________________
ચતુર્થસ્તુતિકુયુક્તિનિર્ણયછેદનકુઠાર
૩૯૭ સર્વ સૂત્રથી વિપરીતતા થઈ જાય. માટે વિચારવું જોઈએ કે શ્રુતને જ તીર્થ કહી વાંદે એ જ વાત નિર્યુક્તિકાર આવશ્યકમાં લખે છે. गाथा ॥ तित्थपणामं काउं कहेइ साहारणेण सद्देणं । सव्वेसिं सन्नीणं जोयणनीहारिणा भयवं ॥४५॥ तपुब्विया अरहया पूइयपूया य विणयकंमं च । कयकिच्चो वि जयकहं कहेइ नमए तहा तित्थं ॥४६॥
એ બે ગાથાઓમાં સૂત્રને જ તીર્થ કહ્યું છે. એની વૃત્તિ શ્રી હરિભદ્રસૂરિજીની કરેલી તેમાં પાઠ એમ છે : तित्थपणामं गाहा० ।
व्या. - नमस्तीर्थायेत्यभिधाय प्रणामं च कृत्वा कथयति साधारणेन प्रतिपत्तिमंगीकृत्य शब्देन केषां साधारणेनेत्याह सर्वेषाममरनरतिरश्चां संज्ञिनां किंविशिष्टेन योजननिर्झरिणायोजनव्यापिना भगवानित्येतदुक्तं भवति भगवतो ध्वनिरशेषसमवसरणस्थसंज्ञिभिर्जिज्ञासितार्थप्रतिपत्तिनिबंधनं भवति भगवतः सातिशयत्वादिति गाथार्थः ॥४५॥
आह कृतकृत्यो भगवान् किमिति तीर्थप्रणामं करोतीत्युच्यते तप्पुब्वियागाहा० । __व्या. तीर्थं श्रुतज्ञानं तत्पूर्विका अर्हता तीर्थकत्रा तदभ्यासप्राप्ता पूजितेन पूजा पूजितपूजा सा च कृताऽस्य भवति । लोकश्च पूजितपूजकत्वाद् भगवताप्येतत्पूजितमिति प्रवृत्ते तथा विनयं कर्म च वक्ष्यमाण वैनयिकधर्ममूलं कृतं भवति अथवा कृतकृत्योऽपि यथा कथां कथयति नमति तथा तीर्थमिति आहैवमपि धर्मकथनं कृतकृतस्यायुक्तमेव न तीर्थंकरनामगोत्रकर्मविपाकत्वादुक्तं तं च कह वेदिज्जतीत्यादि गाथार्थः ॥४६॥
ભાવાર્થ :- નમસ્કાર થાઓ તીર્થ ભણી એમ કહી પ્રણામ કરીને દેવમનુષ્ય-સંન્નિતિર્યંચ પ્રમુખ સર્વને સાધારણ એટલે સમજવામાં આવે એવી