SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ ૨૭૬ ચતુર્થસ્તુતિકુયુક્તિનિર્ણયછેદનકુઠાર सिद्धांत वा संकेतभाषया नवधा चैत्यवन्दना यंत्रकमिदम् । जघन्यजघन्या १ सा च नमस्कारमात्रेण । यथा नमो अरिहंताणं इति पाठेन यद्वा एकेन श्लोकेन प्रणाममात्रेण ॥१॥ जघन्यमध्यमा २ सा च यथाशक्तिनमस्कारेण यद्वा बहुभिर्नमस्कारैर्मंगलवृत्तापराभिधानैः ॥२॥ जघन्योत्कृष्टा ३ सा च नमस्कारा: १ शक्रस्तवः २ यद्वा ईर्यानमस्कारा: १ शक्रस्तव २ प्रणिधानैः ॥३॥ मध्यमजघन्या ४ सा च ईर्यानमस्काराः शक्रस्तवः अरिहंतस्तवदंडक ॥ एका |स्तुतिरेकश्लोकादिरूपा इति ॥४॥ मध्यममध्यमा ५ सा च ईर्यानमस्काराः शक्रस्तवः अरिहंतस्तवस्तुतिद्वयं एकाधिकृतजिनविषया एकश्लोकरूपा द्वितीया नामस्तवरूपा यद्वा नमस्काराः शक्रस्तवः अरिहंतस्तवः स्तुतिद्वयं तदेव ॥५॥ मध्यमोत्कृष्टा ६ सा च ईर्यानमस्काराः शक्रस्तवः अरिहंतचैत्यादिदंडक ४ स्तुति ३ ॥ तथा स्तुति ४ ॥ स्तव प्रार्थनाप्रणिधानादि रहिता एकवारवंदनोच्यते ॥६॥ नाटा ५
SR No.022852
Book TitleChaturthstutinirnay Shankoddhar
Original Sutra AuthorN/A
AuthorDhanvijaymuni
PublisherSaudhrm Bruhat Tapogacchiya Tristutik Jain Shwetambar Sangh
Publication Year2009
Total Pages494
LanguageGujarati
ClassificationBook_Gujarati
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy