Book Title: Chaturthstutinirnay Shankoddhar
Author(s): Dhanvijaymuni
Publisher: Saudhrm Bruhat Tapogacchiya Tristutik Jain Shwetambar Sangh
View full book text ________________
394
ચતુર્થસ્તુતિકુયુક્તિનિર્ણયછેદનકુમાર यदुक्तं संघाचारवृत्तौ - उस्सग्गमाणत्ति एकविंशद्वारं व्याचिख्यासुर्गाथापूर्वार्धमाह - इरिउस्सग्गप्पमाणं पणवीसुस्सास अट्ठसेसेसु । ईर्यापथिक्याः कायोत्सर्गस्य प्रमाणं करणकालावधिः पंचविंशतिरुच्छ्वासाः चैत्यादिविषयगमनागमनाद्यतिचारविशोधकत्वात्तथा चागमः
भत्ते पाणे सयणासणे य अरिहंत समणसिज्जासु । उच्चारपासवणे पणुवीसं हुंति उसासा ॥१॥ तथा भाष्ये - पणवीसं उसासा इरियावहिया उस्सग्गेत्ति ॥
ते चतुर्विंशतिस्तवन चंदेसुनिम्मलयरा इत्यंतेन पंचविंशतिपदैः पूर्यन्ते पायसमाउसासा इति वचनात् । ततश्च नमस्कारेण पारयित्वा सम्पूर्णचतुर्विंशतिस्तवं पठ्यत इति वृद्धा एवं चास्य दैवसिकप्रतिक्रणत्वाद्य भावस्तेषां दिवसायतिचारविशोधकत्वादितश्चतुर्गुणाधुच्छासादिमानत्वानियतकायोत्सर्गत्वादस्य त्वनियतत्वात्तथा चार्षं -
सायं सयं गोसद्धं तिन्ने वसया हवंति पक्खंमि । पंचसय चाउम्मासे अट्ठसहस्सं च वारिसिए ॥१॥ चत्तारि दो दुवासल वीसं चत्ता य होंति उज्जोया । देसिय राइय पक्खिय चाउमासे य वरिसेय ॥२॥ देसिय राइय चाउम्मासे तहेव वरिसे य ।। एएसु हवंति नियया उस्सग्गा अनियया सेसा ॥३॥
शेषागमनादिविषया विचारणीयं बह्वत्र सूक्ष्मधियेति तथाष्टौ उच्छवासा अशेषेषु चैत्यवन्दना कायोत्सर्गेषु कालमानमिति । यदागमः - अटेव य उसासा पठवण पडिक्कमणमाई । न चात्राभिनगृहीता इति वाच्यं । आदिशब्दात् क्षिप्तत्वात् न चात्रभिनगृहीता सूत्रोपलक्षणत्वात् अन्यत्रापि
Loading... Page Navigation 1 ... 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494