Book Title: Chaturthstutinirnay Shankoddhar
Author(s): Dhanvijaymuni
Publisher: Saudhrm Bruhat Tapogacchiya Tristutik Jain Shwetambar Sangh

View full book text
Previous | Next

Page 422
________________ ચતુર્થસ્તુતિકુયુક્તિનિર્ણયછેદનકુઠાર उ63 प्रव्रजितेन चोभयकालं प्रतिक्रमणं विधेयमतस्तद्विधिः । स च साधुश्रावकयोरेक एवेति श्रावकसामाचार्यां पृथक् नोक्तः । तत्र रात्रिकस्य यथा - इरियाकुसुमिणुसग्गो जिणमुणिवंदण तहेव सज्जाओ । सव्वस्सवि सक्कत्थउ तिनि य उस्सग्ग कायव्वा ॥१॥ चरणे दंसणनाणे दुसुलोगुज्जोतयतई अईयारा । पोतीवंदण आलोय सुत्तं वंदण य खामणयं ॥२॥ वंदणमुसग्गो इत्थ चिंतए किं अहं तवं काहं । छम्मासादेगदिणा इहा णिजा पोरीसीनमो वा ॥३॥ मुहपोत्तीवंदणपच्चक्खाण अणुसट्ठि तह थुइ तिन्नि । जिणवंदण बहुवेला पडिलेहण राइपडिक्कमणं ॥४॥ अथ दैवसिकस्य जिणमुणिवंदणअइयारूस्सग्गो पोत्ति वंदणालोए । सुत्तं वंदण खामण वंदण तिने व उस्सग्गा ॥१॥ चरणे दंसणनाणे उज्जोया दोण्णि एक्क एक्का य । सुयखेत्तदेवउस्सग्गो पोत्तिय वंदण थुई थुत्तं ॥२॥ તથા શ્રી તિલકાચાર્ય કૃત વિધિપ્રપામાં પણ પ્રતિક્રમણના આદિ-અંતમાં જઘન્યોત્કૃષ્ટ ચૈત્યવંદના કહી છે. તે પાઠ : अथ साधुदिनचर्याविधिः - इह साधवः पाश्चात्यरात्रिघटिकाचतुष्टयसमये पंचपरमेष्ठिनमस्कारं पठंतः समुत्थाय "किं मे कडं किं च मे" किच्चमे संकं सक्कणिज्जं समायसमि किं मे परोपासई । किं च अथवा किं चाहं खलियं न विवज्जयामि ॥१॥ इत्यादि विचिंत्य ईर्यापथिकी प्रतिक्रम्य चैत्यवन्दनां कृत्वा समुदायेन कुस्वप्नदुःस्वप्नकायोत्सर्ग गुरून् वंदित्वा यथाज्येष्ठं साधु वंदनं श्रावकाणां तु मिथो वांदउ भणनं ततः क्षणं आदेशादानेन स्वाध्यायं विधाय ततः क्षमा. इच्छ. पडिक्कमणइ ठाउं इच्छं क्षमा. सव्वस्सवि

Loading...

Page Navigation
1 ... 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494