________________
फफफफफफफफफफफफफ
卐
फ
5 नितें एक क्षेत्रावगाहरूप तिष्ठे है तोऊ अपने स्वरूपतें नाहीं छूटे है। ऐसा जीव नामा पदार्थ समय है सो यह जब अपने स्वभावविषै तिष्ठे, तब तो स्वसमय है, अर परस्वभाव रागद्वेषमोहरूप 5 होय तिष्ठे तब परसमय है, ऐसें याकै द्विधापणा आवे है ।
आगें आचार्य कहे हैं, जो यह समय के द्विविधपणा सुंदर नाहीं, जातें यह बाधासहित है सो वाघिये है । गाथा
卐
卐
卐
卐
卐
卐
एयत्तणिच्छयगओ समओ सव्वत्थ सुंदरी लोए । कहाएयत्ते तेण विसंवादिणी होदि ॥ ३ ॥ एकत्वनिश्चयगतः समयः सर्वत्र सुन्दरो लोके ।
बन्धकथा एकत्वे तेन विसंवादिनी भवति ॥ ३ ॥
आत्मख्यातिः—समयशब्देनात्र सामान्येन सर्वएवार्थोऽभिधीयते । समयत एकीभावेन स्वगुणपर्यायान् गच्छतीति 5 निरस्ततः सर्वत्रापि धर्माधर्माकाश कालपुद्गलजीवद्रव्यात्मनि लोके ये यावंतः केऽप्यर्थास्ते सर्वएव स्वकीयद्रव्यांतर्मग्नानंतस्व धर्मचक्रचुं विनोपि परस्परमचुंचतोत्यंत प्रत्ययासत्तावपि नित्यमेव स्वरूपादपर्वतः पररूपेणापरिणभनाद विनष्टानंतव्यक्ति फ स्वाट्टोत्कीर्ण इव तिष्ठतः समस्तविरुद्धाविरुद्धका हेतुतया शश्वदेव विश्वमनुगृहतो नियतमेकत्वनिश्चयगतत्वेनैव सौंदय卐 मापद्यन्ते । प्रकारांतरेण सर्वसंकरादिदोषापत्तेः । एवमेकत्वे सर्वार्थानां प्रतिष्ठिते सति जीवाह्वयस्य समयस्य बंधकथाया एव 15 विसंवादत्वापतिः । कुतस्तन्मूरबुद्गल कर्मप्रदेश स्थितत्वमूलपरसमयोत्पादितमेतस्य द्वैविध्यं । अतः समयस्येकत्वमेवावतिg || ३ || वथैव सुलभत्वेन विभाव्यते
फफफफफफफफफफ
अर्थ - समय है सो एकत्वनिश्चयविषै प्राप्त है, सो सर्वलोकविषे सुंदर है, तिस कारणकरि
एकत्वविषै अन्य बंधकी कथा है सो विसंवादिनी कहिये निंदा करावनहारी है ।
卐
टीका - इहां समयशब्दरि सामान्यकरि सर्व ही पदार्थ कहिये । जातें समवशब्दकी ऐसी फ
5 निरुकि है - जो 'समय' कहिये एकीभावकरि अपने गुणपर्यायनिकं प्राप्त होय परिणमे सो समय है । तातें सर्व ही धर्म, अधर्म, आकाश, काल, पुद्गल, जीव द्रव्यस्वरूप लोकविदें जे जितने कोई