Book Title: Chaturthstutinirnay Shankoddhar
Author(s): Dhanvijaymuni
Publisher: Saudhrm Bruhat Tapogacchiya Tristutik Jain Shwetambar Sangh

View full book text
Previous | Next

Page 438
________________ ચતુર્થસ્તુતિકુયુક્તિનિર્ણયછેદનકુઠાર ૩૭૯ न करोति प्रत्याख्यानकरणकारापणांरभस्य सचित्तस्पर्शस्याप्यकल्पत्वात् श्रमणकल्पभंगापत्तेश्च तथात्वे च जिनाज्ञोल्लंघनेन पूजाया अप्यनर्थहेतुत्वं स्यात् ज्ञानादिनां त्रयाणामपि विराधकत्वात् यदागमः - आणाइच्चिय चरणं तब्भंगे जेणं किं न भग्गंति । आणं च अइक्कमंतो कस्साएसा कुणइ सेसं ॥१॥ उपदेशपदे ॥ ભાવાર્થ:- અહીં ચૂર્ણિના પાઠમાં સામાન્ય વિધિએ સામાયિકમાં ભોજન કરવું શ્રાવકને કહ્યું પણ પૌષધનું નામ કહ્યું તોપણ ગ્રંથકારોએ પૌષધના सामायिभi श्रावने मो४न ४२ स्वी॥२ अर्यु भने “समणो इव सावओ हवइ जम्हा" । पाठ श्रावने नेिन्द्रनो निषेध नथी ४ो, ५९॥ સાધુવત્ કલ્પ-આચારે નિષેધ કર્યો. તેમ અહીં પણ ગ્રંથકારોએ ચૈત્યવંદનામાં તથા ચૈત્યવંદનાવિધિમાં અથવા ગર્ભહત્વાદિક પ્રતિક્રમણવિધિમાં દેવવંદન તથા ચતુર્થપ્રવચનભક્ત દેવતા સ્તુતિ લખે છે તે પ્રસંગપ્રાપ્ત વિધિએ લખે છે, પણ પૂર્વોક્ત ન્યાયે સ્વ-સ્વ પ્રસંગે જાણવી. તેમજ વિધિપ્રપાદિ ગ્રંથોમાં લખે છે તે પાઠ : तओ अहारायणियाए साहू वंदित्ता तहा देवसिय पडिक्कमणमारंभंति जहा चेइयवंदणाणंतरं अद्धनिबुडिएसूरिए सामाइयसुत्तं कहंति सावयाण पुण वावारबाहुल्लेण अत्थमिएवि पडिक्कमंति तहा साहुणो रयणीचरमजामे जागरियसत्तट्ठ नवकारेण भणिय इरियं पडिक्कमिय कुसुमिणदुस्समिणुस्सग्गे उज्जोयचउक्कं ठितिय सक्कथएण चेइए वंदिय मुहपोतिं पडिले हिय खमासमणदुगेण सज्जायंसंदिसाविय नवकारसामाइयं च तिक्खुत्तो कड्डिय अहारायणियाए साहू वंदिय सज्झाय काउं काले पडिक्कमणाणंतरं मुहपोत्ती रयहरणनिसिज्जादुगचोलपट्टक-कप्पतिग-संथारुत्तरपट्टेसु पडिलेहिएसु जहा सूरो उढेइ तहा विलंतुलित्ता राइयं पडिक्कमंति तहा चेइयवंदणाणंतरं साहुणो खमासमणदुगेण बहुवेलं संदिसावेमि बहुवेलं करेमित्ति भणित्ता आयरियाई वंदंति सावया पुण बहुवेलं न संदिसाविमि बहुवेलं करेमित्ति भणित्ता आयरियाई वंदति साविया पुण बहुवेलं न संदिसाविमि ॥ ૨૮

Loading...

Page Navigation
1 ... 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494