Book Title: Chaturthstutinirnay Shankoddhar
Author(s): Dhanvijaymuni
Publisher: Saudhrm Bruhat Tapogacchiya Tristutik Jain Shwetambar Sangh
View full book text
________________
૨૩૯
ચતુર્થસ્તુતિકુયુક્તિનિર્ણયછેદનકુઠાર કહી નથી. તથા તપાગચ્છીય શ્રી જિણચંદસૂરિ, તેના શિષ્ય અમરદેવસૂરિ, તેના શિષ્ય શ્રી વિજયસેનસૂરિ, તેના નાના ભાઈ શ્રી જસોદેવસૂરિ, તેના મોટા શિષ્ય શ્રી નેમિચંદસૂરિજી કૃત પ્રવચનસારોદ્ધાર મૂલમાં તથા વિક્રમ સંવત ૧૨૭૨માં થયેલા શ્રી સિદ્ધસેનસૂરિજીએ વૃત્તિમાં પણ પૂજા વગેરે વિશિષ્ટ કારણે ચોથી થોય સહિત ત્રણ થોયનાં દેવવંદન કહ્યાં છે. તે પાઠ :
पुप्फक्खयत्थुईहिं तिविहा पूया मुणेयव्वेति । पुष्पैर्विचित्रैः शालितंदुलादिभिः स्तुतिभिश्च लोकोत्तरसद्भूततीर्थकृद्गुणवर्णनपराभिः संवेगजनिकाभिः त्रिविधा पूजा ज्ञातव्येति । अत्र च गाथायाम् पुष्पादीन्युपलक्षणभूतान्येव श्रीभगवतः पूजाविधि प्रतिपादितानि ततो निष्पन्नरत्नसुवर्णमुक्ताभरणादिभिरलंकरणं विचित्रवस्त्रादिभिः परिधापनं पुरतश्च सिद्धार्थकशालितंदुलादिभिरष्टमांगलिकालेखनं तथा प्रवरबलिजलमंगलप्रदीपदधिघृतप्रभृतिपदार्थढौकनं भगवतश्च भालतले गौरोचनमृगमदादिभिस्तिलककरणं तत आरात्रिकाद्युत्तारणं । यदाहुः पूर्वगणभृतः -
गंधवरधूयसव्वोसहीहिं उदगाइएहिं चित्तेहिं सूरहिं विलेवणवरकुसुमदामबलिदीवएहिं च सिद्धत्थयदहियक्खयगोरोयणमाइएहिं जहलाभं कंचणमुत्तियरयणाइदामएहिं च विविहेहिं पवरेहिं साणेहिं पायंभावो विजायए पवरो न य अन्नो उवओगो एएसिं सायण लट्ठयरो त्ति॥
एवं भगवंतं पूजयित्वा ऐर्यापथिकीप्रतिक्रमणपूर्वकं शक्रस्तवादिदंडकैश्चैत्यवंदनं विधाय स्तोत्रैरुत्तमैरुत्तमकविविरचितैर्भगवतो गुणोत्कीर्तनं कुर्यात् नन्वेतस्याश्चैत्यवंदनायाः किमेक एव प्रकारः किं वा जघन्यादिकृतं प्रकारांतरमप्यस्ति ? बाढमस्तीत्याह नवकारेणेत्यादि । जघन्यमध्यमोत्कृष्टभेदेन त्रिविधं तच्चैत्यवंदनं तत्रैकेन नमो अरिहंताणमित्यादिपदेन । यदि वा -
पायान्नेमिजिनः सयस्यरुचिभिः श्यामीकृतांगस्थिता