________________
ચતુર્થસ્તુતિકુયુક્તિનિર્ણયછેદનકુઠાર
उ63 प्रव्रजितेन चोभयकालं प्रतिक्रमणं विधेयमतस्तद्विधिः । स च साधुश्रावकयोरेक एवेति श्रावकसामाचार्यां पृथक् नोक्तः । तत्र रात्रिकस्य यथा - इरियाकुसुमिणुसग्गो जिणमुणिवंदण तहेव सज्जाओ । सव्वस्सवि सक्कत्थउ तिनि य उस्सग्ग कायव्वा ॥१॥ चरणे दंसणनाणे दुसुलोगुज्जोतयतई अईयारा । पोतीवंदण आलोय सुत्तं वंदण य खामणयं ॥२॥ वंदणमुसग्गो इत्थ चिंतए किं अहं तवं काहं । छम्मासादेगदिणा इहा णिजा पोरीसीनमो वा ॥३॥ मुहपोत्तीवंदणपच्चक्खाण अणुसट्ठि तह थुइ तिन्नि । जिणवंदण बहुवेला पडिलेहण राइपडिक्कमणं ॥४॥ अथ दैवसिकस्य जिणमुणिवंदणअइयारूस्सग्गो पोत्ति वंदणालोए । सुत्तं वंदण खामण वंदण तिने व उस्सग्गा ॥१॥ चरणे दंसणनाणे उज्जोया दोण्णि एक्क एक्का य । सुयखेत्तदेवउस्सग्गो पोत्तिय वंदण थुई थुत्तं ॥२॥ તથા શ્રી તિલકાચાર્ય કૃત વિધિપ્રપામાં પણ પ્રતિક્રમણના આદિ-અંતમાં જઘન્યોત્કૃષ્ટ ચૈત્યવંદના કહી છે. તે પાઠ :
अथ साधुदिनचर्याविधिः - इह साधवः पाश्चात्यरात्रिघटिकाचतुष्टयसमये पंचपरमेष्ठिनमस्कारं पठंतः समुत्थाय "किं मे कडं किं च मे" किच्चमे संकं सक्कणिज्जं समायसमि किं मे परोपासई । किं च अथवा किं चाहं खलियं न विवज्जयामि ॥१॥ इत्यादि विचिंत्य ईर्यापथिकी प्रतिक्रम्य चैत्यवन्दनां कृत्वा समुदायेन कुस्वप्नदुःस्वप्नकायोत्सर्ग गुरून् वंदित्वा यथाज्येष्ठं साधु वंदनं श्रावकाणां तु मिथो वांदउ भणनं ततः क्षणं आदेशादानेन स्वाध्यायं विधाय ततः क्षमा. इच्छ. पडिक्कमणइ ठाउं इच्छं क्षमा. सव्वस्सवि