SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ 394 ચતુર્થસ્તુતિકુયુક્તિનિર્ણયછેદનકુમાર यदुक्तं संघाचारवृत्तौ - उस्सग्गमाणत्ति एकविंशद्वारं व्याचिख्यासुर्गाथापूर्वार्धमाह - इरिउस्सग्गप्पमाणं पणवीसुस्सास अट्ठसेसेसु । ईर्यापथिक्याः कायोत्सर्गस्य प्रमाणं करणकालावधिः पंचविंशतिरुच्छ्वासाः चैत्यादिविषयगमनागमनाद्यतिचारविशोधकत्वात्तथा चागमः भत्ते पाणे सयणासणे य अरिहंत समणसिज्जासु । उच्चारपासवणे पणुवीसं हुंति उसासा ॥१॥ तथा भाष्ये - पणवीसं उसासा इरियावहिया उस्सग्गेत्ति ॥ ते चतुर्विंशतिस्तवन चंदेसुनिम्मलयरा इत्यंतेन पंचविंशतिपदैः पूर्यन्ते पायसमाउसासा इति वचनात् । ततश्च नमस्कारेण पारयित्वा सम्पूर्णचतुर्विंशतिस्तवं पठ्यत इति वृद्धा एवं चास्य दैवसिकप्रतिक्रणत्वाद्य भावस्तेषां दिवसायतिचारविशोधकत्वादितश्चतुर्गुणाधुच्छासादिमानत्वानियतकायोत्सर्गत्वादस्य त्वनियतत्वात्तथा चार्षं - सायं सयं गोसद्धं तिन्ने वसया हवंति पक्खंमि । पंचसय चाउम्मासे अट्ठसहस्सं च वारिसिए ॥१॥ चत्तारि दो दुवासल वीसं चत्ता य होंति उज्जोया । देसिय राइय पक्खिय चाउमासे य वरिसेय ॥२॥ देसिय राइय चाउम्मासे तहेव वरिसे य ।। एएसु हवंति नियया उस्सग्गा अनियया सेसा ॥३॥ शेषागमनादिविषया विचारणीयं बह्वत्र सूक्ष्मधियेति तथाष्टौ उच्छवासा अशेषेषु चैत्यवन्दना कायोत्सर्गेषु कालमानमिति । यदागमः - अटेव य उसासा पठवण पडिक्कमणमाई । न चात्राभिनगृहीता इति वाच्यं । आदिशब्दात् क्षिप्तत्वात् न चात्रभिनगृहीता सूत्रोपलक्षणत्वात् अन्यत्रापि
SR No.022852
Book TitleChaturthstutinirnay Shankoddhar
Original Sutra AuthorN/A
AuthorDhanvijaymuni
PublisherSaudhrm Bruhat Tapogacchiya Tristutik Jain Shwetambar Sangh
Publication Year2009
Total Pages494
LanguageGujarati
ClassificationBook_Gujarati
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy