________________
उ६४
ચતુર્થસ્તુતિકુયુક્તિનિર્ણયછેદનકુઠાર राइय दुचिंतियं दुब्भासियं दुच्चिट्ठियं मणि वचणि काई मिच्छामि दुक्कडं शक्रस्तवभणनं ततश्चारित्रशुद्ध्यर्थं करेमिभंते काउस्सग्गं उज्जोयचिंतणं न पुरनादावेव अतिचारचिंतनं निद्राप्रमादेन स्मृतिवैकल्यसंभवात् ततो दर्शनशुद्ध्यर्थं लोगस्स उज्जोयगरे उज्जोयचिंतणं ज्ञानशुद्ध्यर्थं पुक्खरवर. उस्सग्गो अचक्खुविसइ जोगुवो सिरियउ इत्याद्यतिचारचिंतनं श्रावकाणां तु नाणंमि दंसणंमीति गाथाष्टकचिंतनं ततो मंगलार्थं सिद्धाणं बुद्धाणमिति स्तुतीनां भणनं मुहपत्तीपेहणं वंदणयं उपविश्य प्रतिक्रमणसूत्रभणनं अब्भुट्टिओमि आराहणाए पभणित्ता वंदणयं खामणयं यदि पंचाद्याः साधवो भवंति तदा त्रयाणां तक्रियतां तत्र रात्रिके दैवसिके पाक्षिकादि सत्कसंबुद्धसमाप्तिक्षामणेषु क्षमयितारः सकलं क्षामणकसूत्रं भणंति क्षमणीयास्तु परपत्तियं पदात् अविहिणा सारिया वारिया चोइया पडिचोया पडिचोइया मणेण वायाए काएण वा मिच्छामि दुक्कडं इति भणंति । अथ वंदणपुव्वं छमासिया । चिंतणत्थं आयरियउवज्झाए उस्सग्गा छम्मासिय चिंतणं करिज्ज पच्चक्खाणं जाव उज्जोयं भणित्ता मुहपत्तिपडिलेहणं वंदणयं पच्चक्खाण इच्छामो अणुसटुिं विशाललोचनदल इति स्तुतित्रयभणनं शक्रस्तवः । पूर्णा चैत्यवन्दना।
तितायात विधिप्रपामा सम्पूर्णचैत्यवन्दना अस्तोत्रा ततो गुरून् वंदित्वा यथाज्येष्ठं साधुवंदनं क्षमा. इच्छा. पडिक्कमणइ ठायहं इच्छं क्षमा. सव्वस्सवि देवसियं इत्यादि मे पाठमा राति माना अंतमय શકસ્તવ કહ્યાં પૂર્ણ ચૈત્યવંદના કહીને દેવસિ પ્રતિક્રમણની આદિમાં સ્તોત્ર પ્રણિધાન રહિત સંપૂર્ણ ચૈત્યવંદના કહી તે પૂર્વોક્ત ન્યાયથી જઘન્યોત્કૃષ્ટ ચૈત્યવંદના જાણવી. પણ ચાર થોયની ન જાણવી.
તથા શ્રી રાજધનપુર અર્થાત્ રાધનપુરના ભંડારમાં વર્તમાનકાલ પૂર્વવર્તી પૂર્વાચાર્યકત પડાવશ્યકવિધિ નામના ગ્રંથમાં પણ પ્રતિક્રમણના આદિ-અંતમાં જઘન્યોત્કૃષ્ટ ચૈત્યવંદના કહી છે. તે પાઠ :