Book Title: Chaturthstutinirnay Shankoddhar
Author(s): Dhanvijaymuni
Publisher: Saudhrm Bruhat Tapogacchiya Tristutik Jain Shwetambar Sangh

View full book text
Previous | Next

Page 471
________________ ૪૧૨ ચતુર્થસ્તુતિયુક્તિનિર્ણયછેદનકુઠાર वदन् यथा कोऽयं संघो यः समवायबलेन पशुसंघ इवामार्गमपि मार्गीकरोतीति न चैत्यसाधुज्ञानादिगुणसमुदायात्मकत्वात् तेन च मार्गस्यैव मार्गीकरणादिति तथा विपक्वं सपरिनिष्ठितिं पकर्षपर्यन्तमुपगतमित्यर्थः तपश्च ब्रह्मचर्य च भवान्तरे येषां ते तथा अवर्णवदन्न संत्येव देवाः कदाचनाप्यनुपलभ्यमानत्वात् किंवा तैः विटैरिव कामासक्तमनोभिरवितैस्तथानिर्निर्मेषरैचैष्टैश्च म्रियमाणैरिव प्रवचनकार्यानुपयोगिभिश्चैत्यादिकं इहोत्तरं संति देवास्तत्कृतानुग्रहोपघातादिदर्शनात्कामासक्तता च मोहसातकर्मोदयादित्यादि अभिहितं च - एत्थपसिद्धीमोहणियसायवेयणियकम्मओदयाओ । कामपवित्तीविरईकम्मोदयओविय न तेसिं ॥१॥ तथा अर्हन्ता यथा - जियरागदोसमोहा सव्वण्णूतियसनसहकयपूया । अच्चंतसच्चवयणा सवगइगमाणा जयंति जिणा ॥१॥ अर्हत्प्रणीतधर्मवर्णो यथा - वत्थुपयासणसूरो अइसयरयणाणसायरो जयइ । सव्वजयजीवबंधूरे बंधुदुविहोवि जिणधम्मो ॥२॥ आचार्यवर्णवादो यथा - तेसिं नमो मे सिं नमो भावेण पुणो वि तेसिं चेव नमो । अणूवकयपरहियरया जे नाणं देंति भव्वाणं ॥३॥ चतुर्वर्णश्रमणसंघवर्णो यथा - एयंमि पूइंमी नत्थि तयं जण पूइयं होइ भुवणे । विपूयणिज्जो न गुणी संघाओ जं अन्नो ॥१॥ देववर्णवादो यथा -

Loading...

Page Navigation
1 ... 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494