SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ ૪૨૬ ચતુર્થસ્તુતિકુયુક્તિનિર્ણયછેદનકુઠાર निग्गंथाणं चरणचरणं जीवहिंसाविणासं, चित्ताणंदे जिणवरवयं तत्तबुद्धिपयासं । चित्तत्थं वा कुमयदलणं सत्तभंगीगभीरं, सुत्तं वंदे मयणविरहंतस्सणाहं वि वीरं ॥३॥ ॥ श्रीप्रद्युम्नसूरिजीकृत श्रीवीरस्तुतिप्रारम्भः ॥ श्रेयं ये नारनाथैः कलिमलकदनोमूर्तिहामावपुष्कः, कंधावंतर्गतान्वैविकलसरजनान् धारितो विष्टपेऽस्मिन् । पूज्यो धर्तुं भवेवोतिबलघनरसेमेयशक्तिर्विभर्त्ता, सोवरिस्त्रैशलेयो दिशतु जिनवरोघौवहा सुविशालं ॥ १ ॥ क्षोण्यां क्षांत्याभपीनां क्षपितकषमलाक्षय्यपक्षं शरण्याः, स्वांततारण्ये सरन्ता जिनपतिनिवहाः च्छेदयंतु प्रशांताः । स्तुर्ज्जद्ज्ञानं सुरेन्द्रैः कुमतमतिहरं तेऽर्चितानो विधेयुः । तेषां कीत्यकमध्ये मुनिजनवृषभाध्यानलालां रटंति ॥२॥ संसारोदन्वदंभस्यतिदममतयो ब्रूडतां यानपात्रं, पाठं दौषैर्विहरनं बहुगमगहनं सार्थशब्दौघदेहं । ये भक्त्या साधुलोका जिनमतमनसंप्रदायात्पठंति । यांति प्रद्युम्नसूरित्वमलतनुभृतांतेस्य सम्यक्च्छृतस्य ॥३॥ इति वीरस्तुतिः ॥ તથા શ્રીમાન્ દંડાચાર્ય પ્રમુખ પ્રાચીનાચાર્યકૃત શ્રી સિદ્ધચક્ર તથા શ્રી નેમિનાથ સંબંધી ત્રણ ત્રણ થુઈનો પાઠ : ॥ श्रीसिद्धचक्रस्तुतिः ॥ पीठेर्हन्नद्भुतश्रीरतिशयसदनं दिक्षु सिद्धादयस्ते, सम्यक्विद्याविदिक्षु त्रिभुवनगुरवो यत्र लब्धप्रतिष्ठाः ।
SR No.022852
Book TitleChaturthstutinirnay Shankoddhar
Original Sutra AuthorN/A
AuthorDhanvijaymuni
PublisherSaudhrm Bruhat Tapogacchiya Tristutik Jain Shwetambar Sangh
Publication Year2009
Total Pages494
LanguageGujarati
ClassificationBook_Gujarati
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy