Book Title: Chaturthstutinirnay Shankoddhar
Author(s): Dhanvijaymuni
Publisher: Saudhrm Bruhat Tapogacchiya Tristutik Jain Shwetambar Sangh
View full book text
________________
ચતુર્થસ્તુતિકુયુક્તિનિર્ણયછેદનકુઠાર સંવત ૧૮પમાં વર્ષે કાળધર્મ પામનાર શ્રી હરિભદ્રસૂરિ રચિત ધર્મસંગ્રહણી, भनेत°४५५ता, पंयवस्तु, ७५११५६, सनशुद्धि, तो तत्वनिय, યોગબિંદુ, ધર્મબિંદુ, પંચાશક, પોડશક, અષ્ટક વગેરે ગ્રંથો પણ સમ્યગ્દષ્ટિને પ્રમાણ છે. કારણ કે અભયદેવાચાર્ય વગેરેએ પંચાશકવૃત્તિ આદિમાં શ્રી હરિભદ્રસૂરિને પૂર્વગતબહુગ્રંથપારગ ગુરુત્તમપણે કહ્યા છે. તે પાઠ – वृद्धव्याख्यानुसारेण, वृत्तिं वक्ष्ये समासतः । पंचाशकाह्वशास्त्रस्य धर्मशास्त्रशिरोमणेः ॥१॥ इह हि विस्फुरनिखिलातिशयतेजोधामनि दुःषमाकालविपुलजदपटलावलुप्यमानमहिमनि नितरामनुपलक्ष्यीभूतपूर्वगतादिबहुतमग्रन्थसार्थतारतारकानिकरे पारगतगदितागमाम्बरपटुतमबोधलोचनस्तथा सुगृहितनामधेयो भगवान् श्रीहरिभद्रसूरिस्तथाविधपुरुषार्थसिद्ध्यर्थिनामपटुदृष्टिनामुन्नमितजिज्ञासाबुद्धिकंधराणामैदंयुगीनमानवानामत्मनोपलक्ष्यमाणान् विवक्षितार्थसार्थसाधनसमर्थान्, कतिपयप्रवचनार्थतारतारकविशेषानुपदिदर्शयिषुः पंचाशद्गाथापरिमाणतया पंचाशकाभिधानानि प्रकरणानि चिकीर्षुरित्यादि पंचाशकवृत्तौ नवांगवृत्तिकारः श्रीअभयदेवसूरयः ।
सूर्यप्रकाश्यं क्व नु मंडलदिवः, खद्योतकः क्वास्यविभासनोद्यमी क्व। धीशगम्यं हरिभद्रसद्वचः क्वाधीरहं तत्र विभावनोद्यतः क्व ॥
अष्टकवृत्तौ ॥ तथा चावाचि प्रकरणचतुर्दशशतीसममुत्तुंगप्रासादपरम्परासूत्रणैकसूत्रधारैरगाधवारिधिनिमज्जज्जंतुजातसमुत्तारणप्रवहणप्रधानधर्मप्रवहणप्रवर्तनकर्णधारैर्भगवत्तीर्थकरप्रवचनावितथतत्त्वप्रबोधप्रसूतप्रवरप्रज्ञाप्रकाशतिरस्कृतसमस्ततीर्थिकचक्रप्रवादप्रचारैः प्रस्तुतनिरतिशयस्याद्वादविचारैः श्रीहरिभद्रसूरिभिः ॥
આ પાઠમાં શ્રી અભયદેવસૂરિ, શ્રી જિનેશ્વરસૂરિ પ્રમુખ આચાર્યોએ ભગવાન હરિભદ્રસૂરિને પૂર્વગતગ્રંથોના જાણકાર કહ્યા છે. તેથી પૂર્વધરોની જેમ તેમના વચન પણ પૂર્વ ગીતાર્થ જેમ પ્રમાણ કરતા આવ્યા તેમ અમો