Book Title: Chaturthstutinirnay Shankoddhar
Author(s): Dhanvijaymuni
Publisher: Saudhrm Bruhat Tapogacchiya Tristutik Jain Shwetambar Sangh
View full book text
________________
૨૭૬
ચતુર્થસ્તુતિકુયુક્તિનિર્ણયછેદનકુઠાર
सिद्धांत वा संकेतभाषया नवधा चैत्यवन्दना यंत्रकमिदम् ।
जघन्यजघन्या १ सा च नमस्कारमात्रेण । यथा नमो अरिहंताणं इति पाठेन यद्वा एकेन श्लोकेन प्रणाममात्रेण ॥१॥
जघन्यमध्यमा २ सा च यथाशक्तिनमस्कारेण यद्वा बहुभिर्नमस्कारैर्मंगलवृत्तापराभिधानैः ॥२॥
जघन्योत्कृष्टा ३ सा च नमस्कारा: १ शक्रस्तवः २ यद्वा ईर्यानमस्कारा: १ शक्रस्तव २ प्रणिधानैः ॥३॥
मध्यमजघन्या ४ सा च ईर्यानमस्काराः शक्रस्तवः अरिहंतस्तवदंडक ॥ एका |स्तुतिरेकश्लोकादिरूपा इति ॥४॥
मध्यममध्यमा ५ सा च ईर्यानमस्काराः शक्रस्तवः अरिहंतस्तवस्तुतिद्वयं एकाधिकृतजिनविषया एकश्लोकरूपा द्वितीया नामस्तवरूपा यद्वा नमस्काराः शक्रस्तवः अरिहंतस्तवः स्तुतिद्वयं तदेव ॥५॥
मध्यमोत्कृष्टा ६ सा च ईर्यानमस्काराः शक्रस्तवः अरिहंतचैत्यादिदंडक ४ स्तुति ३ ॥ तथा स्तुति ४ ॥ स्तव प्रार्थनाप्रणिधानादि रहिता एकवारवंदनोच्यते ॥६॥
नाटा ५