________________
उ७१
ચતુર્થસ્તુતિકુયુક્તિનિર્ણયછેદનકુઠાર इत्थं सव्व भणिज्जा णवकार करेमि चत्तारि ॥८२॥ आलोयणदंडइरियपगामसज्झाय जाव किइकम्मा । इच्छामि-इच्छकारमब्भुट्ठिओमिअब्भंतरवंदणयं ॥८३॥ मिच्छाकारो गुरुणं संतोसो वा अन्ने पंचतिसत्ता । खामिज्जा सव्वेवि गाहाणुसार तओ णेज्जा ॥८४॥ आयरियउवज्झाए सीसे साहम्मिए कुल गणे य । जे मे कया कसाया सव्वे तिविहेण क्खामेमि ॥८५॥ सव्वस्स समणसंघस्स, भगवओ अंजलिकरीय सीसे । सव्वं खमावइत्ता खमामि सव्वस्स अहयंपि ॥८६॥ सव्वस्स जीवरासिस्स भावओ धम्मनिहियनियचित्तो । सव्वं खमावइत्ता खमामि सव्वस्स अहयंपि ॥८७॥ क्खामित्तु तओ एवं करंति सव्वेवि नवरमणवज्जं । तेसिं किंवि अणालोइयं तयटेण उस्सग्गो ॥८८॥ सामाइयपुव्वंवा ठामिय तस्सुत्तरिजावअन्नत्थं । चरित्तसोहणहेउ उस्सग्गो पण्णासउस्सासं ॥८९॥ दंसणसुद्धिनिमित्तं लोगस्स सव्वलोए अरिहंत । वंदण अन्नत्थं वा पुणवीसुस्सास उस्सग्गं ॥१०॥ पारित्ता सुअइयारसोहणत्थ सुयवयं कड्ड । वंदणवत्तिअ अन्नत्थ जाव उस्सग्गं ॥११॥ पणवीसगं पमाणं उस्सारित्ता सुद्धअइयारा । सिद्धाणत्थयं पढंति पुत्तिपडिलेह किइकम्मं ॥१२॥ जओ एस चरित्तुस्सग्गो दंसणसुद्धिए तइय ओहोइ । सुयनाणस्स चउत्थो सिद्धाणथुई किइकम्मं ॥१३॥