Book Title: Chaturthstutinirnay Shankoddhar
Author(s): Dhanvijaymuni
Publisher: Saudhrm Bruhat Tapogacchiya Tristutik Jain Shwetambar Sangh
View full book text
________________
૬૨
ચતુર્થસ્તુતિકુયુક્તિનિર્ણયછેદનકુમાર (७) पास संगो विना (5५i 204) लिंगसो ४२वो. (८) उस्थे सामा सावेल पर-पात्र वगेरे से. (८) योभासु २४. त्यांचा विडार ४२त पात्र-वस्त्र सेवi.
આ બધી આગમનિષિદ્ધ સાવદ્ય આચરણા પ્રમાણ ન કરવી. કારણ કે આવી આચરણા ગીતાર્થ પ્રવર્તન કરે નહીં અને હિંસા રહિત નિરવદ્ય આચરણા જે ઘણા કાળથી પરંપરાથી પ્રવર્તેલ હોય તેનો નિષેધ પણ કરે નહીં. તે શ્રી ધર્મરત્નપ્રકરણનો પાઠ :
ननु सूत्रभणितं प्ररूपयतीत्युक्तं यत्पुनः सूत्रानुक्तं विचारपदं लोकानां तत्र पृच्छ्यमानानां गीतार्थानां किमुचितमित्याह -
जं च न सुत्ते विहियं, न य पडिसिद्धं जणंमि चिररूढं । समइविगप्पियदोसा, तंपि न दूसंति गीयत्था ॥१९॥ व्याख्या॥ इह चशब्दः पुनरर्थ इति यत्पुनरर्थजातमनुष्ठानं वा नैव सूत्रे सिद्धान्ते विहितं करणीयत्वेन नोक्तं चैत्यवन्दनावश्यकादित् न च प्रतिषिद्धं प्राणातिपातादिवत् अथ च जने लोके चिररूढमज्ञातादिभावं स्वमतिविकल्पितदोषात्वाभिप्रायसंकल्पितदूषणात्तदप्यास्तामागमोक्तं न दूषयन्ति न युक्तमेतदिति परस्यनोपदिशंति संसारवृद्धिभीरवो गीतार्था विदितागमतत्त्वाः यतस्ते एवं श्रीभगवत्युक्तम् पर्यालोचयन्ति । तथाहि
जे णं महुया अटुं वा हेउं वा पसिणं वा वागरणं वा अन्नायं वा अदिटुं वा उस्सूयं वा अपरिणायं वा बहुजणमज्झे आघवेई पनवेइ दंसेई निदंसेई उवदंसेइ से णं अरहंताणं आसायणाए वट्टइ अरहन्तपण्णत्तस्स धम्मस्स आसायणाए वट्टइ केवलीणं आसायणाए वट्टइ केवलीपण्णत्तस्स धम्मस्स आसायणाए वट्टइ ।। इदं च गीतार्थानां चेतसि सदा चकास्ति तथाहि - संविग्गा गीयतमा विहिरसिया पुव्वसूरिणो आसि । तसियमायरियं अणइसई को निवारेइ ॥१॥