________________
ચતુર્થસ્તુતિકુયુક્તિનિર્ણયછેદનકુઠાર
३७२
कज्जं किच्चारणो कहंति पणाम काऊण किं इयरा । तह विणिवेयणत्थं किइकम्मा मुणेयव्वा ॥९४॥
व ंतिया थुई थुईमंगलंमि गुरुणा उच्चरिए । सेसा तिथुइबिति सक्कत्थयं च उ वंदणयं ॥९५॥
इति देवसिप्रतिक्रमणविधिः ।
એ પાઠમાં આદિમાં ચોથી થોય સહિત ચૈત્યવંદના કહી નથી અને અંતમાં શ્રુતદેવી-ક્ષેત્રદેવીનો કાયોત્સર્ગ તથા થોય કરવી કહી નથી. अथ रात्रिप्रतिक्रमणविधिः ।
इरियाचेइयवंदणपत्तिपडिलेहसंथारविहिं च । भणिऊण धम्मज्झाणं मंतं सरइ महासुद्धं ॥९६॥ तइए जामे निद्दामुक्खो भणिओ जिणंदवीरेण । तओ इरियं कुसुमिणं काउस्सग्गं च उज्जोअं ॥९७॥ चेइयवंदण चउरो खमासमणं तहेव सज्झाओ । सव्वसवि सक्कत्थओ सामाइयं च उस्सग्गं ॥ ९८ ॥ पणवीसुस्सासं चिअ पारित्ता उज्जोअगरं तो पढइ । अरिहंतवंदणवत्ति अन्नत्थुस्सग्गचंदेसु ॥९९॥
पारित्ता सुत्तथयं वंदणअन्नत्थ जाव अइयारा । चितइ उस्सग्गे विवरिसपमायपसंगेणं ॥ १०० ॥ सिद्धथयं मुहपोतिं किइकम्मं आलोयणदंडं वा । संथारालोयणयं पुव्वुत्तविहिं पडिक्कमणं ॥१०१॥ वंदणखामणवंदण आयरियाई गाहा तिण्णि भणणं । इच्छामि ठामि तस्सुत्त अन्नत्थुस्सग्गमज्झमि ॥१०२॥ किं तवं पडिवज्जामि छम्मासिजहसत्तिए पारिता । चउवीसत्थयमुहणंतयकिइकम्मा ॥१०३॥