Book Title: Chaturthstutinirnay Shankoddhar
Author(s): Dhanvijaymuni
Publisher: Saudhrm Bruhat Tapogacchiya Tristutik Jain Shwetambar Sangh
View full book text ________________
ચતુર્થસ્તુતિકુયુક્તિનિર્ણયછેદનકુઠાર
३७२
कज्जं किच्चारणो कहंति पणाम काऊण किं इयरा । तह विणिवेयणत्थं किइकम्मा मुणेयव्वा ॥९४॥
व ंतिया थुई थुईमंगलंमि गुरुणा उच्चरिए । सेसा तिथुइबिति सक्कत्थयं च उ वंदणयं ॥९५॥
इति देवसिप्रतिक्रमणविधिः ।
એ પાઠમાં આદિમાં ચોથી થોય સહિત ચૈત્યવંદના કહી નથી અને અંતમાં શ્રુતદેવી-ક્ષેત્રદેવીનો કાયોત્સર્ગ તથા થોય કરવી કહી નથી. अथ रात्रिप्रतिक्रमणविधिः ।
इरियाचेइयवंदणपत्तिपडिलेहसंथारविहिं च । भणिऊण धम्मज्झाणं मंतं सरइ महासुद्धं ॥९६॥ तइए जामे निद्दामुक्खो भणिओ जिणंदवीरेण । तओ इरियं कुसुमिणं काउस्सग्गं च उज्जोअं ॥९७॥ चेइयवंदण चउरो खमासमणं तहेव सज्झाओ । सव्वसवि सक्कत्थओ सामाइयं च उस्सग्गं ॥ ९८ ॥ पणवीसुस्सासं चिअ पारित्ता उज्जोअगरं तो पढइ । अरिहंतवंदणवत्ति अन्नत्थुस्सग्गचंदेसु ॥९९॥
पारित्ता सुत्तथयं वंदणअन्नत्थ जाव अइयारा । चितइ उस्सग्गे विवरिसपमायपसंगेणं ॥ १०० ॥ सिद्धथयं मुहपोतिं किइकम्मं आलोयणदंडं वा । संथारालोयणयं पुव्वुत्तविहिं पडिक्कमणं ॥१०१॥ वंदणखामणवंदण आयरियाई गाहा तिण्णि भणणं । इच्छामि ठामि तस्सुत्त अन्नत्थुस्सग्गमज्झमि ॥१०२॥ किं तवं पडिवज्जामि छम्मासिजहसत्तिए पारिता । चउवीसत्थयमुहणंतयकिइकम्मा ॥१०३॥
Loading... Page Navigation 1 ... 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494