Book Title: Chaturthstutinirnay Shankoddhar
Author(s): Dhanvijaymuni
Publisher: Saudhrm Bruhat Tapogacchiya Tristutik Jain Shwetambar Sangh
View full book text ________________
૪૨૬
ચતુર્થસ્તુતિકુયુક્તિનિર્ણયછેદનકુઠાર
निग्गंथाणं चरणचरणं जीवहिंसाविणासं, चित्ताणंदे जिणवरवयं तत्तबुद्धिपयासं । चित्तत्थं वा कुमयदलणं सत्तभंगीगभीरं, सुत्तं वंदे मयणविरहंतस्सणाहं वि वीरं ॥३॥
॥ श्रीप्रद्युम्नसूरिजीकृत श्रीवीरस्तुतिप्रारम्भः ॥ श्रेयं ये नारनाथैः कलिमलकदनोमूर्तिहामावपुष्कः, कंधावंतर्गतान्वैविकलसरजनान् धारितो विष्टपेऽस्मिन् । पूज्यो धर्तुं भवेवोतिबलघनरसेमेयशक्तिर्विभर्त्ता, सोवरिस्त्रैशलेयो दिशतु जिनवरोघौवहा सुविशालं ॥ १ ॥ क्षोण्यां क्षांत्याभपीनां क्षपितकषमलाक्षय्यपक्षं शरण्याः, स्वांततारण्ये सरन्ता जिनपतिनिवहाः च्छेदयंतु प्रशांताः । स्तुर्ज्जद्ज्ञानं सुरेन्द्रैः कुमतमतिहरं तेऽर्चितानो विधेयुः । तेषां कीत्यकमध्ये मुनिजनवृषभाध्यानलालां रटंति ॥२॥ संसारोदन्वदंभस्यतिदममतयो ब्रूडतां यानपात्रं, पाठं दौषैर्विहरनं बहुगमगहनं सार्थशब्दौघदेहं । ये भक्त्या साधुलोका जिनमतमनसंप्रदायात्पठंति । यांति प्रद्युम्नसूरित्वमलतनुभृतांतेस्य सम्यक्च्छृतस्य ॥३॥ इति वीरस्तुतिः ॥
તથા શ્રીમાન્ દંડાચાર્ય પ્રમુખ પ્રાચીનાચાર્યકૃત શ્રી સિદ્ધચક્ર તથા શ્રી નેમિનાથ સંબંધી ત્રણ ત્રણ થુઈનો પાઠ :
॥ श्रीसिद्धचक्रस्तुतिः ॥
पीठेर्हन्नद्भुतश्रीरतिशयसदनं दिक्षु सिद्धादयस्ते, सम्यक्विद्याविदिक्षु त्रिभुवनगुरवो यत्र लब्धप्रतिष्ठाः ।
Loading... Page Navigation 1 ... 483 484 485 486 487 488 489 490 491 492 493 494