________________
390
ચતુર્થસ્તુતિકુયુક્તિનિર્ણયછેદનકુમાર इरिया इच्छा चेइयवंदण सक्कत्थयं च उ वंदणयं ॥७॥ इच्छामि इच्छकारं देवसियं ठाउं इत्थ य करण । सामाइय इच्छामि ठामि तस्सुत्तरिजा अन्नत्थं ॥७१॥ ठायइ काउस्सग्गं चिंतइ अइयार जाव गोसाओ । जातीते विहु सव्वे जहक्कमेणं जओ वुत्तं ॥७२॥ जा देवसिअं दुगुणं चिंतेइ गुरु अहिंडओ चिटुं । बहुवावारा इयरे एगगुणं ताव चिंतंति ॥७३॥ मुहणंतय पडिलेहणमाइयं तत्थ जे अ अइयारा । कंटकवग्गुवमाए धरंति दिवसे चरित्तंमि ॥७४॥ संवेगमावन्ना विसुद्धचित्ता चरित्तपरिणामा । चारित्तविसोहणत्थं पच्छा चउकुणंति ते इयं ॥७५॥ नमुक्कारेण पारित्ता चउविसत्थयं तओ मुहपोत्ति । पडिलेहा जायाइ पणवीसमवि ॥७६॥ किच्चा उवओगसंजुत्तं चिच्चा दोसं च किज्जइ । किइकम्म य इच्छाकारिण जओ वंदिज्जा ॥७७॥ आलोयण अवसाह वागरणस्स पुत्थणा पूयणमि । सज्झाए अवराहे च गुरुओ विणयमूलं च वंदणयं ॥७॥ वंदणअंतरवयणं तत्थे व विणयवयण इच्छामि । इच्छाकारिण अणहा जओ अ वंदण जिणं पुच्छा ॥७९॥ वंदुत्तु तओ पुच्छा अद्धाअवणया जहक्कमेणं तु । उभयकरधरियलिंग ते आलोयंति उवउत्ता ॥८०॥ इच्छामि पडिक्कमिउं ठाणेक्कमणे पमुह अइयारा । णिसल्लमणेण सव्वे चिंतइ अ तस्स कल्लाणं ॥८१॥ अवराहाणं कहणं गुरुदत्त तवं तहकार इह हवइ ।