Book Title: Chaturthstutinirnay Shankoddhar
Author(s): Dhanvijaymuni
Publisher: Saudhrm Bruhat Tapogacchiya Tristutik Jain Shwetambar Sangh

View full book text
Previous | Next

Page 456
________________ ચતુર્થસ્તુતિકુયુક્તિનિર્ણયછેદનકુઠાર ૩૯૭ સર્વ સૂત્રથી વિપરીતતા થઈ જાય. માટે વિચારવું જોઈએ કે શ્રુતને જ તીર્થ કહી વાંદે એ જ વાત નિર્યુક્તિકાર આવશ્યકમાં લખે છે. गाथा ॥ तित्थपणामं काउं कहेइ साहारणेण सद्देणं । सव्वेसिं सन्नीणं जोयणनीहारिणा भयवं ॥४५॥ तपुब्विया अरहया पूइयपूया य विणयकंमं च । कयकिच्चो वि जयकहं कहेइ नमए तहा तित्थं ॥४६॥ એ બે ગાથાઓમાં સૂત્રને જ તીર્થ કહ્યું છે. એની વૃત્તિ શ્રી હરિભદ્રસૂરિજીની કરેલી તેમાં પાઠ એમ છે : तित्थपणामं गाहा० । व्या. - नमस्तीर्थायेत्यभिधाय प्रणामं च कृत्वा कथयति साधारणेन प्रतिपत्तिमंगीकृत्य शब्देन केषां साधारणेनेत्याह सर्वेषाममरनरतिरश्चां संज्ञिनां किंविशिष्टेन योजननिर्झरिणायोजनव्यापिना भगवानित्येतदुक्तं भवति भगवतो ध्वनिरशेषसमवसरणस्थसंज्ञिभिर्जिज्ञासितार्थप्रतिपत्तिनिबंधनं भवति भगवतः सातिशयत्वादिति गाथार्थः ॥४५॥ आह कृतकृत्यो भगवान् किमिति तीर्थप्रणामं करोतीत्युच्यते तप्पुब्वियागाहा० । __व्या. तीर्थं श्रुतज्ञानं तत्पूर्विका अर्हता तीर्थकत्रा तदभ्यासप्राप्ता पूजितेन पूजा पूजितपूजा सा च कृताऽस्य भवति । लोकश्च पूजितपूजकत्वाद् भगवताप्येतत्पूजितमिति प्रवृत्ते तथा विनयं कर्म च वक्ष्यमाण वैनयिकधर्ममूलं कृतं भवति अथवा कृतकृत्योऽपि यथा कथां कथयति नमति तथा तीर्थमिति आहैवमपि धर्मकथनं कृतकृतस्यायुक्तमेव न तीर्थंकरनामगोत्रकर्मविपाकत्वादुक्तं तं च कह वेदिज्जतीत्यादि गाथार्थः ॥४६॥ ભાવાર્થ :- નમસ્કાર થાઓ તીર્થ ભણી એમ કહી પ્રણામ કરીને દેવમનુષ્ય-સંન્નિતિર્યંચ પ્રમુખ સર્વને સાધારણ એટલે સમજવામાં આવે એવી

Loading...

Page Navigation
1 ... 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494