'त्ति, इह तिर्यग्योनिभ्यः, अन्ये नारकादयस्तिर्यग्भ्य आगत्योत्पन्नाः कदाचिद्भवेयुस्ततस्ते सर्वेऽपि तिर्यग्योनिकेवभूवनिति व्यपदिश्यते, अयमभिप्रायो-ये विवक्षितसमये नारकादयोऽभवंस्तेऽल्पत्वेन सर्वेऽपि सिद्धिगमनेन तिर्यग्गतिप्रवेशेन | |च निलेपतयोदत्ताः, ततश्च तिर्यग्गतेरनन्तत्वेनानिलेपनीयत्वात् तत् उदृत्य तिर्पश्चस्तत्स्थानेषु नारकादित्वेनोत्पन्नाः ततस्ते तिर्य-| ग्गतौ नरकंगत्यादिहेतुभूतं पापकर्म समर्जितवन्त इत्युच्यत इत्येका, अहवा तिरिक्खजोणिएसु नेरइएसु होज्जत्ति विवक्षितसमये ये मनुष्यदेवा अभूवंस्ते निर्लेपतया तथैवोदत्ताः तत्स्थानेषु च तिर्यनारकेभ्य आगत्योत्पन्नास्ते चैवं व्यपदिश्यन्ते-तिर्यगैर-1 यिकेष्वभवन् एते, ये च यत्राभूवंस्ते तत्रैव कर्मोपार्जितवन्त इत्यर्थादुच्यते इति द्वितीयः, 'अहवा तिरिक्खजोणिएसु य मणु-| एमु य होज'चि विवक्षितसमये ये नैरयिका देवास्ते तथैव निर्लेपतयोदत्तास्ततस्थानेषु च तिर्यग्मनुष्येभ्य आगत्योत्पन्नास्ते चैवं, व्यपदिश्यन्ते-तिर्यग्मनुष्येष्वभूवन् , तत्रैव कर्मोपार्जितवन्त इति सामर्थ्य गम्यमिति तृतीयः, तदेवमनया भावनयाऽष्टावेते भङ्गाः ॥२८॥ In| तत्रैकस्तिर्यग्गत्यैव १ अन्ये तु तिर्यग्नैरयिकाभ्यां २ तिर्यग्मनुष्याभ्यां ३ तिर्यग्देवाभ्या ४ मिति त्रयो द्विकसंयोगाः, तथा तिर्य ராம்பார் சாதி பாடி பாடியவர் யார் ranAmATARRRRASTERRITATARRANDRRINTP दीप अनुक्रम [९९१] A DARMATION ___ मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ... अत्र शतक-२७ समाप्तं. अथ शतक-२८ आरभ्यते ~284~ Page #285 -------------------------------------------------------------------------- ________________ आगम "भगवती"- अंगसूत्र-५ (मूलं+वृत्तिः ) भाग-२ शतक [२८], वर्ग [-], अंतर्-शतक , उद्देशक [१-११], मूलं [८१९-८२०] (०५) श्रीभग प्रत सूत्रांक मनुष्यनारकै ५ स्तियनारकदेव ६ स्तिर्यग्मनुष्यदेवै ७ रिति त्रयस्त्रिकसंयोगाः, एकस्तु चतुष्कसंयोग ८ इति, एवं सब्वत्थ'त्ति लघुवृत्ती 10सलेश्यादिपदेषु ९ दण्डकाः स्युः प्रागुक्तपापकर्मादिभेदेनेति ॥ २८ शते प्रथमः॥ | 'अणंतरोववष्णगाणं'ति (सू. ८२०) द्वितीयः, तत्र च 'अणंतरेसुजे परिहरियब्वा ते जहा बंधिसए तहा इहंपित्ति अनन्तरोपपन्ननारकादिषु यानि सम्यग्मिथ्यात्वमनोयोगवाग्योगादीनि पदानि परिहरियव्व'त्ति असम्भवान्न प्रष्टव्यानि तानि यथा |बन्धिशते तथेहापीति, ननु प्रथमभङ्गे सर्वे तिर्यग्भ्य उत्पन्नाः कथं भवन्ति, आनतादिदेवानां तीर्थकरादिमनुष्यशेषाणां च तेभ्य आगतानामनुत्पत्ते, एवं द्वितीयादिमङ्गेष्वपि भाव्यं, सत्यं, किन्तु बाहुल्यमाश्रित्यैते भङ्गा ग्रायाः, इदं च वृद्धवचसा दर्शयिष्यामः, 'कम्मसमजिणणसय'ति कर्मसमर्जनलक्षणार्थ वाच्यं शतं कर्मसमर्जनशतं ।। अष्टाविंशं शतं वृत्तितः सम्पूर्ण ।। [८१९ ८२० pusinentatutertainmentalaidarduatineericaiurmilanmin दीप अनुक्रम [९९२९९४] 'समाय'ति (म.८२१) समकं बहवो जीवाः, युगपदित्यर्थः, पट्टविसुत्ति प्रस्थापितवन्तः-प्रथमतया वेदयितुमारब्धवन्तः, तथा समकमेव 'निहविसुत्ति निष्ठापितवन्तो निष्ठां नीतवन्त इत्येकः, तथा समकं प्रस्थापितवन्तो 'विसमति विपमं यथा | |स्वात् , विषमतयेत्यर्थः, निष्ठापितवन्त इति द्वितीयः, एवमन्यौ द्वौ, 'अत्येगइया समाउया इत्यादि चतुर्भङ्गी, तत्र 'समा-11 उय'त्ति समायुषः, उदयापेक्षया समकालायुष्कोदया इत्यर्थः, 'समोचवण्णग'त्ति विवक्षितायुषः क्षये समकमेव भवान्तरे उत्पन्नाः समोपपन्नकाः, ये चेदशास्ते समकमेव प्रस्थापितवन्तः समकमेव च निष्ठापितवन्तः, नन्वायुः कमैवाश्रित्येवमुपपन्न स्थात् , नतु पापं | कोति, तद्धि नायुष्कोदयापेक्षं प्रस्थाप्यते निष्ठाप्यते वा, नैवं, यतो भवापेक्षः कर्मणामुदयः क्षयश्चेष्यते, उक्तं च-"उदयक्खय मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०५], अंगसूत्र-०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति: ... अत्र शतक-२८ समाप्तं. अथ शतक-२९ आरभ्यते ~285 Page #286 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [२९], वर्ग, अंतर्-शतक H, उद्देशक [१-११], मूलं [८२१-८२३] (०५) श्रीभग प्रत सूत्रांक [८२१ ८२३] खओवसमें"त्यादि, अत आह-'तत्थ णं जे ते समाउया समोववण्णया ते णं पावं कम्मं समायं पट्ठविंसु समायं निट्ठविंसुत्ति प्रथमः, - | तथा 'तत्थ णं जे ते समाउया विसमोववण्णग'ति समकालायुष्कोदया विषमतया परभवे उत्पना मरणकालवैषम्यात् 'ते समायं.३१० पट्टविंसुत्ति आयुष्कविशेषोदयसम्पाद्यत्वात् पापकर्मवेदनविशेषस्य "विसमाय'ति मरणकालवैषम्यात् पापकर्मवेदनविशेषस्य: विषमतया निष्ठासम्भवादिति द्वितीयः, तथा 'विसमाउया समोबवण्णगति विषमकालायुष्कोदयाः समकालभवान्तरोत्पत्तयः 'ते णं पावं कम्मं विसमाउयं पट्टविसु समाउयं नियुविसुचि तृतीयः, चतुर्थः सुज्ञान एव, इह चैतान् भङ्गान् प्राक्त-11 नशतभङ्गांवाश्रित्य बैरुक्तम्-"पट्ठवणसये किहणु हु ? समाउउववण्णएसु चउभंगो। किह व समअिणणसए गमणिजा अत्थओ|| | भंगा ॥१॥ पट्ठवणसए भंगा पुच्छा भंगाणुलोमओ वच्चा ।" यथा पृच्छाभङ्गाः समकप्रस्थापनादयो न बध्यते तथेह समायुष्कादयोऽन्यत्रान्यथा व्याख्याता अपि व्याख्येया इत्यर्थः, 'कम्मसमजिणणसए बाहुल्लाओ समाजुञ्जा इति ।। २९ शते प्रथमः ।। 'अनंतरोववण्णगाण'मिति (सू. ८२३) द्वितीयः, तत्र चान्तरोपपत्रका द्विधा, समाउया समोववन्नत्ति अनन्तरोपपनानां सम एव आयुरुदयः स्यात् , तद्वैषम्येऽनन्तरोपपन्नत्वमेव न स्याद् , आयुःप्रथमसमयवर्तित्वात्तेषां, 'समोववण्णग'त्ति मरणानन्तरं परभवोत्पत्तिमाश्रित्य, ते च मरणकाले भूतपूर्वगत्याऽनन्तरोपपत्रका उच्यन्त इति 'समाउया विसमोववष्ण'नि विषमोपपन्नत्वमिहापि मरणवैषम्यादिति, तृतीयचतुर्थी भगावनन्तरोपपन्नेषु न सम्भवतोऽनन्तरोपपन्नत्वादेवेति द्वितीयः, एवं शेषा अपि, 'नवरं अर्णतरोद्देसगाणं चउण्हवित्ति अनन्तरोपपत्रकानन्तरावगाढानन्तगहारकानन्तपर्याप्तकोद्देशकानां 'कम्मपट्ठवणसर्य'ति कर्मप्रस्था|पनाद्यर्थवाच्यं शतं कर्मप्रस्थापनशतं । एकोनत्रिंशं शतं वृत्तितस्सम्पूर्णम् ॥ दीप अनुक्रम [९९६९९७] MOHDDOHinduminates Roll मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] "भगवती मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ... अत्र शतक-२९ समाप्तं. ... अत्र शतक-२९ एव वर्तते, मूल संपादने यत् ३१ श० मद्रितं तत् मुद्रणदोष: ज्ञातव्य: ~286 Page #287 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्राक [८२४ ૮૨૮] दीप अनुक्रम [९९८ १००२] श्रीभग० लघु चौ PİCİSİ-İCİLİGİG “भगवती”- अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग-२ शतक [३०], वर्ग [-] अंतर-शतक [-] उद्देशक [१-११], मूलं [ ८२४-८२८] अथ त्रिंशमारभ्यते - 'समोसरण 'ति (सू. ८२४) समवसरन्ति नानापरिणामा जीवाः कथञ्चित्तुल्यतयां येषु मतेषु तानि समवसरणानि, 'किरियाबाई'त्ति क्रिया कर्त्तारं विना न सम्भवति सा चात्मसमवायिनीति ये वदन्ति ते क्रियावादिनः, ते चाशीत्यधिकशतं स्थानान्तरादवसेयाः, अन्ये त्वाहु:-क्रियैव प्रधाना, किं ज्ञानेन ? एवमन्यत्रापि, 'अकिरियाबाई' ति अक्रियां-क्रियाया अभाव, नहि कस्यचिदप्यनवस्थितस्य पदार्थस्य क्रिया सम्भवति, तद्भावे चानवस्थितेरभावादिति इदं ये वदन्ति तेऽक्रियावादिनः, तथा चाहुरेके- "क्षणिकाः सर्वसंस्कारा, अस्थितानां कुतः क्रिया । भूतिर्येषां क्रिया सैन, कारकं सैव चोच्यत ॥ १॥" इत्यादि, अन्ये त्याहु:-अक्रियावादिनो ये ब्रुवते किं क्रियया १, चित्तशुद्धिरेव कार्या, ते च बौद्धाः, अन्ये तु व्याख्यान्ति-अक्रियां - जीवादिः पदार्थों | नास्ति इत्यादिकां वदितुं शीलं येषां ते अक्रियावादिनः, ते चात्मादिपदार्थनास्तित्वप्रतिपत्तिलक्षणाचतुरशीतिविकल्पाः स्थानान्तरादवसेयाः, 'अन्नाणियवाद'ति अज्ञानिकवादिनः, ते चाज्ञानमेव श्रेयः असश्चिन्त्यकृतकर्मबन्धवैफल्यात्, तथा ज्ञानं न कस्यापि क्वचिदपि वस्तुन्यस्ति प्रमाणानामसम्पूर्ण वस्तुविषयत्वादिति येऽभ्युपगतवन्तः, ते सप्तषष्टिसङ्ख्याः स्थानान्तरादवसेयाः, 'वेणइयंवाइ'त्तिः वैनयिकवादिनः, विनय एव वैनयिकं तदेव यैः स्वर्गादिहेतुतया वदन्ति इत्येवंशीलास्ते वैनयिकवादिनः, एते चान वधृतलिङ्गाचारशास्त्र विनयप्रतिपत्तिलक्षणा द्वात्रिंशद्विधाः स्थानान्तरादवसेयाः, अत्रार्थे “अस्थिति किरियवाई वयंति नत्थितिकिरियंवाईओ अन्नाणिय अन्नाणं वेणइया विणयवार्यति ॥ १॥" एते च सर्वेऽप्यन्यत्र यद्यपि मिथ्यादृष्टय उक्ताः तथापीहाद्याः सम्यग्दृष्टयो ग्राह्याः सम्यस्थितवादिनामेव तेषां समाश्रयणादिति । 'जीवा णं'ति तत्र जीवाश्चतुविधा अपि तथा स्वभावात 'अले| स्सा-णं ति अलेश्याः अयोगिनः सिद्धाश्र, ते च क्रियावादिन एव, क्रियावादहेतुभूतयथावस्थितद्रव्यपर्यायरूपार्थपरिच्छेदयुक्त "குட் ம मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[०५], अंगसूत्र-[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ... अत्र शतक ३० आरभ्यते 287~ ३० शु० १ उद्देशः Page #288 -------------------------------------------------------------------------- ________________ आगम "भगवती"- अंगसूत्र-५ (मूलं+वृत्तिः ) भाग-२ शतक [३०], वर्ग [-], अंतर्-शतक , उद्देशक [१-११], मूलं [८२४-८२८] (०५) श्रीभग लघुपत्तो प्रत सूत्रांक 20KMAIDAITHIADHAADCATIOHDHIDHA [८२४ त्वाद् , इह च यानि सम्यग्दृष्टिस्थानानि अलेश्यत्वसम्यग्दर्शननोसंक्षोपयुक्तत्वावेदत्वादीनि तानि नियमात् क्रियावादे क्षिप्यन्ते, ३०० १ उद्देशः HIमिथ्यादृष्टि स्थानानि तु मिथ्यात्वाज्ञानादीनि शेषसमयसमवसरणत्रये,'सम्मामिच्छादिहीणं'ति सम्यग्मिथ्यादृष्टयो हि साधारण| परिणामत्वात् नो आस्तिकाः नापि नास्तिकाः, किन्तु अज्ञानविनयवादिन एव स्युरिति । 'पुढविकाइया णमित्यादौ 'नो किरियावाइ'त्ति मिथ्यारष्टित्वात् तेषां, अज्ञानिका अक्रियावादिनच ते स्युः, बादाभावेऽपि तद्वादयोग्यजीवपरिणामसद्भावाद् , बैनयिकवादिनस्तु ते न स्युः, तथाविधपरिणामाभावादिति, पुढविकाइयाणं जं अत्थी'त्यादि, पृथ्वीकायिकानां यदस्ति सलेश्य|कृष्णनीलकापोततेजोलेश्याकृष्णपाक्षिकत्वादि तत्र सर्वत्रापि मध्यमं समवसरणद्वयं वाच्यमिति, 'एवं जाव चउरिंदियाण'मित्यादि, ननु द्वीन्द्रियादीनां सास्वादनभावेन सम्यक्त्वं ज्ञानं चेष्यते तत्र क्रियावादिवं युक्तं तत्स्वभावत्वात् इत्याशङ्याह-'सम्मत्तनाणेहिं' क्रियावादविनयबादौ हि विशिष्टतरे सम्यक्त्वादिपरिणामे स्यातां, न सास्वादनरूपे इति भावः। 'जं अस्थि तं|भाणियव्य'ति पञ्चेन्द्रियतिरश्चामलेश्याकपायित्वादि न प्रष्टव्यमसम्भवादिति भावः । जीवादिषु पञ्चविंशतिपदेषु यद्यत्र समवसरणमंस्ति तत्तत्रोक्तम् , अथ तेष्वेवायुर्वन्धनिरूपणायाह-किरिए'त्यादि,'मगुस्साउयं पकरेंति देवाउयपि पकरेंति ति यदुक्तं तत्र ये देवा नारका वा क्रियावादिनस्ते मनुष्यायुः प्रकुर्वन्ति, ये तु मनुष्याः पञ्चेन्द्रियतिर्यश्चो वा ते देवापुरिति, 'कण्हलेसा|R पणं भंते ! जीवा'इत्यादौ 'मणुस्साउयं पकरेंति'त्ति यदुक्तं तन्नारकासुरकुमारादीनाश्रित्य ज्ञेयं, यतो ये सम्यग्दृष्टयो नराः पञ्चेन्द्रियतिर्यश्चश्व ते मनुष्यायुर्न बनन्त्येव, वैमानिकायुर्वन्धकत्वात्तेषामिति, अलेस्सा णं भंते ! जीवा किरियावाइ'त्ति अ- २९१॥ लेश्याः सिद्धा अयोगिनश्च, ते चायुश्चतुष्कं न बन्नन्ति, सम्यग्दृष्टिपदे 'जहा अलेसति सर्वाऍषि न बनतीत्यर्थः ।। नारकदण्डके ८२८] दीप अनुक्रम [९९८१००२] A Idea anamiten मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~288 Page #289 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [८२४ ૮૨૮] दीप अनुक्रम [९९८ १००२] श्रीभग० लघुवृत्तौ COCCIC HIGH “भगवती”- अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग-२ शतक [३०], वर्ग [-], अंतर् शतक [-], उद्देशक [१-११], मूलं [८२४-८२८] 'किरियावाइयाणं ति (सू. ८२५) यन्नैरयिकायुदेवायुश्च न प्रकुर्वन्ति क्रियावादिनारकांस्तन्नारकभवानुभावादेव, यच्च तिर्यगायुर्न प्रकुर्वन्ति तत् क्रियावादानुभावादिति ज्ञेयं, अक्रियावादादिसमवसरणत्रये तु नारकाणां सर्वपदेषु तिर्यङ्मनुष्यायुषी एव स्यातां, सम्यग्मिथ्यात्वे तु विशेषोऽस्ति इति तमाह 'नवरं सम्मेत्यादि, सम्यग्मिथ्यादृष्टिनारकाणां द्वे एवान्तिमे समवसरणे, अतस्तेषां चायुर्बन्धो नास्ति, गुणस्थानकस्वभावाद्, अतस्ते तयोर्न किञ्चिदप्यायुः प्रकुर्वन्ति, 'पुढविकाए' इत्यादौ 'दुविहमाउयं' ति नरायुस्तिर्यगायुश्रेति, 'तेउलेस्साए न किंपि पकरेंति' अपर्याप्तकावस्थायामेव पृथ्वीकायिकानां तद्भावात् तद्विगम एव चायुपो बन्धादिति 'सम्मत्तनाणेसु ण एक्कंपि आउयं पकरेंति' द्वीन्द्रियादीनां सम्यक्त्वज्ञानकालात्यय एवायुर्बन्धः खाद्, अल्पत्वात् कालस्येति, नैकमप्यायुर्बघ्नन्ति तयोस्ते इति पञ्चेन्द्रियतिर्यग्योनिकदण्ड के 'कण्हलेसाणं 'ति यदा पञ्चेन्द्रियतिर्यञ्चः सम्यग्दृष्टयः कृष्णलेश्यापरिणताः स्युस्तदाऽऽयुकरेकमपि न बनंति, सम्यग्दृशां वैमानिकायुर्वन्धकत्वेन तेजोलेश्यादित्रय एव बन्धनादिति, 'तेउलेस्सा जहा सलेस्स चि अनेन च क्रियावादिनों वैमानिकायुरेव इतरे तु त्रयश्चतुर्विधमप्यायुः प्रकुर्युरित्यलं, सलेश्यानामेवंविधखरूपतयोक्तत्वाद्, इह तु यदनभिमतं तन्निषेधनायाह- 'नवरं अकिरिया वाइ' त्ति, शेषं तु प्रतीतार्थत्वान्न व्याख्यातमिति । त्रिंशत्तमशते प्रथमः ॥ एवं द्वितीयादय एकादशान्ता उद्देशका व्याख्येयाः, नवरं द्वितीयोदेश के 'इमं सले सेणं'ति (सू. ८२६) सलेश्यभव्यत्वस्येदं लक्षणं-क्रियावादी शुक्लपाक्षिकः सम्यग्मिथ्यादृष्टिश्च भव्य एव स्यात्, नाभव्यः, शेषास्तु भय्या अभव्याश्चेति, अलेश्यसम्यग्द|ष्टिज्ञान्यवेदाकपाय्ययोगिनां भव्यत्वं प्रतीतमेवेति नोक्तमिति, तृतीयोदेश के तु 'तिथदंडगसंगहिओ' इति, इह दण्ड कत्रयं CHOLÓGICJQue मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०५], अंगसूत्र- [ ०५ ] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः 289~ ३० शु० १-२ उ. Page #290 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [३१], वर्ग [-], अंतर्-शतक , उद्देशक [१-२८], मूलं [८२९-८४१] (०५) श्रीभग लघुवृत्तौ नरयिकादिपदेपु क्रियावाद्यादिप्ररूपणादण्डकः १ आयुर्वन्धदण्डकः २- भव्याभव्यदण्डक ३ अंति, एकादशोद्देशके तु 'अलेस्सो| 'केवली अजोगी य हवइ'त्ति, अचरमाणामलेश्यत्वादीनामसम्भवादिति । त्रिंशत्तमशतं वृत्तितस्सम्पूर्णम् ।। १-२ उ. प्रत सूत्रांक [८२९ ८४१] अथ चतुष्टयसाधाचतुर्युग्मवक्तव्यतारूपमष्टाविंशत्युद्देशकयुक्तमेकत्रिंशं शतं व्याख्यायते, तदादिवत्रम्-'रायगिहे'त्यादि। |'खुडगजुम्म'त्ति (स.. ८२९) युग्मानि-वक्ष्यमाणराशिविशेषाः तें च महान्तोऽपि सन्त्यतः क्षुल्लशब्दविशेषिताः, तत्र चत्वारोऽष्टौ द्वादशेति सङ्ख्यावान् राशिः क्षुल्लककृतयुग्मोऽभिधीयते, एवं त्रिसप्तकादशादिको राशिः क्षुल्लकः योजः, द्विषट्प्रभृतिका क्षुल्लक| द्वापरः, एकपञ्चप्रभृतिकः कल्योज इति, 'जहा वर्कतीए'त्ति प्रज्ञापनाषष्ठपदे, अर्थतवैवं तत्-पश्चेन्द्रियतिर्यग्भ्यो गर्भजमनुष्ये-IA भ्यश्च नारका उत्पद्यन्ते इति, विशेषस्तु 'अस्सण्णी खलु पढम'मिति गाथाभ्यां ज्ञेयः, 'अज्झवसाणे'त्ति 'अज्झवसाण निव्व|त्तिएणं करणोवाएणं'ति सूचितं ।। ३१ शते प्रथमः।। द्वितीयस्तु कृष्णलेश्याश्रयः (सू. ८३०) सा च पञ्चमीषष्ठीसप्तमीष्वेव पृथ्वीषु स्यात् इतिकृत्वा सामान्यदण्डकत्रयं चात्र स्वादिति, 'उववाओ जहा वकंतीए धूमप्पभपुढविनेरइयाणं'ति इह कृष्णलेश्या प्रक्रान्ता, सा च धूमप्रभायां स्यात् इति तत्र ये जीवा उत्पद्यन्ते तेषामेवोत्पादो वाच्यः, ते चासंज्ञिसरीसृपपक्षिसिंहवर्जा इति । (सू. ८३१) तृतीयस्तु नीललेश्याश्रयः, सा च तृतीयाचतुर्थीपञ्चमीष्वेव पृथ्वीषु च स्यादितिकृत्वा सामान्यदण्डकस्तदण्डकत्रयं चात्र स्वादिति, 'उववाओ जो वालुप्पभाए'त्ति इह नीललेश्या प्रक्रान्ता, सा च वालुकाप्रभायां स्यादिति तंत्र ये जीवा उत्पद्यन्ते तेषामुत्पादो वाच्यः, ते चासंज्ञिस r दीप अनुक्रम [१००३१०१५] ९ inte मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ... अत्र शतक-३० समाप्तं. अथ शतक-३१ आरभ्यते ~2904 Page #291 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [८४२ ८४९] दीप अनुक्रम [१०१६ १०३२] श्रीभग० लघुवृत्तौ KIELIQUÓLJILJC. “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) भाग-२ शतक [३२+३३], वर्ग [-] अंतर् शतक [-] उद्देशक [१-२८], मूलं [८४२-८४९] रीसृपवर्जा इति, 'परिमाणं जाणियच्वं' ति चतुरष्टद्वादशप्रभृतिक्षुल्लककृतयुग्मादिस्वरूपं ज्ञातव्यं चतुर्थस्तु कापोतलेश्यांश्रयः, सा च प्रथमाद्वितीया तृतीयास्वेव पृथ्वीष्वेव स्यादितिकृत्वा सामान्यदण्डका इति रत्नप्रभावदुत्पादो वाच्यः शेषं सत्रसिद्धम् ॥ एकत्रिंशं शतं वृत्तितस्सम्पूर्णम् ॥ - एकत्रिंशे शते नारकोत्पादः द्वात्रिंशे शते तेषामुद्वर्त्तनोच्यते इत्यष्टाविंशतिउद्देशकसम्बद्धमिदं व्याख्यायते, तदादिसूत्रं 'खुड्डागे' ति (सु. ८४२ ) 'उच्चट्टणा जहा बकंतीपत्ति, सा चैवमर्थतः 'नरगाओ उब्वहा गन्भयपञ्जत्तसंखजीवोसु'ति इति ।। द्वात्रिंशं शतं वृत्तितः सम्पूर्णम् ॥ 44444444 अथैकेन्द्रियप्ररूपणपरं त्रयस्त्रिंशं शर्त द्वाद्वशअन्तरशतयुक्तं व्याख्यायते, तदादिसूत्रम्- 'कविहा णं'ति (सू. ८४३) 'चोदस कम्मपयडीओ ति तत्राष्टौ ज्ञानावरणादिकाः, तदन्याः पद् तद्विशेषभूताः 'सोइंदियवज्जनं'ति श्रोत्रेन्द्रियं वध्यं हननीयं यस्य तत्तथा मतिज्ञानावरणविशेष इत्यर्थः एवमन्यान्यपि, स्पर्शनेन्द्रियवध्यं तु तेषां नास्ति, तद्भावे एकेन्द्रियत्वहानिप्रसङ्गादिति, 'इत्थवेयवज्'ति यदुदयात स्त्रीवेदं न लभते तत् स्त्रीवेदवध्यं एवं पुंवेदवध्यमपि, नपुंसकवेदवध्यं तु तेषां नास्ति, नपुंसकवेदवर्त्तित्वादिति शेषं सूत्रसिद्धं, 'नवरं एवं दुपएणं भेएणं' ति अनन्तरोपपन्नकानामेकेन्द्रियाणां पर्याप्तकापर्याप्तक भेदयोरभावेन चतुर्विधमेदस्यासम्भवात् द्विपदेन भेदेनेत्युक्तं, तथा 'चरिमअचरिमउद्देसवज्जं ति अभवसिद्धिकानामचरमत्वेन चरिम ~ 291~ ODLJILJE CIC मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०५], अंगसूत्र-[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ... अत्र शतक-३१ समाप्तं, शतक- ३२ आरब्धं एवं समाप्तं, अथ शतकं - ३३ आरब्धं ३१-३२ ३३ श० Page #292 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [८५० ८५४] दीप अनुक्रम [१०३३ १०४३] श्रीभग० लघुष्टत्तौ JCIC0000 “भगवती”- अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग-२ शतक [३४], वर्ग [-], अंतर-शतक [१-१२], उद्देशक [१-२८], मूलं [८५०-८५४] विभागो नास्तीति कृत्वेति ॥ त्रयस्त्रिंशं शतं वृत्तितः सम्पूर्णम् ॥ त्रयस्त्रिंशे शते एकेन्द्रिया उक्ताः, चतुखिंशे शते च भङ्गयन्तरेण तानाह, तत्सम्बद्धस्यास्थावान्तरद्वादशशतोपेतस्येदमादिसूत्र, 'कइ विहे 'त्यादि (सू. ८५०) इदं च लोकनाडीं प्रस्तार्य भाव्यं, 'एगसमइएण वत्ति एकः समयो यत्रास्त्यसावेकसामयिकस्तेन 'विग्गहेणं' ति विग्रहेण, विग्रहो-चक्रं गतौ च तस्य सम्भवाद् गतिरेव विग्रहस्तेन, तत्र 'उज्जुयआय याए' त्ति यदा मरणस्थाना|पेक्षयोत्पत्तिस्थानं समश्रेण्यां स्यात् तदा ऋज्यायता श्रेणिः स्यात्, तया च गच्छत एकसामयिकी गतिः स्यात्, अत एगसमइएण - मित्युच्यते, यदा तु मृतिस्थानादुत्पत्तिस्थानमेकप्रतरे विश्रेण्यां वर्त्तते तदा एकतो वक्रा श्रेणिः स्यात्, समयद्वयेन चोत्पत्तिस्थानप्राप्तिः स्यादित्यत उच्यते-'दुहओवंकाए 'त्यादि, 'एवं आउकाइएवि चत्तारि आलावगा' इत्येतस्य विवरणं, 'सुहुमेहि'न्ति बादरतेजः कायिकसूत्रे रत्नप्रभाप्रक्रमेऽपि यदुक्तं 'जे भविए मणुस्सखेत्त' त्ति तद् बादरतेजसामन्यत्रोत्पादासम्भवादिति, 'वीसंस ठाणेसु'ति पृथ्व्यादयः पञ्च सूक्ष्मबादरभेदात् द्विधेति दश, ते च प्रत्येकमपर्याप्तकपर्याप्तक भेदाद्विंशतिरिति, इह चैकैकस्मिन् जीवस्थाने विंशतिर्गमाः स्युः, तदेवं पूर्वांतगमानां चत्वारि शतानि एवं पश्चिमान्तगमानामपि ततथैवं रत्नप्रभाप्रकरणे सर्वाणि पोडश शतानि गमानामिति, शर्कराप्रभाप्रकरणे वादरतेजस्कायिकसूत्रे 'दुसमइएण व'त्ति इह शर्कराप्रभापूर्वचरमान्तान् मनुष्यक्षेत्रे उत्पद्यमानस्य समश्रेणी नास्ति इत्येगसमइएणमितीह नोकं 'दुसमइएण 'मित्यादि तु एकस्य वक्रस्य द्वयोर्वा सम्भवादुक्तमिति, अथ सामान्येनाधः क्षेत्रमूर्ध्वक्षेत्रं चाश्रित्याह- 'अपजत्तसुहुमति (सू. ८५१) 'अहेलोयखेत्तनालिए 'ति अधोलोकक्षेत्रे या मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५], अंगसूत्र- [ ०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ... अत्र शतक- ३३ समाप्तं. अथ शतक- ३४ आरभ्यते ~ 292~ ३४ श० उद्देशः ॥ २९३ ॥ Page #293 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [८५० ८५४] दीप अनुक्रम [१०३३ १०४३] श्रीभग० लघुवृत्तौ NGOCLC/C JOC JOC JOCHPOLICI “भगवती”- अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग-२ शतक [३४], वर्ग [-], अंतर- शतक [१-१२], उद्देशक [१-२८ ], मूलं [ ८५०-८५४ ] त्रसनाडी सा अधोलोकत्रसनाडी तस्याः, एवमूर्ध्वलोकत्रसनाढ्यपि, 'तिसमइएण वत्ति अधोलोक क्षेत्रनाढ्या वहिः पूर्वादिदिशि मृत्वा एकेन नाडीमध्ये प्रविष्टशे द्वितीये समये ऊर्ध्वं गतः तत एकप्रतरे पूर्वस्यां पश्चिमायां वा यदोत्पत्तिः स्यात् तदाऽनुश्रेण्यां गत्वा तृतीयसमये उत्पद्यत इति, 'चउसमइएण वत्ति यदा नाड्या बहिर्वायव्यादिविदिशि मृतः तदैकेन समयेन पश्चिमायामुत्तरस्यां वा गतो, द्वितीयेन नाड्यां प्रविष्टः, तृतीये ऊर्ध्वं गतः, चतुर्थे त्वनुश्रेण्यां गत्वा पूर्वादिदिश्युत्पद्यते इदं च प्रायोवृत्तिमङ्गीकृत्योक्तं, अन्यथा पञ्चसामायिक्यपि गतिः सम्भवति, यदा अधोलोक कोणा दूर्ध्वलोककोण एवोत्पत्तव्यं स्यादिति, अत्र गाथाः स्युः, "सुत्ते चउसमयाओ नत्थि गईए परा विनिदिट्ठा। जुञ्जइ य पंचसमया जीवस्स इमा गई लोए || १||" जो तमतमविदिसाए समोहओ बंभलोयविदिसीए । उबबञ्जए गईए सो णियमा पंचसमयाए || २ || उजुयाए एगवंका दुहओवंका गई विणिद्दिट्ठा । | जुजई य तिचउवंकावि नाम चउपंचसमयाए ||३|| उबवायाभावाओ न पंचसमयाऽहवा न संतावि । भणिया जह चउसमया महबंधा न संतावि || ४ || ति 'अपज्जत्तवायर तेउकाइया 'ति 'दुसमइएण वा तिसमइएण वा विग्गहे णं उववज्जेज्ज' सि अस्येयं भावना - समयक्षेत्रादसावेकेन समयेनोर्ध्व गतो, द्वितीयेन तु नाड्या बहिर्दिग्व्यवस्थितमुत्पत्तिस्थानमिति तथा समयक्षेत्रादेकेनोर्ध्वं याति द्वितीयेन तु नाड्या बहिः पूर्वादिदिशि तृतीयेन तु विदिग्व्यवस्थितमुत्पत्तिस्थानमिति अथ लोकचरमान्तमाश्रि| त्याह-'अपज्जत्तसुहुम पुढविकाइए णं भंते! लोगस्स त्ति इह च लोकचरमान्ते बादराः पृथ्वीकायाप्कायतेजोवनस्पतयो न सन्ति, सूक्ष्मास्तु पञ्चापि सन्ति, वादरा वायुकायाश्चेति पर्याप्तकापर्याप्तकभेदेन द्वादश स्थानान्यनुसर्त्तव्यानि इह च लोकस्य पूर्वचस्मान्तात् पूर्वचरमान्ते उत्पद्यमानस्यैकसमयादिका चतुःसमयान्ता गतिः सम्भवति, अनुश्रेणिविश्रेणिसम्भवात्, पूर्वचरमान्तात् 1045303004003034 मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[०५], अंगसूत्र [०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~293~ ३४ श० ११ उद्देशः Page #294 -------------------------------------------------------------------------- ________________ आगम "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [३४], वर्ग -1, अंतर्-शतक [१-१२], उद्देशक [१-२८], मूलं [८५०-८५४] (०५) श्रीभग प्रत लघुवृत्तौ सूत्रांक [८५०८५४] पुनर्दक्षिणचरमान्ते उत्पद्यमानस्य द्वयादिसामयिक्षेव गतिरनुश्रेणेरभावाद् , एवमन्यत्रापि विश्रेणिगमनमिति, एवमुत्पादमाश्रित्यै ३४० | केन्द्रियारूपणा कृता, अथ तेषामेव स्थानादि दर्शयन्नाह-'कहि णं'ति यत्रास्ते बादरपृथ्वीकायस्लेन, स्वस्थानमाश्रित्येत्यर्थः, 'जहा १ उद्देशः ठाणपदे'ति यथा प्रज्ञापनाया द्वितीयं पदं, तथैवं 'तंजहा-रयणप्पभाए सकरप्पभाए वालुयप्पभाए इत्यादि, 'एगविह'त्ति एकप्रकार एवं प्रकृतखस्थानादिविचारमधिकृत्योच्यते 'अविसेसमणाणत्त'न्ति अविशेषा-विशेषरहिताः, यथा पर्याप्तकास्तथेतरेऽपि, अनानात्वा-नानात्वरहिताः, येष्वेवाधारभूताकाशप्रदेशेष्वेके तेष्वेवेतरेऽपीत्यर्थः, 'सब्बलोयपरियावन्न'त्ति उपपातसमुद्घात-10 खस्थानैः सर्वलोके वर्तन्ते इति भावना, तत्रोपपात उपपाताभिमुख्यं, समुद्घात इह मारणान्तिकादिः, स्वस्थानं तु यत्र ते आसते, समुद्घातसूत्रे 'वेउब्वियसमुग्घाए'त्ति यदुक्तं तद्वायुकायानाश्रित्येति, एकेन्द्रियानेव भङ्गयन्तरेण दर्शयन्नाह–'तुल्लटिइत्ति तुज्यस्थितिकाः, समानायुष्का इत्यर्थः, 'तुल्लविसेसाहियं कम्मं पकरेंति'त्ति अन्योन्यापेक्षया तुल्येन विशेषेणासङ्ख्येयभागादिनाऽधिकं प्राकालबद्धकर्मापेक्षया समधिकं कर्म-ज्ञानावरणादि प्रकुर्वन्ति-बनन्ति १, तथा तुल्यस्थितयो 'वेमायविसेसा|हिय'ति विमात्र:-अन्योऽन्यापेक्षया विषमपरिणामः कस्याप्यसङ्ख्येयभागरूपो यो विशेषस्तेनाधिकं प्राक्कालबद्धकर्मापेक्षया यत्तचथा २, तथा 'बेमायटिइत्ति विमात्रा-विषममात्रा स्थितिः-आयुर्वेषां ते विमात्रस्थितयो, विषमायुष इत्यर्थः३, एवं चतुर्थोऽपि ४,'समाउया समोवन्नग'ति समस्थितयः समकमेवोन्पन्ना इत्यर्थः, एते च तुल्यस्थितयः समोत्पन्नत्वेन मिथः सदृग्योगत्वात् | समानमेव कर्म कुर्युः, ते च प्राक्कर्मापेक्षया समं वा हीनं वाऽधिकं वा कर्म कुयुः, यद्यधिकं तदा विशेषाधिकमपि, तच मिथस्तुल्य| विशेषाधिकं, नतु विशेषाधिकमेवेत्यत उच्यते तुल्यविशेषाधिकमिति १, तथा ये समायुषो विषमोपपन्नकास्ते तुल्यस्थितयो विषमो HHANELEONEEDEDIDANDE दीप अनुक्रम [१०३३१०४३] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~294 Page #295 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [८५० ८५४] दीप अनुक्रम [१०३३ १०४३] श्रीभग० लघुवृत्तौ DC=CC=CC= “भगवती”- अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - २ शतक [३४], वर्ग [-], अंतर- शतक [१-१२], उद्देशक [१-२८ ], मूलं [ ८५०-८५४ ] पपन्नत्वेन च योगवैषम्याद्विमात्रविशेषाधिकं कर्म कुर्युः २ तथा ये विषमायुषः समोपपत्रकास्ते विमात्रस्थितयः, समोपपन्नत्वेन समानयोगत्वात् तुल्यविशेषाधिकं कर्म कुर्युः ३ तथा ये विषमायुषो विश्मोपपनकास्ते विमात्रस्थितयो विषमोपपन्नत्वाच्च योगवैपम्येण विषममात्र विशेषाधिकं कर्म कर्तुः ४ ॥ ३४ शते प्रथमः ॥ 'दुपओ भेदो'त्ति (सू. ८५२ ) अनन्तरोपपत्तिकै केन्द्रियाधिकारेऽनन्तरोपपन्नानां च पर्याप्तकत्वाभावादपर्याप्तकानां सूक्ष्मा बादराश्चेति द्विपदो भेद:, 'उववाएण सव्वलोए, समुग्धाएणं सव्वलोए'त्ति, कथं ?, उपपातेन उपपाताभिमुख्येनापान्तरालगतिवृच्येति भावः, समुद्घातेनं मारणान्तिकेनेति ते हि ताभ्यामतिबहुत्वात् सर्वलोकं व्याप्य वर्त्तन्ते, इह चैवंभूतायाः स्थापनायाः भावना कार्या, न अत्र च प्रथमवक्रं यदेवैके संहरन्ति तदैव तद्वक्रदेशमन्ये पूरयन्ति एवं द्वितीयवक्रसंहरणेऽपि, अबकोत्पत्तावपि प्रवाहतो भावनीयं, अनन्तरोपपन्नकत्वं चेह भाविभवापेक्षं ग्राह्यं, अपान्तराले तस्य साक्षादभावात्, मारणान्तिकसमु द्वातच प्राक्तनभवापेक्षया, अनन्तरोपपन्नकावस्थायां तस्यासम्भवादिति, 'सठाणेगं लोगस्स असंखेज' ति रत्नप्रभादिपृथ्वीनां विमानानां च लोकस्यासख्येयभागवर्त्तित्वात् पृथ्व्यादीनां च पृथ्वीकायानां स्वस्थानत्वादिति, 'सठाणाई सब्बेसिं जहा ठाणपदे तेसिं पज्जत्तगाणं बायराणं'ति इह तेषामिति पृथ्वीकायानां 'अट्टसु पुढवीसु तंजहा स्वणप्पभाए' नि, बादराएकायानां तु 'सत्तसु घणोदहीसु' इत्यादि, बादरतेजस्कायिकानां तु 'अन्तोमणुस्सखे ते' इत्यादि, बादरवायुकायिकानां पुनः 'सत्तसु घणवायवलएसु' इति, बादरवनस्पतीनां तु 'सत्तसु घणोदहीसु' इत्यादि, 'उववायसमुग्धायसठाणाई जहा तेसिं चेव अपजत्तगाणं वायराण'ति इह 'तेसिं चेव'त्ति पृथ्वीकायादीनां तानि चैवम् जत्थेव वायरपुढवीकाइयाणं पत्ताणं ठाणा तत्थेव बादरपुढ मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०५], अंगसूत्र-[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~ 295~ ३४ श० १-२ उ. Page #296 -------------------------------------------------------------------------- ________________ आगम "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [३४], वर्ग - अंतर्-शतक [१-१२], उद्देशक [१-२८], मूलं [८५०-८५४] (०५) श्रीभगः प्रत सूत्रांक [८५०८५४] SAIRRIORIETARIUSeattamatuantushtamteenterta विकाइयाणमपञ्जताणं ठाणा पण्णता, उववायेणं सव्वलोए समुग्धाएणं सव्वलोए सठाणेणं लोगस्स असंखिजहभागे' इत्यादि, समु-II ३५० द्घातसूत्रे 'दोषिण समुग्घाय'चि अनन्तरोत्पन्नत्वे मारणान्तिकादिसमुद्घातानामसम्भवादिति, अणंतरोववण्णगएगिदिया णं भंते! किं तुल्लट्ठिइए'त्ति (सू. ८५२) इत्यादौ 'जे ते समाउया समोववष्णगा ते णं तुल्लठिइया तुल्लविसेसाहिया कम्मं | | प्रकरेंति'ति, ये समायुषोऽनन्तरोपपन्नकत्वपर्यायमात्रस्थितिकाः तत्परतः परम्परोपपत्रकव्यपदेशान् समोपपत्रकाः एकत्रैव समये । उत्पत्तिस्थान प्राप्तास्ते तुल्यस्थितयः, समोपपत्रकत्वेन समयोगत्वात् तुल्यविशेषाधिकं कर्म प्रकुर्वन्ति, 'जे ते समाउया विसमोयवणगा ते गं तुल्लठिइया वेमायविसेसाहियं कम्म पकरेंति'त्ति, ये तु समायुषस्तथैव विषमोपपनका विग्रहगत्या समयादिभेदेनोत्प-11 त्तिस्थान प्राप्तास्ते तुल्यस्थितयः आयुष्कोदयवैषम्येणोत्पत्तिकालस्थानप्राप्तिवैषम्यादिग्रहेऽपि च बन्धकत्वाद्विमात्रविशेषाधिकं कर्म प्रकुर्वन्ति, विषमस्थितिकसम्बन्धि त्वंतिमभङ्गद्वयमनन्तरोत्पन्नकानां न सम्भवत्यनन्तरोत्पन्नत्वे विषमस्थितेरभावाद् , एतच्च गमनिकामात्रमेवेति, शेष सूत्रसिद्ध, नवरं 'सेढिसय'ति ऋज्वायतादिप्रधानं श्रेणीशतमिति ॥चतुस्विंशं शतं वृत्तितः सम्पूर्णम् ।। दीप अनुक्रम [१०३३१०४३] चतुस्त्रिंशे शते एकेन्द्रियाः श्रेणीप्रक्रमेण प्रायः प्रोक्ताः, पश्चत्रिंशे तु त एवोच्यन्ते राशिप्रक्रमेग, इत्येवंसम्बद्धस्यास्य द्वादशावा-IN न्तरशतस्वेदमादिसूत्रम् , 'कइ णं भंते! इत्यादि (सू. ८५५) इह युग्मशब्देन राशिविशेषा उच्यन्ते, ते च क्षुल्लका अपि स्युः। यथा प्रागुक्ताः, अतस्तद्ध्यवच्छेदार्थ विशेषणमुच्यते, महान्ति च तानि युग्मानि च महायुग्मानि 'कडजुम्मकडजुम्म'त्ति यो राशिः सामयिकेन चतुष्कापहारेणापहियमाणश्चतुःपर्यवसितः स्यात् अपहारसमया अपि चतुष्कापहारेण चतुःपर्यवसिता एव असौ मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५), अंगसूत्र-०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति: ... अत्र शतक-३४ समाप्तं. अथ शतक-३५ आरभ्यते ~296~ Page #297 -------------------------------------------------------------------------- ________________ आगम "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [३५], वर्ग -1, अंतर्-शतक [१-१२], उद्देशक [१-११], मूलं [८५५-८५९] (०५) श्रीभग लघुवृत्ती प्रत सूत्रांक [८५५८५९] राशिः कृतयुग्मकृतयुग्म इत्युच्यते, अपहियमाणद्रव्यापेक्षया तत्समयापेक्षया चेति द्विधा कृतयुग्मत्वाद् , एवमन्यत्रापि शब्दार्थों ३५० योज्यः, स च किल जघन्यतः पोडशात्मकः, एषां हि चतुष्कापहारतश्चतुरग्रत्वात् समयानां च चतुःसयत्वादिति १ 'कडजु- या उद्देशः म्मतेउएत्ति यो राशिः प्रतिसमयं चतुष्कापहारेणापहियमाणस्त्रिपर्यवसानः स्यात् तत्समयाश्च चतुःपर्यवसिता एव असावपहियमाणापेक्षया योजः अपहारसमयापेक्षया तु कृतयुग्म एवेति कृतयुग्मन्योज इत्युच्यते, यथा जघन्यत एकोनविंशतिः, तत्र हि चतुकापहारे त्रयोऽवशिष्यते तत्समयाश्च चत्वार एव २। एवं राशिभेदसूत्राणि तद्विवरणं च सूत्रेभ्यो ज्ञेयानि, एवं सर्वत्राप्यपहारस-1 मयापेक्षमायं पदं अपहियमाणद्रव्यापेक्षं तु द्वितीयमिति, इह च तृतीयादारभ्योदाहरणानि कृतयुग्मद्वापरः अष्टादशादयः ३ कृतयु-14 ग्मकल्योजः सप्तदशादयः४ व्योजःकृतयुग्मषोडशादयः, एषां हि चतुष्कापहारे चतुरग्रत्वात् तत्समयानां च त्रित्वादिति ५ व्योजत्र्योजराशौ तु पञ्चदशादयः ६ व्योजद्वापरे तु चतुर्दशादयः ७ व्योजकल्योजे तु त्रयोदशादयः ८ द्वापरकृतयुग्मेऽष्टादयः ९ द्वापर-1 योजराशौ एकादशादयः १० द्वापरद्वापरे दशादयः ११ द्वापरकल्योजे नवादयः १२ कल्योजकृतयुग्मे चतुरादयः १३ कल्योजन्योजराशौ सप्तादयः १४ कल्योजद्वापरे षडादयः १५ कल्योजकल्योजे च पंचादयः १६ इति । 'कडजुम्मकडजुम्मएगि-11 दिय'त्ति (सू. ८५६) ये एकेन्द्रियाश्चतुष्कापहारे चतुःपर्यवसानास्ते कृतयुग्मकृतयुग्मैकेन्द्रिया इत्येवं सर्वत्रेति, 'जहा उप्पलुद्देसए'त्ति उत्पलोद्देशक एकादशशते प्रथमः, इह च यत्र क्वचित्पदे उत्पलोद्देशातिदेशः क्रियते स च तत एवावधार्यः,'संवेहो न भ-14 पणइत्ति उत्पलोद्देशक उत्पलजीवस्योत्पादो विवक्षितः, तत्र च पृथ्वीकायादिकान्तरापेक्षया संवेधसम्भवः, इह त्वेकेन्द्रियाणां कृतयुग्मविशेषणानामुत्पादोऽधिकृतस्ते च वस्तुतोऽनन्ता एवोत्पद्यन्ते, तेषां चोदृत्तेरसम्भवात् संवेधो न सम्भवति, यश्च पोडशादीना दीप अनुक्रम [१०४४१०५७] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति: ~297 Page #298 -------------------------------------------------------------------------- ________________ आगम "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [३५], वर्ग -1, अंतर्-शतक [१-१२], उद्देशक [१-११], मूलं [८५५-८५९] (०५) FES २ उद्देशः प्रत सूत्रांक [८५५८५९] श्रीभगम मेकेन्द्रियाणामुत्पादोऽमिहितः असौ त्रसकायेभ्यो ये तेपूत्पद्यन्ते तदपेक्ष एव, न पुनः पारमार्थिकः, अनन्तानां प्रतिसमयं तेपूत्पादा- ३५० लघुवृत्तौ दिति ।। ३५ शते प्रथमः॥ अथ द्वितीयः, तत्र च 'पढमसमयकडजुम्मकडजुम्मएगिदिय'ति (सू. ८५७) एकेन्द्रियत्वेनोत्पत्तौ प्रथमः समयो येषां ते तथा, ते च ते कृतयुग्मकृतयुग्माश्चेति प्रथमसमयकृतयुग्मकृतयुग्मास्ते च ते एकेन्द्रियाश्चेति समासोऽतस्ते,'सोलसखुत्तो'त्ति पोडश| कृत्वः, प्रागुक्तान् पोडशराशिभेदानाश्रित्येत्यर्थः,'नाणत्ताणिचि प्रागुक्तस्य विलक्षणत्वस्थानानि ये प्रागुक्ता भावास्ते केचित्प्रथम-H |समयोत्पन्नानां न सम्भवन्तीतिकृत्वा, तत्रावगाहना आधोद्देशके बादरवनस्पत्यपेक्षया महती उक्ताऽभूत इह तु प्रथमसमयोत्पनत्वेन साऽल्पेति नानात्वं, एवमन्यत्रापि अन्यान्यपि खधियोह्यानि ॥ तृतीयोदेशके तु 'अपदमसमयकाडजुम्म'नि (स.८५८) इह IN अप्रथमः समयो येषां एकेन्द्रियत्वेनोत्पन्नानां द्वधादयः समयाः समासश्च प्राग्वत् , एते च यथा सामान्येनैकेन्द्रियास्तथा स्युरित्यत एवोक्तम्-'एसो जहा पढममुदेसो'इत्यादीनि ।। चतुर्थे तु 'चरमसमयकडजुम्मकडजुम्मएगिदिय'त्ति इह चरमश-IF ब्देनैकेन्द्रियाणां मरणसमयो विवक्षितः, स च परभवायुपः प्रथमसमय एव, तत्र वर्तमानाश्चरमसमयाः सङ्ख्यया च कृतयुग्मक| तयुग्मा ये एकेन्द्रियास्ते तथा, 'एवं जहा पढमसमयउद्देसओ'त्ति यथा प्रथमसमयैकेन्द्रियोदेशकस्तथा चरमसमपैकेन्द्रियोदेशकोऽपि वाच्यः, तत्र हि औधिकोदेशकापेक्षया दश नानात्वान्युक्तानि इहापि तानि तथैव, समानखरूपत्वात् , प्रथमसमयचरमसमयानां यः पुनरिह विशेषस्तं दर्शयितुमाह-'नवरं देवा न उबवजंति' इत्यादि, देवोत्पादेनैकेन्द्रियेषु तेजोलेश्या स्यात् , न चेह देवो-- त्पादः सम्भवति इति तेजोलेश्या एकेन्द्रिया न पृच्छयन्त इति, पश्चमे तु 'अचरमसमयकडजुम्म'नि नास्ति चरमसमयः उक्त-R दीप अनुक्रम [१०४४१०५७] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~298~ Page #299 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [८५५ ८५९] दीप अनुक्रम [१०४४ १०५७] श्रीभग० लघुवृत्तौ 00000 “भगवती”- अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग-२ शतक [३५], वर्ग [-] अंतर- शतक [१-१२], उद्देशक [१-११], मूलं [ ८५५-८५९] लक्षणो येषां तेऽचरमसमयास्ते च ते क्रमयुग्मकृतयुग्मै केन्द्रियाश्चेति समासः ॥ षष्ठे तु 'पढ पढ मसंमय कडजुम्मएगिंदिअ' चि एकेन्द्रियोत्पादस्य प्रथमसमययोगाद्ये प्रथमाः प्रथमच समयः कृतयुग्मकृतयुग्मानुभूतेयँपामेकेन्द्रियाणां ते प्रथमप्रथमसमयकृतयुग्मैकेन्द्रियाः । सप्तमे तु 'पढमअपदमसमय कडजुम्म २ एगिंदिय'त्ति प्रथमास्तथैव अप्रथमश्च समयः कृतयुग्मकृतयुग्मत्वानुभूतेयेंपामेकेन्द्रियाणां ते प्रथमाप्रथमसमय कृतयुग्मै केन्द्रियाः, इह चै केन्द्रियत्वोत्पाद प्रथमसमयवर्त्तित्वे तेषां यद्विवक्षितसङ्ख्यानुभूतेरप्रथम| समयवर्त्तित्वं तत्प्राग्भर्वसम्बन्धिनीं तामाश्रित्येति ज्ञेयं, एवमुत्तरत्रापि ॥ अष्टमे तु 'पढमचरिमसमयकडजुम्म'त्ति प्रथमाथ ते विवक्षितसङ्ख्यानुभूतेः प्रथमसमयवर्त्तित्वात् चरमसमयाच मरणसमयवर्त्तिनः परिशाटस्था इति प्रथमचरमसमयास्ते च ते कृतयुग्मैकेन्द्रियाचेति विग्रहः ।। नवमे तु 'पढम अचरिमसमय कडजुम्मकडजुम्मति प्रथमस्तथैव अचरमसमयस्त्वे केन्द्रियोत्पादापेक्षया चरमसमयवर्त्तिन, इंह विवक्षितचरमत्वनिषेधस्य तेषु विद्यमानत्वाद्, अन्यथा हि द्वितीयोदेशकोक्तानामवगाहनादीनां यदिह समत्वमुक्तं तन्न स्यात्, ततः कर्मधारयः शेषं तु तथैव ।। दशमे तु 'चरमसमयकडजुम्म'तिं चरमाथ तें विवक्षितसङ्ख्यानुभूतेश्रस्मसमयवर्त्तित्वात् चरमसमयाथ प्रागुक्तरूपाः, शेषं तु प्राग्वत् ॥ एकादशे तु 'चरमअचरमसमय'त्ति चरमास्तथैव अचरमसमयाच प्रागुक्तयुक्तेरेकेन्द्रियोत्पादापेक्षया प्रथमसमयवर्त्तिनो ये ते चरमा चरमसमयास्ते च ते कृतयुग्मै केन्द्रियाचेति विग्रहः, उक्तोद्देशानां स्वरूपनिर्द्धारणायाह-'पढमो तइओ पंचमगोय सरिसगमोति, कथं?, यतः प्रथमापेक्षया द्वितीये यानि नानात्वान्यवगाहनादीनि दश' स्युः न तान्येवेष्विति, 'सेसा अट्ठ सरिसगम'ति द्वितीयचतुर्थषष्ठादयो मिथः सदृशगमाः प्रागुक्तेभ्योऽविलक्षणा गमाः, द्वितीयसमानगमा इत्यर्थः विशेषमाह - 'नवरं चउत्थेत्यादि । कृष्णलेश्याशते 'जहणेणं एवं समयं ति मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०५], अंगसूत्र [०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~ 299~ ३५ श० २ उद्देशः Page #300 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [३६], वर्ग - अंतर्-शतक [१-१२], उद्देशक [१-११], मूलं [८६०] (०५) लघुपत्ती (सू...८५६) जघन्यत एकसमयानन्तरं सख्यान्तरं स्यादित्यत एक समयं कृष्णालेश्याकृतयुग्मैकेन्द्रियाः स्युः, एवं 'ठिईविति३६-४० श कृष्णलेश्यावतां स्थितिः, कृष्णलेश्याकालबदवसेया इत्यर्थः । पञ्चत्रिंशं शतं वृत्तितस्सम्पूर्णम् ।। प्रत सूत्रांक [८६०] दीप अनुक्रम [१०५८१०६०] पञ्चत्रिंशशते सङ्ख्यापदैरेकेन्द्रिया उक्ताः, पत्रिंशे शते तैरेव द्वीन्द्रिया उच्यन्ते,. एवंसम्बद्धस्सेदमादिसूत्रम्-'कडजुम्मकडजुम्मकेंदियाणं ति (सू. ८६०) 'जहण्णेणं एकं समय'ति समयानन्तरं सङ्ख्यान्तरभावाद्, एवं स्थितिरपि, इतस्सर्व सूत्रसिद्धं आपरिसमाप्तेः; नवरं चत्वारिंशे शते 'वेयणिज्जवजाणं सत्तण्ई पगडीणं बंधगा वा अवन्धगा वत्ति (म.. ८६४) इह वेदनीयस्य बन्धविधि विशेषेण वक्ष्यतीतिकृत्वा वेदनीयवर्जानामित्युक्तं, ते चोपशान्तमोहादयः समानामबन्धका एक. शेषास्तु यथासम्भवं बन्धकाः स्युरिति, वेयणिजस्स बंधगा नो बंधग'त्ति केवलित्वादारात्सर्वेऽपि संक्षिपञ्चेन्द्रियास्ते. च वेदनीयस्य | बन्धका एव, नाबन्धकाः, 'मोहणिजस्स वेयगा बत्ति.मोहनीयस्य वेदकाः सूक्ष्मसम्परायान्ताः, अबेदकास्तूपशान्तमोहादयः, 'सेसाणं सत्तण्हवि वेयगा, नो अवेयग'चि.ये किलोपशान्तमोहादयः संज्ञिपञ्चेन्द्रियास्ते सप्तानामपि वेदकाः,नो अवेदकाः; केवलिन एव चतसृणां वेदकाः स्युः, ते चेन्द्रियब्यापारातीतत्वेन न पश्चेन्द्रिया इति, 'सायावेयगा वा असायावेयगा वत्ति संशिपचेन्द्रियाणामेवस्वरूपत्वात् , 'मोहणिजउदयी वा अणुदयी बत्ति तत्र सूक्ष्मसम्परायान्ता मोहनीयस्योदयिनः, उपशान्तमोहादयस्तु अनुदयिनः, सेसाणं सत्तण्हविति प्राग्वत् , नवरं वेदकत्वमनुक्रमेणोदीरणाकरणेन वोदयागतानामनुभवनं, उदयस्त्वनुक्रमागतानामिति, 'नामस्स गोयस्स.य. उदीरगा नो. अणुदीरगति. नामगोत्रयोरकपायान्ताः संज्ञिपश्चेन्द्रिया: ॥२९७॥ मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०५), अंगसूत्र-०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ... अत्र शतक-३५ समाप्तं. अथ शतक-३६-४० अत्र वर्तन्ते ~300~ Page #301 -------------------------------------------------------------------------- ________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [३७-३९], वर्ग -1, अंतर्-शतक 1, उद्देशक [-+ - + -], मूलं [८६१-८६३] (०५) भीभग प्रत लघुत्तो सूत्रांक [८६१८६३] |स्सर्वेऽप्युदीरकाः, सेसाणं चउण्हवि उदीरगा वा अणुदीरगा वति शेषाणां षण्णामपि यथासम्भवमुदीरका अनुदीरकाश्च,यतो-18 | ऽयमुदीरणाविधिः प्रमत्तान्तः सामान्येनाष्टानां, आवलिकावशेषायुष्कास्तु त एवायुर्जसप्तानामुदीरकाः, अप्रमत्चादयस्तु चत्वारो । वेदनीयायुर्वर्जानां पण्णां, तथा सूक्ष्मसम्पराय आवलिकायां स्वाद्धायाः शेषायां मोहनीयवेदनीयायुर्वर्जानां पञ्चानामपि, उपशान्त-14 मोहास्तूक्तरूपाणां पञ्चानामेव, क्षीणकषायाः पुनः स्वाद्धाया आवलिकायां शेषायां नामगोत्रयोरेव, सयोगिनोऽप्येतयोरेव, अयो-IN | गिनस्त्वनुदीरका एवेति, 'संचिट्ठणा जहाणेणं एक समयंति कृतयुग्मकतयुग्मसंज्ञिपञ्चेन्द्रियाणां जघन्येनावस्थितिरेकं समय, | समयानन्तरं सयान्तरसद्भावान , 'उकोसेणं सागरोवमसयपुहुत्तं साइरेग'ति यतः इतःपरं संज्ञिपश्चेन्द्रिया न स्युरेवेति ।। |'समुग्धाया आइल्लग'त्ति संक्षिपञ्चेन्द्रियाणामाद्याः षडेव समुद्घाताः स्युः, सप्तमस्तु केवलिनामेव, ते चानिन्द्रिया इति ॥ कृष्ण| लेश्याशते 'उकोसेणं तेत्तीसं सागरोवमाई. अंतोमुहुत्तमम्भहियाई' (सू.८६१) इदं कृष्णलेश्यामानं सप्तमपृथिव्या उत्कृष्ट-18 स्थितिं प्राग्भवपर्यन्तवतिनं च कृष्णलेश्यापरिणाममाश्रित्येति, नीललेश्याशते 'उकोसेणं दस सागरोवमाई पलिओवमस्स. असंखे|अभागमभहियाईति पञ्चमपृथिव्या उपरितनप्रस्तटे दशसागरोपमाणि पल्योपमासङ्ख्येयभागाधिकान्यायुः सम्भवति, नीललेश्या |च तत्र स्थात् अत उक्त-'उकोसेण मित्यादि, यह प्राग्भवान्तिमान्तर्मुहर्न तत्पल्योपमासङ्ख्येयभागे प्रविष्टमिति न भेदेनोक्तं,R | एवमन्यत्रापि 'तिसु उद्देसएसुति प्रथमतृतीयपश्चमेष्विति, कापोतलेश्याशते 'उकोसेणं तिणि सागरोवमाई पलिओवमस्सति यदुक्तं तत्ततीयपृथिव्या उपरितनप्रस्तटस्थितिमाश्रित्येति, तेजोलेश्याशते दो सागरोवमाई'इत्यादि यदुक्तं तदीशानदेवमाश्रित्येति ज्ञेयं पद्मालेश्याशते, 'उकोसेणं दस.सगारोत्रमाई" इत्यादि तु यदुक्तं तद् ब्रह्मलोकदेवायुराश्रित्य ज्ञेयं, ता.हि. दीप अनुक्रम [१०६१ १०६३] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~301 Page #302 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [८६१ ८६३] दीप अनुक्रम [१०६४ १०७९] श्रीभग० लघुवृत्तौ “भगवती”- अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग-२ शतक [४०+४१], वर्ग [-] अंतर् शतक [२१-०], उद्देशक [++१६८], मूलं [८६४-८६८] पद्मलेश्यैतावचायुः स्याद् अन्तर्मुहूर्तं च प्रांरभवावसानवचीति, शुक्र लेश्याशते 'संचिडणा ठिई य जहा कण्हलेस संपत्ति ३३ सागराणि सान्तर्मुहूर्त्तानि, शुक्ललेश्यावस्थानमाश्रित्येत्यर्थः, एतच प्राग्भवान्त्यान्तर्मुहूर्तमनुत्तरापुश्चाश्रित्य ज्ञेयं, स्थितिस्तु ३३ सागराणीति, नवरं 'सुकलेस्साए उकोसेणं एकतीसं सागरोवमाई' ति यदुक्तं तदुपरितनग्रैवेयकमाश्रित्येति ज्ञेयं तत्र हि देवाना| मेतावदायुः शुक्ललेश्या च स्याद् अभव्या श्रोत्कर्षतस्तत्र देवतयोत्पद्यन्ते, नतु परतोऽपि, अन्तर्मुहूर्तं च प्राग्भवावसानसत्कं गण्यते ॥ एकचत्वारिंशे शते 'रासीजुम्म' त्ति (सं. ८६६) युग्मशब्दो युगलवाचकोऽप्यस्त्यतोऽसाविह राशिशब्देन विशिष्यते, ततो राशिरूपाणि युग्मानि न तु द्वितयरूपाणीति राशियुग्मानि 'रासिजुम्मकडजुम्मरइय'त्ति राशियुग्मानां भेदभूतेन कृतयुग्मेन ये प्रमितास्ते राशियुग्मकृतयुग्मास्ते च ते नैरविकाञ्च इति समासोऽतस्ते, 'अणुसमय' मित्यादि पदत्रयमेकार्थं, 'आयज सेणं' ति आत्मनः | सम्बन्धि यशोहेतुत्वाद्यशः संयमः आत्मयशस्तेन 'आयजसं उवजीवंति'ति आत्मयशः - आत्मसंयममुपजीवन्ति - आश्रयन्ति, विदधतीत्यर्थः इह च सर्वेषामात्मयश सैवोत्पत्तिः, उत्पत्तौ सर्वेषामप्यविरतत्वादिति ॥ इह च शतपरिमाणमिदं - आद्यानि द्वात्रिंच्छतान्यविद्यमानावान्तरशतानि त्रयस्त्रिंशादिषु तु सप्तसु प्रत्येकमेवान्तरशतानि द्वादश, चत्वारिंशे त्वेकविंशतिः, एकचत्वारिंशे तु नास्त्यवान्तरशतं, एषां च सर्वेषां मीलनेऽष्टत्रिंशदधिकं शतानां शतं स्याद् एवमुदेशकपरिमाणमपि सर्वशास्त्रमवलोक्य ज्ञेयं तच्चैकोनविंशतिः शतानि पञ्चविंशत्यधिकानीति । इह शतेषु किंयत्स्वपि वृत्तिकां विहितवानहमस्मि सुशंकितः । विवृतिचूर्णिगिरां विरहाद्विदृक् कथमशङ्कमिवयथवा पथि 2 ||१|| एकचत्वारिंशं शतं वृत्तितस्सम्पूर्णम् ॥ मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०५], अंगसूत्र [०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ••• अत्र शतक- ४० समाप्तं. अथ शतक-४१ आरब्धं एवं परिसमाप्तं ~302~ ३६ श० | ॥२९८॥ Page #303 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [ दीप अनुक्रम [-] श्रीभगः लघुवृत्तौ FO 300 “भगवती" - अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग-२ शतक [-], वर्ग [-], अंतर् शतक [-], उद्देशक [-], मूलं [-] अथ भगवत्या व्याख्याज्ञाः प्रमाणाभिधित्सया गाथामाह - 'चुलसी' त्यादि (१०९) चतुरशीतिः शतसहस्राणि पदानां अत्राङ्गे इति सम्बन्धः, पदानि च विशिष्टसम्प्रदायगम्यानि, प्रवराणां वरं यज्ज्ञानं तेन पश्यंतीत्येवंशीला ये ते प्रवरवरज्ञानदर्शिनस्तैः केवलिभिरित्यर्थः, प्रज्ञप्तानीति योगः इदं सूत्रस्वरूपमुक्तं, अथार्थप्ररूपणामाह - 'भावाभावमणंत'ति भावा- जीवादिपदार्थाः अभावाश्च त एव अथवा भावा- विधयः अभावा- निषेधाः, प्राकृतत्वाच्चेत्थं निर्देशः, अनन्ता- अपरिमाणाः अथवा भावैः विषयभूतानि भावाभावानन्तानि चतुरशीतिः शतसहस्राणि प्रज्ञप्तानि अत्र प्रत्यक्षे पञ्चमे अङ्गे इत्यर्थः । अथान्त्यमङ्गलं सर्व्वं समुद्ररूपेण स्तुवन्नाह - 'तवेत्यादि (११०) गाथा कण्ठ्या, नवरं 'हेउसय'त्ति हेतुशतानि इष्टानिष्टार्थसाधन निराकरणयोर्लिङ्गशतानि तान्येवेति 'नमो गोयमाईणं गणहराण' मित्यादयो नमस्कारा ज्ञेयाः ॥ ॥ इति भगवतीविशेषपदव्याख्या सम्पूर्णा ॥ भद्रं भवतु सङ्घाय, श्रीमच्छ्रीजिनशासने । साक्षाद् भगवतीव्याख्यादेवतासुप्रसादतः || १॥ अज्ञेन मया गदितं समयविरुद्धं यदङ्गटीकायाम् । सयः प्रसय शोध्यं गुरुवद्गुरुधीधनैर्गुरुभिः ॥२॥ 601 CONT ( इति श्री अनन्तहंसशिष्य श्री दानशेखरसूरिविहिता श्री भगवती विशेष व्याख्या On मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०५], अंगसूत्र- [ ०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः भगवतीजी सूत्रस्य दानशेखरसूरिजी रचिता वृत्तिः परिसमाप्ता ~303~ CJCHILIGICsocsóc (co-CCIE Page #304 -------------------------------------------------------------------------- ________________ आगम "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [-], वर्ग [-], अंतर्-शतक [-1, उद्देशक , मूलं (०५) ] श्रीमद्भगवतीसूत्रस्य शतकानुक्रमः पत्राणि प्रत १९३ सूत्रांक - - २५५ BHOamapeDEODEHRADETERIORE प्रथमशतक द्वितीयशतकं तृतीयशतकं चतुर्थ शतकं पञ्चमं शतकं षष्ठं शतकं सप्तमं शतकं अष्टमं शतकं नवमं शतकं दशमं शतक एकादशं शतकं द्वादशं शतकं त्रयोदशं शतकं चतुर्दशं शतकं पंचदर्श शतकं पोडशं शतकं सप्तदशं शतकं अष्टादशं शतकं एकोनविंशं शतक विंशतितमं शतकं २०५ २१७ २२४ २३२ एकविंशतितमं शतकं २५४ द्वाविंशतितमं २५५ त्रयोविंशतितमं चतुर्विशं शतं २६८ पंचविंशं शतं २८४ पदिशं शतं ૨૮૮ सप्तविंशादीनि एकचत्वारिंशान्तानि शतकानि ३०० दीप अनुक्रम २४४ २४६ २५३ अत्र मूल संपादकेन रचित शतक-अनुक्रम दर्शित: उक्त पत्राणिक्रम मुद्रित प्रतानुसार ज्ञातव्य: भगवती-अंगसूत्र- [५/२] मूलं एवं दानशेखरसूरिजी रचिता टीका परिसमाप्ता: मूल संशोधकः सम्पादकश्च पूज्य आनंदसागरसूरीश्वरजी महाराज साहेब किंचित् वैशिष्ट्य समर्पितेन सह पुन: संकलनकर्ता मुनि दीपरत्नसागरजी M.Com..M.Ed.,Ph.D.,श्रुतमहर्षि ~304 Page #305 -------------------------------------------------------------------------- ________________ नमो नमो निम्मलदसणस्स पूज्य आनंद-क्षमा-ललित-सुशील-सुधर्मसागर गुरुभ्यो नमः 15/2 पूज्य आगमोध्धारक आचार्य श्री सागरानंदसूरीश्वरेण संशोधित: संपादितश्च "भगवती-अङ्गसूत्र" [मूलं एवं दानशेखरसूरि-रचित वृत्तिः] (किंचित् वैशिष्ठ्यं समर्पितेन सह) मुनि दीपरत्नसागरेण पुन: संकलित: "भगवती" मूलं एवं वृत्ति:” नामेण परिसमाप्तः। D ... Remember it's a Net Publications of 'jain_e_library's' ~305