Book Title: Shraddh Chandrika
Author(s): Divakar Bhatt
Publisher: Chowkhambha Sanskrit Series
Catalog link: https://jainqq.org/explore/022248/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ March-April . 1933. THK CHOWKHAMBA SANSKRIT SERIES A COLLECTION OF RARE & EXTRAORDINARY SanskrIT Works NO.423-424. श्राद्धचन्द्रिका पण्डितप्रवरश्रीदिवाकरभट्टविरचिता। नेपालाभिजनपण्डितश्रीविष्णुभसादभण्डारिणा . संशोधिता। THE S'RĀDDHA CHANDRĪKĀ BY S'RIDIVĀKARA BHATTA Edited by PANDIT S'RĪ VIS’NŪPARSADA BHANDĀRĪ PUBLISHED & SOLD BY THE SECRETARY. CHOWKHAMBA SANSKRIT SERIES OFFICE. Vidya Vilas Press, Benares City. 1934. NA % 3E Page #2 -------------------------------------------------------------------------- ________________ Hotpotophore etootelek exce.co.ceceteleme श्रीः आनन्दवन विद्योतिसुमनोभिः सुसंस्कृता । सुवर्णाऽङ्कितभव्याभशतपत्रपरिष्कृता ॥ १ ॥ चौखम्बा संस्कृतग्रन्थमाला मञ्जुलदर्शना । रसिकालिकुलं कुर्यादमन्दाऽऽमोदमोहितम् ॥ २ ॥ स्तबकः ४२३-४२४ Printed by Jai Krishna Das Gupta at the Vidya Vilas Press, Benares. दे Page #3 -------------------------------------------------------------------------- ________________ TAR CHOWKHAMBĀ SANSKRIT SERIES. Α . COLLECTION OF RARE & EXTRAORDINARY SANSKRIT WORKS... No’s. 423-424. THE S'RĀDDHA CHANDRĪKĀ BY S'RIDIVĀKARA BHATTA Edited by PANDIT S'RĪ VIS'NŪPRASĀDA BHANDĀRĪ BEN A RES. JAI KRISHNADAS-HARIDAS CUPTA, The Chorokhamba Sanskrit Sorios Ofico, . 1934. Page #4 -------------------------------------------------------------------------- ________________ * श्रीः Haasansar FROIDOSolocasekO6058585805ame आनन्दवनविद्योतिसुमनोभिः सुसंस्कृता। सुवर्णाऽङ्कितभव्याभशतपत्रपरिष्कृता ॥१॥ चौखम्बा-संस्कृतग्रन्थमाला मजुलदर्शना । रसिकालिकुलं कुर्यादमन्दाऽऽमोदमोहितम् ॥ २॥ स्तबकः ४२३-४२४ ।। Sakse [ Registered According to aet xxV of 1887, All Rights Reserved by the Publisher. :) Printed by, Jai Krishna Das Gupta Vidya Vilas Press, Benares City. 1934. Page #5 -------------------------------------------------------------------------- ________________ **:* चौखम्बा – संस्कृत - ग्रन्थमाला । ( ग्रन्थ- संख्या ७६ ) ( सी० नं० ४२३ - ४२४ ) श्राद्धचन्द्रिका पण्डितप्रवरश्रीदिवाकर भट्टविरचिता । नेपालाभिजन– पण्डितश्रीविष्णुप्रसाद भण्डारिणा संशोधिता । प्रकाशक:---- जयकृष्णदास हरिदास गुप्तः चौखम्बा - संस्कृत- सीरिज़ आफिस, बनारस सिटी | १९९१. Page #6 -------------------------------------------------------------------------- ________________ sebabeosecbbsribeoews PREDIDIODICODIODSONACOCONSOOOOOOOOOOOOODS है इस कार्यालय द्वारा “चौखम्बासंस्कृतचारिज" के अलावा और । ई भी ३ सीरिज यथा “वामीसंस्कृतसीरिज" "बनारससंस्कृतसीरिज" ! १ "हरिदाससंस्कृतसीरिज" प्रन्धमालायें निकलती है तथा इन ४ सीरिजों के पश्चात् और भी विविध शास्त्र की पुस्तकें प्रकाशित की गई हैं तथा अन्य सब स्थानों के छपे हुए संस्कृत तथा भाषा-भाष्य के अन्य विक्रयार्थ प्रस्तुत रहते हैं, सूचीपत्र पृथक् मंगवाकर देखें। प्राप्तिस्थानम् जयकृष्णदास हरिदास गुप्त:ई चौखम्बा संस्कृत सीरिज़ आफिस, बनारस सिटी। Masoomwapwonoramananpores 8000000 Page #7 -------------------------------------------------------------------------- ________________ अथैष श्राद्धचन्द्रिकाख्यः प्रबन्धः पण्डितवरश्रीदिवाकरभट्टनिर्मितः सम्मुद्रय प्रकाशयितुमुपक्रम्यते । अत्र च प्रतिपाद्यविषयावगतिम्रन्थनाम्नव व्यक्तीभवति। सक्षेपेण श्राद्धप्रशंसा श्राद्धलक्षण-श्राद्धकाल-श्राद्धाधिकारिश्राद्धापयोगिद्रव्य-श्राद्धप्रयोगादिकं सम्यक्तया विवृतमस्ति । बक्शाखानुसारिण्येव पद्धतिम्रन्थकृतान्तरङ्गीकृता। पावणे कोदिष्टसपिण्डीकरणादिश्राद्वानि सुविवेचितानि अन्ते शय्यादानविधिस्तत्सामग्री तत्प्रयोगश्च सम्यक्तया विनिवेशिताऽस्ति । लेखसरणिः सरला सुव्यक्ता च । स्वल्पोऽप्ययं प्रबन्धः श्राद्धविषये सूपयोग्यपेक्षितविषयजातस्याविकलरूपेणोपदर्शकतयावश्यमुपादेयः श्राद्धतत्त्वविविदिषूणां श्राद्धमर्मज्ञानां च विदुषामित्यत्र नास्ति सन्देहलेशावसरः । ___ अनेन च विदुषा महान् शास्त्रसुधानिधिर्नाम निबन्धो विरचितः । तस्य च सूर्यादिपञ्चायतनप्रतिष्ठापद्धतिः, तिथ्यर्कः, आचारार्कः, श्राद्धचन्द्रिका, दानहीरावलीप्रकाशः, प्रायश्चित्तमुक्तावली, अन्त्येष्टिप्रकाश इति सप्त भागाः सन्ति । तेष्वेवान्यतमोऽयं भागः श्राद्धचन्द्रिका (श्राद्धचन्द्रिका. प्रकाशः) इति । स्वकीयैतिचं तु सङ्केपेण ग्रन्थका ग्रन्थान्ते स्वयमेवोपनिबद्धम् । यथा भारद्वाजकुलोदधौ समभवच्छोबालकृष्णाभिधः सामा लान्छनवर्जितः प्रतिदिनं सन्तोषकृद्विद्वताम् । तत्सूनुः प्रथमो महामणिरिव श्रीमान् महादेव इ. त्यासीच्छेवपुरे विमुक्तिफलदे गङ्गातरङ्गाकुले ।। तत्पुत्रेण दिवाकरेण विदुषा निष्पादितां चन्द्रिका त्यक्त्वाहकृतिमुन्नतां स्वमनसः सम्पश्यताहो बुधाः । यद्यस्ति स्वयमेतदीयकृतितो वाच्यः कथं निर्णय स्तहउँवं निपुणं विभाव्य हृदये दूष्यं वचो मामकम् ।। तिथ्य च भारद्वाजकुलेऽमले समभवच्छीबालकृष्णाभिधः साहित्यामृतवारिराशिरतुलः सर्वद्विजानां गुरुः । तत्सूनुः प्रथमो महामणिरिव प्रख्यातकीर्तिर्गुणैः र्जातो न्यायनये बृहस्पतिसमो नाम्ना महादेवकः।। तत्पुत्रेण दिवाकरण विदुषा श्रीनीलकण्ठप्रभोदौहित्रेण घुधैः सुधारससमास्वाद्यः परेषां कृते । तिथ्यकः क्रियते प्रणम्य पितरं बोलां तथा मातरं श्रीकान्तं तपनं श्रियं पशुपतिं वाचं महादेवताम् ।। इति । Page #8 -------------------------------------------------------------------------- ________________ भूमिका ! एवं च भुवनविदिते निर्मले भारद्वाजकुले श्रौतस्मार्तक्रियाकलापपरिशीनपूतान्तःकरणः साहित्यपारावारपारींणः पण्डित शिरोमणिभूदेवाप्रणीः श्रीबालकृष्णः समजनि । तत्सूनुर्विपश्चिदपश्चिमो नैयायिकाप्रणी महादेवभट्टो बभूव । तत्सूनुर्दिवाकरभट्टः पण्डित प्रकाण्डभट्टकुलावतंसश्रीनीलकण्ठस्य दौहित्रः । जननी चाय बालानाम्नीति समायाति । अस्य पितामहेन श्री- बालकृष्णविदुषा तिथिनिर्णयाख्यः प्रबन्धो विरचित इति श्रूयते । अस्य पित्रा महादेवभट्टेन न्यायसिद्धान्तमुक्तावल्या न्याय सिद्धान्तमुक्तावली प्रकाशाख्या व्याख्या मुक्तावलीदीपिका, मुक्तावली किरणः, दिनकरीयमित्यादिनामभिर्व्यवह्रियमाणा विरचयितुमारब्धा मरणेन बलवद्विघ्नान्तरेण वा विश्वयत्रतया उपमानखण्डान्तमेव निर्मातुं पारितम् । पितृप्रारब्धव्याख्याया अपूर्त्या पितृकीर्ते जनतायाश्च क्षतिं सम्भावयता तत्कनिष्ठसूनुना दिनकरभट्टेनावशिष्टभागस्यापि व्याख्या समपूरि । सा च साम्प्रतं दिनकरीयमिति व्यवहियते । व्याख्याप्रारम्भे महादेवभट्टकृतं मङ्गलं यथालक्ष्मीपादयुगं प्रणम्य पितरं श्री बालकृष्णाभिधं भारद्वाजकुलाम्बुधौ विधुमिव श्रीगौरवस्याम्बुजम् । ज्ञात्वाशेषमतं मितेन वचसा सिद्धान्तमुक्तावली - गूढार्थास्तनुते यथामति महादेवः परेषां मुदे ॥ इति । समाप्तौ च दिनकरकृतमङ्गलपद्यं यथा- भानुं प्रणम्य परिभाव्य च शास्त्रसारं मुक्तावलीकिरण एष पितृप्रदिष्ठः । सद्युक्तिभिर्दिनकरेण करेण सोऽयं नीत: प्रकाशपदवी सुधियां मुदेऽस्तु ॥ अस्मादपि समवगम्यते पितृप्रदिष्टः कश्चिदेवांशा दिनकरेण निर्मितो न कृत्स्नो ग्रन्थ इति । एवं च ये महादेवभट्टस्यैवोपनाम दिनकर इत्यासो-दिति प्रलपन्ति तद्भ्रान्तिमूलकमेवेत्यत्र नास्ति सन्देहलेशः । अस्य च मातामहो मीमांसकाप्रणीः श्रीनीलकण्ठपण्डितो विद्वन्मण्डलोविदिततरयशा आसीत् । को वा न जानाति तं विद्वद्धौरेयम् । येन – (१) संस्कारमयूख: ( २ ) आचारमयूखः (३) समयमयूखः (४) श्राद्धमयूखः (५) नीतिमयूखः (६) व्यवहार मयखः (७) दानमयूखः (८) उत्सर्गमयूख: ( ९ ) प्रतिष्ठामयूख : (१०) प्रायश्चित्तमयूख : ( ११ ) शुद्धिमयूख : ( १२ ) शान्तिमयूख इति द्वादशमयूखा विद्वन्मान्या धर्मशास्त्रे विरचिताः । एतदीयेतिवृत्तं तु अच्यु मन्थमालायां मुद्रितस्य तिथ्यर्कस्योपोद्घाते सुविवृतमस्तीति तत एवावसे- मैतिद्यरसिकैः Page #9 -------------------------------------------------------------------------- ________________ भूमिका । 1 अयं च प्रकृतग्रन्थकर्ता वाराणसीनिवास्यासीत् । अत्रैव गन्धान्तेतत्सूनुः प्रथमो महामणिरिव श्रीमान् महादेव इत्यासीच्छेवपुरे विमुक्तिफलदे गङ्गातरङ्गाकुले । इति स्वपितुर्वाराणसीवास्तव्यत्वप्रतिपादनेन, दानहीराव- लीप्रकाशे - मीमांसानयकोविदः पुरभिदः क्षेत्राधिवासी सुधीः । इति कथनेन च सुव्यक्तमवगम्यते । 1 अस्य च द्वौ पुत्रावास्ताम् । ज्येष्ठः श्रीरामनाम्ना प्रसिद्ध आसीत् कनिठस्तु वैद्यनाथ ( वैजनाथ ) इति नाम्ना ख्यातः । अनेन च प्रायः पितृकृतप्रन्थेष्वनुक्रमणिका विलिखितास्ति । अस्यां च श्राद्धचन्द्रिकायां विलिखितमस्ति तावत्- दिवाकरतनूजेन वैद्यनाथेन धीमता । श्रीश्राद्धचन्द्रिका ग्रन्थे रम्ये तातविनिर्मिते | विषयानुक्रमः सर्वः कथ्यते श्लोकमालया । इत्थं दिवाकरसुतेन कनीयसा श्रीरामानुजेन गुरुभक्तिपरायणेन । श्रीतातपादरचिते सुजनप्रियेऽस्मिन्प्रन्थे क्रमो विलिखितः सवितुः प्रसादात् ॥ इति । दानचन्द्रिकाकारो दिवाकरोऽस्माद्भिन्न एव । यद्यपि तत्पितुर्नामापि महादेव एव, तथापि तत्पितामहो रामेश्वरभट्ट इति । स च न भारद्वाजोपनामा किन्तु कालोपनामकः । तत्प्रणीता ग्रन्थास्तावदिमे (१) दान चन्द्रिका (२) आन्हिक चन्द्रिका (३) कालनिर्णय चन्द्रिका ( ४ ) स्मार्तप्रायश्चित्तोद्धारः ( ५ ) स्मर्तप्रायश्चित्तपद्धतिः (६) पतितत्यागविधिः (७) पुनरुपनयनप्रयोग इति । तृतीयो दिनकरभट्टस्य पुत्रो दिवाकरभट्टः दानदिन कराख्यग्रन्थस्य कर्ता । त्रिवेणी पद्धतिनामकप्रबन्धकर्ता चतुर्थी दिवाकरमट्टः । श्राद्धचन्द्रिकाकर्तारश्च दिवाकरातिरिक्ता नन्दनपण्डित - रामचन्द्रभट्ट - रुद्रधर श्रीनाथ आचार्यचूडामण्याचा अनेके विद्वांसोऽभूवन् इत्यादि काकृतधर्मशास्त्रविद्दासे वर्तते । तत्रैव च प्रकृतश्राद्धचन्द्रिकाया निर्माणसमयः १६८० ख्रीष्टाब्दीय इति लिखितमस्ति । परं विध्यर्कसमाप्तौ -- - श्री बालकृष्णात्मजसूनुनिर्मितां वर्षे खवेदाश्व हिमांशुसंयुते । कृतिं विलोक्याखिलकालनिर्णयं निःशङ्कमाशंसतु पण्डितो जनः ॥ इति प्रन्थकृता स्वयमुल्लिखनात् १७४० विक्रमसम्वत्सरस्तिध्यर्कविरचन समय इत्यवसीयते । तदा ख्रीष्टान्दश्च १६८३ पर्यवस्यति । विध्यर्के च Page #10 -------------------------------------------------------------------------- ________________ "मलमासे श्राद्धं कार्य नवेति विचारो विस्तरेण वक्ष्यते श्राद्धचन्द्रिकाप्रकाशे" (ति० पृ०२५२ ) "विवेचयिष्यते चैस्पष्टं श्राद्धचन्द्रिकाप्रकाशे" (ति० पृ० २६० ) इति लेखदर्शनेन 'वक्ष्यते' 'विवेचयिष्यते' इति भविध्यत्कालनिर्देशात् तिथ्यानन्तरमेव श्राद्धचन्द्रिका विरचितेति व्यक्तमेवावधारयितुं शक्यते । अस्ति चान्या कृतिरस्य गन्थकृतो वृत्तरत्नाकरटीका वृत्तरत्नाकरादर्श इति । तत्राप्यवसाने खाभिजनोल्लेखपूर्वकं गन्थकृता-- पूर्णाब्धिसप्तकमिते पवर्षे सत्कार्तिके मासि विशुद्धपक्षे।. तार्तीयपूर्णे दिवसे सुपुण्ये यादर्श इत्थं घटितः समाप्तः ।। इति लिखनात् एकस्मिन्नेवान्दे १७४० वैक्रमे तिथ्यकों वृत्तरत्नाकरादर्शश्चेति द्वयं समापितमिति पतीयते । अतश्च काणेमहाशयेन किंवा पमाणमास्थाय श्राद्धचन्द्रिकाविरचनकाल उपरिनिर्दिष्टः १६८० वी० लिखित इत्यवगन्तुं न पार्यते । एवं च तिथ्यांदनन्तरसमय एव १७४१।१७४२ वा वैक्रमाब्दे श्राद्धचन्द्रिकाया विरचनमिति निश्चपचम् ।। अत्र च ग्रन्थकृता तत्र तत्र विवादास्पदेषु स्थलेषु माताह-मातुः प. पितामह--मातुः वृ० पपितामहादिपदैः श्रीनीलकण्ठ-श्रीरामकृष्णभट्ट-- श्रीनारायणभट्टादीनामेवोक्तिः प्रमाणत्वेनावलम्बिता। तदेवं पत्नानां दुर्लभपायाणामीदृशानां निबन्धरत्नानां पकाशने बद्धपरिकरेण श्रीजयकृष्णदासगुप्तमहाशयेनास्याः श्राद्धचन्द्रिकायाः संशोधने सपश्रयमभिहितोऽहं पावतिष्येतच्छोधनकर्मणि । आदर्शपुस्तकं चास्या नेपा. लाभिजनकाशीनिवासिन आर्यालोपनामकपण्डितश्रीगजराजकेशरिणः सकाशात् स्वर्गीयगुरुचारणैः म०म० पर्वतीयनित्यानन्दशास्त्रिभिः सङ्ग्रहोतमेकमेव नातिशुद्ध प्राचीनतरं सम्पूर्णमुपलब्धम् । कतिपय मुद्रणानन्तरं च काशिकधर्माधिकारिपण्डितश्रीलक्ष्मीधरपन्त...... 'सकाशादपर नातिशुद्धं सम्पूर्णम् । विशदविषयानुक्रमणिकया अत्र पमाणत्वेनोद्धृतानांगन्थानां सूच्यादिनिवेशनेन च सपरिश्रमं सम्यक् परिशोधितेऽप्यत्र गन्थे मानुष्यकनान्तरीयकमतिदोषेण शीशकाक्षरयोजकानवधानतया च समुद्भूतानि स्खलि. तानि मर्षयित्वा पकटयिष्यन्ति निजां गुणैकपक्षपातितांप्रेक्षावतां धुरीणाः । पसीदतां चानेन व्यापारेण जनहृदयतत्त्वसाक्षी भगवान् काशिकापुराधीशः श्रीविश्वेश इत्याशास्ते१९९१ वैक्रमेऽब्दे शुद्धवैशाख विदुषां विधेयः कृष्णपक्षे बुधे पञ्चम्याम् ।। श्रीविष्णुप्रसाद भण्डारी । Page #11 -------------------------------------------------------------------------- ________________ अथ श्राद्धचन्द्रिकाया विषयानुक्रमः । मङ्गलाचरणम् श्राद्धप्रशंसा श्राद्धलक्षणम् श्राद्धभेदाः तेषां लक्षणानि नित्यश्राद्धकथनम् पृ० १ 99 २ ३ ४ ७ १० ११ 19 " 99 श्राद्धकालाः अष्टका श्राद्ध करणे प्रायश्चित्तम् ९ गजच्छायानिरूपणम् गजच्छायादिश्राद्ध भोक्तुर्दोषः श्राद्धदेशकथनम् श्राद्धे निषिद्धदेशकथनम् श्राद्धाधिकारिनिरूपणम् द्वादशविधपुत्र निरूपणम् पुत्राभावेऽधिकारी अनुपनीतस्याप्यधिकारः पुत्राभावे भार्यामत्रः परस्परश्राद्धेऽधिकारः १५ १ नामोच्चारणे विशेषः धनहारिदौहित्रः श्राद्धाधिकारी " श्राद्धयोग्या उत्तमा ब्राह्मणाः १६ | विभक्तिनियमः १७ ११ १८ २१ 59 १३ श्राद्धे मध्यमा ब्राह्मणाः श्राद्धे निषिद्धा ब्राह्मणाः दैबे तीर्थे च परीक्षणनिषेधः श्राद्ध ग्राह्यपदार्थकथनम् श्राद्ध वर्ण्यपदार्थकथनम् पितृपूजाद्रव्याणि श्राद्धे धूपदीपौ श्राद्ध भोजनपात्राणि श्राद्धभेदेन विश्वेदेवनिर्णयः नित्यश्राद्धादिषु विश्वेदेव निषेधः २ ९ 99 पवित्रग्रहणावश्यकता पवित्रधारणेऽनामिकाविधिः पवित्रे दर्भसा १२ ३ 99 १० २१ पं० ३ | ब्राह्मणनिमन्त्रणप्रकारः १२ ब्राह्मणसङ्ख्या ६ |विस्तरनिषेधः ३ २३ २६ २७ २ १५ १२ ") 99 ६ १७ एक ब्राह्मणपक्षः एक ब्राह्मणपक्षे वैदेव प्रकारः पङ्गिपावन्ब्राह्मणलक्षणम् गृहीतनिमन्त्रणत्यागे दोषः विप्राभाबे दर्भवटौ श्राद्धम् ८ १९ १७ २१ ३ 33 १४ २२ अव्यङ्गे पायदान निषेधः १ | पाद्यदानमासीनानाम् ७ सर्वेषामाचमनम् उपवीताभावे उत्तरीयम् स्थानस्थाने दर्भत्यागः मण्डलकरणस्थानकथनम् उपलेपे निषिद्ध गोमयानि पायदाने पवित्रधारणनिषेधः 99 १५ २८ १५ पदार्थानुसमय काण्डानुसमययो. ५ निरूपणम् २० १६ | श्राद्धदिने पूर्वाकृत्यम् १ श्राद्धे केन पाकः कार्यः श्राद्धपाके वर्ज्याः पाकपात्र निरूपणम् 99 १६ ब्राह्मणस्य क्षौरं कारयितव्यम् देवपूजायां दक्षिणजानुनिपातनम् " ३० पितृपूजायां वामजानुनिपातनम् ३५ गोत्रनाम्नोरुच्चारणे स्थाननियमः " गोत्रनाम्नोरज्ञाने 19 १७ 99 २२ ३ 6 देवपित्रोरुपवेशने दिनियमः पृ० पं० ३२ १५ | अर्घ्यदानविधिः २४ | अपात्रम् २७ | कायुतगन्धादिदाननिषेधः 99 २३ १ 39 २४ ३१ १ 99 १६ २० ૧ R १६ २४ २ ३२ 99 ३३ 99 99 ३४ ३६ 99 39 १० ३७ ११ 99 २७ ३० U 39 १३ १६ 39 ३९ A su 99 १८ ४० ४ 99 २४ ४३ 93 & Page #12 -------------------------------------------------------------------------- ________________ भिक्षुकलक्षणम् अतिथिलक्षणम् वस्त्रदानावश्यकता अहतलक्षणम् श्रीश्राद्धे सिन्दूरदानम् नीली रक्तवस्त्रनिषेधः यज्ञोपवीतदानावश्यकता भोजनपात्राघोभागे मण्डल - करणम् मण्डलनिर्माणसाधनानि मण्डलनिर्माणप्रकारः मण्डलाकर दोषकथनम् अनौकरणम् विधुरस्य पित्र्यदेवविप्रहस्तयोहोमविकल्पः अनौकरणशेषस्य प्रतिपत्तिः अनपरिषेषणप्रकार: भोजनेऽन्योन्यस्पर्शे प्रकारः भोजनभाजनस्पर्शे ढुङ्कारहस्तादिना गुणवर्ण ने दोषः सशेष भोजनं कर्तव्यम् पिण्डदानम् पिण्डदेशकथनम् पिण्डदानेतिकर्तव्यता पिण्डपरिमाणम् विकिरदानम् मार्जारादिभिः पिण्डस्पशें पिण्डप्रतिपतिः astrous cat प्राशयेत् अनेकार्याक्षे पिण्डप्राशनेऽक्षतागुर्विण्यादि विषयानुक्रमः । पृ० पं० 99 99 ४४ 99 १३ ४ २६ ४५ 99 ४६ 19 " " 99 ४९ घृतपात्रस्थापने विशेषः १० ११ ब्राह्मणानां चित्राहुतिनिषेधः ५१ १५ 33 २० ४ ५२ २५ | अन्यगृहे श्राद्धशेषभोजन निषेधः ४८ १० श्राद्धदिने उपवासनिषेधः ७ श्राद्धकर्तृभोक्त्रोर्नियमाः स्वयं श्राद्धकरणाशकौ 99 २० विप्रपात्रोच्चालनकर्तारः २४ | उच्छिष्टोद्वासनकालः ३ उच्छिष्टप्रतिपत्तिः ” ११ 99 ५३ विप्रवमने दक्षिणादानम् ४ दक्षिणद्रव्याणि ९ अतिदरिद्रस्य दक्षिणा दक्षिणादाने क्रमः .99 २ | वैश्वदेवनिरूपणम् ९ | साझेनैश्वदेवः १२ १८ भोजनकालः 99 श्राद्धशेषेण भोजनम् ७ सपिण्डीकरणानन्तरं पार्वणैको १६ द्दिष्टयोविकल्पकथनम् २ केषां चिदेकोद्दिष्टमेव ७ सधवाश्राद्धे सुवासिनी ५४ १ भोजनम् ५५ १८ असमर्थस्य साङ्कल्पिक पृ० पं० ३ नम् D महालयनिरूपणम् 39 १९ निषेधः 99 ६ प्रोष्ठपदीश्राद्धम् कामनाविशेषेण पिण्डप्रतिपत्तिः " २० त्रिभाग होना दिपक निरूपणम् 'सुप्रोशितादिकथनम् ५८ ५ | कन्यास्थार्कप्रशंसा 99 ५९ 99 ६० ६१ 99 १३. 99 २५ ४ 99 ५ 99 १५ " १६ ६२ २२ ६३ १५ ६४ २ 99 ७ प्रतिनिधयः नित्यश्राद्ध निरूपणम् क्षयाहश्राद्धनिरूपणम् ६८ १० प्रथमाब्दिकमधिके न कार्यम् ६९ ८ क्षयमासे श्राद्धम् ७० १९ ७१ 33 # १४ २३. ६५ १२ ६६ ५६ ६ श्राद्धम् 99 ११ १७ आमश्राद्धादिकालनिरूपणम् ७४ १६ १९ दिननयोर्मुहूर्त नामकथ 50 attr ४ ७३ ३ साङ्कल्पिकश्राद्धे वर्जनीयानि " १२ ७२ २५ ७५ १६ ७६ १४ ७६ १६ ७८ ર Page #13 -------------------------------------------------------------------------- ________________ विषयानुक्रमः । पृ० पं० । । . ८१ १३ __ पृ० पं० महालये पिण्डदाननिषेधकालः ८० २४ सविधानश्राद्धाङ्गतर्पणान. सकृन्महालय एवोकनिषेधादि. .. | रूपणम् १०१ २३ विचार: नित्यतिलतर्पणे निषिद्ध. सन्न्यासिनां सकृन्महालयो द्वा. कोलाः १०३ २० पयामेव क्षयाहाज्ञाने सापवादो निर्णयः१०९ १ विधवाकर्तृकपार्वणे विशेषः प्रेतक्रियोत्तरमागतस्य विधिः १०६ १९ भरणीश्राद्धमाहात्म्यम् श्राद्धविघ्ने निर्णयः १०७ ३ नवमीश्राद्धम् प्रारम्भादेर्लक्षणम् अनेकमातृकनवमीश्राद्धम् , १८ दातृगृहे मरणादौ मघात्रयोदशीश्राद्धकथनम् स्वकालेऽन्तरितमासिकाब्दि. . , २७ कयोः काल: चतुर्दशोश्राद्धनिरूपणम् ८५ २४ आश्विनशुक्लप्रतिपदि माता श्राद्धे भारजोदर्शने निर्णयः १११ ४ अन्वारूढाक्षयाहनिर्णयः ११४ ६ महश्राद्धम् श्राद्धसन्निपाते निर्णयः .. ६१६ ६ एकोद्दिष्टश्राद्धनिरूपणम् , १६ पार्वणैकोदिष्टयोर्युगत्प्राप्तौ तत्त्रैविध्यम् निर्णयः मासिकानां षोड़शत्वकथनम् नित्यकाम्ययोः सनिपाते देव.. मासिकश्राद्धकालाः | तैक्यतः प्रसङ्गसंसिद्धिः ११७ २६ आधमासिकनिर्णयः नित्यदाशिकयोरुदकुम्भमासि. मध्ये मलमासपाते मासिक कयोदर्शिकयुगादेश्व प्रसङ्गास्यावृत्तिः सिद्धिः ११८ ७ ऊनमासिकादिकालाः ९९ ? सपिण्डीकरणश्राद्धम् षोडशश्राद्धेष्वाहिताग्नेविशेषः , २४ तत्कालाः अन्तरितमासिकमाद्धकालः . . ९३ १० | साग्निनिरग्निभेदेन सपिण्डीकरण प्रेतश्राद्ध आशीरादिवज॑नम् , १४ | कालव्यवस्था ११९ ८ उदकुम्भश्राद्धनिरूपणम् ९४ ४ सपिण्डीकरणस्य द्वादशाहे आत्मश्राद्धनिमित्तकथनम् ९५ ११ प्रशस्तत्वम् १२२ ४ मासिकाब्दिकयोरामश्राद्ध सपिण्डीकरणस्य पूर्वे: षोडश. .. श्राद्धकर्तव्या आमस्वरूपकथनम्' सपिण्डीकरणादूर्ध्व षोडशश्राद्धा. मामपरिमाणकथनम् नां पुनः कर्तव्यता १२३ ६. आमश्राद्धविधिकथनम् वृद्धिप्रासौ मासिकोदकुम्भयोः । आमभाषेऽवगाहापोशनवास. .. पुनरपकर्षः गमोजनादिनिवृति ९० १७ उतकाले सपिण्डीकरणामावे हेमभावनिरूपणम् . एटा रोहिण्याद्रादिकालान्तरम् १२४ ४ भाडे निषिदकालकथनम् ९९ १३ | सपिण्डीकरणे ज्येष्ठस्यैवा. पिण्याने निषिद्धकालकपनम् १०० ९धिकार: ९१ २० ___, २६ निषेधः । Page #14 -------------------------------------------------------------------------- ________________ " मलमासे श्राद्धं कार्यं नवेति विचारो विस्तरेण वदयते श्राद्धचन्द्रिकाप्रकाशे" ( ति० पृ० ३५२ ) " विवेचयिष्यते चैत्स्पष्टं श्राद्धचन्द्रिका प्रकाशे ” ( ति० पृ० २६० ) इति लेखदर्शनेन 'वक्ष्यते ' 'विवेचयिष्यते ' इति भवि - यत्कालनिर्देशात् तियर्कानन्तरमेव श्राद्धचन्द्रिका विरचितेति व्यक्तमेवाधारयितुं शक्यते । अस्ति चान्या कृतिरस्य ग्रन्थकृतो वृत्तरत्नाकरटीका वृत्तरत्नाकरादर्श इति । तत्राप्यवसाने स्वाभिजनोल्लेख पूर्वकं ग्रन्थकृतापूर्णाधकमिते वर्षे सत्कार्तिके मासि विशुद्धपक्षे |. तार्तीयपूर्णे दिवसे सुपुण्ये हयादर्श इत्थं घटितः समाप्तः ॥ इति लिखनात् एकस्मिन्नेवान्दे १७४० वैक्रमे तिथ्यकों वृत्तरत्नाकरादर्शश्चेति द्वयं समापितमिति प्रतीयते । श्रतश्च कारणेमहाशयेन किं वा प्रमाणमास्थाय श्राद्धचन्द्रिकाविरचनकाल उपरिनिर्दिष्टः १६८० त्री० लिखित इत्यवगन्तुं न पार्यते । एवं च तिथ्यर्कादनन्तरसमय एव १७४१।१७४२ वा वैक्रमाब्दे श्राद्धचन्द्रिकाया विरचनमिति निश्च पूचम् | अत्र च ग्रन्थकृता तत्र तत्र विवादास्पदेषु स्थलेषु माताह-मातुः पू. पितामह -- मातुः वृ० प्रपितामहादिपदैः श्रीनीलकण्ठ- श्रीरामकृष्णभट्ट -- श्रीनारायणभट्टादीनामेवोक्ति: प्रमाणत्व नावलम्बिता । तदेवं पत्नानां दुर्लभप्रायाणामीदृशानां निबन्धरत्नानां प्रकाशने बद्धपरिकरेण श्रीजयकृष्णदासगुप्तमहाशयेनास्याः श्राद्धचन्द्रिकायाः संशोधने सपश्रयमभिहितोऽहं प्रावर्तिष्येतच्छोधनकर्मणि । आदर्शपुस्तकं चास्या नेपालाभिजन काशीनिवासिन आर्यालोपनामक पण्डितश्रीगजराज केशरिणः सकाशात् स्वर्गीय गुरुचरणैः म० म० पर्वतीय नित्यानन्दशास्त्रिभिः सगृहोतमेकमेव नातिशुद्ध प्राचीनतरं सम्पूर्णमुपलब्धम् । कतिपय मुद्रणानन्तरं च काशिकधर्माधिकारिपण्डितश्रीलक्ष्मीधरपन्तसकाशादपर नातिशुद्धं सम्पूर्णम् । विशदविषयानुक्रमणिकया अत्र प्रमाणत्वेनोद्धृतानां ग्रन्थानां सूच्यादिनिवेशनेन च सपरिश्रमं सम्यक् परिशोधितेऽप्यत्र ग्रन्थे मानुष्यकनान्तरीयकमतिदोषेण शीशकाक्षरयोजकानवधानतया च समभूतानि स्खलि तानि मर्षयित्वा प्रकटयिष्यन्ति निजां गुणैकपक्षपातितां प्रेक्षावतां धुरीणाः । प्रसीदतां चानेन व्यापारेण जनहृदयतत्त्वसाक्षी भगवान् काशिकापुरा धीशः श्रीविश्वेश इत्याशास्ते A १९९१ वैक्रमेऽब्दे शुद्धवैशाख कृष्णपक्षे बुधे पचम्याम् । विदुषां विधेयः श्रीविष्णुप्रसाद भण्डारी । Page #15 -------------------------------------------------------------------------- ________________ श्राद्धचन्द्रिकायास्त्रुटिपूरणम् । पृ० १२३ पङ्क्तौ २३ पितामहचरणैरित्यनन्तरम्-वस्तुतस्तु नित्यसंयोगविरोधात्तिथौ मासिकापकर्षविधानाभावाद्वाचनिकस्य वृद्धितन्त्रग्रहणस्य बलवत्वाच सर्वकर्माङ्गके वृद्धिश्राद्ध मामिका. पकर्षो युक्त आभाति इत्यधिकः पाठो द्वि पु० । पृ० १२४ पक्तौ १ इति शाट्यायानस्मरणात् इत्यनन्तरम् नन्धिमानि कथं प्रेतश्राद्धानि, सपिण्डीकरणस्य निवृत्तवादि ति चेन , न । अक्सिंवत्सराद्यस्य सपिण्डीकरणं भवेत् । प्रेतत्त्रमिह तस्यापि विज्ञेयं वत्सरं नृप ।। इत्यग्निपुराणवचनात् । एतानि च यद्यपि वार्षिकसम्पदायेनैकोद्दिष्टानि पार्वणानि च सम्भवन्ति । तथापि प्रेतत्वविमोक्षा. न्येव मन्त्रवन्ति कार्याणि न त्वमन्त्रकाणि पूर्ववत् । नवश्राद्धमतिक्रम्य मृताहनि तु मासिकम् । तमुद्दिश्य मन्त्रैस्तु वत्सरं निर्वपेत्सुतः ।। इसपरा पैठीनसिवचनात् । एवं वृद्धिप्रसक्तावुदकुम्भः श्राद्धान्यप्यपकष्य कार्याणि । प्रेतश्राद्धानि सर्वाणि सपिण्डीकरणं तथा । अपकृष्यापि कुर्वीत कर्ता नान्दीमुखं द्विजः॥ इत्यपरा पैठीनसिवाक्ये सर्वपदसङ्ग्रहणात् । अत्रेत्यं सङ्गितः - प्रयोगः । प्राचीनावीती पितृनुद्दिश्यास्मत्कुले वृद्धिश्रादोत्तर Page #16 -------------------------------------------------------------------------- ________________ श्राद्धचन्द्रिकायास्त्रुटिपूरणम् । मुदकुम्भश्राद्धनिषेधादद्यप्रभृति वर्षसमाप्तिदिनपर्यन्तान्युदकुम्भ श्राद्धान्यपकृष्य पार्वणविधिना तन्त्रेण सोदकुम्भानेनामान्नेन तनिष्क्रयेण वा करिष्य इति सङ्कल्प्य सङ्ख्यया परिविष्य प्रोक्ष्य नानापात्रस्थितान्यन्नान्यामानानि वा तनिष्क्रया वा पितपितामहप्रपितामहेभ्योऽमुकशर्मभ्यो वमुरुद्रादित्यस्वरूपेभ्योऽर्पितानि नानानामगोत्रेभ्योऽर्पतानि नानानामगोत्राणां ब्राह्मणनामातृप्तेः खधा कव्यं न ममेति सदक्षिणं दद्यात् इति ग्रन्थस्त्रुीटतोऽस्ति । पृ. १३४ पं. ८ श्रीमातामह गुरुचरणैरित्य नन्तरम्पतितपितृकेण कथमुल्लेखः कार्य इत्यत आह मण्डन: पितुर्नाम न निर्देश्यं महापातकदोषिणः । आवेदनादिकार्येषु किन्तु तत्परभाविनाम् ।। पितामहपुरोगाणां त्रयाणां नाम निर्दिशेत् । पितामहोऽपि दुष्टश्चेत्मपितामहपूर्वकाः ।। निर्देव्यास्त्रयो मास्तस्मिन्नपि च दूषिते । प्रपितामहपित्राद्यास्त्रयो वाच्या यथाक्रमम् ।। दुष्टश्चेन्मध्यमः कश्चित्तद्वनं पूर्वपश्चिमान् । त्रीनेव निर्दिशेन्मान किन्वतद्विशिष्यते ।। पितामहादित्रितये पित्रादित्रयभावना । अन्याशेऽपि सम्बन्धनिर्देशस्त्वेवमेव हि ॥ मात्रादीनामिदं स्त्रीणां योजनीयमशेषतः । इत्यधिकः पाठो द्वि. पु.। Page #17 -------------------------------------------------------------------------- ________________ अथ श्राद्धचन्द्रिका | श्रीगणेशाय नमः ॥ जानकीनयनयुग्मगोचरं मानिनां नयनयोरगोचरम् । नीलमेघ रुचिरच्छविं सदा भावये मनास राघवं मुदा ॥१॥ यत्की धवलीकृतं त्रिभुवनं नाम्ना जगत्पावितं यन्मूर्द्धा विनिवारितं बहुतरं पापं महापापिनाम् । यद्वन्थैः कठिनं जगाम कृशतां द्वैतं व्रतादिस्थळे तस्याहं शिरसा नमामि चरणौ श्रीनीलकण्ठप्रभोः ॥ २॥ नवा साम्बं तथा तातं जनयत्रीं गुरूनपि । दिवाकरेण विदुषा तन्यते श्राद्धचन्द्रिका ॥ ३ ॥ तत्रादौ श्राद्धप्रशंसा हेमाद्रौ कूर्मपुराणे - योऽनेन विधिना श्राद्धं कुर्याद्वै शान्तमानसः । व्यपेतकल्मषो नित्यं याति नावर्त्तते पुनः ॥ विष्णुधर्मोत्तरे श्राद्धकाले ताथानेन पिण्डनिर्वपणं तथा । पितॄणां ये करिष्यन्ति तेषां पुष्टिर्भविष्यति ॥ पैतृपैतामहः पिण्डो वासुदेवः प्रकीर्त्तितः । पैतामहश्च निर्दिष्टस्तथा सङ्कर्षणः प्रभुः । पितृपिण्डस्तु विज्ञेयः प्रद्युम्नश्चापराजितः || आत्मानिरुद्धो विज्ञेयः पिण्डनिर्वपले बुधैः । इति । पितृपितामहस्याये पैतृपैतामहः प्रपितामहपिण्ड इत्यर्थः तत्रैव देवलः, देवो यदि पिता जातः शुभकर्मानुयोगतः । तस्यानममृतं भूत्वा देवत्वेऽप्यनुगच्छति ॥ ; Page #18 -------------------------------------------------------------------------- ________________ २. श्राद्धचन्द्रिकायाम् वायुपुराणे - देवकार्यादपि सदा पितृकार्यं विशिष्यते । देवाताभ्यः पितॄणां हि पूर्वमाप्यायनं शुभम् । इति । अथ श्राद्धलक्षणम् । माघषीये ब्रह्माण्डपुराणे देशे काले च पात्रे च श्रद्धया विधिना तु यत् । पितृनुद्दिश्य विप्रेभ्यो दक्षं श्राद्धमुदाहृतम् ॥ इति । हेमाद्री बृहस्पतिस्मृतावपि - संस्कृतं व्यञ्जनाढ्यं च पयोदधिघृतान्वितम् । श्रद्धया दीयते यस्माच्छ्राद्धं तेन निगद्यते ॥ (१) (१) अत्र श्राद्धलक्षणं प्रकृत्य षीरमित्रोदयीयश्राद्धप्रकाशे सुविचा. रितम् । सुपयोगिताऽविकलः स सन्दर्भः समुपस्थाप्यते । अथैतन्मनुः श्राद्धशब्दं कर्म प्रोवाच, प्रजानिःश्रेयसाथं तत्र पितरो देवताः, ब्राह्मस्वाहवनीयार्थे मासि मासि कार्यमपरपक्षस्यापराह्नः श्रेयान इत्या पस्तम्बः । श्राद्धमिति शब्दो वाचको यस्य तत्तथा । त्यक्तद्रव्यप्रतिपश्यधिकरणत्वेनाहवनीयकार्यार्थत्वं ब्राह्मणस्य । अपरपक्षस्य कृष्णपक्षस्य इति तदर्थः । तथा "प्रेतान् पितृनप्युद्दिश्य भोज्यं यत्प्रियमारमनः । श्रद्धया दीयते यत्तु तच्छ्राद्धं परिकीर्तितम् " ॥ इति मरीचि - वचनम् । प्रेतान् = अकृतसपिण्डीकरणान् । पितॄन् = कृतसपिण्डनान् । दीयते यत्तु = अत्र यदिति क्रियाविशेषणम् । तथाच तादृशं यद्दानं तच्छ्राद्धमित्यर्थः । एवं चात्रोक्तापस्तम्ब - मरीचि - बृहस्पति-ब्रह्मपुराणीयवचनानां पर्यालोचनया प्रमीतमात्रोद्देश्यकान्न त्यागविशेषो ब्राह्मणाद्यधिकरणकप्रतिपत्यङ्गकः श्राद्धपदवाच्यः प्रतीयते । एवं च गन्धादिदानानौकरण विकिरदानानां न श्राद्धत्वं किन्तु तदङ्गत्वमेवेति ध्येयम् । ब्राह्मणप्रतिपत्तेरङ्गत्वं च क्काचित्कं विवक्षितम् । तेनाग्म्या. दिप्रक्षेपाङ्गके नाव्याप्तिः । तदङ्गत्वं च वाचनिकातिदेशव्यतिरिक्तप्रमाविहितं प्राह्यम् । तेन "पिण्डवश्च पश्चिमा प्रतिपत्तिः" इतिच्छन्दोगवचनातिदिष्टतदङ्गके पित्र्यबलिदाने नातिव्याप्तिः । न च तच्छ्राद्धत्वेन कुतो न सङ्ग्रह्यत इति वाच्यम् । श्राद्धं वा पितृयज्ञः स्यास्पियो बलि 1 Page #19 -------------------------------------------------------------------------- ________________ श्राद्धभेदाः तत्पशविधमित्याहआश्वलायनः, काम्यं नैमित्तिकं वृद्धिरेकोदिष्टं च पावणम् ।' श्रादं पश्चविध प्राहुर्विप्राः शास्त्रस्य वेदिनः ॥ इति । विश्वामित्रस्तु तस्य द्वादशभेदानाहनित्यं नैमित्तिकं काम्यं वृद्धिश्रादं सपिण्डनम् । पार्वण चेति विज्ञेयं गोष्ठयां शुद्ध्यर्थमष्टम् ॥ कर्माकं नवमं प्रोक्तं दैविकं दशम स्मृतम् । यात्रास्वेकादशं प्रोक्तं पुष्टयर्थं द्वादशं स्मृतम् ॥ इति । रथापिवा।" इति च्छन्दोगपरिशिष्टस्वरसात्तस्य श्राद्धभिन्नत्वप्रतीतेः तथा शिष्टव्यवहाराभावाच । पिण्डपितृयज्ञस्तु श्राद्धमेव । “तच्छाद्ध. मितरदमावास्यायाम्' इति गोभिलवचनेन तस्यापि श्राद्धत्वोक्त। तच्छब्देन पिण्डपितृयज्ञपरामर्शात् । उदाहृतवाक्यैरपि तस्य श्राद्धस्व. प्रतीतिः । "पिण्डांस्तु गोऽजविप्रभ्यो दद्यादग्नौ जलेऽपि वा" इत्यनेन याज्ञवल्क्यवचनेन तस्यापि ब्राह्मणप्रतिपत्त्यङ्गकत्वसिद्धः । प्रमीता. नामुद्देश्यत्वं च देवतात्वरूपम् । तेन फलभागितया तदुददेश्यकब्राह्म णसम्प्रदानकान्नत्यागे नातिव्याप्तिः। अन्नपदस्य च भोज्यस्थानीय द्रव्योपलक्षकत्वान्न हिरण्यश्राद्धादावव्याप्तिः । यस्तु नृसिंहपुराणे"दिव्यपितृभ्यो देवेभ्यः स्वपितृभ्यस्तथैव च । दत्त्वा श्राद्धमृषिभ्य. व मनुष्येभ्यस्तथात्मनः ॥” इति देवादिश्राद्धे श्राद्धशब्दः समासाग्नि. होत्रवद्रौणस्तद्धर्मप्राप्त्यर्थः। एवं च "दैविकं दशमं स्मृतम्" इतिवक्ष्य. माणश्राद्धविभागोऽपि गौणमुख्यसाधारण एव । नच तत्रापि मुख्यता किं न स्यादिति वाच्यम् । श्राद्धपदव्युत्पादकेषुदाहृतवाक्येषु प्रेतपदपितृपदयोरेव श्रवणात्प्रमीतमात्रकोद्देश्यकश्राद्धस्यैव मुख्यत्वावगः मात् । एवं चामोत्सर्गपिण्डदानयोईयोरपि प्रत्येकं श्राद्धवं सिद्ध्यति । मत एव ब्रह्मपुराणेऽन्नोत्सर्गमुक्त्वा "श्राद्धं कृत्वा प्रयत्नेन" इत्यन्नो. स्सगेमाने श्राद्धपदप्रयोगो दृश्यते । अत एवाहिताग्नेः "पित्रचनं पि. एडैरेव' इति निगमोऽप्यशको केवलं पिण्डदानमाह । मघाश्रा. दादौ पिण्डदानं विना श्राद्धसिद्धावपि न तस्य प्राधान्यहानिः । प्रधानस्यैव सतो वचनेन तत्र पर्युदासात् । Page #20 -------------------------------------------------------------------------- ________________ श्राद्धचन्द्रिकायाम् एषां लक्षणानि भविष्यपुराणेअहन्यहनि यच्छ्राद्धं तन्नित्यमिति कीर्त्तितम् । वैश्वदेवविहीनं तदशक्ताबुदकेन तु ॥ एकोद्दिष्टं च यच्छ्राद्धं तनैमित्तिकमुच्यते । तदध्यदैवं कर्त्तव्यमयुग्मान्भोजयेत् द्विजान् ॥ एतेन - " नित्यश्रद्धमदैवं स्यादर्ध्यपिण्ड विवर्जितम्” इतिहारीत. वचनान्नित्यश्राद्धे, "भौजङ्गीं तिथिमासाद्य यावश्चन्द्रार्कसङ्गमम् । तत्रापि महती पूजा कर्तव्या पितृदेवते ॥ ऋक्षे पिण्डप्रदानं तु ज्येष्ठपुत्री विवर्जयेत् । " इति देवीपुराणान्मघाश्राद्धे च पिण्डदाननिषेधो ऽ. वगम्यते । न चाप्राप्तस्य निषेधो घटते, प्राप्तिश्चात्रातिदेशेन, सचाङ्गानामेवातः पिण्डदानमङ्गम् । या तु - "अग्नौ हुतेन देवस्थाः पितृस्था द्विजतर्पणैः । नरकस्थाश्च तृप्यन्ति पिण्डैर्दत्तैस्त्रिभिर्भुवि ॥” इति पिण्डदाने फलश्रुतिः सोऽर्थवादः । "अङ्गेषु स्तुतिः परार्थत्वात्" इति न्यायात् । गयादी पिण्डदानमात्रविधिस्तु अङ्गभूतपिण्डदानात्कर्मान्तरं प्रकरणान्तरस्थत्वादिति शूलपाण्याद्युक्तं परास्तम् । पूर्वोदाहृतवाक्यार्थपर्यालोचनया उभयोरपि प्राधान्ये सिद्धे नित्यश्राद्धादौ श्रा• दविधिनैवोभयप्राप्तावेकतर पर्युदासोपपत्तेः । तस्मात्सुतमनोत्सर्गपिण्डदानयोः प्राधान्यमिति । केचित्त, "अग्नौ हुतेन" इत्यादिवचनेऽग्नौकरणस्यापि फलश्रवणात्तदपि प्रधानम् अग्नौकरणोद्देश्यानां कव्यवाहनादीनां पितृपदेन सङ्ग्रहात्पाणिहोमपक्षे ब्राह्मणाधिकरणकप्रतित्तिसम्भवाश्चेत्याहुः । शूलपाणिस्तु सम्बोधनपदोपनीतान् पित्रादींश्चतुर्थ्यन्त पदेनोद्दिश्य हविस्त्यागः श्राद्धमित्याह । अत्र फलभागित्वरूपोद्देश्यतानि वृत्यर्थं सम्बोधनपदोपनीतानितिविशेषणम् । पित्रादीनित्यादिपदेन देवादयोऽपि विवक्षिताः । तेन देवश्राद्धादावपि श्राद्धशब्दो मुख्य एवेति मैथिलास्तु - वेदबोधित पात्रालम्भपूर्वक विस्त्यागः श्राद्धम् । अत्रालम्भो न श्राद्धविशेषणम् । अन्यथा तस्य वेदबोध्यत्वाभावेन तद्वतिश्राद्धस्य वेदाबोध्यत्वापत्तेः किन्तूपलक्षणम् | उपलक्ष्यश्च स्वतो विलक्षणस्यागविशेष एव । एतेन यम्मत एकोद्दिष्टे पात्रालम्भो नास्ति तन्मते तत्र नाव्याप्तिः । नापि सम्न्यासिकर्तृकात्मादिश्राद्धेऽपि सा । " दैविकं दशमं स्मृतम्” इति विभागोऽपि च समञ्जसो भवति । Page #21 -------------------------------------------------------------------------- ________________ नित्यादिश्राद्धलक्षणानि । कामाय विहितं काम्यमभिप्रेतार्थसिद्धये ।। पार्वणेन विधानेन तदप्युक्तं खगाधिप! ।। वृद्धौ यत्क्रियते श्राद्धं वृद्धिश्राद्धं तदुच्यते । सर्व प्रदक्षिणं कार्य पूर्वाह्न तूपवीतिना ॥ --- ---- पिण्डदानं त्वङ्गमेव । "श्राद्धं कृत्वा प्रयत्नेन त्वराक्रोधविवर्जितः। उष्णमन्नं द्विजातिभ्यः श्रद्धया प्रतिपादयेत् ॥'' इत्यादिवाक्येषु आन न्तर्वार्थकत्वाप्रत्ययेनानोत्सर्ग एव श्राद्धपदप्रयोगात् "त्रिषु पिण्डः प्रवर्तते" इति चाङ्गमुखेन प्रधाननिर्देशः । पिण्डपितृयज्ञविषयं वा इत्याहुः। ननु त्यागो न श्राद्धं किन्तु पितृनुद्दिश्य विप्रेभ्यो दत्तं श्राद्धमुदा. हृतम्" इति ब्रह्मपुराणात् "श्रद्धयां दीयते यस्मात्तच्छाद्धं परिकी. तितम्" इति मरीचिवचनात् , “प्रमीतस्य पितुः पुत्रौः श्राद्धं देयं प्रयत्नतः" इतिस्मृत्यन्तरवचनाच्च दानकर्मणा द्रव्यस्यैव श्राद्धत्वाव. गमात त्यज्यमानं द्रव्यमेव श्राद्धम्। एवं च "श्राद्धमाम तु कतव्य. मिति वेदविदां स्थितिः" इति द्रव्यसामानाधिकरणयमप्युपपद्यते । न चैवमादिषु श्राद्धशब्दस्य लक्षणया द्रव्यपरत्वं प्रमाणाभावात् इति चेत्, न । 'आद्धं कुर्यात्' इत्यादौ द्रव्यस्य सिद्धत्वेन साक्षाद्भावना. वयासम्भवात् । क्रियापरत्वेन साक्षादन्वये सम्भवति अनुपस्थित त्यागादिक्रियाद्वारा परम्परान्वयस्यानौचित्यात् । 'सोमेन यजेत' इत्यादौ तु बलवत्या प्रसिद्ध्या द्रव्यपरत्वे सोमपदस्यावधारिते सोमस्य श्रौतधात्वर्थद्वारा भावनान्वयो युक्तो भवति । प्रकृते तु श्रा. द्धशब्दस्य द्रव्ये प्रसिद्ध्यभावादश्रुतधात्वर्थद्वारकपरम्परान्वयोऽनु. चित एव। किश्च कुशयवतिलगोधूममांसादिद्रव्यं पित्रादिभ्यः श्रद्धया देयमित्यादिना श्राद्ध विधित्सितद्रव्यस्य प्राप्तत्वात् तत्प्रख्यन्यायेना. ग्निहोत्रादिपदवत्कर्मनामधेयतैवोचिता । किश्च नित्यनैमित्तिकका म्यभेदा अग्रे वक्ष्यन्ते ते च प्रायशः कर्मण्येव प्रसिद्धा इत्यतोऽपि कर्मः नामता। अत एवापस्तम्बेन "श्राद्धशब्दं कर्म"इत्युक्तम् । • यत्तु-"प्रमीतस्य पितुः पुत्रैर्देयं श्राद्ध प्रयत्नतः" इति श्राद्धस्य देय. स्वमुक्तम् , यश्च-"श्राद्धमामं तु कर्तव्यमिति वेदविदां स्थिति' इति द्रव्यसामानाधिकरण्यम् तत् श्राद्धशब्दस्य लक्षणामभिप्रेत्य । एवं च कर्मनामत्वे सिद्धे "श्रद्धया दीयते यस्मात्तेन श्राद्धं निगद्यते” इति Page #22 -------------------------------------------------------------------------- ________________ श्राद्धचन्द्रिकायाम् गन्धोदकतिलैर्युक्तं कुर्यात्पात्रचतुष्टयम् । अर्ध्या पितृपात्रेषु प्रेतपात्रं प्रसेचयेत् ॥ ये समाना इति द्वाभ्यामेतज्ज्ञेयं सपिण्डनम् । नियेन तुल्यं शेषं स्यादेकोद्दिष्टं स्त्रिया अपि ॥ अमावास्यां यत्क्रियते तत्पार्वणमुदाहृतम् । क्रियते वा पर्वणि यत्तत्पार्वणमिति स्थितिः ॥ गोष्ठ्यां यस्क्रियते श्राद्धं गोष्ठी श्राद्धं तदुच्यते । बहूनां विदुषां सम्पत्सुखार्थं पितृ तृप्तये ॥ क्रियते शुद्धये यत्तु ब्राह्मणानां तु भोजनम् । शुद्ध्यर्थमिति तत्प्रोक्तं वैनतेय ! मनीषिभिः ॥ निषेककाले सोमे च सीमन्तोन्नयने तथा । ज्ञेयं पुंसवने चैव कर्माङ्गं श्राद्धमुच्यते ॥ देवानुद्दिश्य यच्छ्राद्धं तदैविकपिहोच्यते । बृहस्पतिवाक्यं श्राद्धशब्दस्य योगप्रदर्शनार्थम् । तेनान्यत्र प्रयोगाभावाद्योगवशाश्च योगरूढोऽयं श्राद्धशब्द इति । यद्यपि च "तस्मा ·་ दुधां समासाद्य धर्मं धर्मात्समाचरेत्" इत्यादि विष्णुधर्मोत्तरादिवाक्यैः ः श्रदुधायाः सर्वकामार्थता तथापि 'श्रद्धान्वितः श्राद्धं कुर्वीत " इति कात्यायनेन विशिष्य श्रादधे श्रधायाः पुनरङ्गत्वोक्तः श्रद्धाविशेषोऽश्राङ्गमिति बोध्यम् । अत एव नदिपुराणे - " श्रधा माता तु भूतानां श्रद्धा श्रादधेषु शस्यते" इति तस्यास्तत्र प्राशस्त्यमुक्तम् । एवं च सकलस्मृत्याद्येकवाक्यतया श्राद्धस्य त्यागरूपत्वे सिद्धे यत्केचिदुब्राह्मणभोजनस्य श्रादुधपदार्थत्वमुक्तं तद्विचारणीयम् । न च - "पितृन् पितामहान्यक्ष्ये भोजनेन यथाक्रमम् । प्रपितामहान्सर्वाश्च तस्पितंश्चानुपूर्वशः ॥ इति ब्रह्माण्डपुराणे भोजनश्रवणात् तस्यैव भ्रा दूधत्वमितिवाच्यम् । भोजनपदस्य कर्मव्युत्पश्या-' प्रेतान्पितृनप्युद्दि श्य भोज्यं यस्प्रियमात्मनः । श्रद्या दीयते यत्तु तच्छ्राद्धं परिकीति. तम् ॥” इति मरीचिवाक्यैकवाक्यतया भोज्यपरत्वात् । अन्यथा प्रपितामहपित नुद्दिश्य भोजनाभावेन 'तत्पितॄंश्चानुपूर्वश' इत्यस्यासङ्गतिः स्थादिति । अस्मिन्मते तेषां लेपभागित्वेन त्यागोद्देश्यत्वाच विरोध इति । Page #23 -------------------------------------------------------------------------- ________________ श्राद्धकालनिरूपणम् । हविष्येण विशेषेण सप्तम्यादिषु यत्नतः ।। गच्छन्देशान्तरं यस्तु श्राद्धं कुर्यात्तु सर्पिषा । यात्रार्यमिति तत्मोक्तं प्रवेशे च न संशयः ।। शरीरोपचये श्राद्धमर्थोपचय एव च । पुष्टयर्थमेतद्विज्ञेयमौपचायिकमुच्यते ॥ इति । वृद्धिः पुत्रजन्मादिः। पर्वणिम्सक्रान्त्यादौ । निषे. ककाले इति श्रौतस्मार्चकर्मोपलक्षणम् । देशान्तरगमनं तीर्थयात्रा. रूपम् । प्रवेशश्च तत्समाप्त्यनन्तरो गृहप्रवेशः । शरीरोपचये= शारीरोपचयहेतुभूतशान्त्यादिप्रयोगे । कात्यायन: मृताहोऽहरहर्दर्शश्राद्धं यच्च महालये । तनित्यमुदितं सद्भिनित्यवञ्च विधानतः ॥ इति । अथ श्राद्धकालाः। याज्ञवल्क्य: अमावास्याष्टका वृद्धिः कृष्णपक्षोऽयनद्वयम् । द्रव्यं ब्राह्मणसम्पत्तिर्विषुवत्सूर्यसक्रमः ॥ व्यतीपातो गजच्छाया ग्रहणं चन्द्रसूर्ययोः । श्रादं प्रति रुचिश्चैव श्राद्धकालाः प्रकीर्तिताः ॥ इति । अत्राष्टका: "हेमन्तशिशिरयोश्चतुर्णामपरपक्षाणामष्टमीवष्टः का"इत्याइवलायनसूत्रोक्ताश्चतस्रः । पञ्चमी भाद्रकृष्णाष्ट. मी। तथाचपद्मपुराणे, पौष्ठपयष्टका भूयः पितृलोके भविष्यति । आयुरारोग्यमैश्चर्य सर्वकामफलप्रदा ॥ इति । अत्रापि मतम्यादिदिनत्रयेऽटकावलाई कार्यम् । “एतेन Page #24 -------------------------------------------------------------------------- ________________ श्राद्धचन्द्रिकायाम् माध्या वर्षे प्रोष्ठपद्या अपरपक्षे" इत्याश्वलायनोतेः । वृद्धिरुक्ता । कृष्णपक्षः सर्वोऽपि । द्रव्यं श्राद्ध योग्य मन्नादि । ब्राह्मणसम्पत्तिः पङ्क्तिपावनादिसम्पत्तिः । सूर्यसङ्क्रम इत्येतावतैन सिद्धे पुनर्विषुत्रग्रहणं सूचयति सर्वसङ्क्रान्तिष्व समर्थोऽत्रैव श्राद्धं कुर्यादिति । अयनविषुवतोर्लक्षणं हेमाद्री नागरखण्डे, मकरे कर्कटे चैव यदा भानुर्वजेन्नृप ! | तदायनाभिधानश्च विषुवत्स विशिष्यते ॥ यदा स्यान्मेषगो भानुस्तुलां चाथ यदा व्रजेत् । तदा स्याद्विषुवाख्यस्तु कालश्चाक्षयकारकः ॥ इति । अमावास्या निर्णीता तिथ्यर्के । तथा आषाढ्यामथ कार्त्तिक्यां माध्यां मन्वन्तरादिषु । युगादिषु च दुःस्वप्ने जन्म ग्रहपीडिते ॥ प्रोष्ठपद्यसिते पक्षे श्राद्धं कुर्वीत यत्नतः । प्रत्यब्दं तु प्रयत्नेन श्राद्धं कुर्यान्मृतानि ॥ इति । युगादयोऽप्युक्तास्तिथ्यर्के । शातातप: ―――――― नवोदके नवानेच नवप्रच्छादने तथा । पितरः स्पृहयन्त्यन्नपष्टकांसु मघासु च ॥ तस्मादद्यात्सदा युक्तो विद्वत्सु ब्राह्मणेषु च ॥ इति । नवोदके वर्षोपक्रमे इति शूलपाणि: । नवकूपादावित्यपरे । वस्तुतस्तु तीर्थोदके इति युक्तम् । वचनान्तरैकवाक्यत्वात् । नवप्रच्छादने= नवागारसम्पादने । आश्वलायनः, अपरेद्युरन्वष्टक्यमिति । ब्राह्मे मार्गशीर्षे च पौषे च माघे पोष्ठे च फाल्गुने । Page #25 -------------------------------------------------------------------------- ________________ श्राद्धकालनिरूपणम् । कृष्णपक्षेषु पूर्वेधुरन्यष्टक्यं तथाष्टका ॥ इति । कात्यायन: अन्वष्टकासु नवभिः पिण्डैः श्रादमुदाहृतम् । पित्रादिमामध्यं च ततो मातामहान्तिमम् ।। इति । .. अएकान्वष्टकाश्राद्धं नित्यमित्युक्तं हेमाद्रौ-- . विष्णुधर्मोत्तरे, . ___ अष्टकान्वष्टकास्तिस्रस्तथैव च नृपोचम! । एतानि श्रादकालानि नित्यानाह प्रजापतिः ॥ .. श्रादमेतम्यकुर्वाणो नरकं प्रतिपद्यते ॥ इति । अत एवान्वष्टकाबादं स्वतन्त्रं प्रधानं नाष्टकाङ्गम् । पूर्वेयुः श्रादं त्वष्टकाङ्गम् । फलवत्सन्निधावफलं तदङ्गमितिन्यायात (१) तिन इति पौषादिमासत्रयाभिप्रायेण । तथाच हेमाद्रौ-- कूर्मपुराणे, अमावास्याष्टकास्तिस्रः पौषमासादिषु त्रिषु । तिम्रश्चान्वष्टकाः पुण्या माघी पश्चदशी तथा ॥ इति । अयं त्रित्वपक्षस्त्वाश्वलायनान्यपरः "हेमन्तशिशिरयोश्चतुः पपरपक्षाणामष्टमीप्वष्टका" इत्याश्वलायनोक्तः । एतदकरणे प्रायश्चित्तम्ऋविधाने, एभिर्घमिर्जपेन्मन्त्रं शतवारं तु दिने । अन्वष्टक्यं यदा शून्यं सम्पूर्ण याति सर्वथा ॥ इति । करणेऽभ्युदय उक्तो-- हेमाद्री, (१) यथा "दर्शपौर्णमासाभ्यां स्वर्गकामो यजेत' इत्यत्र 'स. मिधो यजति' 'तनुनपातं यजति' 'आज्यभागौ यजति' इत्यादिप्रयाजा. दीनां फलरहितानामपि फलवदाग्नेयसन्निधौ पठितत्वेनं दर्शपौर्णमा: साङ्गत्वं तदिहापीति बोध्यम् । २भा० ० Page #26 -------------------------------------------------------------------------- ________________ श्राद्धचन्द्रिकायाम् राजा तु लभते राज्यमधनश्चोत्तमं धनम् । क्षीणायुर्लभते चायुः पितृभक्तः सदा नरः ॥ इति । हारीत:-- तीर्थे द्रव्योपपत्तौ च न कालमवधारयेत् । पात्रं च ब्राह्मणं प्राप्य सः श्राद्धं विधीयते ॥ इति । तीर्थे = वेण्यादौ । द्रव्योपपत्तौ = अलभ्यश्राद्धीयद्रव्यप्राप्तौ चामावास्यापराह्नादिरूपः कालो न प्रतीक्षितव्य इत्यर्थः । अत एव --- देवीपुराणे, अकालेऽप्यथवा काले तीर्थश्राद्धं सदा नरैः । प्राप्तैरेव सदा कार्यं कर्त्तव्यं पितृतर्पणम् ॥ पिण्डदाने तु तच्छस्तं पितॄणां चातिदुर्लभम् । विलम्बो नैव कर्त्तव्यो नैव विघ्नं समाचरेत् (१) ॥ इति । गजच्छायोक्ता- स्कन्दपुराणे, यदेन्दुः पितृदेवस्ये इंसश्चैव करे स्थितः । याम्या तिथिर्भवेत्सा. हि गजच्छाया प्रकीर्त्तिता ॥ इति। पितृदैवत्यं = मघा | हंसो =रविः । करो=हस्तनक्षत्रम् | याम्या तिथिः त्रयोदशी । तथा, i इसे इंस स्थिते या तु अमावास्या करान्विता । सा ज्ञेया कुअरच्छाया इति बौधायनोऽब्रवीत् ।। अत्र भोक्तुर्दोष हेमाद्री - ब्रह्मपुराणे, (१) अत्र - प्राप्तैरेवेति आवश्यकस्नानतर्पणोपवासानन्तराम स्वर्थः । तावतो विलम्बस्य विध्यनुज्ञावशादप्रतिबन्धकत्वात् । इस्य किं पुस्तकान्तरे । Page #27 -------------------------------------------------------------------------- ________________ श्राद्धे विहितनिषिद्धदेशाः। . १ मतके सूतके चैव ग्रहणे चन्द्रसूर्ययोः । छायायां कुञ्जरस्याय भुक्त्वा तु नरकं व्रजेत् ॥ इति । इति श्राद्धकालाः। अथ श्राद्धदेशाः। विष्णुधर्मोत्तरेदक्षिणाप्रवणे देशे तीर्थादौ वा गृहेऽपि वा। भूसंस्कारादिसंयुक्ते श्राद्धं कुर्यात्प्रयत्नतः ॥ . दधिणाप्रवणे-दक्षिणतो निम्ने । भूसंस्कारो गोमयेनोपलेपादिः। प्रभासखण्डे वीर्यादष्टगुणं पुण्यं स्वगृहे ददतः शुभे!। श्रीमहाभारते तस्य देशाः कुरुक्षेत्रं गया गङ्गा सरस्वती ।। प्रभासं पुष्करं चेति तेषु श्राद्धं महाफलम् ॥ इति । .अथ निषिद्धदेशाः। गोगजाचादिष्ठेषु कृत्रिमायां तथा भुवि । ' न कुर्याच्छादमेतेषु पारक्यासु च भूमिषु ॥ . कृत्रिमायाम् अहाळिकायाम् । यम: परकीयप्रदेशेषु पितृणां निर्वपेत्तु यः। तभूमिस्वामिपितृभिः श्राद्धकर्म विहन्यते ॥ सं कृमिहतं क्लिनं सङ्कीर्णानिष्टगन्धिकम् । देशं त्वनिष्टवान्दं च वर्जयेज्छादकमणि ॥ इति । Page #28 -------------------------------------------------------------------------- ________________ १२ सुमन्तुः श्राद्धचन्द्रिकायाम् अथ श्राद्धाधिकारिणः । मातुः पितुः प्रकुर्वीत संस्थितस्यैौरसः सुतः । पैतृमेधिक संस्कारं मन्त्रपूर्वकमाहतः ॥ हेमाद्री शङ्खः, पितुः पुत्रेण कर्तव्या पिण्डदानोदकक्रिया । पुत्राभावे तु पत्नी स्यात्पल्यभावे तु सोदरः ॥ इति । अत्र पुत्रग्रहणं द्वादशविधपुत्रोपलक्षकम् । ते चोक्तायाज्ञवल्क्येन, -1 औरसो धर्मपत्रीजस्तत्समः पुत्रिकासुतः । क्षेत्रजः क्षेत्र जातस्तु सगोत्रेणेतरेण वा ॥ गृहे मच्छन्न उत्पन्नो गूढजस्तत्सुतः स्मृतः । कानीनः कन्यकाजातो मातामहसुतः स्मृतः ॥ अक्षतायां क्षतायां वा जातः पौनर्भवस्तथा । दद्यान्माता पिता वा यं स पुत्रो दत्तको भवेत् ॥ क्रीतश्च ताभ्यां विक्रीतः कृत्रिमः स्यात्स्वयंकृतः । दत्तात्मा तु स्वयं दत्तो गर्भेविन्नः सहोढजः || उत्सृष्टो गृह्यते यस्तु सोऽपविद्धो भवेत्सुतः । पिण्डदोंऽशहरश्चैषां पूर्वाभावे परः परः ॥ इति । वस्तुतस्तु इतरेषां कलौ निषेधादौर सदत्तकयोरेव पुत्रपदेमात्र ग्रहणमिति ध्येयम् । तत्रायं विशेषः । पुत्राभावे पौत्रस्थ सदभावे प्रपौत्रस्य तदभावे पुनर्दत्तकस्याधिकार इति । तथाच विष्णुपुराणे, पुत्रः पौत्रः प्रपौत्रो वा भ्राता वा भ्रातृसन्ततिः । सपिण्ड सन्ततिर्वापि श्राद्धाहों नृप! जायते ॥ एषामभावे सर्वेषां समानोदकसन्ततिः । इति ॥ Page #29 -------------------------------------------------------------------------- ________________ श्राद्धाधिकारिनिरूपणम् । माज्ञवल्क्योऽपि -- लोकानन्त्यं दिवः पाप्तिः पुत्रपौत्रप्रपौत्रकैः । इति । अन्यचापि पुत्रेण लोकायति पौत्रेणानन्त्यमश्नुते । अथ पुत्रस्य पौत्रेण ब्रध्नस्याप्नोति विष्टपम् ॥ इति । औरसपुत्रस्य स्वनुपनीतश्वापि श्रद्धाधिकारमाह-वृद्धभतुः, कुर्यादनुपनीतोऽपि श्राद्धमेको हि यः सुतः । पितृयाहुति पाणौ जुहुयाद्ब्राह्मणस्य सः ॥ इति । एको मुख्य: औरस इति यावत् । पृथ्वीचन्द्रोदये सुमन्तुरपि - श्राद्धं कुर्यादवश्यं तु प्रमीतपितृको द्विजः । व्रतस्थो वाव्रतस्थो वा एक एव भवेद्यदि । इति । अनुपनीतं विवृणोति - स एव, अनुपेतोऽपि कुर्वीत मन्त्रवत्पैतृमधिकम् । यद्यसौ कृतचूड़ः स्याद्यदि च स्यात् त्रिवत्सरः ॥ इति । अत्र विशेषणद्वयमपि विवक्षितं विधेयकर्तृगतत्वात (१) । पशु व्याजपादः, कृतचूडस्तु कुर्वीत उदकं पिण्डमेव च । स्वधाकारं प्रयुञ्जीत वेदोश्चारं न कारयेत् ॥ इति, पच्च स्मृतिसङ्ग्रहे कृतचूढोऽनुपेतश्च पित्रोः श्राद्धं समाचरेत् । उदाहरेत्स्वधाकारं न तु वेदाक्षराण्यसौ ॥ इति, (१) अत्र - एतेनेोपनीत पौत्र सत्वेऽप्युक्तलक्षणामुपनीत-पुसद्भावे स एवाधिकारी भवतीति सिद्धमित्यधिकः पाठः पुस्तकान्तरे । Page #30 -------------------------------------------------------------------------- ________________ श्राद्धचन्द्रिकायाम् ___ तत् प्रथमवर्षकृतचूडविषयमिति माधवमदनरनादयो बहनः माचः । श्रीमातामहा अध्येवम् । केचित्तु दत्तकादि. परोऽयं निषेध इत्याहुस्तन्न मनोहरम् । दत्तकादीनामुपनीला. नामेवाधिकारात । तथाचस्कान्दे, पित्रोरनुपनीतोऽसौ विदध्यादौरसः सुतः । और्ध्वदेहिकमन्ये तु संस्कृताः श्राद्धकारिणः ॥ इति । प्रथमवर्षकृतचूडस्याप्यनिदानमात्रं समन्त्रकमन्यवमन्त्रकम् असंस्कृतेन पल्या च ह्यमिदानं समन्त्रकम् । कर्तव्यमितरत्सर्वं कारयेदन्यमेव हि ॥ इति कात्यायनवचनात् । (१)अकृतचूडस्यामिदानमपि न भवति । पुत्रश्चोत्पचिमात्रेण संस्कुर्याणमोचनात् । .. पितर(२)नान्दिकाचौलापैतृमेधेन कर्मणा ॥ ___ इति सुमन्तुवचनादिसलं विस्तृत्या । दत्तकाभावे पनी पूर्वोक्तवाक्यात् । सायात - अपुत्रा पुत्रवत्पनी पुत्रकार्य समाचरेत् । इत्युक्तेश्व(३), (१) अत्र-पत्न्या कारयेदन्यमेव हीत्युक्ति सामर्थ्याभावे बोध्या। वस्यमाणपचनविरोधात् इत्यधिकः पाठः पुस्तकान्तरे । (२) अत्र न आ आदिकात इति च्छेदः कार्यः। एवं च पुत्रो वर्षाधिकवयस्क एव पितृमेधकर्मण्यधिकारी न तु ततः पूर्वम् । पतर वचनमौरसविषयकमेवेतिकालादर्शकारः। . .. पित्रोरतुपनीतोअप विदध्यादौरसः सुतः। और्वदेहिकमन्ये तु संस्कृताः श्राद्धकारिणः ॥ इति स्कान्दवचनात् । दत्तकादीनां तूपनीतानामेवाधिकारः। (1) अत्र-अपुत्रे प्रस्थिते कर्ता नास्ति चेच्छ्राद्धकर्मणि। तत्र पल्यपि कुर्वीत लापिय पार्वणं तथा ॥ - Page #31 -------------------------------------------------------------------------- ________________ श्राद्धाधिकारिनिरूपणम् । भार्यापिण्डं पतिर्दद्याद्भर्त्रे भार्या तथैव च । स्वश्वादेव स्नुषा चैव तदभावे सपिण्डकाः ॥ इति वाक्याच्च । पत्युरपि सपत्नीपुत्रे सति भार्याश्रादे नाधिकारः । बीनामेकवीनामेष एव विधिः स्मृतः । एका चेत्पुत्रिणी तासां सर्वासां पिण्डदस्तु सः ॥ इति बृहस्पतिवचनात् । मदनरत्ने कात्यायनेन तु रूपटमेवोक्तम् - विदध्यादौरसः पुत्रो जनन्या और्ध्वदेहिकम् । तदभावे सपत्नीजः क्षेत्रजाद्यास्तथा स्मृताः ॥ तेषामभावे तु पतिस्तदभावे सपिण्डकाः ॥ इति । पत्न्यभावेऽविभक्तस्य सोदरः पूर्वलिखितशङ्खवचनात् । वि भक्तस्य दुहिता धनहारित्वात् । सा तूढैवाधिकारिणी न त्वनुढा । दुहिता पुत्रवत्कुर्यान्मातापित्रोस्तु संस्कृता । आशौचमुदकं पिण्डमेकोद्दिष्टं सदा तयोः ॥ इति भारद्वाजोक्तेः । तदभावे दौहित्रः धनहारित्वात् । तथा च मदनरत्ने -- स्मृतिसङ्ग्रहे, 1 पुत्रः कुर्यात्पितुः श्राद्धं पत्नी च तदसन्निधौ । धनहार्यथ दौहित्रस्तभ्राता वाथ तत्सुतः ॥ इति । स्कान्देऽपि, १५ श्राद्धं मातामहानां तु अवश्यं धनहारिणा । दौहित्रेणार्थनिष्कृत्यै कर्त्तव्यं पूर्वमुत्तरम् ।। इति । इति माधवीये सुमन्तुवाक्याच्च । यज्ञेषु मन्त्रवत्कर्म पत्नी कुर्याद्यथा नृप ! | तोर्ध्वदेहिकं कर्म कुर्यात्सा धर्मसंस्कृता ॥ इति मदनरत्ने स्कान्दात् इत्यधिकं पुस्तका० । Page #32 -------------------------------------------------------------------------- ________________ श्राद्धचन्द्रिकायाम् एतेन पुत्रीकृत एव दौहित्रोऽधिकारीति ( १ ) केषां चिन्मतमपास्तम् | अधनहारिणोऽप्यधिकारोऽपरार्के— भविष्ये, यथा व्रतस्थोऽपि सुतः पितुः कुर्यात्क्रियां नृप । उदकायां महाबाहो ! दौहित्रोऽपि तथार्हति ॥ इति । ततः पिता । ततो माता aveng . उत्सन्नवान्धवं प्रेतं पिता भ्राताथवाग्रजः । जननी वापि संस्कुर्यान्महदेनोऽन्यथा भवेत् ॥ इति सुमन्तूतेः । इहाथशब्दादेरभावात्क्रमो न विवक्षितः । समिधौ दूरे वाधिकारिणि बौधायनः, पित्रा श्राद्धं न कर्तव्यं पुत्राणां च कथन । भ्रात्रा चैव न कर्त्तव्यं भ्रातॄणां च कनीयसाम् ॥ यदि स्नेहेन कुर्यातां सपिण्डीकरणं विना । गयायां तु विशेषेण ज्यायानपि समाचरेत् ॥ इति । द्वैतनिर्णये स्मृतिसङ्ग्रहे पत्नी भ्राता च तत्पुत्रः पिता माता स्तुषा तथा । भगिनी भागिनेयश्च सपिण्डः सोदकस्तथा ॥ असन्निधाने पूर्वेषामुतरे पिण्डदाः स्मृताः । इति । श्रीशूद्रैः श्राद्धममन्त्रकं कार्यम् । स्त्रीणाममन्त्रकं श्राद्धं तथा शूद्रासुतस्य च । प्राग्विजाश्च व्रतादेशात्ते च कुर्युस्तथैव तत् ।। इति हेमाद्रिधृतमारीचात् । अयमेव विधिः प्रोक्तः शूद्राणां मन्त्रवर्जितः । अमन्त्रस्य तु शुद्रस्य विप्रो मन्त्रेण गृह्यते ॥ इति ब्राह्मोक्तेश्थ | गृह्यते = संयुज्यते । यत्तु "प्राद्विजाश्च (१) देवयाशिकादीनाम् । Page #33 -------------------------------------------------------------------------- ________________ श्राडे योग्या ब्राह्मणाः । १७ व्रतादेशात्” इति तदकृतचूडविषयम् ! शूद्रस्य सदामश्राद्धमेव न पक्कान्नश्राद्धम् सदा चैत्र तु शूद्राणामामश्राद्धं विधीयते ( १ ) । इति सुमन्तुक्तेः । पृथ्वी चन्द्रोदये विशेषमाह - वृद्धपराशरः, आमान्नेन तु शूद्रस्य तूष्णीं च द्विजपूजनम् । कृत्वा श्राद्धं तु निर्वाप्य सजातीनाशयेदथ || इति दिकू । इति श्रीभारद्वाजमहादेव भट्टात्मजदिवाकर भट्टविरचितायां श्राद्ध चन्द्रिकायामधिकारिनिर्णयः अथ श्राद्धयोग्या ब्राह्मणाः । तत्रादौ ब्राह्मणप्रशंसामाहहेमाद्रौ भविष्यपुराणे, मनुः ब्राह्मणा दैवतं भूमौ ब्राह्मणा दिवि दैवतम् ब्राह्मणेभ्यः परं नास्ति भूतं किञ्चिज्जगत्रये ॥ येषां प्रसादात्सुलभमायुर्धर्मः सुखं धनम् । श्रीर्यशः स्वर्गवासश्च तान्विप्रानर्चयेद्बुधः ॥ वेदविद्याव्रतस्त्रातान् श्रोत्रियान्गृहमेधिनः । पूजयेद्धव्यकम्पेन विपरीतांस्तु वर्जयेत् ॥ गृहमेधिनो=गृहस्थाः । श्रोत्रियलक्षणम् ( १ ) अत्र- न पक्वं भोजयेद्विप्रान् सच्छूद्रोऽपि कदाचन । भोजयन् प्रत्यवायी स्यान्न च तस्य फलं भवेत ॥ इत्याधिकं पुस्तकान्तरे | ३ भा० चं० Page #34 -------------------------------------------------------------------------- ________________ १८ ब्रह्मवैवर्ते, जन्मना ब्राह्मणो ज्ञेयः संस्कारैर्द्विज उच्यते । विद्यया चापि विप्रत्वं त्रिभिः श्रोत्रिय उच्यते । इति । स एव, यत्नेन भोजयेच्छ्राद्धे बहूचं वेदपारगम् । शाखान्तगमथाध्वर्यु छन्दोगं वा समाप्तिगम् ॥ एषामन्यतमो यस्य भुञ्जीत श्राद्धमचितः । पितॄणां तस्य तृप्तिः स्याच्छाश्वती साप्तपौरुषी ।। इति । कौ - असमानप्रवरको सगोत्रस्तथैव च । असम्बन्धी च विज्ञेयो ब्राह्मणः श्राद्धसिद्धये ॥ गारुड़े - श्राडचन्द्रिकायाम् श्राद्धेषु विनियोज्यास्ते ब्राह्मणा ब्रह्मवित्तमाः । ये योनि गोत्रमन्त्रान्तेवासि सम्बन्धवर्जिताः ॥ शातातप: भोजdardi दैवे पित्र्ये च कर्माणि । अनन्तमक्षयं चैव फलं तस्येति वै श्रुतिः ।। ब्रह्मवैव विप्रान्गृहस्थाम्बेदार्थविदो निरभिमानिनः । पत्नीपुत्रसमायुक्तान् श्राद्धकर्माणि योजयेत् ॥ इति । अथ मध्यमाः । हमाद्रौ गार्ग्यः, नैकगोत्रे हविर्दद्याद्यथा कन्या तथा हविः । अभावे ह्यन्यगोत्राणामेकगोत्रांस्तु भोजयेत् ॥ अमराभावे समानप्रवरानपि ॥ मनु:-- मातामहं मातुलं च स्वस्त्रीयं श्वशुरं गुरुम् । दौहित्रं विपतिं बन्धुमृत्विग्याज्यश्चि भोजयेत् ॥ Page #35 -------------------------------------------------------------------------- ________________ श्राद्ध निषिद्धा ब्राह्मणाः । मात्स्ये, भोजयेच्चापि दौहित्रं यत्रतः श्वशुरं गुरुम् । विट्पति मातुलं बन्धुमृत्विगाचार्यशालकान् ॥ . विटूपतिर्जामातेति हेमाद्रिः । अतिथिरिति मेधा. तिथिमाधवी । बन्धुः मातृध्वसृपितृष्वसमातुलपुत्रः। एवं पित्रोरपि । गौतमः-शिष्यांश्चैके सगोत्रांश्च भोजयेवं त्रिभ्यो गुणवतः। देवला___अज्ञातीनसमानार्षानयुग्मानात्मशक्तितः। भोजयेदिति शेषः। अत्रि:-- पिता पितामहो भ्राता पुत्रो वाथ सापण्डकः । न परस्परमहः स्युन श्राद्ध ऋत्विजस्तथा । ऋत्तिकपुत्रादयोऽप्येते सकुल्या ब्राह्मणाः स्मृताः। वैश्वदेवे नियोक्तव्या यद्येते.गुणवत्तराः ।। इति । अथ निषिडाः। वायुपुराणे - न भोजयेदेकगोत्रान्समानप्रवरांस्तथा । इति । मनु:-- न मित्रं भोजयेच्छाद्धे धनैः कार्योऽस्य सङ्ग्रहः । नारिं न मित्रं यं विद्यात्तं तु श्राद्ध निमन्त्रयेत् ।। जातकर्य:-- पितृपुत्रौ भ्रातरौ द्वौ निरनिं गुर्विणीपतिम् ।। सगोत्रप्रवरं चैव श्राद्धेषु परिवर्जयेत् ॥ मरीचिा-- अविद्धकर्णः कृष्णश्च लम्बकर्णस्तथैव च । वर्जनायाः प्रयवेन ब्राह्मणाः श्राद्धकर्माण ।। Page #36 -------------------------------------------------------------------------- ________________ लम्बकर्णलक्षणमाह गोभिलः, श्राद्धचन्द्रिकायाम् हनुमूलादधः कर्णौ लम्बौ तु परिकीर्तितौ । गुलौ त्र्यगुलौ शस्ताविति शातातपोऽब्रवीत् ॥ ब्राह्मे भोक्तुं श्राद्धे च नार्हन्ति दैवोपहतचेतसः । षण्टो मूकश्च कुनखी खल्वाटो दन्तरोगवान् || श्यावदन्तः पूतिनासश्छिमाङ्गश्चाधिकाङ्गुलिः । गळरोगी च गडुमान् स्फुटिताङ्गश्च सज्वरः ।। खञ्जन्पुरमण्ठाश्च (१) ये चान्ये दीनरूपिणः । खल्वाटः = केशरहितः । प्रतिना सोऽक्षिरोगी । गड्डुमान् कुब्जः । खञ्जः =कुण्ठः । नूपुरो= यौवने श्मश्रुरहितः । स्कान्देकाणाः कुण्ठा इत्युपक्रम्य एतान्विवर्जयेत्माज्ञः श्राद्धेषु श्रोत्रियानपि । इति (२) । नन्दिपुराणे - ब्रह्मज्ञानोपदेशेन ये कुर्वन्यशुभं महत् । सर्वकर्मसु वयस्ते चाण्डाला द्विजरूपिणः ॥ कालिकापुराणे अनाश्रमी तु यो विप्रो जटी मुण्डी वृथा च यः । वृथाकाषायधारी यः श्राद्धे तं दूरतस्त्यजेत् ॥ सौर पुराणे, अङ्गवङ्गकलिङ्गांश्च सौराष्ट्रान्गुर्जरांस्तथा । आभीरान् कोङ्कणांश्चैव द्राविडान्दक्षिणायनान् ॥ (१) मण्ठा=वक्रजङ्गाः । (२) एतान् विवर्जयेद्विप्रान् प्रातः श्राद्धेष्वश्रोत्रियान् । इति पाठः श्राद्धमयूले । ! Page #37 -------------------------------------------------------------------------- ________________ श्राद्धे ग्राह्यपदार्थाः । आवन्त्यान्मागधांश्चैव ब्राह्मणांस्तु विवर्जयेत् । कचित्प्रतिप्रसवमाह मनुः, न ब्राह्मणान परीक्षेत दैवे कर्मणि धर्मवित । पित्र्ये कर्मणि तु प्राप्ते परक्षेित प्रयत्नतः ॥ पद्मपुराणे, तीर्थेषु ब्राह्मणाचैव परक्षित कदाचन । अनार्थिनमनुप्राप्तं भोजयेन्मनुशासनात् ॥ विष्णुधर्मोत्तरे - अन्नदाने न कर्त्तव्यं पात्राबेक्षणमण्यपि । अन्नं सर्वत्र दातव्यं धर्मकामेन वै द्विज ! ॥ परीक्षामकारो मनुस्मृतौ, शीळं संवत्सराज्ज्ञेयं शौचं सद्व्यवहारतः । प्रज्ञा सङ्कथना‍ज्ञेया त्रिभिर्विमं परक्षियेत् ॥ इति दिकू ॥ अथ श्राद्धे ग्राह्यपदार्थाः । यमः २१ समूलस्तु भवेद्दर्भः पितॄणां श्राद्धकर्मणि । मूळेन लोकान् जयति शक्रस्य सुमहात्मनः ॥ इति । ब्रह्मपुराये- हरिताश्च सपिज्जूला स्निग्धाः पुष्टाः समाहिताः । गोकर्णमात्रास्तु कुशाः सकृच्छिन्नाः समूलकाः ॥ सपिञ्जलाः अपृथक्कृतदलाः । समाहिताः = निर्दोषाः । गोकर्णमात्रा=अनुष्ठानामिकाविस्तारदीर्घाः । दर्भ सङ्ग्रह कालस्तु प्रदर्शितः तिथ्यर्के । हेमाद्री पाद्मे- अनं च सदधिक्षीरं गोघृतं शर्करान्वितम् । मासं प्रीणाति वै सर्वान्पितृनित्यब्रवीदजः ॥ Page #38 -------------------------------------------------------------------------- ________________ श्राद्धचन्द्रिकायाम् सुमन्तुरपि-- पयो दघि घृतं चैव गवां श्राद्धेषु पावनम् । महिषीणां घृतं पाहुः श्रेष्ठं न तु पयः कचित् ॥ देवीपुराणे-- सर्वेषामेव चानानां परमानं च पायसम् । सर्वान्नदः स तु प्रोक्तो येन दत्तं तु पायसम् ॥ सौरपुराणे-- विविधं पायसं दद्याद्भक्ष्याणि विविधानि च । इति । प्रचेता:-- कृष्णमाषास्तिलाश्चैव श्रेष्ठाः स्युर्यवशाळयः । (१)महायवा व्रीहियवास्तथैव च मधूलिकाः ॥ कृष्णाः श्वेताश्च लोहाच ग्राह्याः स्युः श्रादकर्मणि । "मधुलिका यावनाला" इति हेमाद्रिः। अत्रि:-- तैलपकानरहितं मुद्गमाषविवर्जितम् । अगोधूमं च यच्छ्राद्धं कृतमप्यकृतं भवेत् ॥ ब्राझे-- यवर्तीहितिलैगिोधूमश्वणकैस्तथा । सन्तर्पयेत्पितॄन्मुद्रः श्यामाकै सर्षपद्रवैः ।। नीवारैईरिश्यामाकैः प्रियङ्गुभिरथार्चयेत् । प्रियङ्गु-कङ्गुः । सर्षपा-गौरसर्षपाः। मार्कण्डेयः गोधूमैरिक्षुभिर्मुद्रैः सतीनैश्चणकैरपि । श्राद्धेषु दत्तैः प्रीयन्ते मासमेकं पितामहाः ॥ . सतीना-कलायैः। (१)महायवा वेणुबीजानि । Page #39 -------------------------------------------------------------------------- ________________ श्राद्ध वा पदार्थाः। वायुपुराणे-- भक्ष्यान्वक्ष्ये करम्भं च चटका घृतपूरिकाः । कृसरं मधु सर्पिश्च पयः पायसमेव च ॥ स्निग्धमुष्णं च यो दद्यादमिष्टोमफलं लभेत् । मदनरने कोर्मे-- कालशाकं च वास्तूकं मूलकं कृष्णनालिका। प्रशस्तानीतिशेषः। आदित्यपुराणे मधुकं रामठं चैव कपरं मरिचं गुडम् । श्राद्धकर्मणि शस्तानि सैन्धवं त्रपुसं तथा ॥ रामठं-हिङ्गुः । त्रपुसमम्लदधि । वायुपुराणे (१)कालशाकं महाशाकं द्रोणशाकं तथाईकम् । बिल्वामलकमृद्वीकापनसाम्रातदाडिमम् ।। चव्यं पालिवताक्षोटखजूंरं च कसेरुकम् । कोविदारश्च कन्दश्च पटोलं बृहतीफलम् ॥ पिप्पली मरिचं चैव एला शुण्ठी च सैन्धवम् । शर्करागुडकर्पूरबदरीद्रोणपत्रकम् ॥ इति । कार्णाजिनिः, यदिष्टं जीवतश्वासीत्तद्दद्यात्तस्य यत्नतः । मुतृप्तो दुस्तरं मार्ग ततो याति न संशयः ।। अथ वयंपदार्थाः । वायुपुराणे अकृताग्रयणं धान्यजातं वै परिपाटला:(२) । (१) कालशाक-कालिका । आम्रातः=अंवाडा इति प्रसिद्धो वृक्षः विशेषः तत्फलम्। चव्यंचाम इति प्रसिद्धम् । पालिवतं-जम्बीरम्। अक्षोट: अखरोट इति प्रसिद्धः। कन्द-सूरणः। (२) परिपाटलाः स्थूला राजमाषाः। Page #40 -------------------------------------------------------------------------- ________________ श्राद्धचन्द्रिकायाम् राजमाषानंश्चैव मसूरांस्तु विवर्जयेत् ॥ अणुवीहिभेद: "व्रीहिभेदस्वणुः पुमान्” इतिकोशात् । भारद्वाजः, २४ मुद्गाढकीमाषवर्ज द्विदलानि दद्यादिति । मुद्गा=बनमुद्राः । आढकी=वरी । माषा=राजमाषाः षट्त्रिंशन्मते यावनाला कुलस्थांच वर्णयन्ति विपश्चितः । यावनालः =जोंवला इति हेमाद्रिः । भारद्वाज: - नक्तोद्धृतं तु यत्तोयं पवळाम्बु तथैव च स्वल्पं च कूष्माण्डफलं वज्रकन्दश्च पिप्पली ॥ ब्रह्मपुरा C हिब्यूग्रगन्धापनसं भूनिम्बं निम्बराजिके । (१) कुस्तुम्बुरुं कलिङ्गोत्थं वर्जयेदम्लवेतसम् ॥ राजिका भाषायां राई इत्युच्यते । अत्र हिङ्गुनो विहितपतिषिद्धत्वाद्विकल्पः । प्राश्वस्तु निषेधवचनं श्वेतहिङ्गुनिषेधक मिसाहुः । चतुर्विंशतिमते कृष्णधान्यानि सर्वाणि वर्जयेच्छ्राद्धकर्मणि । न वर्जयेतिलांश्चैव मुद्द्रमाषांस्तथैव च ॥ मार्कण्डेयपुराणे - लशुनं सृञ्जनं चैव पलाण्डुं पिण्डमूलकम् (२) । करम्भं यानि चाम्पानि' हीनानि रसवर्णतः ॥ (३) गान्धारिकामळावूनि लवणान्यौखराणि च । (१) कस्तुम्बुरुः = धान्याकः धनिया इति प्रसिद्धः । (२) पिण्डमूलकं = पिण्डाकृति मूलकम् । (३) गान्धारिका=तन्दुलीयकम् । Page #41 -------------------------------------------------------------------------- ________________ श्राद्धे वयंपदार्थः। २६ वर्जयेत्तानि वै श्राद्धे यच्च वाचा न शस्यते ॥ वायुपुराणे, अवेदोक्ताश्च नियांसा लवणान्यौखराणि च । श्राद्धकर्मण्यदेयानि याश्च नार्यो रजस्वलाः ॥ रजस्वला::त्रिदिनोत्तरमनिवृत्तरजसः । साध्वाचारा न तावत्स्यात्स्नातापि स्त्री रजस्वला । यावत्पवर्तमानं हि रजो नैव निवर्तते ॥ इति शङ्खस्मृतेः। मनुः कुक्कुटो विड्वराहश्च काकश्चापि विडालकः । वृषलीपतिश्च वृषलः षण्ढो नारी रजस्वला ।। एतानि श्राद्धकाले तु परिवानि नियशः। कुक्कुटः पक्षपातेन हन्ति श्राद्धमसंतम् । घ्राणेन विवराहश्च वायसश्च रुतेन तु । श्या तु दृष्टिनिपातेन मार्जारः श्रवणेन तु ॥ वृषलीपतिश्च दानेन चक्षुभ्यां वृषलस्तथा । छायया हान्त वै षण्डः स्पर्शेन तु रजस्वला ॥ इति । कूर्मपुराणे (१)आढकीकोविदारांश्च पालयां मरिचं तथा । वर्जयेत्सर्वयत्नेन श्रादकाले द्विजोत्तमः ॥ कोविदार:कचनारः । मरिचान्याणि स्वतन्त्रशाकतया प्राप्तानि निषिध्यन्ते न तु संस्कारकद्रव्यत्वेनेति हेमाद्रिः । अथ पितृपूजाद्रव्याणि । (१) आढकी-तुवरी अरहर इति मध्यदेशभाषायाम् । पालल्या मुकुन्दाख्यो गन्धद्रव्यविशेष इति मयखकाराः, पालक इति प्रसिदः शाकविशेष इति सिन्धुकाराः। ४ श्रा० ० Page #42 -------------------------------------------------------------------------- ________________ २६ श्राद्धचन्द्रिकायाम् हेमाद्रौ भगवतीपुराणे(१) यश्चन्दनेन शुद्धेन सुश्लक्ष्णेन सुगन्धिना । अपि लिम्पति वै विप्रान्स कदाचिन तप्यते ।। तेनैवागुरुमिश्रेण परं सौभाग्यमश्नुते । अरोगश्च विलेपन मुले भोगाननुत्तमान् ॥ यो यक्षकर्दमं दत्ते श्राद्धेषु श्रद्धयान्वितः । स भूपतित्वमासाद्य महेन्द्र इव मोदते ॥ यक्षकर्दमलक्षणंविष्णुधर्मोत्तरे, कर्पूरागरुककोलदर्पकुङ्कुमचन्दनैः। यक्षकर्दम इत्युक्तो गन्धः स्वर्गेऽपि दुर्लभः ॥ इति । कोलो मरिचकको लापरनामकं मुगन्धद्रव्यम् । दर्पः कस्तूरिका । मार्कण्डेय: चन्दनागरुकर्पूरकुमानि प्रदापयेत् । अश्वमेधमवाप्नोति पितृणामनुलेपने ॥ पाने पद्मबिल्वात्तूरपारिभद्राटरूषकाः । न देयाः पितृकार्येषु पयश्चैवाविकं तथा ॥ इति । पारिभद्रो मन्दारः। सायणीये तुलसी शतपत्रं च मृङ्गराजं तथैव च । परुकं मल्लिका चैव पितृणामक्षयं भवेत् ॥ इति । स्मृतिसारे अगस्त्यं मृगराजं च तुलसी शतपत्रिका । : चम्पकं तिलपुष्पं च षडेते पितृवल्लभाः॥ (१) देवीपुराणे इति वि० पु० पाठः । Page #43 -------------------------------------------------------------------------- ________________ श्राद्धे धूपदीपभोजनपात्राणां निरूपणम् । २७ उग्रगन्धीन्यगन्धीनि चैत्यक्षोद्भवानि तु । पुष्पाणि वर्जनीयानि रक्तवर्णानि यानि च ॥ जलोद्भवानि देयानि रक्तान्यपि विशेषतः । इति । चैत्यवृक्षा=इमशानवृक्षः। अथ धूपदीपौ। विष्णुधर्मोत्तरे धूपो गुग्गुलजो देयस्तथा चन्दनसारजः । अगुरुश्चैव कपूरस्तुरुष्कत्वक् तथैव च । शातातपः हस्तवाताहतं धूपं ये पिबन्ति द्विजोत्तमाः। स्था भवति तच्छ्राद्धं तस्मात्तं परिवर्जयेत् ॥ इति । श:घृतेन दीपो दातव्यस्तिलतैलेन वा पुनः । इति । . अथ भोजनपात्राणि । वायुपुराणे पात्रं वै तैजसं दद्यान्मनोज्ञ श्राद्धभोजने । राजतं काञ्चनं चैव दद्याच्छादेषु यः पुमान् ॥ दत्वा स लभते दाता प्राकाम्यं धनमेव च । इति । हैमामावे हारीतः, राजतकांस्यपर्णताम्रपात्राणि कार्याणि । इति । यदा पर्णपात्रं भोजने तदा पालाशमेवेसाहअत्रि, न मन्मयानि कुर्वीत भोजने देवपित्र्ययोः । पालाशेभ्यो विना न स्युः पर्णपात्राणि भोजने ॥ बोपदेवस्तु स्मृतिसङ्ग्रहमुदाजहार। श्राद्ध पालाशपात्राणि मधुकोदुम्बराणि च ॥ Page #44 -------------------------------------------------------------------------- ________________ श्राद्धचन्द्रिकायाम् पारिकाकुटकप्लक्षक्रकचानि क्रमाजगुः । कदलीचूतपनसजम्बूपुन्नागचम्पकाः । अलाभे मुख्यपात्राणां ग्रायाः स्युः पितृकर्मणि ॥ इति । तत्र कदलीपत्रं तु न ग्राह्यम् । “न जातीकुसुमानि दद्या. भकदलीपत्रम्" इत्यङ्गिरोवचनात् , असुराणां कुळे जाता रम्भा पूर्वपरिग्रहे । तस्या दर्शनमात्रेण निराशाः पितरो गताः ॥ इति क्रतुवाक्याच्च । अक्षता गोपशुश्चैव श्राद्धे मांसं तथा मधु । देवराच मुतोत्पत्तिः कलौ पञ्च विवर्जयेत् ॥ इति निगमवाक्येन कलियुगे मांसमधुनोः श्राद्ध निषेधाचद्विचारो न प्रदर्शित इति सङ्केपः। ग्रन्थविस्तरभिया बहु नोक्तं सारतस्तु निखिलः प्रदर्शितः । प्रायशो नहि रुचिर्विपश्चितां विस्तरे भवति सारभागिनाम् ॥ अथ विश्वेदेवव्यवस्था । हेमाद्रावादित्यपुराणे, विश्वेदेवो क्रतुर्दक्षः सर्वास्विष्टिषु कीर्तितौ । नित्ये नान्दीमुखे श्राद्ध बमुसत्यौ च पैतृके ॥ नवानलम्भने देवी कामकालौ सदैव हि । अपि कन्यागते सूर्ये काम्ये च धूरिलोचनौ ॥ पुरूरवाईवौ चैव विश्वेदेवौ च पार्वणे । इति । इष्टिश्राद्धमाधानसोमयागादौ क्रियामाणं वृद्धिश्राद्धम् । नान्दीमुखं गर्भाधानादौ क्रियमाणं वृद्धिश्राद्धम् । कन्यागते सूर्ये कन्यासक्रान्त्यन्तर्गतमहालये क्रियमाणम् । काम्यं पुत्रादिफलोदेशेन क्रियमाणम् । पावर्णमत्रावश्यकबुद्ध्या क्रियमाणं दर्शादि. श्राद्धम् । सर्वास्विष्टिषु सर्वेषु कर्मान-श्राद्धेष्विति हेमाद्रिः । Page #45 -------------------------------------------------------------------------- ________________ सङ्गितीपयुक्तश्राद्धपरिभाषा। २९ इष्टिश्राद्ध क्रतुर्दशावष्टम्यां कामकालको । इति । अष्टम्यामष्टकाश्राद्धे । कचिद्विश्वेदेवापवादमाहशातातपः, नित्यश्राद्धमदैवं स्यादेकोद्दिष्टं तथैव च । मातृश्राद्धं च युग्मैः स्याददैवं प्राङ्मुखैः पृथक् ॥ योजयेदैवपूर्वाणि श्राद्धान्यन्यानि यत्नतः । इति । हेमादिर्नान्दीश्राद्धे भिन्नप्रयोगपक्षे मातृश्राद्धमदेवमित्याह । आभ्युदयिकश्राद्धं केषां चिन्मते दैवहीनमित्याह मार्कण्डेयः । आभ्युदयिकं प्रकृत्य वैश्वदेवविहीनं तु के चिदिच्छन्ति मानवाः । युग्माश्चात्र द्विजाः कार्यास्ते पूज्याश्च प्रदक्षिणम् ॥ इति । अथ सङ्केपेणोपयुक्ता श्राद्धपरिभाषा। हेमाद्रौ शातातपः, जपे होमे तथा दाने स्वाध्याये पितृकर्मणि । अशून्यं तु कर कुर्यात्सुवर्णरजतैः कुशैः ॥ अत्रि : उभाभ्यामेव पाणिभ्यां विगैर्दर्भपवित्रके । धारणीये प्रयवेन ब्रह्मपन्थिसमन्विते ॥ मार्कण्डेय: सपवित्रेण हस्तेन कुर्यादाचमनक्रियाम् ।। नोच्छिष्टं तत्पवित्रं तु भुक्तोच्छिष्टं तु वर्जयेत् ।। अङ्गुलिनियमः स्मृत्यन्तरे, ___ अनामिकाभ्यामेवैते पवित्रे ग्रन्थिसंयुते । धारयेदक्षिणेनैव पाणिना वा कुशग्रहः ॥ पवित्रदर्भसङ्ख्या मार्कण्डेयपुराणे चतुर्भिर्दर्भपिजूलैाह्मणस्य पवित्रकम् । Page #46 -------------------------------------------------------------------------- ________________ श्राद्धचन्द्रिकायाम् एकैकन्यूनमुद्दिष्टं वर्णे वर्णे यथाक्रमम् ॥ सर्वेषां वा भवेद्वाभ्यां पवित्रं ग्रन्थितं नवम् । इति । अथ ब्राह्मणनिमन्त्रणम् । हेमाद्रौ प्रचेतसः स्मृती, कृतापसव्यः पूर्वाः पितृपूर्व निमन्त्रयेत् । भवद्भिः पितृकार्य श्वः सम्पाचं नः प्रसीदत ॥ सव्येन वैश्वदेवार्थान्पणिपत्य निमन्त्रयेत् । निमन्त्रणप्रकारो नागरखण्डेब्राह्मणनां गृहं गत्वा तान् प्रार्य विनयान्वितः । अमुकस्य त्वया श्राद्ध क्षणो वै क्रियतामिति ॥ वदेदभ्युपगच्छेयुर्विपाश्चैवों तथोति च । भूयोऽपि व्याहरेत्कर्ता तं प्राप्नोतु भवानिति ।। द्विजस्तु प्राप्तवानीति विधिरेष निमन्त्रणे । श्राद्धदिनेऽपि निमन्त्रणं कार्यमित्याहमनुः, पूर्वेयुरपरेधुवा श्राद्धकर्मण्युपस्थिते। निमन्त्रयीत ज्यवरान्सम्याग्विमान्यथोदितान् ॥ निमन्त्रणकर्तारो बृहस्पतिस्मृती, उपवीती ततो भूत्वा देवतार्थ द्विजोत्तमान् । __अपसव्येन पित्र्येऽथ स्वयं शिष्योऽथवा सुतः ॥ इति । निमन्त्रयेदितिशेषः । ब्राह्मणसङ्ख्यामाह-- घसिष्ठः, द्वौ दैवे पित्कृत्ये त्रीनेकैकमुभयत्र वा। भोजयेत्सुसमृदोऽपि न प्रसज्येत विस्तरे ।। विस्तरेऽधिकब्राह्मणनिमन्त्रणक्रियादिप न प्रसज्येत न प्रवत । विस्तरे दोषमाह - मनुः, Page #47 -------------------------------------------------------------------------- ________________ श्राद्धे ब्राह्मणनिमन्त्रणादिकम् । सक्रियां देशकालौ च शौचं ब्रामणसम्पदम् । पञ्चैतान्विस्तरो हन्ति तस्मात्रेत विस्तरम् ॥ सक्रिया अन्नसंस्कारविशेषरूपा । देशो दक्षिणप्रवणादिः । कालः कुतुपापरावादिः । शौचं यजमानद्विजगतं शास्त्रोक्तम् । ब्राह्मणसम्पत् श्रोत्रियस्य पक्लिपावनादेवा लाभः । तथा चायमर्थः । ब्राह्मणबाहुल्यं पञ्चैतान्नाशयति तस्माद्राह्मणबहुल्यं न कार्यम् । यस्तु ब्राह्मणबाहुल्ये सक्रियादिसम्पादने समर्थः स तु हेमायादिमहानिबन्धेषक्तमेकैकस्य स्थाने पिव्ये नव सप्त पञ्च त्रीस्त्रीवा, दैविके दशाष्टषट्चत्वारो वेत्येवंरूपं बाहुल्यमपि कुर्यात् । अत्र वचनानि हेमाद्रयादिषु द्रष्टव्यानि । वृद्धवसिष्ठः श्राद्धद्वयं करिष्यंस्तु दश वा चतुरोऽपि वा। न्वा निमन्त्रयेद्विपानेकं वा ब्रह्मवादिनम् ॥ इति । योगीश्वर: द्वौ दैवे प्राक् त्रयः पित्र्य उदगेकैकमेव वा। मातामहानामप्येवं तन्त्रं वा वैश्वदेविकम् ॥ इति । पितृमातामहयोः श्राद्धे वैश्वदेविकं कर्म तन्त्रेण वा कार्य मिति तुर्यपादार्थः । अत्यसमर्थ प्रति प्रकारान्तरमाहदेवलः, एकेनापि हि विप्रेण पापण्डं श्राद्धमाचरेत् । षडान् दापयेत्तस्मै षड्भ्यो दद्यात्तथासनम् ।। इति(१) षपिण्डमित्यादि दर्शश्राद्धाभिप्रायेण । वसिष्ठोऽपि अपिवा भोजयेदेकं ब्राह्मणं वेदपारगम् । श्रुतशीलवृत्तसम्पन्नं सर्वालक्षणवर्जितम् ।। (१) तथा हविरिति पाठो निर्णयसिन्धौ। Page #48 -------------------------------------------------------------------------- ________________ श्राद्धचन्द्रिकायाम् अस्मिन् पक्षे वैश्वदेविके प्रकारमाह-- स एव, ययेकं भोजयेच्छाढे दैवं तत्र कथं भवेत् । अन्नं पात्रे समुद्धृत्य सर्वस्य प्रकृतस्य तु ॥ देवतायतने कृत्वा ततः श्राद्धं प्रवर्तयेत् । प्रास्येदन्नं तदनौ तु दद्याद्वा ब्रह्मचारिणे ॥ अस्यार्थः । सर्वस्माच्छ्तादनाकिचित्पात्रान्तरे गृहीत्वा विश्वेदेवोदेशेन पात्रालम्भनपूर्वकं सङ्कल्प्य पश्चानिमन्त्रितविस्य परिवषितमन्नं पित्रुद्देशेन त्यजेत्पश्चाद्देवनिवेदितमन्नं ब्रह्मचारिणे दद्याचदलाभेऽमौ दहेदिति । शङ्खोऽप्याह भोजयेदय वाप्येकं ब्राह्मणं पक्लिपावनम् । दैवे कृत्वा तु नैवेद्यं पश्चात्तस्य तु निर्वपेत् ॥ इति । पक्तिपावनलक्षणमुक्तम्मनुना, अपाक्लयोपहता पतिः पाव्यते यैर्द्विजोत्तमैः । ताभिबोधत कात्स्न्येन द्विजाग्यान पक्तिपावनान् ॥ इति । (१) विप्रस्य गृहीतश्राद्धनिमन्त्रणत्यागे दोषमाहमनुः, केतितस्तु यथान्यायं हव्यकव्ये द्विजोत्तमः । कश्चिदप्यतिक्रामेत्पापः सूकरतां व्रजेत् ॥ इति । केतितशब्दः श्राद्धीयनिमन्त्रणनिमन्त्रितवाचकः । कथञ्चिदिति मिष्टानबहुदक्षिणालोभादिना न तु भो. (१) अत्र हारीतः-दैवे वा यदि वा पित्र्ये निमन्व्य ब्राह्मणं यदि । तर्पयेन यथान्यायं स तु तस्य फलं हरे॥ प्रमादादिक्षाने प्रयत्नतस्तर्पयित्वा विशेषण तत्फलं प्राप्नुयात् । इत्यधिक पुस्तकान्तरे। Page #49 -------------------------------------------------------------------------- ________________ श्राद्धदिने पूर्वाह्रकृत्यम् । जानासामध्येनेत्यर्थः । विप्राभावे दर्भवटौ श्रादं कार्यम् । निधाय वा दर्भवटूनासनेषु समाहितः । प्रैषानुषसंयुक्तं विधानं प्रतिपादयेत् ॥ . इति देवलोक्तेः। ताहशोदाहरणे सङ्कल्पितानप्रतिपत्तिमाहस एव, पात्राभावे क्षिपेदनौ गवे दद्यात्तथाप्सु वा । न तु प्राप्तस्य लोपोऽस्ति पैतृकस्य विशेषतः ॥ इति । __ अथ श्राद्धदिनपूर्वाह्नकृत्यमाहदेवला, तथैव यन्त्रितो दाता प्रातः स्नात्वा सहाम्बरः । आरभेत नवैः पात्रैरन्वारम्भं च बान्धवैः ॥ पाकमिति शेषा पूरणीयः । अशक्तः स्वयं पाकारम्भमात्रं कृत्वान्वारम्भ बान्धवैः स्वमातापितृवंश्यैः कारयेदिति तुर्यपादा. र्थः । कचित्पुस्तके अनारम्भं च बान्धवैरित्येव पातः पाठः । आश्वलायनोऽपि समानप्रवमित्रैः सपिण्डैश्च गुणान्वितैः। कृतोपकारिभिश्चैव पितृपाकः प्रशस्यते ॥ इति । .. पल्याः पाककतत्वे लिङ्गहेमाद्री प्रभासखण्डे, _ अथैतानि पपाचाशु सीता जनकनन्दिनी । इति । व्यासोऽपि गृहिणी चैव मुनाता पाकं कुर्यात्प्रयत्रतः । इति । तत्र वा ब्राह्मे, रजस्वलां च पाखण्डा पुंश्चलीं पतितां तथा । त्यजेच्छूद्रां तथा बन्ध्यां विधवां चान्यगात्रजाम् । व्यङ्गकर्णी चतुर्थाहास्नातामपि रजस्वलाम् । वर्जयेच्छादपाकार्थममातृपितृवंशजाम् ॥ इति । ५ श्रा० ० Page #50 -------------------------------------------------------------------------- ________________ श्राद्धचन्द्रिकायाम् पाकपात्राणि हेमाद्रावादित्यपुराणेपचेदनानि सुस्नातः पात्रेषु शुचिषु स्वयम् । स्वर्णादिधातुजातेषु मन्मयेष्वपि वा द्विजः ॥ अच्छिद्रेश्वविलिसेषु तथानुपहतेषु च । नायसेषु नभिन्नेषु दृषितेष्वपि कहिचित् । पूर्व कृतोषयोगेषु मृन्मयेषु न तु कचित् ॥ इति । मार्कण्डेया, अन्हः षट्स महर्तेषु गतेषु त्वथ तान्दिजान् । प्रत्येक प्रेषयेत्प्रेष्यानस्नानायामलकोदकम् ॥ प्रेषयदिति पूर्वेणान्वयः। (१)वाराहपुराणे - प्रभातायां च शर्यामुदिते च दिवाकरे। . ...... दिवाकीर्तिनमानीय विमाय विधिपूर्वशः । इमचकर्म च कर्तव्यं नखच्छेदस्तथैव च । नापनाभ्यअनं दद्यापितृभक्तस्तु सुन्दरि! ॥ इति । दिवाकीर्ति पितः। प्रभासखण्डे ततोऽपराइसमयं प्राप्य का समाहितः । स्वयं समाहयद्विपान सवर्णैर्वा समाप्लुतान ॥ मार्कण्डेयः लातः स्नातान्समाहूतास्त्रागतेनायेत्पृथक् । इति । सौरपुराणे उपवेश्य ततो विप्रान्दत्त्वा चैव कुशासनम् । पश्चाच्छादस्य रक्षार्थ तिलाश्च विकिरेत्ततः ॥ दक्षिणं पातयेज्जानु देवान्परिचरन्सदा। : (१) मत्र-वायुपुराणे इति द्वि० पु० पा० Page #51 -------------------------------------------------------------------------- ________________ श्राद्धदिने॑ पू॒षाह्णकृ॒त्य॑म् । पातमेदितरं जानु पितॄन्परिचरन्सदा ॥ बौधायनः - शङ्खः प्रदक्षिणं तु देवानां पितॄणामप्रदक्षिणम् । 'देवानामृजवो दर्भाः पितॄणां द्विगुणास्तथा ॥ आवाहनार्घ्यसङ्कल्पे पिण्डदानामदानयोः । पिण्डाभ्यञ्जनकाले तु तथैवाञ्जनकर्मणि ॥ अक्षय्यासनपाद्येषु गोत्रं नाम प्रकाशयेत् । तथा क्षणे च पिण्डदाने च गन्धधूपाक्षये तथा । सङ्कल्पे चासने दीप अञ्जनाभ्यञ्जने तथा ॥ अनार्घ्यदानाद्यन्तेषु गोत्रं नाम प्रकाशयेत् । मास्स्ये सम्बन्धं प्रथमं ब्रूयानामगोत्रे तथैव च । पश्चाद्रूपं विजानीयात्क्रम एष सनातनः ॥ स्मृत्यर्थसारे— गोत्रस्य त्वपरिज्ञाने काश्यपं गोत्रमुच्यते । कारिकायाम् नामानि चेन जानीयात्ततेत्यादि वदेत्क्रमात् । नामोच्चारणे विशेषमाह - बौधायनः, शर्मान्तं ब्राह्मणस्योक्तं वर्मान्तं क्षत्रियस्य तु । गुप्तान्तं चैव वैश्यस्य दासान्तं शूद्रजन्मनः ॥ गोभिलः - दान्तं नाम स्त्रीणामिति । अविभक्तिकं श्राद्धं व्यर्थमित्याह मारायण', विभक्तिभिस्तु पस्किश्चिदीयते पितृदैवते । सत्सर्वे सफलं ज्ञेयं विपरीतं निरर्थकम् ॥ ३५ Page #52 -------------------------------------------------------------------------- ________________ श्राद्धचन्द्रिकायाम् तासां नियम उक्तो नारदीये, अक्षय्यासनयोः षष्ठी द्वितीयावाहने तथा । अन्नदाने चतुर्थी स्याच्छेषाः सम्बुद्धयः स्मृताः ॥ प्रभासखण्डे यज्ञोपवीतिना कार्य दैवं कर्म प्रदक्षिणम् । प्राचीनावीतिना कार्य पितृकर्माप्रदक्षिणम् ॥ अनुपनीत स्त्री शूद्राणामुपवीतस्थाने तूत्तरीयम् । (१) स्मृत्यन्तरे श्राद्धारम्भे तु ये दर्भाः पादशौचे विसर्जयेत् । अर्चनादौ तु ये दर्भा उच्छिष्टान्ते विसर्जयेत् ॥ मार्जनादौ तु ये दर्भाः पिण्डोत्थाने विसर्जयेत् । उत्तानादौ तु ये दर्भा दक्षिणान्ते विसर्जयेत् ॥ प्रार्थनादौ तु ये दर्भा नमस्कारे विसर्जयेत् । श्राद्धारम्भेऽवसाने च पादशौचार्चनान्तयोः । विकिरे पिण्डदाने च षट्स्वाचमनमिष्यते ॥ आद्यन्तयोस्तु द्विराचामेत् । आद्यन्तयोर्द्विराचामेच्छेषाणि तु सकृत्सकृत् । इति हेमाद्रौ सङ्ग्रहोतेः । जमदग्नि: -- सुक्तस्तोत्रजपं त्यक्त्वा पिण्डाघ्राणं च दक्षिणाम् । आह्वानं स्वागतं चार्घ्यं विना च परिवेषणम् ॥ विसर्जनं सौमनस्यमाशिषां प्रार्थनं तथा । विमप्रदक्षिणां चैव स्वस्तिवाचनकं बिना ।। पितृनुद्दिश्य कर्त्तव्यं प्राचीनावीतिना सदा । ( १ ) अपसव्यं क्रमाद्वस्त्रं कृत्वा कश्चित्सगोत्रजः । इति ब्राह्म वचनात् । Page #53 -------------------------------------------------------------------------- ________________ विष्णु: - श्राडदिने पूर्वाह्णकृत्यम् | मातामहानामप्येवं श्राद्धं कुर्याद्विचक्षणः । मन्त्रोहेन यथान्यायं शेषाणां मन्त्रवर्जितम् || नारदीये सङ्ग्रहे, तिथिवारादिकं ज्ञात्वा सङ्कल्प्य च यथाविधि । प्राचीनावीतिना कार्य सर्व सङ्कल्पनादिकम् ॥ तत्रैव- प्रायश्चित्तविशुद्धात्मा तेभ्योऽनुज्ञां प्रगृह्य च । दाद्वै ब्रह्मदण्डायें हिरण्यं कुशमेव च ॥ हेमाद्री शम्भु, सम्पार्जितोपीलसे तु द्वारि कुर्वीत मण्डलम् । उदवप्लव मुदीच्ये स्यादक्षिणे दक्षिणाप्लवम् ॥ द्वारि द्वारसमीपे गृहाण इति यावत् । तदुक्तमूसङ्ग्रह, प्राङ्गणे मण्डलं कुर्याने पिsये च कर्मणि । इति । मारस्येsपि - एवमासाद्य तत्सर्वं भवनस्याग्रतो भुवि । गोमयेनोपलिप्तायां गोमूत्रेण च मण्डले । कार्ये इति शेषः । तत्परिमाणमाकारश्च— सङ्ग्रहे, प्रादेशमात्रं देवानां चतुरस्रं तु मण्डलम् | त्यक्त्वा षडङ्गुलं तस्माद्दक्षिणे वर्चुलं तथा ॥ तथा प्रादेशमात्रम् । लौगाक्षियाधिकमप्युक्तं परिमाणम् । हस्तमितं कार्य वैश्वदेविकमण्डलम् । तदक्षिणे चतुर्हस्तं पितॄणामप्रिशोधने ॥ इति । हेमाद्रौ भृगुः ३७ अत्यन्त जीर्णदेहाया वन्ध्यायांच विशेषतः । आर्ताया नवसूताया न गोगमयमाहरेत् ॥ i Page #54 -------------------------------------------------------------------------- ________________ श्राद्धचन्द्रिकायाम् मण्डलार्थमित्यर्थः । एवंविधं मण्डलं सम्पूज्य तत्र विप्रपाद प्रक्षालनं विदध्यादिति प्रोक्तं मारस्ये, 44 अक्षताभिः सपुष्पाभिः तदभ्यर्थ्यापसव्यवत् । विप्राणां क्षालयेत्पादावभिवन्द्य पुनः पुनः ॥ इति । वृद्धवसिष्ठः न कुशग्रन्थिहस्तस्तु पाद्यं दद्याद्विचक्षणः । गोविन्दार्णवे व्यासः, ग्रन्थिर्यस्य पवित्रस्य विप्रपादाभिषेचने । यथा वज्रहतो वृक्षो देवताः पितरस्तथा ॥ इति । घृतादिनाभ्यक्तपादयोः पाद्यं देयम् । तथाचश्रीरामाय बे, पादशौचमनभ्यङ्गं तिलहीनं च तर्पणम् । तत्सर्वं त्रिजटे ! तुभ्यं यच्च श्राद्धमदक्षिणम् ॥ इति । एतच्चासीनानां कार्यम् । पादप्रक्षालनं कार्यमुपवेश्यासने द्विजान् । तितां क्षालनं कुर्याभिराशाः पितरो गताः ॥ इति सङ्ग्रहात् । स्वयमप्यासीनेन कार्यम् । तिष्ठन्प्रक्षालयेत्पादौ दैवे पिये च कर्मणि । देवा हव्यं न गृह्णन्ति कव्यानि पितरस्तथा ॥ इति गौतमोरनिष्टश्रवणात् । एतच्च प्रत्यङ्मुख एवं कुर्यादिस्याहवसिष्ठः, दिवा वा यदि वा रात्रौ न कुर्यात्प्राङ्मुखः शुचिः । प्रत्यक्मुखस्तु कुर्वीत विप्रपादाभिषेचनम् ॥ इति । रात्राविति तीर्थश्राद्धाभिप्रायेण । Page #55 -------------------------------------------------------------------------- ________________ श्रादिने पूर्वाह्णकृत्यम् । ततस्तु मण्डले शुद्धे द्विजाः प्रक्षालिताप्रयः । कुर्युराचमनं सर्वे मण्डलोचरतः स्थिताः ॥ श्राद्धकर्त्ताथ भूयोऽथ समाचम्य यथाविधि । इति । तदनुविषेयमाह - ब्रह्माण्डे, क्रतुः, दर्भपाणिर्द्विराचम्य लघुवासा जितेन्द्रियः । परिमिते शुचौ देशे गोमयेनोपलेपिते ॥ दक्षिणामवणे सम्यगाचान्तान्प्रणतान्शुचीन् | आसनेषु सदर्भेषु विविक्तेषूपवेशयेत् ॥ इति । विविक्तेषु परस्परमसं लग्नेषु । उपवेशनमन्त्रमाहधर्म, जान्वालभ्य ततो देवानुपवेश्य ततः पितॄन् समस्ताभिर्व्याहृतिभिरासनेषूपवेशयेत् ॥ घम: आसनं संस्पृशन्सव्येन पाणिना दक्षिणेन ब्राह्मणमुपसगृह समाध्यमिति चोच्कोपवेशयेत् । पैठीनसि', प्राङ्मुखान्विश्वान्देवानुपवेशयेदासनेषु पितृ दक्षिणपूर्वेणेति । पितृन्दक्षिणस्यां प्राक्संस्थानुपवेशयेदित्यर्थः । ब्रह्माण्डे, ३९ रक्षार्थ पितृसत्रस्य त्रिःकृत्वः सर्वतो दिशम् । तिळांस्तु प्रक्षिपेन्मन्त्रमुच्चार्यापहता । इति ॥ ब्राह्मे, हविषां संस्कृतानां तु पूर्वमेवापवर्जनम् । मुत्संपृक्ताभिरद्भिश्च प्रोक्षणं तु विधीयते ॥ इति । अस्यार्थः । संस्कृतानां निष्पन्नानां हविषां पितृपा कानां पूर्वमादौ अपवर्जनं पतितनयाचाररहितादिदुष्टदृष्टिनिपा Page #56 -------------------------------------------------------------------------- ________________ श्राडचन्द्रिकायाम्तराहित्यं विधेयम् । यदीत्यं कर्तुमशक्यं तदा मृत्संपृक्ताभिराद्भिः श्राद्धपाका: प्रोक्षणीया इति । तत आसनदानादीनि धूपदीपा. पाच्छादनदानान्तानि पदार्थानुसमयपक्षण काण्डानुसमयपक्षण वा कर्तव्यानि । पदार्थानुसमयो नामासनावाहनायगन्ध पुष्पादिदानानां देवे पिये च पूर्व पूर्व पदार्थ परिसमाप्यानुष्ठानम् । काण्डानुसमयस्तु एतान्सर्वान्पदार्थान्दैवे कृत्वा पश्चास्पियेऽनुष्ठानम् । आश्वलायन:-अप प्रदाय दर्भान्विगुणभुनानासनं प्रदायापः प्रदायेति । आसनं प्रदायेति सप्तम्यर्थे द्वितीया । उपवेशनस्य प्राक् चोदितत्वादिति वृत्तिकृत् । इदं दर्भदानं देवानां दक्षिणे पितृणां वामभागे कार्यम् । तदुक्तम्नागरखण्डे, ऋजुभिः साक्षतैर्दर्भः सोदकैदक्षिणादिशि । देवानामासनं दद्यापितॄणां त्वनुपूर्वशः ।। विषमर्द्विगुणैर्दभैः सतिलामपार्श्वगैः । इति । अत्र द्विजैः स्वासनमिति प्रतिवचनं प्रयोक्तव्यम् । गन्धमाल्यासनादीनां प्रदानेषु द्विजोत्तमः ॥ सुगन्धोऽस्तु सुदीपोस्तु चेत्यादि समुदाहरेत् ॥ इति नागरखण्डात् । आवाहनं स्मृतिषु द्विधा दृश्यते कचिदर्घ्यदानोत्तरं कचिदर्यपूरणोत्तरम् तत्र यथागृह्य व्यवस्था । आश्वलायनानां तु अर्यपूरणोत्तरमेव । तद्गृह्यपरिशिष्टे तथैव कथितत्वात् । ___ अथाादिविधिः। तत्रादौ देवे स्मृत्यन्तरे५..अथ दर्भान्समास्तीर्य प्रागग्रान्सयवान्भुवि । । .. स्थापयेदर्यपात्रे द्वे न्युब्जे तत्र कुशोपरि ॥ Page #57 -------------------------------------------------------------------------- ________________ अादिविधिः। दे द्वे पवित्रे विधिवत्पात्रयोश्वोपरि क्षिपेत् । वशिष्ठः तुष्णीं प्रोक्ष्याम्भसा पात्रे कुर्याद बिले ततः । पूरयेत्पात्रयुग्मं तु कृत्वोपरिपवित्रके ॥ इति । पराशर: प्राङ्मुखोऽमरतार्थेन शन्नोदेव्युदकं क्षिपेत् । यवोसीति यवांस्तत्र तूष्णीं पुष्पाणि चन्दनम् ॥ अत्रोदकक्षेपणे शन्नोदेवीरितिमन्त्रस्य विनियोग उक्तः स शाखान्तरविषयः। बचानां तु "दर्भान्तहितेष्वप आसिच्य शनोदेवीरभिष्टय इत्यनुमन्य तासु तिलानापवति" इतिसूत्रेणानु. मन्त्रणस्य विहितत्वात् । पितृणां विशेषः पात्रण्यासाय चाग्नेयीदिक्संस्थेषु कुशेषु च । त्रास्त्रीश्च स्थापयेदर्भान्प्रयेकं भाजनत्रये ॥ गाय: हस्ते प्रादेशमात्रं तु त्रिहत्त्वा पवित्रकम् । अभ्यर्च्य पूर्वतोऽयं वै दद्यात्तु पितृदिङ्मुखः ॥ इति । त्रिवृत्-त्रिदलम् । पूर्वतः अर्घ्यदानात्माक् । स्मृत्यन्तरे-- दैव्यर्चा दक्षिणादि स्यात्पादजान्वंशमूर्धनि । शिरोंऽशजानुपादेषु वामाङ्गादिषु पैतृके ॥ अर्चा-पूजाऽऽवाहनरूपा । ब्राह्मे-- ततो वामेन इस्तेन गृहीत्वा चमसान्क्रमात् । तत्तोयं दक्षिणे कृत्वा देवतीर्थेन दापयेत् ॥ तत-आवाहनोत्तरम् । पितृणां त्वाहाश्वलायन:-इतरपाण्यङ्गुष्ठान्तरेणोपवीति६श्रा० चं० Page #58 -------------------------------------------------------------------------- ________________ श्राडचन्द्रिकायाम् स्वादक्षिणेन वा सव्योपगृहीतेन पितरिदं ते अर्ध्य पितामहेदं ते अर्ध्य प्रपितामहेदं ते अर्घ्यमित्यप्यर्वे ताः प्रतिग्राहयिष्यन्सकसत्स्वधार्ध्या इति । ४२ इतरस्य सव्यस्य पाणेरङ्गुष्ठान्तरेणार्घ्यं प्रयच्छेदय वा सभ्यपाणेः शिष्टगर्हितत्वादक्षिणं पाणि सव्येन गृहीत्वा दक्षिणेनैव पाणिना उपवीत्येव अर्घ्यं प्रयच्छेदिति नारायणवृत्तिकृत् । अत्रैकस्यानेक ब्राह्मणपक्षे पित्रर्थे यावन्तो ब्राह्मणास्तेभ्यः सर्वेभ्यः प्रथममेकमेव पात्रं विभज्य सकृदेव दद्यात् तथा पितामहार्थेभ्यो द्वितीयं प्रपितामहार्थेभ्यस्तृतीयं सकृदेव । एकैकपक्षे तु एकैकं पात्रमेकैकस्मै दद्यात् । एकपक्षे त्रयोऽप्यर्ध्या एकस्मै क्र मेण देयाः । अर्घ्यदानोत्तरं कृत्यमाह - प्रचेताः, प्रथमे पितृपात्रे तु सर्वान्सम्भृत्य संस्रवान् । पितृभ्यः स्थानमित्युक्का कुर्याद्भूमावधोमुखम् ॥ संस्रवान्=अर्घ्यपात्रगतजलशेषान् । उत्तरे द्वे पात्रे प्रथमपात्रे आसिञ्चतीत्यर्थः । तथाच यमः, पैतृकं प्रथमं पात्रं तस्मिन्पैतामहं न्यसेत् । प्रपितामहं ततो न्यस्य नोद्धरेन्न च चालयेत् ॥ इति । दिनियमो मास्स्ये, पितृपात्रे निघायान्यं न्युब्जमुत्तरतो न्यसेत् । इति । पढ्दैवत्यश्राद्धे आयं पात्रद्वयं न्युब्जीकर्त्तव्यमिति सम्म दायविदः । मातामहानामप्येवमित्यतिदेशात् । आश्वलायन: ARTE DA नोद्धरेत्प्रथमं पात्रं पितॄणामर्घ्यपातितम् । आवृतास्तत्र तिष्ठन्ति पितरः शौनकोऽत्रवीत् ॥ Page #59 -------------------------------------------------------------------------- ________________ अादिविधिः। ४३ आश्रादसमाप्तेरितिशेषः । अर्घ्यपात्राण्याहप्रजापतिः, सौवर्ण राजतं पात्रं खाझं मणिमयं तथा । यज्ञियं चमसं वापि अध्यार्थ पूरयेद्बुधः ॥ आश्वलायन:-तेजसाश्ममयमृन्मयेषु त्रिषु पात्रेवेकद्रव्येषु वेति । अनन्तरं विधेयमाह याज्ञवल्क्यः , दवोदकं गन्धमाल्यं धूपदानं सदीपकम् । अर्योत्तरमुदकदानपूर्वकं गन्धादि दद्यादितिवचोऽर्थः । गभस्ति :--- अयं पिण्डप्रदानं च स्वस्त्यक्षय्ये तथैवध । गन्धपुष्पादिकं सर्व हस्तेनैव तु दापयेत् ।। मन्धदानावसरे विशेषमाह गोविन्दार्णवे-- शातातपः, करे पवित्रं कृत्वा तु गन्धं यस्तु विलिम्पति । पितृयज्ञस्य तन्छिद्रं निराशाः पितरो गताः ॥ इति । माधवीये यमः, भिक्षुको ब्रह्मचारी वा भोजनार्थमुपस्थितः । उपविष्टेष्वनुपातः कामं तमपि भोजयेत् ॥ इति । भिक्षुकानाहात्रिः, ब्रह्मचारी यतिश्चैत्र विद्यार्थी गुरुपोषकः । अध्वगः क्षीणत्तिश्च षडेते भिक्षुकाः स्मृताः ॥ इति । कूर्मपुराणेऽपि-- अतिथिर्यस्य नाइनाति न तच्छादं प्रचक्षते । अतिथिलक्षणमुक्तं विष्णुपुराणे, अज्ञातकुलनामानमन्यतः समुपागतम् । पूजयेदतिथि सम्यनैकग्रामनिवासिनम् ॥ इति । Page #60 -------------------------------------------------------------------------- ________________ श्राद्धचन्द्रिकायाम् अथाच्छादनम्। . हेमाद्रौ पद्मपुराणे सम्पूज्य गन्धपुष्पाचैर्दद्यादाच्छादनं ततः। अधौत सदशं नूनं निश्छिद्रममलीमसम् ।। तस्याभावे तु देयं स्यात्सवर्णैः क्षालितं तु यत् । प्रदेयं पितृकार्येषु कारुधौतं न जातुचित् ॥ . कामरजकः। प्रभासखण्डे--- आच्छादनं तु यो दद्यादहतं श्राद्धकर्मणि । आयुःप्रकाममैश्वर्य रूपं च लभते तु सः ॥ अहतलक्षणमाहप्रचेताः, ईषद्धोतं नवश्वेतं सदशं यन्न धारितम् । अहतं तद्विजानीयात्सर्वकर्मसु पावनम् ॥ इति । ईषद्धौतमकारुधौतमिति हेमाद्रिः। भगवतीपुराणे-- अधरीयोत्तरीयार्थमुद्दिश्यैकैकमादरात् । वासोयुगं प्रदातव्यं पितृ कसे विपश्चिता ।। निष्क्रयो वा यथाशक्ति वस्त्रालाभे प्रदीयते । ब्रह्मैववर्ते-- यज्ञोपवीतं दातव्यं वस्त्राभावे विजानता । पितृणां वस्त्रदानस्य फलं तेनाप्नुतेऽखिलम् ॥ समर्थस्य निष्क्रयोऽसमर्थस्य यज्ञोपवीतमिति व्यवस्थित. विकल्पा। विष्णुधर्मोत्तरे-- स्त्रीणां श्राद्धे तु सिन्दरं दद्युश्चण्डातकानि च । Page #61 -------------------------------------------------------------------------- ________________ श्राद्धे मण्डलकरणम् । ४५ निमन्त्रिताभ्यः स्त्रीभ्यो ये ते स्युः सौभाग्यसंयुताः ॥ चण्डाकानि स्त्रीपरिधानोचितान्यंशुकानीति हेमाद्रिः । (१) ब्रह्माण्डे -- नामापि न ग्रहीतव्यं नीळीरक्तस्य वाससः । दर्शनात्कीर्त्तनान्नील्या निराशाः पितरो गताः ॥ इत्याच्छादननिरूपणम् । पूर्व वस्त्रप्रतिनिधित्वेनोपवतदानमुक्तमधुना सत्यपि वस्त्रे गन्धपुष्पादिवन्मुख्यतयैव यज्ञोपवीतं दातव्यमित्युच्यते । हेमाद्रावादित्यपुराणे - पितृन्सस्कृत्य वासोभिर्दद्याद्यज्ञोपवीतकम् । यज्ञोपवीतदानेन विना श्राद्धं तु निष्फलम् ॥ तस्माद्यज्ञोपवीतस्य दानमावश्यकं स्मृतम् । इति । (२) कालिकापुराणे निर्वर्त्य ब्राह्मण | देशात्क्रियामेवं यथाविधि । पुनर्भूमिं च संशोध्य पलेरन्तरमाचरेत् ॥ भाजनानि ततो दद्याद्धस्तशौचं पुनः क्रमात् । भूशोधनमर्चनप्रसङ्गात्पतितगन्धपुष्पदर्भापनयनम् । अन्तरं= त्रिच्छित्तिः । भोजनपात्राघोभूमौ मण्डलमाह - (१) अत्र - स्त्रीश्राद्धेषु प्रदेयाः स्युरलङ्कारास्तु योषिताम् । मञ्जीरमेखलादानकर्णिकाकङ्कणादयः ॥ तथाञ्जनशलाकाश्च केशानां च प्रसाधनम् । इत्यधिकं द्वि० पु० । ( २ ) अत्र - एतच्च वैश्वदेवं काण्डमुदङ्मुखः पित्र्यं दक्षिणा. मुखः कुर्यात् । उदङ्मुखस्तु देवानां पितॄणां दक्षिणामुखः । प्रदद्यात्पार्वणे सर्व देवपूर्व विधानतः ॥ इति शातातपवचनात् । इत्यधिकं द्वि० पु० । Page #62 -------------------------------------------------------------------------- ________________ श्राद्धचन्द्रिकायाम् शङ्ख, आदित्या वसवो रुद्रा ब्रह्मेन्द्रार्कनिशाकराः । मण्डलान्युपजीवन्ति तस्मात्कुर्वीत मण्डलम् ।। बौधायनः-- चतुरस्रं त्रिकोणं च वर्तुल चादचन्द्रकम् । कर्तव्यमानुपूयण ब्राह्मणादिषु मण्डलम् ॥ बचपरिशिष्टे-दैवे चतुरस्रं पित्ये वृत्तमिति । तत्साधनानि ब्राह्मे-- मण्डलानि च कार्याणि नीवारैः सक्तुभिः शुभैः । गौरमृत्तिकया वापि भस्मना गोमयेन वा ॥ इति । तनिर्माणपकारः स्मृत्यन्तरे नैर्ऋती दिशमारभ्य ईशान्यन्तं समापयेत् । तामेव दिशमारभ्य दैविकस्य तदन्तिके । ईशानी दिशमारभ्य नैऋत्यामप्रदक्षिणम् । तामेव दिशमारभ्यपैतृकस्य तदन्तिके । मण्डलाकरणे दोषश्रुतिःमार्कण्डेयपुराणे, यातुधानाः पिशाचाश्च क्रूराश्चैव च राक्षप्ताः । हरन्ति रसमन्नस्य मण्डले हि विवर्जिते । श्राद्धदीपकलिकायां मात्स्ये-- अकृत्वा भस्ममर्यादां यः कुर्यात्पाणिशोधनम् । आसुरं तद्भवेच्छ्राद्धं पितृणां नोपतिष्ठति ॥ इति सङ्केपः । अथाग्नौकरणम् । हेमाद्रौ याज्ञवल्क्या, अग्नौकरिष्यनादाय पृच्छेदनं घृतप्लुतम् । कुरुष्वेत्यभ्यनुज्ञातो हुत्वामौ पितृयज्ञवत् ॥ Page #63 -------------------------------------------------------------------------- ________________ ४७ अग्नौकरणनिरूपणम् । ४७ हुत्वा जहुयादिसर्थः । तच्च स्मार्त कर्म विवाहानौ कुर्वीत प्रत्यहं गृही। दायकाले हृते वापि श्रौत वैतानिकानिषु ॥ इति याज्ञवल्क्यवचनादौपासनेऽनौ कार्यम् । तत्र स. र्वेषामोपासन एवं प्राप्ते कचिद्विशेषमाहमार्कण्डेयः, . आहिताग्निस्तु जुहुयादक्षिणेऽनौ समाहितः। __ अनाहितामिश्वोपसदे अग्न्यभावे द्विजेऽमु वा ॥ इति । अग्न्यभावे-उभयविधान्यभावे । औपसदे-गृह्यानो द्विजे-द्विजपाणौ । आहिताग्निः सर्वाधानी । अर्याधानिगृ. पानिमतो गृह्याग्निसद्भावातत्रैव भवति । इदं च सर्वापानिनो दक्षिणामावग्नौकरणं दर्श एव । पक्षान्तं कर्म निर्वय वैश्वदेवं च साग्निकः । पिण्डयज्ञं ततः कुर्यात्ततोऽन्वाहायकं बुधः ॥ इति लौगाक्षिक्रमोक्तविहृतदक्षिणाग्निसद्भावात् । वार्षिकादौ तु सर्वाधानी पाणौ कुर्यात्तादृशाग्नेरभावात् । इतरो गृह्य एव । वृत्तिकारस्त्वाश्वलायनस्याहिताग्नेः सर्वत्र पाणिहोम. मेवाह । अनुष्ठानमप्याश्वलायनानां वृत्पनुसार्येवास्तीत्यलं नि: कृष्टेन । आश्वलायन:अभ्यनुज्ञायां पाणिष्विति । अत्र वृत्तिः । पाणिनिति बहुवचन निर्देशात्सर्वविमपाणिषु होम इति । शौनकोपि सर्वेषामुपविष्टानां विप्राणामथ पाणिषु । विभज्य जुहुयात्सर्व सोमायेत्यादिमन्त्रतः ॥ Page #64 -------------------------------------------------------------------------- ________________ ४८ श्राद्धचन्द्रिकायाम् यत्तु कात्यायनवचनम् पित्र्ये यः पतिमूर्धन्यस्तस्य पाणावनग्निकः। ' हुत्वा मन्त्रवदन्येषां तूष्णीं पात्रेषु निक्षिपेत् ॥ इति, तद्ववचातिरिक्तपरमिति केचित । मम तु प्रतिभाति अन. ग्निकपदवैयापातादनग्निकबहुवचस्यैकत्रैवेति । अनग्निकस्य देवब्राह्मणहस्ते होममाह-- मदनरत्ने यमः, अपत्रीको यदा विप्रः श्रादं कुर्वीत पार्वणम् । पित्र्यविगैरनुज्ञातो विश्वेदेवेषु हूयते ॥ जुहोतीत्यर्थः । एवं चात्रानग्निकस्याग्नौकरणहोमे पित्र्यविप्रहस्तदैव विप्रहस्तयोर्विकल्पः । (१)अग्न्यभावे तु सर्वेषां पा.. णिहोम एव । अन्यभावे तु विप्रस्य पाणावेत्रोपपादयेत् ।। यो ह्यग्निः स द्विजो विर्मन्त्रदार्शभिरुच्यते ॥ इति मनूक्तेः। अग्न्यभावे तु विप्रस्य पाणौ दद्यात्तु दाक्षणे । अग्न्यभावः स्मृतस्तानद्यावद्भायर्यां न बिन्दति । इति जातूकवचनाच्च । तैत्तिरीयाणामेतावान्विशेषः अग्न्यभावे पाणिहोमो न किन्तु लौकिकाग्नौ । नष्टाग्निरभार्यश्च पार्वणे समुपस्थिते ॥ सन्धायाग्निं ततो होमं कृत्वा तं विसृजेत्पुनः ।। इति वचनात कचित्साग्नेरपि पाणिहोमः । तथाच --- गृह्यपरिशिष्टे, अन्वष्टक्यं च पूर्वेार्मासि मासि च पार्वणम् । (१) अत्र-यमः-दैवविप्रकरऽनग्निहुनौकरणं द्विजः। हुत्वा पितृभ्यः शेषातु पिण्डार्थ स्थापयेत्पुनः ॥ इत्यधिकं पुस्तकान्तरे। Page #65 -------------------------------------------------------------------------- ________________ श्राद्धे परिवेषणम् । काम्यमभ्युदयेऽष्टम्यामेकोहिष्टमथाष्टमम् ॥ चतुधेिषु साग्नीनां वह्नौ होमो विधीयते । पित्र्यब्राह्मणहस्ते स्यादुत्तरेषु चतुर्वपि ॥ इति । एकोद्दिष्ट-सपिण्डीकरणम् । केवले तदभावात् । हुताव. शिष्टमतिपत्तिमाहयमः, पित्र्यपाणिहुताच्छेषं पितृपात्रेषु निक्षिपेत् । अग्नौकरणशेषं तु न दद्याद्वैश्वदेविके । अथ परिवेषणम् । शौनकः-- हुत्वाग्नौ परिशिष्टं तु पितृपात्रेष्वनन्तरम् । निवेद्यैवापसव्येन परिवेषणमाचरेत् ॥ व्यास:-- आज्याहुति विना चैव यत्किश्चित्परिविष्यते । दुराचारैश्च यदभुक्तं तं भागं रक्षसां विदुः ॥ शौनक:-- पाकं सर्वमुपानीय सम्वेद्य च पृथक्पृथक् । . विधिना दैवपूर्व तु परिवेषणमाचरेत् ॥ यजमानेन परिवेषणे क्रियमाणे फलानन्त्यमाह-- धर्मः, फलस्यानन्तता प्रोक्ता स्वयं तु परिवेषणे । इति । भविष्ये-- भार्यया श्राद्धकाळे तु प्रशस्तं परिवेषणम् । ब्रह्माण्डे.. नापवित्रेण नैकेन हस्तेन न विना कुशम् । नायसेनायसेनैव(१) श्राद्धे तु परिवेषयेत् ।। (१) अत्र अयसेन अयत्नेनेत्यर्थः । नापसव्येनेति कचित्पाठः । ७भा०चं. Page #66 -------------------------------------------------------------------------- ________________ ५० श्राद्धचन्द्रिकायाम् पराशर: सर्वदा च तिला ग्राह्याः पितृकृत्ये विशेषतः । भोज्यपात्रे तिलान् दृष्ट्वा निराशाः पितरो गताः ॥ काष्र्णाजिनि:-- --- दर्ज्या देयं भृतानं च समस्तव्यञ्जनानि च । उदकं (१) यच्च पकाचं नो दय दातुमिच्छति ।। स चोरः स च पापिष्ठो ब्रह्मन्नं तं विनिर्दिशेत् । सङ्ग्रहे हस्तदत्तं तु नाश्नीयाल्लवणं व्यञ्जनं तथा । अपर्क तैलपकं च हस्तेनैव प्रदयिते ॥ घृतपात्रस्थापने विशेषो— मदनरत्ने, घृतादिपात्राणि भूमौ स्थापयेन्न भोजनपात्र ग्रन्थान्तरे - ओदने परमाने च पात्रमासाद्य मुग्धधीः । घृतेन पूरयेत्पात्रं तद्घृतं रुधिरं भवेत् ॥ एवंविधपरिवेषणानन्तरं कर्त्तव्यमाह पारस्करः, सङ्कल्प्य पितृदेवेभ्यः सावित्रीमधुमज्जपः । श्राद्धं निवेद्यापोशानं जुषमैषोऽथ भोजनम् ॥ सङ्कल्पप्रकारस्तु प्रयोगे वक्ष्यते । अत्र अन्नसङ्कल्पोत्तरं गायत्री जपपूर्वकं मधुपतीः पठित्वापोशनार्थं जलं दत्त्वा जुषध्वमिति प्रेषेण भोजनानुज्ञापनं कार्यमिति वचनार्थः । एवं चात्र सावित्री जपानन्तरमपोशानदानमुक्तम् । विपरीतमाह प्रचेताः, अपोशानं प्रदायाथ सावित्रीं त्रिजपेदथ । (१) अत्र यवपक्वान्नमिति पा० द्वि० पु० । - Page #67 -------------------------------------------------------------------------- ________________ श्राद्धे पिण्डदाननिरूपणम् । ५१ मधुव्वाता इति ब्यूचं मध्वित्येतश्चिकं तथा ॥ • अत्र पारस्करवचनं बचपरम् , प्रचेतोवचनं तदन्यपरं बोध्यम् । उपवीत्यनेषु मधु सर्वािसिच्य सप्रणवव्याहृति सा. वित्री मधुमतीश्च जपित्वा मध्विति च त्रिरुत्वा पितृननुस्म. त्यापोशानं दत्त्वाफः प्रदाय ब्राह्मणान्यथासुखं जुषध्वमिति भोजनायातिसृजेत् । इति बवृचगृह्यपरिशिष्टात् । याज्ञवल्क्या सव्याहृतिकां गायत्री मधुबाता इति व्यचम् । जप्त्वा यथासुखं वाच्यं भुञ्जीरंस्तेऽपि वाग्यताः॥ - यथासुखमित्यनन्तरं जुषधमितिशेषः पुरणीयः । वा. ग्यता वाचायताः नियताः अधिकं न वदेयुरियर्थः। न तु मौनिनः अनुपदम् "अपेक्षित याचितव्यं" इति वक्ष्यमाणवचन. विरोधात । श्राद्धभोक्तारो बलि न दद्युः । दत्ते वाप्यथवादत्ते भूमौ यो निक्षिपद्धलिम् । तदनं निष्फलं याति निराशैः पितृमिर्गतम् ॥ इति पराशरमाधवधृतात्रिवचनात् : दत्ते-त्यक्तं अ. दत्ते अत्यक्ते । पाराशरीये श्राद्धपतौ तु भुञ्जानो ब्राह्मणो ब्राह्मणं स्पृशेत् । तदन्नमत्यजन्भुक्त्वा गायध्यष्टातं जपेत् ॥ तदन-पात्रगतम् । स्पर्शोत्तरमन्यदन्नं न गृह्णीयादिति फ. लितोऽर्थः । उच्छिष्टान्नेन स्पर्श तुस एव, उशिष्टलेपसंस्पर्श प्रक्षाल्यान्येन वारिणा। " भोजनान्ते नरः स्नात्वा गायत्रीत्रिशतं जपेत् ॥ इति । Page #68 -------------------------------------------------------------------------- ________________ श्राद्धचन्द्रिकायाम् अत्रापि भोजनं तावतोऽन्नस्यैव । भोजनभाजनस्यैव स्पर्क त्वाहव्यासः, उच्छिष्टोच्छिष्टसंस्पर्श स्पृष्टपात्रं विहृत्य च । सर्वान्नं पूर्ववक्षिप्त्वा भोजयेत्तु द्विजोत्तमम् ॥ इति । हेमाद्रावत्रि: हुङ्कारेणापि यो ब्रूयाद्धस्ताद्वापि गुणान्वदेत् । भूतलाचोद्धरेत्पात्रं मुश्चेद्धस्तेन वापि तत् ॥ प्रौढपादो बहिःकक्षो बहिजानुकरोऽथवा । अङ्गुष्ठेन विनाश्नाति मुखशब्देन वा पुनः ॥ पीतावशिष्टं तोयादि पुनरुद्धृत्य वा पिवेत् । खादितार्धात् पुनः खादेन्मोदकानि फलानि वा ॥ मुखेन वा धमेदनं निष्ठीवेद्भाजनेऽपि वा। इस्थमश्नन् द्विजः श्राद्धं हत्वा गच्छत्यधोगतिम् ॥ इति । उसना, भोजनं तु न निशेषं कुर्यात्माज्ञः कथश्चन । अन्यत्र दनः क्षीराद्वा क्षौद्रासक्तुभ्य एव च ॥ वृद्धशातातपः अपेक्षितं याचितव्यं श्राद्धार्थमुपकल्पितम् । न याचते द्विजो मृढः स भवेपितृघातकः ॥ यत्तु श्राद्धे द्विजो नैव दद्यान याचेन्नैव दापयेत् । इति वचस्तदयाचितद्रव्यविषयम् । प्रचेता: भुञ्जानेषु तु विप्रेषु ऋग्यजुःसामलक्षणम् । जपेदभिमुखो भूत्वा पित्र्यं चैव विशेषतः ॥ . भोजनोत्तरकृत्यमाहाश्वलायन:-तृप्तान ज्ञात्वा मधुमती: Page #69 -------------------------------------------------------------------------- ________________ श्राद्धे पिण्डदाननिरूपणम् । श्रावयेदन्नमीमदन्तेति च सम्पन्नं पृष्वेति । अथ पिण्डदानम् | तत्कालमाहाश्वलायनः, भुक्तवत्स्वनाचान्तेषु पिण्डाभिद - ध्यादाचान्तेष्वेके इति । सर्वश्राद्धेषु भोजनोत्तरमेवेति ग्रन्थकृतः । तद्देशमाह - याज्ञवल्क्यः, सर्वममुपादाय सतिलं दक्षिणामुखः । उच्छिष्टसन्निधौ पिण्डान्दद्याद्वै पितृयज्ञवत् ॥ उच्छिष्टसन्निधिलक्षणमुक्त पत्रिणापितृणामासनस्थानादग्रतस्त्रिष्वरनिषु । उच्छिष्टसन्निधानं तन्नोच्छिष्टासनसन्निधौ ॥ सार्धद्वाविंशत्यङ्गुलात्मकोडरनिः । अत्र विशेषपाह— देवलः, - उपलिप्ते शुचौ देशे स्थानं कुर्वीत सैकतम् । मण्डलं चतुरस्रं वा दक्षिणावनतं महत् ॥ स्थानं वेदिः । इदं च वेदिकरणं येषां सूत्रे वेदिरुक्ता तान्यस्येव । इतरान्प्रति मारस्ये, सुपलिप्ते महीपृष्ठे गोशकृन्मूत्रवारिणा । पिण्डान्दद्यादितिशेषः । अत्र महीपृष्ठाधारत्वविधानाद्वज्रवैडूर्यमवालाइमदारुशुक्तत्यादिरचिते स्थळे पिण्डदानं न कार्यमिति महर्षितात्पर्यम् । असावुच्छिष्टसन्निधिरूपः पिण्डदानदेशस्त्वननेः साग्निस्त्वग्निसमीपे पिण्डान्दद्यादिति । (१) तदिति कर्त्तव्यतामा - हाइवलायनः पिण्डस्थानमाह - शाङ्खायनः, (१) अत्र - अनेक देवस्यश्राद्ध पित्रादिपिण्डानां पश्चिमभागे मात्रादिभ्यो देयमिति । पुस्तकान्तरेइधिकः पाठः । Page #70 -------------------------------------------------------------------------- ________________ ५४ श्राद्धचन्द्रिकायाम् ____ स्पयन लेखामुल्लिखेत् अपहता असुरा रक्षांसि वेदिषद इति तामभ्युक्ष्य सकृदाच्छिन्नैर्दभैरवस्तीर्य प्राचीनावीती लेखां त्रिरुदकेनोपनयेच्छुन्धन्तां पितरः शुन्धन्तां पितामहाः शुन्धन्तां प्रपितामहा इति तस्यां पिण्डान् निपृणीयात्पराचीनपाणिः पित्रे पितामहाय प्रपितामहायैतत्तेऽसौ ये च त्वामत्रानु इति । फ्याभावे कुशैलेखाकरणम् । तदुक्तम्ब्रह्माण्डे, वज्रेण वा कुशैर्वापि उल्लखेत महीं द्विजः । इति । वज्रास्फ्यः । एकेन प्रयत्न छिन्नाः कुशाः सकृदाच्छि. नाः । अत्र-पड्दैवत्यादिश्राद्ध योज्यः पियादिशब्दानां स्थाने मातामहादिकः । इत्यापस्तम्बोक्तर्मातामहादिवर्गस्यापि सम्बन्धनामगोत्राणि प्रयोज्यानि । बङ्घचानामवनेजनमन्त्रे शुन्धन्तां पितर इत्या. दिके शुन्धन्तां मातरः शुन्धन्तां मातामहा इत्यादिरूहस्तस्मिन्म पितामहप्रपितामहोपादानेन पितृशब्दस्य जनकपरत्वात् । ये च त्वामितिमन्त्रे मातृवर्गे याश्च स्वामित्यूह इति हेमाद्रिः। अत्र हेतात ! एतत्पिण्डरूपमन्नं ते तुभ्यं ये चान्येऽत्र वामनु यान्ति तेभ्यश्चेति मन्त्रार्थः । अनुयायिनश्च पुंसां पुमांसः स्त्रीणां स्त्रिय एवेति प्रमाणाभावात्स्त्रीणामपि पुरुषानुयायित्वस्य पुरुषाणामपि स्यनुयायित्वस्य च सम्भवात् हेमाद्रयुदाहृत ऊहो न का. यः। एवं 'तिलोसि"अत्रपितरः"अमीमदन्तपितरः"एतद्वः पितर' 'नमो वः पितरः मनोन्याहुवामहे परेतनपितर इत्यादिमन्त्रगतपि. वृशब्दस्य सपिण्डीकरणजन्यापतृभावपरत्वात्मकृतिवन्मातृमाताम. हादिश्रादेऽपि समवेतार्थस्वादर्थान्तराभावादनूह इति हृदयम् । असावित्यनेन सम्बन्धनामगोत्रग्रहणं ज्ञाप्यते ।(१) (१) अत्र-पिण्डदानं सन्यं जान्वाच्य कार्यम् । Page #71 -------------------------------------------------------------------------- ________________ श्राडे पिण्डदाननिरूपणम् । विष्णुः-दर्भमुले करावघर्षणमिति । आश्वलायन:-निवृताननुमन्त्रयेतात्र पितरो मादयध्वं यथाभागमाषायध्वमिति सव्यावदुदगावृय यथाशक्ति प्राणान नासित्वाभिपर्यावृत्याऽमीमदन्तपितरो मादयध्वं यथाभागमाषा. यिषतेतिचरोः प्राणभक्षं भक्षयनित्यं निनयनमसावभ्यङ्वासाव. श्वेति पिण्डेश्वभ्यञ्जनाअने वासो दद्यादृशामूर्णास्तुका वा प. चाशद्वर्षताया ऊर्ध्वं स्वलोमैतद्वः पितरो वासो मानोतोऽन्यत्पित. रो युध्वामिति । ब्राह्मे सौम सूत्रं नवं दद्याच्छाणं कार्पासमेव च । कृष्णोणानीलरक्ताक्तकौशेयानि विवर्जयेत् ॥ इति । क्षौममतसीबक्षभवम् । व्याघ्रः गन्धपुष्पाणि धूपं च दीपं च विनिवेदयेत् । दक्षिणां सर्वभोगाश्च प्रतिपिण्डं प्रदापयेत् ॥ आश्वलायन:-अथैतानुपतिष्ठेत नमोवः पितर इथे नियच्छतेति। ___अथ पिण्डपरिमाणामाह हेमाद्रावङ्गिराः, - कपित्थबिल्वमात्रान्वा पिण्डान्दद्यात्समाहितः। कुक्कुटाण्डप्रमाणान्वा यदिवामलकैः समान् ॥. बदरेण समान्वापि दद्याच्छदासमन्वितः । इति । श्राद्धभेदेन पिण्डपरिमाणभेदमाहुरन्त्येष्टिपद्धतामस्मन्मातु: पितामहचरणा:... एकोद्दिष्टे सपिण्डे च कपित्थं तु विधीयते । मधुसर्पिस्तिलयुतान् पिण्डांस्त्रीनिर्वबुधः। जानु कृत्वा तथा सव्यं भूमौ पितृपरायणः ।। इति वायुपुराणात् । इत्याधिक द्वितीयपुस्तके। Page #72 -------------------------------------------------------------------------- ________________ श्राद्धचन्द्रिकायाम्नारिकेलप्रमाणं तु प्रत्यन्दे मासिके तथा ॥ तीर्थे दर्श च सम्माप्त कुक्कुटाण्डप्रमाणतः । महालये गयाश्राद्धे कुर्यादामलकोपमम् ॥ इति । ___अथ विकिरेतिकर्तव्यता। ब्रह्माण्डपुराणदेवलस्मृत्योः, ततो विकिरणं कुर्याविधिदृष्टेन कर्मणा । ततः सर्वाशनं पात्रे गृहीत्वा विविधं बुधः ॥ तेषामुळेषणस्थाने तेन पात्रेण निक्षिपेत् ॥ इति । - अथ पिण्डदानकाले मार्जारादिना पिण्डोपघाते स्मृतिद. पंणेऽत्रि: मार्जारमूषकस्पर्को पिण्डे च द्विदलीकृते । पुनः पिण्डाः प्रदातव्यास्तेन पाकेन तत्क्षणात् ॥ ... बौधायन: श्वचाण्डालादिभिः स्पृष्टः पिण्डो यापहन्यते । प्राजापत्यं चरित्वाथ पुनः पिडं समाचरेत् ।। अथ पिण्डप्रतिपत्तिमाह याज्ञवल्क्या , पिण्डांस्तु गोजविप्रेभ्यो दद्यादग्नौ जलेऽपि वा। प्रक्षिपदक्षिणामीक्षन् दिशं पिपरायणः ॥ इति । कामनाविशेषे आश्वलायन:-पिण्डानां मध्यमं पत्री प्राशयेदाधत्त पितरो गर्भ कुमारं पुष्करनजं यथायमरया असदि. सपिस्वतरावतिप्रणीते वेति । पमःअप्स्वेकं प्लावयेत्पिण्डमेकं पत्न्यै निवेदयेत् । एकं च जुहुयादग्नौ त्रयः पिण्डाः प्रकीर्तिताः ॥ इति । परन्या असनिघानादावापस्तम्ब: यदि पत्नी विदेशस्था उत्सृष्टा यदि वा मृता । दुरात्माऽननुकूला वा तस्य पिण्डस्य का गतिः ॥ . Page #73 -------------------------------------------------------------------------- ________________ श्राद्धे पिण्डप्रतिपत्तिनिरूपणम् । आकाशं गमयेत्पिण्डं जलस्थो दक्षिणामुखः । इति । अनेक भार्यापक्षे छागलेयः - प्राचीनावीतमामन्त्र्य पत्नीपिण्डो विभज्यते । प्रतिपन्यस्य मन्त्रस्य कर्त्तव्यावृत्तिरत्र तु ॥ इति । पत्नीविशेषनिषेधः स्मृत्यन्तरे अक्षता गुर्विणी बन्ध्या गतरक्ता रजखला | नाश्नीयान्मध्यमं पिण्डं जारिणी च प्रसूतिका ॥ इति । न विद्यते क्षतं रजो यस्याः साऽक्षता । सङ्ग्रहे षट्कयोगे तु पिण्डानां प्राशनं मध्ययोर्द्वयोः । इति । मनुरपि पतिव्रता धर्मपत्नी पितृपूजन तत्परा । मध्यमं तु ततः पिण्डद्वयमद्यात्सुतार्थिनी ॥ आयुष्मन्तं सुतं सूते यशोमेधासमन्वितम् । धनवन्तं प्रजावन्तं सात्विकं धार्मिकं तथा ॥ इति । गृह्यपरिशिष्टे - बीरं मे दत्त पितर इत्यादायेति । इदं चादानं भर्तुरेव न तु पत्न्याः यभवचनेन पत्न्यै भर्तृकर्त्तकस्य दानस्य विहितत्वात् । कामनाविशेषेहेमाद्रौ ब्रह्माण्डे, पिण्डमग्नौ सदा दद्याद्भोगार्थी प्रथमं नरः । पत्न्यै प्रजार्थी दद्याद्वै मध्यमं मन्त्रपूर्वकम् । उत्तमां गतिमन्विच्छन् गोषु निसं प्रयच्छति । आज्ञां प्रजां यशः कीर्तिमप्सु पिण्डं प्रवेशयेत् ॥ प्रार्थयन्दीर्घमायुष्यं वायसेभ्यः प्रयच्छति । सौकुमार्यमथान्विच्छन् कुक्कुटेभ्यः प्रयच्छति ॥ आकाशं गमयेदप्सु स्थितो वा दक्षिणामुखः । पितॄणां स्थानमाकाशं दक्षिणा दिक् तथैव च ॥ इति । ८ श्रा० चं० Page #74 -------------------------------------------------------------------------- ________________ श्राडचन्द्रिकायाम् . षत्रिंशन्मते यदुक्तं पिण्डदानस्य तत्कर्म विकिरस्य च । क्षित्पिण्डान् जलेऽग्नौ तु विकिरं तत्र निक्षिपेत् ॥ इति । अथ सुप्रोक्षितादयः पदार्थाः । मात्स्ये तथाचान्तेषु चाचम्य वारि दद्यात्सकृत्सकृत् । तथा पुष्पाक्षतान्पश्चादक्षय्योदकमेव च ॥ विष्णु: विमृज्य ब्राह्मणांस्तांस्तु नियतो वाग्यतः शुचिः । दक्षिणां दिशमाकान्याचेतेमान्वरान्पितृन । दातारो नोऽभिवर्धन्तां वेदाः सन्ततिरेव च । श्रद्धा च नो माव्यगमदहुदेयं च नोऽस्त्विति ॥ --- बौधायना अनं च नो बहु भवेदतिथींश्च लभेमहि । याचितारश्च नः सन्तु मा च याचिष्म कश्चन ॥ प्रचेता:... ततस्तूत्थापयेपिण्डान्त्रिप्रपात्राणि चैवहि । इति । विप्रपात्रोच्चालनकर्त्तारो भविष्योत्तरे चालयेद्विपपात्राणि स्वयं शिष्योऽथवा सुतः । . न स्त्री प्रचालयेचानि होनजातिन चाग्रजः ॥ अग्रजो-ज्येष्ठभ्राता । यजमानमपेक्ष्याधिकवयस्को वेति हेमाद्रिः। अथोच्छिष्टोद्वासनकाला। कूर्मपुराणे नोद्वासयेत्तदुच्छिष्टं यावन्नास्तमितो रविः । इति । गृहान्तराभावे जघन्यं कालमाहमनुः, Page #75 -------------------------------------------------------------------------- ________________ श्राद्धे विप्रवमने कर्तव्यम् । ५९ उच्छेषणं तु तनिष्ठेद्यावाद्विप्रा विसर्जिताः। ततो गृहवाल कुर्यादिति धर्मो व्यवस्थितः ॥ इति । तत्पतिपत्तिमाह जातूकण्यः, द्विजभुक्तावशिष्टं तु सर्वमेकत्र संहरेत् । शुचिभूमौ प्रयत्नेन निखन्याच्छादयेद्बुधः ।। ब्रह्माण्डे शुद्धाय चानुपेताय श्राद्धोच्छिष्टं न दापयेत् । यो दद्याद्रागतो मोहान्न तद्गच्छति वै पितॄन् । बृहस्पतिः भाजनेषु च तिष्ठत्सु स्वस्तिं कुर्वन्ति ये द्विजाः । तदनममुरैर्मुक्तं निराशैः पितृभिर्गतम् ॥ इति । अथ विप्रवमने। अथ श्राद्धे पिण्डदानात्माक् ब्राह्मणवमने विशेष उक्त:सङ्ग्रहे, अकृते पिण्डदाने तु भुनानो ब्राह्मणो वमेत् । पुनः पाकात्तु कर्तव्यं पिण्डदानं यथाविधि ॥ इति । अत्र पुनः पाकविधानेन श्राद्धस्य पुनरावृत्तिर्विधीयते । तदुक्तम्तत्रैव, अकृते पिण्डदाने तु पिता यदि वमेत्तदा । तदिने चोपवासं च पुनः श्राद्धं परेऽहनि ॥ एतच्च प्रतिसावत्सरिक विषयम् । अमावास्यादौ तदेव आमश्राद्धं कार्यम् । तदाह -मरीचिः, श्राद्धविघ्ने द्विजातीनामामश्राद्धं प्रकीर्तितम् । अमावास्यादि नियतं माससंवत्सराहते ॥ इति । अत्र पूर्वोक्तवचने पिता यदि वमेदिति पितुर्ग्रहणात् पिता. महप्रपितामहायब्राह्मणवमने न दूषणं न च श्राद्धात्तिरिति । Page #76 -------------------------------------------------------------------------- ________________ श्राडचन्द्रिकायाम्उक्तं चैतत् प्रतापनारसिंहाख्यग्रन्थे, अकृते पिण्डदाने तु ब्राह्मणो वमते यदि । पुनः पाकं च वै कृत्वा श्राद्धं कुर्यात्प्रयत्नतः ॥ इति । अत्र मूलं मृग्यम् । अथ दक्षिणादानम् । हेमाद्रौ सौरपुराणे, बहीभिर्दक्षिणाभिर्यः श्राद्ध प्रीणयते द्विजान् । स पितृणां प्रसादेन याति स्वर्गमनन्तकम् ॥ अशक्तस्तु यथाशत्त्या श्राद्धे दद्यात्तु दक्षिणाम् । अदक्षिणं तु यच्छादं हियते तद्धि राक्षसैः ॥ दक्षिणाद्रव्याणि । मत्स्यपुराणे सतिलं नामगोत्रेण दद्याच्छत्त्या च दक्षिणाम् । गोभूहिरण्यवासांसि यानानि शयनानि च ॥ दद्याद्यदिष्टं विप्राणामात्मनः पितुरेव च । वित्तशाठ्येन रहितः पितृभ्यः प्रीतिमाचरन् । नामगोत्रेण सम्प्रदानस्यात्मनश्च नामगोत्रोच्चारणेने यर्थः । नामगोत्रे समुच्चार्य सम्प्रदानस्य चात्मनः । सम्पदेयं प्रयच्छन्ति कन्यादाने तु पुत्रयम् ॥ इति व्यासोक्तः। पहिपुराणे भत्त्याय दक्षिणा देया श्राद्धकर्माण शक्तितः । सुवर्णरत्नवासांसि रजतं भूषणानि च ॥ अनडुहो महिण्यश्च विविधान्यासनानि च । येन येनोपयोगोऽस्ति विप्राणामात्मनस्तथा ॥ तत्वत्पदेयं श्राद्धेषु दक्षिणार्थ हितैषिणा । इति । Page #77 -------------------------------------------------------------------------- ________________ श्राद्धे वैश्वदेवकालनिरूपणम् । अतिदरिद्रस्य दक्षिणोक्ता सौरपुराणे-- यज्ञोपवीतमथवा ह्यतिदारिद्यपीडितः। प्रदद्यादक्षिणार्थ वै तेन स्यात्कर्म सगुणम् ॥ दक्षिणादाने क्रममाह वृद्धमनुः, दक्षिणां पितृविशेभ्यो दद्यात्पूर्व ततो द्वयोः । इति । द्वयोः वैश्वदेविकविषयोः । जमदग्निः, सर्व कर्मापसव्येन दक्षिणादानवर्जितम् । अपसव्यं तु तत्राह मत्स्यो हि भगवान्मनुः ॥ अतोऽत्र विकल्प:विष्णुः, मन्त्रहीनं क्रियाहीनं सम्पद्धीनं द्विजोत्तमाः!। श्राद्धं सम्पूर्णतां यातु प्रसादाद्भवतां मम ॥ इति । अथ वैश्वदेवः। तत्कालो हेमाद्री ब्रह्माण्डपुराणे, वैश्वदेवाहुतीरमावर्वाग्ब्राह्मणभोजनात् । जुहुयाद्भूतयज्ञादि श्राद्धं कृत्वा तु तत्स्मृतम् ॥ इसका काळः । अग्ब्रिाह्मणभोजनादित्यनेनाग्नौकरणानन्तरं वै. श्वदेवाहुतीहुनेदित्युक्तमिति हेमाद्रिः। द्वितीयो भविष्ये, पितृन्सन्तर्प्य विधिवद्भलिं दद्याद्विधानतः । वैश्वदेवं ततः कुर्यात्पश्चाब्राह्मणभोजनम् ॥ इति । बलिशब्दार्थस्तत्रैवोक्तः ये अग्निदग्धामन्त्रेण भूमौ यनिक्षिपेद्बुधः । जानीहि तं बलिं वीर ! श्राद्धकर्मणि सर्वदा ॥ तृतीयोऽपि तत्रैव कृत्वा श्राद्धं महाबाहो ब्राह्मणांश्च विमृज्य च । वैश्वदेवादिकं कर्म ततः कुर्यानराधिप ! ॥ इति । Page #78 -------------------------------------------------------------------------- ________________ श्राडचन्द्रिकायाम् तदेवमनाहिताग्नेग्नौकरणविकिरदानद्विजविसर्जनरूपकाल. प्रयव्यवस्थोक्तास्मृतिसङ्ग्रहे, वृद्धावादौ क्षयाहेऽन्ते दर्शे मध्ये महालये। आचान्तेषु तु कर्तव्यं वैश्वदेवं चतुर्विधम् ।। इति । अत्र वृद्धाचारतोऽनुष्ठानं बोध्यम् । अथवा शाखाभेदेन । तथाचगोविन्दार्णवे, याजुषाः सामगाः पूर्व मध्ये जुहति बचाः । अथर्वाङ्गिरसश्चान्ते वैश्वदेवेष्वयं विधिः ॥ इति । बहुस्मृत्युक्तत्वादन्त एवेति शिष्टाः। तत्रादौ मध्ये वा वैश्वदेवानुष्ठाने पृथपाका कार्यः। पित्रयं निपेत्पाकं वैश्वदेवार्थमेव च । वैश्वदेवं न पित्रथं न दार्श वैश्वदेविकम् ॥ इति लोगातिवाक्यात् । दार्श श्राद्धीयम् । गृह्याग्निशिशुदेवेभ्यो यतये ब्रह्मचारिणे । श्राद्धपाको न दातव्यो यावत्पिण्डान्न निर्वपत् ।। इति स्मृत्यन्तराच्च । यदा त्वन्ते तदा श्राद्धशेषेणैव । श्रादेहि श्राद्धशेषेण वैश्वदेवं समाचरेत् । इति चतुर्विंशतिमतात् । हेमाद्रयादिष्वप्येवम् । साग्निस्त्वैकादशाहिक विसृज्य सर्वत्रादौ पृथक्पाकेनैव वैश्वदेवं कुर्यात । श्रादात्मागेव कुर्वीत वैश्वदेवं च साग्निकः । एकादशाहिकं मुक्त्वा तत्र छन्ते विधीयते ।। इति सालङ्कायनवचनात् । सम्पाले पार्वणश्राद्धे एकोद्दिष्टे तथैव च । अग्रतों वैश्वदेवः स्यात्पश्चादेकादोऽहनि ॥ Page #79 -------------------------------------------------------------------------- ________________ श्राद्धे वैश्वदेवकालनिरूपणम् । ६३ इति परिशिष्टाच । दर्श साग्नेर्विशेषमाहलौगाक्षिः, पक्षान्तं कर्म निर्वयं वैश्वदेवं च साग्निकः । पिण्डयझं ततः कुर्यात्ततोऽन्वाहार्यकं बुधः ॥ इति । पक्षान्तं कर्मान्वाधानम् । अनु पश्चापिण्डपितृयज्ञादायिते क्रियते इसन्वाहार्य दर्शश्राद्धम् । अत्र वैश्वदेवस्यान्वाधानपि. ण्डपितृयज्ञयोर्मध्ये विधानादेव साग्निकर्तुत्वे सिद्ध सानिकपदोपादानं श्रौताग्निमत एव ग्रहणार्थम् । पिण्डपित्यज्ञाकरणे प्रायश्चित्तमाहकात्यायनः, पितृयज्ञात्यये चैव वैश्वदेवात्ययेऽपि च । भोजने पतितान्नस्य चरुवानरो भवेत् ॥ इति । सर्वेषां भोजनं तु श्राद्धशेषेणैव न तु वैश्वदेवनिमित्तपृथपाकशेषेण । ततश्च वैश्वदेवान्ते सभृयः सहबान्धवः । भुञ्जीतातिथिसंयुक्तः सर्व पितृनिषेवितम् ॥ इति मात्स्यात् । प्रदक्षिणमनुव्रज्य भुञ्जीत पितृसेवितम् । इति याज्ञवल्क्यवाक्याच । नन्वयं भोजनविधिरुत रा. गप्राप्तभोजनानुवादेन श्राद्धशेषविधिः । तत्र भोजनस्य रागतो नित्यमप्राप्तेनित्यवच्छवणाभावान श्राद्धशेषविधेिर्वक्तुं शक्यः । अतः पयोव्रतं ब्राह्मणस्येतिवत्प्रकरणाच्छाद्धाङ्गत्वेन भोजनक्रि. यैव विधीयते । इतरथात्रापि व्रतानुवादेन पयस एत्र विधिः स्यात् । भोजनं च यदा ब्राह्मणैः शेषमन्नमभिमतं तदा, शेषाभा. वाल्लुप्यते न्यायात् , तथापि श्राद्धकर्तुस्तहिने उपवासे देवल. वचनेन दोषश्रवणापाकान्तरमुत्पाद्य कार्यमेव अशेषनाशे आ. ज्येन स्विष्टकृयाग इव । तत्र भोजनकालमाह Page #80 -------------------------------------------------------------------------- ________________ ६४ श्राद्ध चन्द्रिकायाम् जातूकर्ण्यः, अहन्येव तु भोक्तव्यं कृते श्राद्धे द्विजन्पभिः । अन्यथा ह्यासुरं श्राद्धं परपाके च सेविते । अथासगोत्र श्राद्धे शेषानं न भोक्तव्यमित्याह जाबालिः, विप्रस्त्वन्यगृहे श्राद्धशिष्टान्न भोजनं चरेत् । प्राजापत्यं विशुद्धिः स्यात् ज्ञातिगोत्रे न दोषकृत् ॥ स एव श्वरस्य गुरोर्वापि मातुलस्य महात्मनः । ज्येष्ठभ्रातुश्च पुत्रस्य ब्रह्मनिष्ठस्य योगिनः ॥ एतेषां श्राद्धशिष्टान्नं भुक्त्वा दोषो न विद्यते । इति । श्राद्धदिने उपवासनिषेधमाह- देवलः, श्राद्धं कृत्वा तु यो विप्रो न भुङ्क्तेऽथ कदाचन । देवा हव्यं न गृह्णन्ति कव्यानि पितरस्तथा ॥ इति । नित्योपवासप्राप्तौ व्यासः, उपवासो यदा नित्यः श्राद्धं नैमित्तिकं भवेत् । उपवास तदा कुर्यादाघ्राय पितृसेवितम् ॥ इति । अत्र नित्य इत्यविवक्षितम् अनुवाद्यविशेषणत्वात् । अतः काम्योपवासेऽप्याघ्रेयमेव । अथ श्राद्धदातृभोक्रोर्नियमः । गौतमः - भोक्ष्यन्करिष्यन्यः श्राद्धं पूर्वरात्रौ प्रयत्नतः । व्यवायं भोजनं चैव ऋतौ चापि विवर्जयेत् ॥ पूर्व रात्रौ = श्राद्धादात्पूर्व रात्रौ । मनुः निमन्त्रितो द्विजः पित्र्ये नियतात्मा भवेत्सदा । Page #81 -------------------------------------------------------------------------- ________________ श्राद्धे दातृभोकोनियमः। नच च्छन्दांस्यधीयति तस्य श्रादं प्रचक्षते ॥ . शातातपः-- श्रादं दत्वा च भुत्का च मैथुनं योऽधिगच्छति । भवन्ति पितरस्तस्य तं मासं रेतसांभुजः।। जापालि: ताम्बूलं दन्तकाष्ठं च स्नेहस्नानमभोजनम् । रत्यौषधिपरान्नानि श्राद्धकता तु वर्जयेत् ।। वृद्धमनु: निमन्त्र्य विनांस्तदहवर्जयेन्मैथुनं क्षुरम् । प्रमत्ततां च स्वाध्यायं क्रोधाशाचे तथानृतम् ।। बाराहे न शक्रोति स्वयं कर्तुं यदा बनवकाशतः । श्राद्धं शिष्येण पुत्रेण तदान्येनापि कारयेत् ।। नियमानाचरेत्सोऽपि विहितांश्च वसुन्धरे ! । इति । हारीत: पुनर्भोजनमध्वानं भाराध्ययनमैथुनम् । दानं प्रति ग्रहं होमं श्राद्धभुक्त्वष्ट वर्जयेत् ॥ एतेषामवर्जने दोषमाह - स एव, अध्वनीनो भवेदश्वः पुनर्भुग्वायसः स्मृतः । कर्मकुन्जायते दासो दरिद्रस्तु प्रतिग्रहात् ॥ .. क्षयी भवति होमेन सूकरो मैथुनेन च । आयुश्चैव क्षयं याति दानं भवति निष्फलम् ॥ मास्ये पुनर्मोजनमध्वानं भारमायासमैथुनम् । श्राद्धकुच्छादभुक् चैव सर्वमेतद्विवर्जयेत् ॥ स्वाध्याय कळहं चैव दिवास्वापं च सर्वदा । इति । ९ श्रा० ० Page #82 -------------------------------------------------------------------------- ________________ ६.६ भविष्ये दशकृत्वः पिवेदापो गायत्र्या श्राद्धभुग्विजः । ततः सन्ध्यामुपासीत यजेश्च्च जुहुयादपि ।। इति । अथ नित्यश्राद्धम् । श्राद्धचन्द्रिकायाम् मार्कण्डेयपुराणे कुर्यादहरहः श्राद्धमन्नाद्येनोदकेन च । पितृनुद्दिश्य विप्रांश्च भोजयेद्विप्रमेव वा ॥ इति । तच्च यस्स्वयमन्नमत्ति तेनैवान्नेन कार्यम् । तथाच - हेमाद्रौ ब्रह्माण्डे, यदन्नः पुरुषस्तु स्यात्तदन्नास्तस्य देवताः । नित्यश्राद्धे ततो दद्यादुभुङ्क्ते यत्स्वयमेव हि ॥ अनेन हि निषिद्धाने शाकादिपदार्थानुज्ञा कृता भवति । उत्त मानसद्भावे तु जघन्यं न दद्यात् । तदाह-देवलः, अघृतं भोजयन् विप्रं स्वगृहे सति सर्पिषि । परत्र निरयं घोरं गृहस्थः प्रतिपद्यते ॥ मिष्टमनं स्वयं भुक्त्वा पश्चात्कदशनं लघु । ब्राह्मणं भोजयन्विमो निरये चिरमावसेत् ॥ इति । व्यासः- एकमप्याशयेद्विनं षण्णामप्यन्वहं गृही । इति । एतदसमर्थस्य । समर्थस्य तु बहवो विमाः पूर्वोक्ता भूयासुः । एकासामर्थ्येऽपि— कात्यायनः, अदैवं नास्ति चेदनं भोक्ता भोज्यमथापि वा । अभ्युद्धृत्य यथाशक्त्या किञ्चिदन्नं यथाविधि ॥ पितृभ्य इदमित्युक्त्वा स्वधाकारमुदाहरेत् । इति । Page #83 -------------------------------------------------------------------------- ________________ नित्याडनिरूपणम् । उद्धृतस्य प्रतिपत्ति:--- कूर्मपुराणे, उद्धृत्य वा यथाशक्ति किश्चिदन्नं समाहितः । वेदतत्वार्थविदुषे ब्राह्मणायोपपादयेत् ॥ इति । तत्र कांश्चित्पदार्थाभिषेषतिप्रचेता, नापन्त्रणं न होमश्च नाहानं न विसर्जनम् ।। न पिण्डदान न सुरा न दद्यात्तत्र दक्षिणाम् ॥ इति । अत्र-- उपवेश्यासनं दत्त्वा सम्पूज्य कुसुमादिभिः । निर्दिश्य भोजयित्वा तु किञ्चिहत्त्वा विसर्जयेत ॥ इति तेनैवोक्तत्वाइक्षिणाविकल्पो बोध्यः । व्यास: नित्यश्राद्धे तु गन्धादिजानभ्यर्च्य शक्तितः । सर्वेप्सितगुणान् सम्यक् सहैवोद्दिश्य भोजयेत् ॥ आवाहनं स्वधाकारं पिण्डानाकरणादिकम् । ब्रह्मचर्यादिनियमा विश्वेदेवा न चैवहि ।। इति । एतत्ममादादिवा न कृतं चेद्रात्रौ कार्यम् । रात्रौ प्रहरपर्यन्तं दिवाकृत्यानि कारयेत् । ब्रह्मयज्ञं च सौरं च वर्जयित्वा विशेषतः ।। ' इति सङ्कहोक्तः । यत्र प्रसङ्गेन नित्यश्राद्धं सिद्धयति तत्र पृथक्न कार्यम् । प्रयोगपारिजाते, नित्यश्रादं न कुर्वीत प्रसङ्गायत्र सिध्यति । श्रादान्तरे कृतेऽन्यत्र कर्तव्यमिति निश्चयः ॥ इति । Page #84 -------------------------------------------------------------------------- ________________ श्राडचन्द्रिकायाम्(१)श्राद्धान्तरे-एकदेवताके । अन्यत्र-भिनदेवताके वार्षिकादिके कृते कार्यमिति निश्चयः । तच्च वार्षिकादिके श्रादाबशेषेणैव कार्यम् । ततो नित्यक्रियां कुर्याद्रोजयेच्च तथातिथीन् । ततस्तदन्नं भुञ्जीत सहभृत्यादिभिनरः ॥ इति हेमाद्रौ मार्कण्डेयपुराणे श्राद्धसमाप्तौ पृथक्पाकमनुकैव वैश्वदेवनियश्राद्धरूपनित्यक्रियायाः श्रादशेषाभेनाभ्य नुज्ञापनात् । अथ क्षयाहश्राद्धम् । हेमाद्रौ ब्रह्मपुराणे प्रातसम्वत्सरं कार्य मातापित्रोमृतेऽहनि । पितृव्यस्याप्यपुत्रस्य भ्रातुज्येष्ठस्य चैवहि ॥ इति । भ्रातुरित्यत्राप्यपुत्रस्येत्यनुषअनीयम् । माधवीये भविष्यपुराणप्रभासखण्डयो:-- मृतेऽहनि पितुर्यस्तु न कुर्याच्छाद्धमादरात् । मातुश्चैव वरारोहे ! वत्सरान्ते मृतेऽहनि ॥ नाहं तस्य महादेवि ! पूजां गृह्णामि नो हरिः । न ब्रह्मा न च वै रुद्रो न चान्ये देवतागणाः ॥ तस्माधवेन कर्त्तव्यं वर्षे वर्षे मृतेऽहनि ॥ इति । तत्र क्षयाहनिरुक्तिरुक्का-- हेमाद्री व्यासेन, मासपक्षतिथिस्पृष्टे यो यस्मिन् म्रियतेऽहनि । प्रसन्दं तु तथाभूतं क्षयाहं तस्य तस्य तं विदुः ॥ अत्र मासशब्देन मृततिथेमुंततिथिपर्यन्तं त्रिंशत्तिथ्यात्मक चान्द्रो मासो विवक्षितः । तथाच माधवीयेसिद्धान्तशिरोमणी, (१) पतदारभ्य निश्चय इति पर्यन्तं पुस्तकान्तरे नास्ति । Page #85 -------------------------------------------------------------------------- ________________ क्षयाहश्राद्धस्य मलमासे कर्तव्याकर्तव्यविचारः । ६९ मझ्यन्ते परिमीयन्ते स्वकलावृद्धिहानित: । मास एते स्मृता मासात्रिंशतिथिसमन्विताः ॥ इति । मासश्चन्द्रमसः । स्वकला वृद्धिहानित इसेकं पदम् । एवं प्रत्यब्दशब्देन पष्ठयधिकशतत्र यतिध्यात्मकः संवत्सरोऽपि । एवं च सति यदाधिमासो भवेत्तदा प्रतिसाम्वत्सरिक श्राद्धं कथं कार्यमित्याकाङ्क्षायाम्- माधवीये सत्यव्रतः, वर्षे वर्षे तु यच्छ्राद्धं मातापित्रोर्मृतेऽहनि । मलमासे (१) न कर्त्तव्यं व्याघ्रस्य वचनं यथा । इति । लघुहारीतोऽपि, प्रत्यब्दं द्वादशे मासि कार्या पिण्डक्रिया सुतैः । कचित्रयोदशेऽपि स्यादाद्यं मुक्ता तु वत्सरम् ॥ इति । अत्र द्वादशे मासि पूर्णे सत्यनन्तरदिने कार्येति पूरणीयम् । मासपक्ष इत्यादिना श्राद्धदिनस्य व्यासेन विशेषितत्वात् । यदा हि शुद्धचैत्रे मृतस्य मैत्रस्यापरे वर्षे चैत्रे मलमासो भवेत्तदा त स्मिन्नेवाद्याब्दिकं कार्यम् । आब्दिकं प्रथमं यत्स्यात्तत्कुर्वीत मलिम्लुचे | इति यमस्मरणात् । "शुद्धमासमृतानां तु मळे स्यात्प्रथमाब्दिकम् " । “असङ्क्रान्तेऽपि कर्त्तव्यमाब्दिकं प्रथमं नरैः " । इति वचनाभ्यां च । मळमासमृतानां तूत्तरे वर्षेऽधिकवैशास्त्रशुक्लसप्तम्यां मृतानां वैशाख शुक्ल सप्तम्यामधिकवैशाख कृष्णनवम्यां मृतानां ज्येष्ठकृष्णनवम्यां श्राद्धं कार्यम् । सौरो मासो विवाहादौ यज्ञादौ सावनः स्मृतः । आब्दि के पितृकार्ये च चान्द्रो मासः प्रशस्यते ॥ (१) तु इति पुस्तकान्तरे पाठः । Page #86 -------------------------------------------------------------------------- ________________ श्राद्धचन्द्रिकायाम्इति गर्गोक्तः । आब्दिके-वर्षवद्ध्यादौ । पितृकार्य श्राद्धादौ । चान्द्रः अमान्तः । चान्द्रः शुक्लादिदर्शान्तः सावनस्त्रिंशता दिनैः। एकराशी रवियोवस्कालं मासस्तु(१) भास्करः ॥ इति माधवीये ब्रह्मसिद्धान्तात् । अथ यदा मलमा. समृतस्य कालान्तरे पुनः कदाचित्स एव मळमासो भवेचदा मलमास एव प्रत्यान्दिकं कार्यम् । मलमासमृतानां तु यच्छादं प्रतिवत्सरम् । मलमासे तु तत्कार्य नान्येषां तु कदाचनः ॥ इति माधवीये भृगुक्त। वर्षे वर्षे तु यच्छाद्धं मृताहे तु मलिम्लुचे । .. कुर्यात्तत्र प्रमीतानामन्येषामुत्तरत्र तु ॥ इति सत्यपादवाक्याच । यत्तु-- मलमासे मृतानां तु सौरं मानं समाश्रयेत् । स एव दिवमस्तस्य श्राद्धपिण्डोदकादिषु ।। इति हेमाद्रिधृतव्यासवचनं, तदेतत्परमेवेति विवेचनसिन्धुश्रीमयूखकाराः । अथ कार्तिकादिक्षयमासे कार्तिक मार्गशीर्षयोः प्रतिसांवत्सरिकमेकदिन एव कार्यम् । एक एव यदा मास: सङ्क्रान्तिद्वयसंयुतः। मासद्वयगतं श्राद्धं मलमासेऽपि शस्यते । इति मदनरत्नलिखितसत्यव्रतवचनात् । मलमासे क्षयमास इत्यर्थः । इत्यस्तु सङ्केपतः प्रसङ्गागतम् । अथ प्रकृतम. नुसरामः । शातातप:-- सपिण्डीकरणं कृत्वा कुर्यात्पार्वणवत्सदा । पतिसम्वत्सरं श्राद्धं छागलेयोदितो विधिः ॥ इति । (१) मासास इति पुस्तकान्तरे पाठः । - Page #87 -------------------------------------------------------------------------- ________________ सपिण्डीकरणोत्तरं पित्रोः पार्वणमितरेषामेकोद्दिष्टम् । ७१ यमः— सपिण्डीकरणादूर्ध्वं प्रतिसंवत्सरं सुतैः । मातापित्रोः पृथक्कार्यमेकोद्दिष्टं मृतेऽहनि ॥ अत्र पार्वणैकोद्दिष्टयोः समबलत्वाद्व्रीहियवद्विकल्पः । सचाचाराद्व्यवस्थित इति सर्वनिबन्धकारसम्मतः । अत एव दाक्षिणात्याः पार्वणं कुर्वते मैथिलादयोऽन्ये एकोद्दिष्टमिति । ये एकोद्दिष्टं कुर्वन्ति तेषामपि कचित्पार्वणमेव । अमावास्या क्षयो यस्य प्रेतपक्षोऽथवा पुनः । पार्वणं तस्य कर्त्तव्यं नैकोद्दिष्टं कदाचन ॥ इति शङ्खोक्तेः । वार्षिकादावपि - पितरो यत्र पूज्यन्ते तत्र मातामहा अपि । अविशेषेण कर्त्तव्यं विशेषान्नरकं व्रजेत् ॥ इति धौम्यवाक्येन प्राप्तानां मातामहानां व्यावृत्ति कुरुते -- कात्यायनः, कसमन्वितं मुक्त्वा तथाद्यं श्राद्धषोडशम् । प्रत्याब्दिकं च शेषेषु पिण्डाः स्युः षडितिस्थितिः । इति । कर्षसमन्वितम् = सपिण्डीकरणम् । सन्न्यासिनां स्वाfores प्येकोद्दिष्टं न कार्यम् । एकोद्दिष्टं यतेर्नास्ति त्रिदण्डग्रहणादिह । सपिण्डीकरणाभावात्पार्वणं तस्य सर्वदा || इति प्रचेतोवचनात् । अत्र त्रिदण्डग्रहणमेकदण्डस्याप्युप लक्षणम् । चतुर्थमाश्रमं गच्छेद्रह्मविद्यापरायणः । एकदण्डी त्रिदण्डी वा सर्वसङ्गविवर्जितः || इति चतुर्विंशतिमतात् । साम्वत्सरिकं प्रकृत Page #88 -------------------------------------------------------------------------- ________________ ७२ श्राद्धचन्द्रिकायाम् - सपिण्डीकरणदुर्ध्वं पित्रोरेव हि पार्वणम् । पितृव्यभ्रातृमातृणामेकोद्दिष्टं न पार्वणम् ॥ कात्यायन', मातॄणां सपत्नमातॄणाम् । निर्णयामृते वृद्धगार्ग्य:-- मातुः सहोदरो यश्च पितुः सहभवश्च यः तयोश्चैव न कुर्वीत पार्वणं पिण्डनादृते ।। पिण्डनात् = सपिण्डीकरणात् । श्राद्धदीपकलिकायां चतुर्विंशतिमते विशेषः । (१) पितृव्यभ्रातृमातृणां ज्येष्ठानां पार्वणं भवेत् । एकोद्दिष्टं कनिष्ठानां दम्पत्योः पार्वणं मिथः ।। इति । दाक्षिणात्यास्त्वेवमेवाचरन्ति । अत्रिः सपिण्डीकरणादूर्ध्वं यत्र यत्र प्रदीयते । भ्रात्रे भगिन्यै पुत्राय स्वामिने मातुलाय च ॥ मित्राय गुरवे श्राद्धमेकोद्दिष्टं न पार्वणम् । इति । यत्र यत्र = कारुण्याद्वर्षश्राद्धे वचनात्तीर्थगयामहालयेष्वित्यर्थः । यत्तु प्रयोग पारिजातकारण वार्षिके पितृव्यादीनां पार्वणमेव कार्य नै कोद्दिष्टमित्युक्तं तत् प्रकरणविरोधाडेमायादिसर्वग्रन्थासम्मतत्वाच्चोपेक्ष्यम् । काष्र्णाजिनिः- अन्वष्टकासु वृद्धौ च गयायां च क्षयेऽहनि । अत्र मातुः पृथक् श्राद्धमन्यत्र पतिना सह ।। इति । सधवाक्षपाहे विशेषः स्मृत्यन्तरे - भर्त्तुरग्रे मृता नारी सह वा तेन या मृता । तस्याः स्थाने नियुञ्जीत विभैः सह सुवासिनीम् ॥ इति । (१) भ्रातृव्येति द्वि० पु० पा । Page #89 -------------------------------------------------------------------------- ________________ माङ्कल्पश्राद्धनिरूपणम् । (१)अथाशक्तस्य सङ्कल्पश्राद्धमाहहेमाद्रौ सम्वतः, समग्रं यश्च शक्रोति का नैवेह पार्वणम् । अपि सङ्कल्पविधिना काले तस्य विधीयते ॥ पात्रे भोज्यस्य चान्नस्य त्यागः सङ्कल्प उच्यते । तत्पयुक्तो विधिर्यस्तु स तेन न्यपदिश्यते ॥ तावन्मात्रेण सम्बन्धं श्राद्धं साङ्कल्पमुच्यते । प्रतिज्ञासन पूजान सङ्कल्पाक्षय्यदक्षिणाः ॥ इति । तद्विधिरपि पराशरोक्तोऽन्यत्र द्रष्टव्यः । अत्र ययभि. षिद्धं तदाहव्यासः, साङ्कल्पं तु यदा कुर्यान कुर्यात्पात्रपूरणम् । नावाहनं नानौकरणं पिण्डांश्चैव न दापयेत् ॥ पात्रपूरणमय॑स्य । वसिष्ठः आवाहनं स्वाधाशन्दं पिण्डागौकरणं तथा । विकिरं पिण्डदानं च साङ्कल्पे षड्विवर्जयेत् ॥ पिण्ड-उच्छिष्टपिण्डः । (१) अत्र-अत्रेदं विचार्यते-अन्यत्र पतिना सहेति वाक्यशेषाह. दिौ सपत्नीकानां देवतात्वमुत केवलानामिति । तत्र केवलानामिति प्राञ्चः । हेमाद्रिस्तभानुमन्यते । अन्यत्र पतिना सहेतिवचनात्सपत्नी. कानामेव देवतात्वमभिजानाति । न च लभर्तृकार्य मात्रे इति प्रयोग. प्रसङ्गः। प्रतीयमानस्यापि पत्नीप्राधान्यस्यात्राविवक्षितत्वात् । प तिसहत्वस्य प्राधान्यस्य च विवक्षणे गौरवं स्यात् । प्राप्ते कर्मणिः गुणद्वयंविधानस्थाशक्यत्वात् । तदाहु: प्राप्त कर्मणि नानेको विधातुं शक्यते गुणः । अप्राप्ते तु विधीयन्ते बहवोऽप्येकयत्नतः ॥ इति । इत्यधिकं पुस्त. कान्तरे। १० श्रा० चं. Page #90 -------------------------------------------------------------------------- ________________ ہو व्याघ्रः श्राद्धचन्द्रिकाणाम् अङ्गानि पितृयज्ञस्य यदा कर्त्तुं न शक्नुयात् । स तदा वाचयेद्विप्रान्सङ्कल्पात्सद्धिरस्त्विति ।। साङ्कल्पश्राद्धे निमितान्तरमप्याह छागलेयः, पिण्डो यत्र निवर्चेत मघादिसु कथञ्चन । साङ्कल्पं तु तदा कार्य नियमाद्ब्रह्मवादिभिः ॥ इति । अन्यान्यपि श्राद्धान्येकोद्दिष्टव्यतिरिक्तानि नित्यानि नैमित्तिकानि काम्यानि च दर्शश्राद्धविधिना कर्त्तव्यानि । अत एवोक्तं मदनरत्नेब्रह्माण्डपुराणे, प्रदानं यत्र यत्रैषां सपिण्डीकरणात्परम् । तत्र पार्वणवच्छ्राद्धमेकोद्दिष्टं त्यजेदूबुधः ॥ पार्वणवदर्शवदित्यर्थः । अथ पार्वणैकोद्दिष्टयोः कालमाह हारीतः, आमश्राद्धं तु पूर्वाह्णेऽपराह्ने पार्वणं भवेत् । एकोद्दिष्टं तु मध्याह्ने प्रातर्दृद्धिनिमित्तकम् ॥ इति । अत्र दिवसस्य पञ्चधा विभागो ज्ञेयः । प्रातःसङ्गवमध्याद्वापराहसायाह्न भेदात् । अत्र पूर्वाह्नशब्देन मध्याह्नपूर्वभावी सङ्गवो ग्राह्यः । प्रातर्व्यपदेशादत्रापि मातःकाल निषेधप्रवृत्तौ बाधकाभावात् । काळात्मातस्तनादूर्ध्वं त्रिमुहूर्ता तु या तिथिः । आमश्राद्धं तत्र कुर्याद्विमूहूर्त्तापि वा भवेत् ॥ इति व्याघ्रपादवचनात् । एतच्च द्विजकर्तृकानित्यामश्राद्धविषयम् । शुद्रकर्तृक नित्यामश्राद्धं स्वपराह्ने कार्यम् । मध्याह्नात्परतो यस्तु कुतुपः समुदाहृतः । आममात्रेण तत्रैव पितॄणां दत्तमक्षयम् । Page #91 -------------------------------------------------------------------------- ________________ प्रसङ्गादहोरात्रयोस्त्रिंशन्महूतानां नामानि । ७५. इति निर्णयामृतात् । पार्वणममराह्ने दिनचतुर्थभागे त्रिमुहमध्ये प्रारभ्य समापयेत् असम्भवे प्रारम्भं समाप्ति वा तत्र कुर्यादिति स्मृत्यर्थसारे । एवमेकोदिष्टं तृतीयभागे मध्याह्न कार्यम् । तत्रापि कुतुपमुहर्चमारभ्यारोहिणमेकोद्दिष्ट कार्यम् । कुतुपमयमे भागे एकोद्दिष्टापक्रमेत ॥ इति व्यासोक्तः। प्रारभ्य कुतुपे श्राद्धं कुर्यादारौहिणं बुधः । विधिज्ञो विधिमास्थाय रौहिणं तु न लङ्घयेत् ॥ इतिश्लोकगौतमोक्तेश्च । इतरथा-- ऊय मुहूर्तात्कुतुपायन्मुहूर्तचतुष्टयम् । मुहूर्तपञ्चकं होतत्स्वधाभवनमिष्यते ॥ इत्यादिवचोऽसङ्गतं स्यात् । कुतुपोऽष्टमो रौहिणो नवमो मुहूर्तः । अत्रैव प्रसादहोरात्रयोस्त्रिंशन्मुहूर्तनामानि प्रोच्यन्ते । माधवीये पुराणे रौद्रश्चैत्रश्च मैत्रश्च तथा सारभटः स्मृतः। सावित्रो वैश्वदेवश्च गान्धर्वः कुतुपस्तथा ॥ गौहिणस्तिलकश्चैव विभवो निक्रतिस्तथा । शम्बरो विजयश्चैव भेदः पश्चदशः स्मृतः ।। इति दिवामुहूर्ताः । अथ रात्रः। वारश्चाजपादश्च तथाहिर्बुध्न्यमैत्रको। आश्विनो याम्यवायौ वैधात्रश्चान्द्र एव च ।। आदितेयो जयश्चैव वैष्णवः सौर एव वा । मामो नाभस्वतश्चैव मुहूर्ताः क्रमतो निशि ।। इति रात्रिमुहूर्चाः । यत्तु नारदवच:मध्येऽन्हस्त्रिमुह तु यदा चलति भास्करः । स कालः कुतुपो नाम पितॄणां दत्तमक्षयम् ॥ इति, Page #92 -------------------------------------------------------------------------- ________________ श्राद्धचन्द्रिकायाम् तन्मुख्यकाळेऽजातस्यैकोद्दिष्टस्य गौणकालतापरमिति युः क्तम् । दिनद्वये मध्याह्नादिसत्वेऽसत्त्वे वा निर्णयो दार्शतस्ति. ध्यर्के । कर्माङ्ग वृद्धिश्राद्धं तु प्रातराद्यत्रिमुहूर्ते कार्यम् । अग्न्या धानाङ्गक वृद्धिश्रादं त्वपराह्ने कार्यम् । पार्वणं चापराढे तु वृद्धिश्राद्धं तथानिकम् । इति गालववचनात् । पुत्रजन्मादिनिमित्तकं तु निमित्ता. नन्तरं राज्यादावपि कार्यम् । पूर्वाहे तु भवेद्वद्धिविना जन्मनिमित्तकम् । पुत्रजन्मनि कुर्वीत श्राद्धं तात्कालिकं बुधः ॥ इत्यत्रिवचनात् । हेमश्राद्धस्यामश्राद्धसाधात्सलवेऽनुः धानं बोध्यमितिदिक् । अथ महालयः। बृहन्मनुः नभस्यस्यापरः पक्षो यत्र कन्यां बजेद्रविः ।। स महालयसंज्ञः स्याद्जच्छायाहयस्तथा ।। इति । तत्रादौ पोष्ठपदीश्राद्धमुक्तं हेमाद्रौ। ब्रह्मपुराणे, नान्दीमुखानां प्रत्यन्दं कन्याराशिगते रचौ । पौर्णमास्यां तु कर्त्तव्यं वराहवचनं तथा ॥ पिता पितामहश्चैव तथैव प्रपितामहः । त्रयो हाश्रुमुखा ह्येते पितरः सम्प्रकीर्तिताः ॥ तेभ्यः परतरे ये तु ते तु नान्दीमुखाः स्मृताः । इति । यस्मिन्दन्तिमासे सूर्यः कन्या गच्छति तन्मातपौर्णमा स्या भाद्रपद्यामित्यर्थः । प्रत्यन्दमिति वीप्सयावश्यकता घो. स्यते । अत्र कोचिन-- पितरो यत्र पूज्यन्ते तत्र मातामहा अपि । Page #93 -------------------------------------------------------------------------- ________________ महालयनिरूपणम् । इति धौम्यवाक्येन मातामहपार्वणमपि पौष्ठपदी. श्राद्ध कार्यमित्याहुः । तन्न । धौम्यवाक्यगतपितृशब्दस्य पितृपितामहमपितामहपरस्य बहुवचनान्तस्य जनकादिपरत्वावि. वक्षया सपिण्डीकरणान्तश्राद्धजन्यपितृभावापत्तिपरत्वे जीव. पितृकस्य मातृनवमीप्रयुक्तान्वष्टक्यश्राद्धेऽपि मातामहाद्यापत्तिव्यावस्यर्थ यत्र पितृदैवत्यं श्रादं तत्रैव मातामहादिश्राद्धविधि - न्यत्रेत्यस्यावश्यं वाच्यत्वात् । इष्टापत्तिपक्षे तु सन्न्यासिनो सपिण्डीकरणाभावेन ताशपितृभावापत्यभावात्सन्न्यस्तपितुर्देवदत्तस्य दर्शश्राद्धेऽपि धौम्यवाक्यविषयानाक्रान्ततया मातामहादयो न स्युरिसनिष्टापत्तिस्तस्मात्तत् । प्रकृते तु देवतान्तरयोगादाशङ्कापरि. हारावभुक्तवान्तवदुपेक्ष्यो। व्यवस्थापितं चैवमेव प्रकारान्तरेण द्वैतनिर्णयेऽस्मान्मातुः पितामहचरणः । तथा चेयं तेषां सिद्धा. न्तकारिकापि तस्मात्पौष्ठपदीश्राद्धे नेज्या मातामहादयः । इति साधितमस्मामियायज्ञेयार्थवाक्यतः ॥ इति । अत्र अस्मन्नान्दीमुखानां महादेवगोविन्ददामोदरशर्मणाममु. कगोत्राणां वसुरुद्रादित्यस्वरूपाणां धूरिलोचनसंज्ञकानां विश्वे. षां देवानां चावश्यकं पौष्ठपदीश्राद्धं पार्वणधिधिनानेन हविषा युष्मदनुज्ञया सद्यः करिष्ये । अस्मन्नान्दीमुखस्य महादेवशर्मणो वसुस्वरूपस्य स्थाने त्वामहं निमन्त्रये, अस्मन्नान्दीमुखस्य गोवि. न्दशर्मणो रुद्रस्वरूपस्य स्थाने० अस्मन्नान्दीमुखस्य दामोदरशर्मण आदित्यस्वरूपस्य स्थाने स्वामिति प्रयोगक्रमो ज्ञेयः । शेष पार्वणश्राद्धवत् : अस्मिन् श्राद्ध धूरिलोचनो देवी कन्याराशिगतसूर्यसम्बन्धात् । एतच्चापुत्रविधवयापि कार्यम् । महालय श्रादवदत्रापि तस्याः प्रवृत्तौ बाधकाभावात् । श्राद्धाङ्ग तर्पणं तु परेयुः कार्य विशेषवचनाभावात् । Page #94 -------------------------------------------------------------------------- ________________ श्राद्धचन्द्रिकायाम् परेद्युः श्राद्धकृन्मय यो न तर्पयते पितृन । तस्य ते पितरः क्रुद्धाः शापं दत्वा व्रजन्ति हि ॥ इति बृहन्नारदीयवचने श्राद्धकुदिति साधरणनिर्देशा दिसलं पल्लवितेन । ૭૮ अथ प्रतिपदादिश्राद्धानि । ब्रह्मपुराणे- आश्वयुकृष्णपक्षे तु श्राद्धं कुर्यादिने दिने । त्रिभागहीनं पक्षं वा त्रिभागं स्वर्धमेव वा ॥ न सन्ति पितरश्चेति मध्वा मनसि यो नरः । श्राद्धं न कुरुते तत्र तस्य रक्तं पिबन्ति ते ।। यावश्च कन्यातुकयोः क्रमादास्ते दिवाकरः । तावच्छ्राद्धस्य कालः स्याच्छून्यं प्रेतपुरं तदा ।। इति । अत्र मदनरत्नः - तृतीयो भागस्त्रिभागस्तद्धीनः पक्षः पञ्चम्यादिपक्षस्तत्राद्याश्चतस्त्रस्त्रिययश्चतुर्दशी चेति पञ्च हीयन्त इत्यतस्तस्य त्रिभागहीनता । एवं दशम्यादिपक्षस्य त्रिभागता अष्ट म्यादिपक्षस्याप्यर्धता द्रष्टव्या । पञ्चम्यादिपक्षेषु चतुर्दशीवर्ज. नस्योक्तत्वात् । गौतमस्मृतावपि - तथापरपक्षे श्राद्धं पितृभ्यो दद्यापञ्चम्यादिदर्शान्तमष्टम्पादि दशम्यादि सर्वस्मिन्वा -- इत्याह । तदसत् । निदर्शितत्रिभागस्याप्रतीतिविषयत्वात् । नहि नवानां त्रिभागः, आयौ द्वौ सप्तमश्च प्रतीयन्ते किन्तु क्र. मेणैव त्रयः तस्माद्वक्ष्यमाणः पन्थाः श्रेयान् । गौतमीयं तुकाल - विशेषानुपादानादपरपक्षान्तरविषयम् । त्रिभागमिति षष्ठयादिपक्षः, त्रिभागमित्येकादश्यादिपक्षः । पञ्चम्यूर्ध्व च तत्रापि दशम्यूर्ध्वं ततोऽप्यति । इति विष्णुधर्मोत्तेः । अर्धमित्येकादश्यादिपक्षस्यार्ध त्र Page #95 -------------------------------------------------------------------------- ________________ महालये श्राद्धषोडशककथनम् । योदश्यादीसके अर्धमिति चाष्टम्यादिपक्ष इत्यपरें। बृहन्मनुः, आषाढीमवधिं कृत्वा यः पक्षः पञ्चमो भवेत् । तत्र श्राद्धं प्रकुर्वीत कन्यास्थाओं भवेन वा ॥ श्लोकगौतमः कन्यागते सवितरि यान्यहानि तु षोडश । क्रतुभिस्तानि तुल्यानि सम्पूर्णतरदक्षिणैः ॥ इति शूलपाणिना तेषु दत्तमथाक्षयमिति चतुर्थश्चरणोऽलेखि । काजिनिः आदौ मध्येऽवसाने वा यत्र कन्या रविव्रजेत् । स पक्षः सकलः पूज्यः श्राद्धषोडशकं प्रति ॥ अत्र तिथिवृद्धौ षोडशत्वसम्पादनपिति माधवाचार्याः । पौष्ठपदीश्रादसाहित्येनेति हेमाद्रिः । शुक्ल प्रतिपदा सहेति तु युक्तम् । तथाचदेवला, अहःषोडशकं यत्तु शुक्लपतिपदा सह । चन्द्रक्षयाविशेषेण सापि दर्शात्मिका स्मृता ॥ इति । अत्रेयं सरणिः। समर्थः पक्षपर्यन्तं, पक्षासामथ्र्य षष्ठीमारभ्य, तदसामर्थेऽष्टमीमारभ्य, तदसामर्थे एकादशीमारभ्य, तदसामथै त्रयोदशीपारभ्य वा श्राद्धानि कुर्यात् । अत्र प्रतिपदमारभ्य षोडशदिनपर्यन्तं श्राद्धानुष्ठान एव चतुर्दशीवर्जनं नास्ति इत. रेषु त्रिभागादिहीनपक्षेषु तद्वर्जनमस्त्येव । नभस्यस्यापरे पक्षे श्राद्धं कुर्यादिने दिने । नैव नन्दादि वयं स्यान्नैव वा चतुर्दशी ॥ इति कार्णाजिनिवचनात् ।। कृष्णपक्षे दशम्यादौ वर्जयित्वा चतुर्दशीम् । Page #96 -------------------------------------------------------------------------- ________________ श्राद्धचन्द्रिकायाम् इति मनुक्तेः । यत्तु याज्ञवल्कीयम् - प्रतिपत्प्रभृतिष्वेकां वर्जयित्वा चतुर्दशीम् । इति, तत्कालविशेषानुपादानादितर सर्वापरपक्षश्राद्धविषयम् । अत्यसमर्थस्यैकादिन उक्तम्हेमाद्री नागरखण्डे, ८० • आषाढ्याः पञ्चमे पक्षे कन्यासंस्थे दिवाकरे । यो वै श्राद्धं नरः कुर्यादेकस्मिन्नपि वासरे || तस्य सम्बत्सरं यावत्तृप्ताः स्युः पितरो ध्रुवम् । इति । यदैकस्मिन्दिने तदा मृततिथौ कार्यम् । या तिथिर्यस्य मासस्य मृताहे तु प्रवर्तते । सा तिथिः पितृपक्षेऽपि पूजनीया प्रयत्नतः ॥ इति निर्णय दीपिकाकार धृतवचनात् । श्रीमातामहगुरव - स्त्विदं निर्मूल मियाहुः । विघ्नवशेन पक्षमध्ये श्राद्धं न जातं चेदग्रेऽपि कार्यमित्याह — सुमन्तुः, कन्याराशौ महाराज ! यावतिष्ठेद्विभावसुः । तस्मात्कालाद्भवेद्देयं वृश्चिकं यावदागतः ॥ इति । भविष्ये येयं दीपान्विता राजन् ख्याता पञ्चदशी शुभा । तस्यां देयं न चेद्दत्तं पितॄणां वै महालये ॥ इति । पञ्चदशी=अमा | गौडास्तु सक्कन्महालयमत्रैव कुर्वन्ति । तत्र मूलं न विद्मः । अथ महालये पिण्डदाननिषिद्धकालः । प्राजापत्ये च पौष्णे च पित्र भार्गवे तथा । यस्तु श्राद्धं प्रकुर्वीत तस्य पुत्रो विनश्यति ॥ इति । प्राजपत्यं = रोहिणी पौष्णं = रेवती । पित्र=पघा | श्राद्धं = सपिण्डम् । पिण्डदानस्यैव निषेधनात् । Page #97 -------------------------------------------------------------------------- ________________ महालये पिण्डदाननिषिद्धकालकथनम्। ८१ नारदः कृत्तिकायां च नन्दायां भृगुवारे त्रिजन्मसु । पिण्डदानं न कर्त्तव्यं कुलक्षयकरं यतः ॥ नन्दा अतिपत्षष्ठ्येकादश्यः । त्रिजन्मानि:स्वजन्मनक्षत्रं ततो नवममेकोनविंशं चेति । जन्मलं तत्पूर्वोत्तरे चेति केचित् । जन्मनक्षत्रं जन्मदिन जन्मतारा चेति मदनपारिजाते । प्राचा सहश्लोकोऽपि नन्दाश्च कामरव्यारभृग्वमिपितृकालभे । गण्डे वैधृतिपाते च पिण्डास्त्याज्याः सुतेप्सुभिः ॥ अश्वासप्तमी । कामस्त्रयोदशी । आरो=भौमः । अ. ग्निपितृकालभानि-कृत्तिकामघाभरण्यः। शेष स्पष्टम् । ए. वमन्येऽपि निषेधाः प्रयोगपरिजातादिषु द्रष्टव्याः । एतत्सर्व सकृन्महालय एव विचारणीयम् । सकृन्महालये काम्ये पुनः श्राद्धेऽखिलेषु च । अतीतविषये चैवमेतत्सर्व विचिन्तयेत् ॥ इति नारदवचनात् । यदा सन्महालयोऽमावास्यादौ क्रियते तदैतन्न विचारणीयम् । अमापाते भरण्यां च द्वादश्यां मध्यपक्षके। तिथिवारं च नक्षत्रं योगं च न विचारयेत् ॥ इति हेमाद्रयाद्युदाहृतसङ्ग्रहवचनात् । संन्यासिनां तु सकन्महालयस्तु द्वादश्यामेव नान्यत्र । सन्यासिनोऽप्यान्दिकादि पुत्रः कुर्याद्यथाविधि । महालये तु यच्छाद्धं द्वादश्यां पार्वणं हि तत् ॥ इति वायुपुराणवाक्यात् । अस्य च सकृत्पक्षत्वम् “एकस्मि. बपि वासर" इत्यादिवचनप्राप्तसामान्यसकृत्वपक्षे कालविशेषनियममात्रकरणेन बोध्यं लाघवात् । एवञ्च पक्षान्तराण्यपि स. ११ श्रा० ० Page #98 -------------------------------------------------------------------------- ________________ श्राद्धचन्द्रिकायाम्न्यासिनां भवेयुः । अत्र पक्षश्राद्ध त्रीणि पार्वणानि कार्याणि । तदुक्तम्हेमाद्री मात्स्ये, महालये गयाश्रादे वृद्धौ चान्वष्टकासु च । नवदैवत्यमत्रेष्टं शेष षाटपौरुषं विदुः ।। इति । समर्थस्य तु द्वादशदैवत्यमुक्तं द्वैतनिर्णये निगमे, ज्ञेयं द्वादशदैवत्यं तीर्थ प्रोष्ठे मघासु च । इति । अत्र पूर्वार्ध तदेव । इतरेषां पितृव्यादीनामेकोदिष्टमेव । उपाध्यायगुरुश्वश्रुपितृव्याचार्यमातुलाः । श्वशुरभ्रातृतत्पुत्रपुत्रविमियपोषकाः ॥ भगिनीस्वामिदुहितजामातृभगिनीसुताः । पितरः पितृपनीनां पितुर्मातुश्च या स्वसा॥ सखिद्रव्यदशिष्याश्च तीर्थ चैव महालये । एकोद्दिष्टविधानेन पूजनीयाः प्रयत्नतः। इतिपुराणोक्तेः। विधवाया विशेषःस्मृतिनहे, चत्वारि पार्वणानीह विधवापाः सदैव हि । स्वभश्वशुरादीनां मातापित्रोस्तथैव च ।। ततो मातामहानां च श्राद्धदानमुपक्रमेत् । इति । इह-महालये इत्यर्थः । दर्शेऽपि तस्या विशेषः स्मृति. समुच्चये स्वभप्रभृतित्रिभ्यः स्वपितृभ्यस्तथैव च । विधवा कारयेच्छ्राद्ध यथाकालमतन्द्रिता ॥ इति । इदं च महालय श्राद्धमन्नेनैव कार्यम् नामादिना । मृताहं च सपिण्डं च गयाश्राद्धं महालयम् । आपन्नोऽपि न कुर्वीत श्राद्धमामेन कार्ह चित् ॥ Page #99 -------------------------------------------------------------------------- ________________ महालये त्रयोदशीश्राडानरूपणम् । ८३ इतिगालवोक्तेः । महालये भरणीश्राद्धं महाफलम् । भरणी पितृपक्षे तु महती परिकीर्तिता । अस्यां श्राद्धं कृतं येन स गयाश्राद्धकद्भवेत् ॥ इति मात्स्यात् । अत्र नवम्यामष्टन्वकेत्युक्तं पाक् । अस्यां मातृश्रादमतितरामावश्यकम् । .. सर्वासामेव मातृणां श्राद्धं कन्यागते रवी ।। नवम्यां हि प्रदातव्यं ब्रह्मलब्धवरा यतः ॥ इति स्मृतेः । सर्वासामिति कथनात्सपत्नमातुरपि कार्यम् । इदं जीवरिपतृकेणापि मृतमातृकण कार्यम् ।। अन्वष्टक्यं गयाप्राप्तौ सयां यच्च मृतेऽहनि । मातुः श्राद्धं मुतः कुर्यात्पितयपि च जीवति ॥ इति मैत्रायणीयपरिशिष्टात् । अन्वष्टक्यपहालयात. गतनवम्यां कर्तव्यत्वेन बोधितं मातृश्राद्धं न तु "अपरेधुरन्वष्ट. क्यम्" इसाश्वलायनायुक्तम् । तस्य जीवस्पितृकस्य निषेध. दर्शनात् । शूद्रानुपेतयोरप्यत्राधिकाराच्च । मातृद्वित्वे बहुत्वे वा श्राद्धप्रकारमाहगालव, अनेका मातरो यस्य श्राद्ध चापरपक्षिके । अयंदानं पृथक् कुपिण्डमेकं तु निर्वपेत् ।। द्वयोबहीनां च नामैक्ये द्विवचनबहुवचनान्तं चेति । अदः श्राद्धं सधवाया एव मातुमरणे कार्यमिति केचित् । तत्तुच्छम् । वचनाताहशार्थप्रतीत्यभावात् । युक्तं तु विधवाया अपीति । यतु पठन्ति श्रादं नवम्यां कुर्यात्तु मृते भर्तरि लुप्यते । इति वचस्तत्राकरचिन्त्यः । अथात्रैव त्रयोदशीश्रादम् । मनुः, यत्किचिम्मधुना मिश्रं प्रदद्यात्तु त्रयोदशीम् । Page #100 -------------------------------------------------------------------------- ________________ ઢ श्राद्धचन्द्रिकायाम् तदध्यक्षयमेव स्याद्वर्षासु च मघासु च ॥ इति । याज्ञवल्क्यः यद्ददाति गयास्थय सर्वमानन्त्यमश्नुते । तथा वर्षात्रयोदश्यां मघासु च विशेषतः ॥ इति । विष्णुधर्मोत्तरे - ---- प्रोष्ठपद्यामतीतायां मघायुक्तां त्रयोदशीम् । प्राप्य श्राद्धं प्रकर्त्तव्यं मधुना पायसेन वा ॥ अत्र यद्यपि वचनेषु मघायुतैव त्रयोदशी श्राद्धकालत्वेन प्रतीयते तथापि -- प्रौपद्यामतीतायां तथा कृष्णा त्रयोदशी । इत्यादिमघापदर हितवचनेभ्यः केवलापि तथा भवति द्वयोर्योगे तु फलाधिक्यमात्रम् । तथाच - स्मृतिचन्द्रिकायां स्मृत्यन्तरे, त्रयोदशी भाद्रपदी कृष्णा मुख्या पितृप्रिया । तृप्यन्ति पितरस्तस्यां स्वयं पञ्चशतं समाः ॥ मघायुतायां तस्यां तु जलौघैरपि तोषिताः । तृप्यन्ति पितरस्तद्वद्वर्षाणामयुतायुतम् ॥ इति । अपत्यनुकल्पः । एतेन मघायुतैव त्रयोदशी श्राद्धकाळो न शुद्ध त्रयोदशी नापि केवलं मघेति शुलपाणिव्याख्यानमपास्तम् । आश्विनेऽघिमासे सति मघात्रयोदशीयोगोऽधिमासि चेद्भवेत्तदा तत्रापि श्राद्धं कार्यम् । मघा त्रयोदशी श्राद्धं प्रत्युपस्थितिहेतुकम् । अनन्यगतिकत्वेन कर्त्तव्यं स्यान्मलिम्लुचे ॥ इति काठकगृह्यात् । मघाश्राद्धमविभक्ता अपि पृथक् कुर्युः । विभक्ता वाऽविभक्ता वा कुर्युः श्राद्धं पृथक पृथक् । मघासु च ततोऽन्यत्र नाधिकारः पृथग्विना ॥ Page #101 -------------------------------------------------------------------------- ________________ महालये चतुर्दशी श्राद्धनिरूपणम् । ૮૯ इति हेमाद्री स्मृतेः । मघायुतत्रयोदश्यां ससन्तानेन पुंसा सपिण्डकं श्राद्धं न कार्यम् । मघायुक्तत्रयोदश्यां पिण्डनिर्वपणं द्विजः । ससन्तानो नैव कुर्यान्नित्यं ते कवयो विदुः ॥ इतिबृहत्पराशरवचनात् । अस्मित्रयोदशी श्राद्धे "पितरो यत्र पूज्यन्ते" इतिधौम्य वाक्यान्मातामह पार्वणमपि कार्यम् । काष्र्णाजिनिरपि - श्राद्धं न चैकवर्गस्य त्रयोदश्यामुपक्रमेत् । न तृप्तास्तत्र ये यस्य प्रजां हिंसन्ति तस्य ते ॥ तेऽग्रजामित्यपि कचित्पाठः । अत्र हेमाद्रिधौम्य वाक्येन मातामहप्राप्तौ सत्यामपि अयं निषेधो भ्रममाप्तैकपावणस्येत्याह । अन्ये तु जीवन्मातामहवर्गकस्यैकवर्गयजनप्राप्तेरयं निषेध इत्यू - चुः । श्रीमातामहास्तु येषां सूत्रे मातामहा नाम्नातास्तान्प्रति सामान्यतः प्राप्तस्यैकपार्वणस्य निषेधार्थमित्याहुः । मया तूच्यते पराशरमाधवे स्मृत्यन्तरे इच्छेत्रयोदशीश्राद्धं पुत्रवान्यः सुतायुषोः । एकस्यैव तु नो दद्यात्पार्वणं तु समाचरेत् ॥ इति । अस्यायमर्थः । यः पुत्रवान्सुतायुषोरभिवृद्धिमिच्छेत्स एकस्यैव त्रयोदशीश्राद्धं नो दद्यात्किन्तु पार्वण श्राद्धं समाचरेत् । पर्वणि भवं पार्वणं षट्दैवत्यामित्यर्थः । अनेन वचनेन सुतायुषो रभिवृद्धिकामनापक्षे एकपार्वणप्राप्तेरयं निषेध इति । अथ चतुर्दशीश्राद्धम् । हेमाद्रौ याज्ञवल्क्यःप्रतित्प्रभृतिष्वेकां वर्जयित्वा चतुर्दशीम् । शस्त्रेण तु हता ये वै तेभ्यस्तत्र प्रदीयते ॥ Page #102 -------------------------------------------------------------------------- ________________ 婚 ब्रह्मपुराणे - प्रायोऽनशनशस्त्राग्निविषोद्धन्धनिनां तथा । चतुर्दश्यां भवेच्छ्राद्धं तृप्त्यर्थमिति निश्चयः ॥ इति । श्राद्धचन्द्रिकायाम् प्रायो===महापथगमनम् । मशीचेः विषशस्त्रश्वापदा हितिर्यग्ब्राह्मणघातिनाम् । चतुर्दश्यां क्रिया कार्या अन्येषां तु विगर्हिता || इति । ब्राह्मणाद्वातो यस्यासौ ब्राह्मणघाती तस्येत्यर्थः । “ये च वै ब्राह्मणैईता" इति ब्रह्मपुराणात् । क्रिया= श्राद्धम् । अ न्येषामशस्त्रादिहतानाम् । हेमाद्री नागरखण्डे - अपमृत्युर्भवेद्येषां शखमृत्युरथापि वा । उपसर्गसृतानां च विषमृत्युमुपेयुषाम् । वह्निना च प्रदग्धानां जलमृत्युमुपेयुषाम् ॥ सर्पव्याघ्रतानां च शृङ्गैरुद्बन्धनैरपि । श्राद्धं तेषां प्रकर्त्तव्यं चतुर्दश्यां नराधिप ! ॥ इति । मार्कण्डेयपुराणे युवानः पितरो यस्य मृताः शस्त्रेण वा हताः । तेन कार्ये चतुर्दश्यां तेषां तृप्तिमभीपना || इति । प्रचेताः -- वृक्षरोहण लोहाद्यौर्वज्वालाविषादिभिः । नखदंष्ट्रिचिपन्ना ये तेषां शस्ता चतुर्दशी ॥ इति । एवश्व सति पतिमरणनिमित्तं वह्नौ प्रविष्टस्त्रीणामसाध्यव्याध्यभिभूतानां च भृग्वग्न्यम्बुभिर्मृतानामिह श्राद्धं न भवति । प्रायोऽनशनाभ्यां मृतानां तादृशानामपि भवस्येव पूर्वोक्तवा क्यातू । इदं चै कोद्दिष्टमेव कार्य न पार्वणम् । Page #103 -------------------------------------------------------------------------- ________________ महालये चतुर्दशीश्राद्धनिरूपणम्। ८७ चतुर्दश्यां तु यच्छाद्धं सपिण्डीकरणात्परम् । एकोदिष्टविधानेन तत्कार्य शस्त्रघातिनः ॥ इति गार्यवचनात् । समत्वमागतस्यापि पितुः शस्त्रहतस्य वै । एकोद्दिष्टं मुतैः कार्य चतुर्दश्यां महालये ॥ इति सुमन्तूक्तेश्च । समत्वमागतस्य सपिण्डीकरणेन पितृत्वं प्राप्तस्य । एतेनेदं श्राद्धं पार्वणविधिना कार्यमिति शुल. पाणिव्याख्या निरस्ता । पित्रादित्रिके द्वयोः शस्त्रादिमृतावेको दिष्टद्वितयं कार्यम् । “एकस्मिन्द्रयोकोदिष्टविधिः” इति पराशरमाधवलिखितस्मृतेः । त्रयाणामपि तथात्वे एको. दिष्टवयं कार्यमित्याहुर्माधव देवस्वामिविवेचनकारप्रभृत. यो भूयांसः। हेमाद्यपरार्कस्मृतिचन्द्रिकाकारश्रीमातामहादयो बहवो निबन्धकारास्त्रयाणां तथात्वे पार्वणमेवेत्याहुः। युक्तं चैतत् । चतुर्दश्यां च यच्छाद्धं सपिण्डीकरणे कृते । एकोद्दिष्टविधानेन तत्कुर्याच्छनघातिनाम् ॥ पित्रादयत्रयो यस्य शस्त्रघातास्त्वनुक्रमात् । स भूते पार्वण कुर्यादाब्दिकानि पृथक्पृथक् ।। इति मदनरत्ने पराशरस्मृतेः । एतेन माधवादयः परा. स्ताः । इदं च श्रादं सदैवं कार्यमित्युक्तं स्मृत्यर्थसारप्रयो. गपारिजातयोः । प्रेतपक्षे चतुर्दश्यामेकोद्दिष्टविधानतः । दैवयुक्तं तु तच्छ्राद्धं पितृणामक्षयं भवेत् ॥ तच्छाद्धं दैवहीनं चेत्पुत्रदारधनक्षयः । इति । महालय श्राद्धमधिमासे न कार्यम् । वृद्धिश्राद्धं तथा सोममग्न्याधेवं महालयम् । राजाभिषेकं काम्यं च न कुर्याद्भानुलविते ॥ Page #104 -------------------------------------------------------------------------- ________________ श्राद्धचन्द्रिकायाम् इति भृगूक्तेः । नभो वाथ नभस्यो वा मळमासो यदा भवेत् । समः पितृपक्षः स्यादन्यत्रैव तु पञ्चमः ॥ इति नागरखण्डाच्च । अत्र पञ्चमत्वसप्तमत्वे आषाढीतो बोध्ये | आश्विनशुक्लप्रतिपदि दौहित्रो मातामह श्राद्धं कुर्वीतेत्युक्तं हेमाद्री स्मृतौ ८८ जातमात्रोऽपि दौहित्रो विद्यमानेऽपि मातुले । कुर्यान्मातामह श्राद्धं प्रतिपद्याश्विने सिते ॥ इति । इदं श्राद्धमनुपनीतोऽपि कुर्यात् अपिपदस्वारस्यात् । शि टाचारोऽप्येवमेव । इदं च जीवत्पितृक एवं करोति तत्र मूलं न जानीमः । श्राद्धे पिण्डदानावश्यकतयतश्च सपिण्डकमेव कार्यमिति सङ्क्षेपः । इति श्रीभारद्वाज महादेव भट्टात्मज दिवाकरविरचितायां श्राद्धचन्द्रिकायां महालय श्राद्धानि । अथैकोद्दिष्टम् । तत्स्वरूपमुक्तं कण्वेन, एकमुद्दिश्य यच्छ्राद्धमेकोद्दिष्टं प्रकीर्त्तितम् । इति । तदितिकर्त्तव्यतोक्ता याज्ञवल्क्येन, एकोद्दिष्टं दैवहीनमेका ध्यैकपवित्रकम् । आवाहनाम्नौकरणरहितं ह्यापसव्यवत् ॥ उपतिष्ठतामक्षय्यस्थाने विप्रविसर्जने । अभिरम्यतामिति वदेवययुस्तेऽभिरताः स्पह || इति । आश्वलायनानां त्वेकोद्दिष्टेऽप्यनौकरणादयः पदार्थों भव न्त्येव । तद्गृह्यसूत्रे चतुर्थाध्याये " अथातः पार्वण श्राद्धे काम्य आभ्युदयिक एकोद्दिष्टे वा ब्राह्मणा" इति चत्वारि श्राद्धा Page #105 -------------------------------------------------------------------------- ________________ एकोद्दिष्टश्राद्धनिरूणम् । ८९ न्युपक्रम्य चतुर्ध्वप्यनौकरणादीनां साम्यतोक्तेः । तत्त्रिविधं नवनवमिश्रपुराणभेदात् । तथाचाश्वलायनः Caus नवश्राद्धं दशाहानि नवमिश्रं तु षदऋतून् । अतः परं पुराणं वै त्रिविधं श्राद्धमुच्यते ॥ इति । श्राद्धमेकोद्दिष्टम् । तत्र नवश्राद्धान्युक्तानि वृद्धवशिष्टेन, - प्रथमेऽह्नि तृतीये च सप्तमे नत्रमे तथा । एकादशे पश्चमे स्युर्नवश्राद्धानि षट् सदा ॥ इति । ब्रह्माण्डपुराणे - नवश्राद्धानि कुर्वीत प्रेतोद्देशेन यत्रतः । एकोद्दिष्टविधानेन नान्यथा तु कदाचन ॥ इति । नवमिश्राण्याह आश्वलायनः, नवमिश्रं षडुत्तरमिति । · षण्णां नवश्राद्धानामुत्तरं क्रियमाणानि षोडशश्राद्धानि नवमिश्राणीत्यर्थः । तान्याह हेमाद्रीजातूकर्ण्यः, द्वादश प्रतिमास्यानि आयषाण्मासिके तथा । त्रै पक्षिकान्दिके चेति श्राद्धान्येतानि षोडश || आयमूनमासिकम् । षाण्मासिकमूनषाण्मासिकम् । ए मान्दिकपदेनोनाब्दिकं ज्ञेयम् । द्वादशानामपि पृथगुपादानात् । एतेषां कालमाह याज्ञवल्क्यः, मृतेऽहनि तु कर्तव्यं प्रतिमासं तु वत्सरम् । प्रतिसम्वत्सरं चैवमाद्यमेकादशेऽहनि ॥ आद्यमासिकं मृततिथौ प्राप्तं तदेकादशेऽकि कार्यमित्पर्थः । १२ भा० चं० Page #106 -------------------------------------------------------------------------- ________________ श्राडचन्द्रिकायाम्लौगाक्षिरपि मासादौ मासिकं प्रोक्तमान्दिकं वत्सरे गते । आधमेकादशे कार्यमधिके त्वधिकं भवेत् ॥ इति । ननु शुचिना कर्म कर्तव्यमितिविधानादाशौचाविमुक्तानां क्षत्रियादीनामेकादशेऽहि कथं श्राद्धाधिकार इति चेत् , न । आय श्रादमशुद्धोऽपि कुर्यादेकादशेऽहनि। . कर्तुंस्तात्कालिकी शुद्धिरशुद्धः पुनरेव सः ॥ एकादशेऽह्नि यच्छाद्धं तत्सामान्यमुदाहृतम् । सर्वेषामेव वर्णानां सूतकं तु पृथक्पृथक् ॥ (१)इति शङ्खपैठीनसिवचनाभ्यां कर्नुस्तात्कालिकशुदेर भिधानात् । एवं ब्राह्मणानामपि पित्राशौचमध्ये द्वितीयादिदिने पुत्रस्य मातृमरणप्रयुक्ताधिकपक्षिण्याशौचे तथा दशमदिनरात्रिराज्यत्ययामादिष्वाशौचान्तरपातेन प्रासयहव्यहाद्याशोचे सत्यपि भवत्याचं श्राद्धम् । एवं वृषोत्सर्गशय्यादानायपि भवत्येव । सूतके मृतके चैव द्वितीयं मृतकं यदि । पिण्डदानं प्रकुर्वीत वृषोत्सगै तथैव च ॥ न हन्यात्सूतकं कर्म द्वादशैकादशाहिकम् । शुद्धो वा यदि वाशुद्धः कुर्यादेवाविचारयन् ॥ इति स्मृत्यन्तरात् । मदमरत्नदेवयाज्ञिकादयोऽप्येवम् । द्वादशाहिकमिति तु पददानाभिप्रायेण न तु सपिण्डीक. रणाभिप्रायेण । पददानस्य द्वादशाहे विशेषतोऽभिधाना(२)। (१) अत्र-इति हेमाद्रिविज्ञानेश्वरधृतवचनाभ्यामशुदो ल. त्यामपि प्रवृत्तिसम्भवात् इति वि० पु० पा० । (२) अतः परम् देये पितृणां श्राद्धे तु आशौचं जायते यदा । आशौचे तु व्यतिक्रान्ते तेभ्यः भादं प्रदीयते ॥ । इति ऋष्यशोणाशौचन्यपगमे पितृश्राधमात्रस्यापादितत्वात् । Page #107 -------------------------------------------------------------------------- ________________ वर्षमध्ये मलमासपाते मासिकस्यावृत्तिः । ९१ एतस्य गौणकालोऽप्युक्तो-- बौधायनेन, एकोद्दिष्टं श्व एव स्याद्वादशेऽहनि वा पुनः। अत अर्धमयुग्मंषु कुर्वीताहामु शक्तितः ॥ अर्घमासेऽथ वा मासे ऋतौ सम्वत्सरेऽपि वा । इति । उशना-- ज्यहाशौचेऽपि कर्तव्यमाधमेकादशेऽहनि । अतीतविषये सद्यस्यहो वा तदिष्यते ॥ इति । अत्रेदमवधेयम् । विप्राणां दशमेऽहि गात्रपूरकदशमपिण्ड. समाप्तौ वरमेकादशेऽहन्याचं श्राद्धम् । राज्यन्यादीनां तु राज्ञस्तु दशामः पिण्डो द्वादशोऽहनि दीयते । वेश्यस्य पञ्चदशमे शेयस्तु दशमस्तथा ॥ शुदस्य दशमः पिण्डो मासे पूर्णेऽह्नि दीयते । इत्यादित्यपुराणादशमदिने ताशपिण्डासमाप्तावयोग्यमेकाद. शेऽहि आधं श्राद्धमिति प्रतिभाति यद्यपि, तथापि क्चनाद्वात्रपूरकपिण्डसमाप्तः पूर्वमपि भवत्वाचं श्राद्धं नास्माकं तत्र काचि. क्षतिरिति । अत्र मध्ये मलमासे सति मळे यन्मासिकं पतेत्तदा. वर्तनीयम् । “संवत्सरमध्ये यद्यधिमासो भवेन्मासिकाथै दिन मेकं वृद्धि नयेत्” इति वसिष्ठवाक्यात् । ... श्राद्धीयेऽहनि सम्प्राप्त अधिमासो भवेधदि। श्राद्वयं प्रकुर्वीत एवं कुर्वन्न मुखति॥ इति वृद्धवसिष्ठवाक्याच्च । श्राडीयेऽहनिम्मासिकश्रा. सपिण्डीकरणस्यापि पितृश्राद्धत्वात । एवं च द्वितीयाद्यहोरा सहग. मने सपिण्डीकरणमाशौचान्ते कार्यम। सर्वेषामेव वर्णानामाशौचान्ते सपिण्डनम्। इति कात्यायनोक्तः। आशौचान्स्यदिनोत्तरदिने इत्यर्थः। त. प्रापि प्रतिबन्धान्तरेणान्तरिते तु त्रिपभाविषत्तरकालेषु क्षेयम् । स्वधिकं पुस्तकान्तरे। Page #108 -------------------------------------------------------------------------- ________________ ९२ श्राद्धचन्द्रिकायाम्दीयेऽहनि । श्राद्धद्वयं प्रकुर्वीत आदावेकं मले कार्य तदेव पुन: गुदमासेऽपि कार्यमित्यर्थः । उनमासिकादिकालमाहपराशरमाधवे गालवा, उनषाण्मासिकं षष्ठे मासेऽर्धे न्यूनमासिकम् । त्रैपक्षिकं त्रिपक्षे स्यादनान्दं द्वादशो तथा ॥ इति । कालान्तरमाहश्लोकगौतमः, एकद्वित्रिदिनैरूनैत्रिभागेनोन एव वा । श्रादान्यूनान्दिकादीनि कुर्यादित्याह गौतमः ॥ अत्र सप्तम्यां मृतस्यैकाहन्यूनपक्षे पञ्चम्यां बहन्यूनपक्षे चतुया व्यहन्यूनपक्षे तु तृतीयायामनमासिकादि कार्यम् । षष्ट्यां मासपुः । एवं च सति एकाहेन तु षण्मासा यदा स्युरपिवा त्रिभिः । न्यूनाः संवत्सरश्चैव स्यातां पूर्वधुरेव ते ॥ इत्यूनषाण्मासिकादिश्राद्धकालविधायकवचनं सङ्गच्छते । यतु हेमाद्रिपरिगृहीतं पैठीनसिवचनम् - पाण्मासिकाब्दिके श्रादे स्याता पूर्वेधुरेव ते । मासिकानि स्वकीये तु दिवसे द्वादशेऽपि वा ॥ इति, तन्माससमाः पूर्वेधुरित्येवंपरमुन्नेयम् । विवेचनकारास्तु एकाइन्यूनपक्षेऽस्मादेव वचनान्मृताहपूर्वतियावेवोनमासिकादि कर्तव्यमित्यूचुः । उनमासिकस्य द्वादशाहेऽपि काळ इत्याहगोभिला, मरणावादमाहे स्यान्मास्यूने वोनमासिकम् । इति । षोडशश्राद्धेवाहितामविशेष:छन्दोगपरिशिष्टे, श्राद्धमनिमतः कार्य दाहादेकादशेऽहनि Page #109 -------------------------------------------------------------------------- ________________ प्रेतश्राद्धं वर्ज्याः । भुवाणि तु प्रकुर्वीत प्रमीताहनि सर्वदा ॥ इति । ध्रुवाणि नैपक्षिकादुत्तराणि तृतीयादिमासिकानि । जातूकर्णेsपि - ९ ३ ऊर्ध्वं त्रिपक्षाद्यच्छ्राद्धं मृतान्येव तद्भवेत् । आयस्तु कारयेद्दाहादाहिताग्रेर्द्विजन्मनः ।। इतेि । तथा च त्रैपक्षिक पर्यन्तान्याहिताग्नेर्दाहदिनमारभ्याना हिताप्रेर्मरणदिनमारभ्य श्राद्धानि कार्याणि तदुर्ध्वानि तुभयोरपि मरणदिनादेवेति सिद्धम् । इदं च श्राद्धं विघ्नवशात्स्वकाले अ. न्तरितं चेदुत्तरेण सह कार्यम् । मासिकं चोदकुम्भं च यद्यदन्तरितं भवेत् । तत्तदुत्तरसातन्त्र्यादनुष्ठेयं प्रचक्षते ॥ इति कण्ववचनात् । सातन्त्र्यं = समानतन्त्रता । हेमाद्री स्मृत्यन्तरे आशिषो द्विगुणा दर्भा जपाशीः स्वस्तिवाचनम् । पितृशब्दश्च सम्बन्धः शर्मशब्दस्तथैव च ॥ पात्रालम्भोऽवगाहश्च उल्मुकोल्लेखनादिकम् । तृप्तिप्रश्नश्च विकिरः शेषप्रश्नस्तथैव च ॥ प्रदक्षिणा विसर्गश्च सीमान्तगमनं तथा । अष्टादश पदार्थास्तु प्रेतश्राद्धे विवर्जयेत् ॥ इति । गृह्यपरिशिष्टेऽपि - प्रेतश्राद्धेषु सर्वेषु न स्वधा नाभिरम्यताम् । स्वस्त्यस्तु विसृजेदेवं सकृत्प्रणववर्जितम् ॥ तथा अनुद्रकमधूपं च गन्धमाल्यविवर्जितम् । नवश्राद्धममन्त्रं च पिण्डोदकविवर्जितम् ॥ अनुदकमनर्घ्यम् । पिण्डोदकमवनेजनरूपं तेन शून्य Page #110 -------------------------------------------------------------------------- ________________ ९४ भाडचन्द्रिकायाम्मिति हेमाद्रिः । (१) अथोदकुम्भश्राद्धम् । हेमाद्रो स्मृतिसमुच्चये एकादशाहात्मभूति घटस्तोयानसंयुतः।। दिने दिने प्रदातव्यो यावत्स्यावत्सरः सुतैः ॥ इति । एतच्च संवत्सरमकृते सपिण्डीकरणे एकोद्दिष्टविधिना का. यम् । कृते तु सपिण्डीकरणे पार्वणविधिना कार्यम् । अत एवपद्मपुराणे, उदकुम्भश्च दातव्यो भक्ष्यभोज्यसमन्वितः । यावद्वर्ष नरश्रेष्ठ ! सतिलोदकपूर्वकम् ।। तत: संवत्सरे पूर्णे सपिण्डीकरणं भवेत् । सपिण्डीकरणावं प्रेता पार्षणभाग्भवेत् ॥ इति । संवत्सरादागपि सपिण्डीकरणे कृते यावत्सांवत्सरिक तादिदं कार्यमेव । अर्वाक सपिण्डीकरणं यस्य संवत्सरास्कृतम् । तस्याप्यन्नं सोदकुम्भं दद्याद्वर्ष द्विजन्मनः ॥ इति याज्ञवल्क्योक्तः । अस्मिंश्च श्राद्ध पिण्डदानं वैक. रिपकम् । अहरहरममस्मै ब्राह्मणायोदकुम्भं च दद्यापिण्डमके निपृ. णन्ति । इति पारस्करवाक्यात् । पिण्डकरणपक्षे विशेषयोह मदनरनेगौतमः, अदैवं पार्वणश्रादं सोदकुम्भमधर्मकम् । कुर्यात्मत्यान्दिकश्राद्धात्सइल्पविधिनान्वहम् ॥ इति । (१) सपिण्डीकरणाप्राक्तनैकोदिष्टभादविषयमेतत् इत्यधिक पुस्तकान्तरे। Page #111 -------------------------------------------------------------------------- ________________ आमश्राद्धनिरूपणम् । ९५ अदैवं देवा विश्वेदेवास्तत्सम्बन्धिकर्मरहितम् । अधर्मकं - दातृभोक्तृनियमरहितम् । प्रत्यादिकश्राद्धात्सांवत्स रिक श्राद्धपर्यन्तम् । सङ्कल्पविधिनेयनेनावाहनाव्यादिनिवृतिः प्रतीयते । अन्वहं सोदकुम्भान्नदानाशक्तेनैकस्मिन्नेव दिने आमानेन तन्निष्क्रयेण वा कार्यम् | अनं चैव स्वशक्त्या तु सख्यां कृत्वाग्दिकस्य तु । दातव्यं ब्राह्मणेभ्यस्तु यद्वा तनिष्क्रयं च यत् ॥ इति स्कान्दात् । अत्र चकारेणोदकुम्भपरामर्शः । अथामश्राद्धम् । तनिमित्तान्याह — कात्यायनः, आपद्यनन्नौ तीर्थे च प्रवासे पुत्रजन्मनि । आमश्राद्धं प्रकुर्वीत भार्यारजसि सङ्क्रमे ॥ अत्राननाविति भावप्रधानो निर्देशः । अननित्व इयर्थः । निमित्तान्तरमाह-मरीचिः, श्राद्धविघ्नं द्विजातीनामामश्राद्धं प्रकीर्त्तितम् । अमावास्यादिनियतं माससंवत्सराते || मासो=पासिकम् । संवत्सरः = सांवत्सरिकम् । ग्रहणे भोक्तुरसम्भवे प्रत्याब्दिकमप्यापान्नादिना कार्यम् । भोक्तुसम्भवे तु पकानेनैव कार्यम् । तथा च गोभिलः, दर्शे रविग्रहे पित्रोः प्रत्याब्दिकमुपस्थितम् । अन्ननासम्भवे हेस्ना कुर्यादामेन वा सुतः ॥ इति । पित्रोरिदमुपलक्षणम् । तेनान्यस्यापि भवति । रविग्रह इति चन्द्रग्रहणस्याप्युपलक्षणम् । वृद्धप्रचेताः, आपद्यनमौ तीर्थे च चन्द्रसूर्यग्रहे तथा । Page #112 -------------------------------------------------------------------------- ________________ স্বান্ধায়া आमश्राद्धं द्विजैः कार्य शूद्रः कुर्यात्सदैव हि ॥ इति । अननिरधनो वापि तथैव व्यसनान्वितः । आमश्रादं द्विजः कुर्याद्वषलस्तु सदैव हि ॥ इति । व्यसनं दुःखम् । इदं चामश्रादं सिद्धामासम्भवे द्विजैः कार्यम् । तथा च मदनरनेसुमन्तुः , पाकाभावेऽधिकारः स्याद्विपादीनां नराधिप ।। आपनानां महाबाहो ! विदेशगमनादिभिः ॥ सदा चैव तु शूद्राणामामश्राद्धं विदुर्बुधाः ॥ इति । आमस्वरूपमाह वसिष्ठः सस्यं क्षेत्रगतं प्राहुः सतुषं धान्यमुच्यते । आमं वितुषमित्युक्तं स्विन्नमन्त्रमुदाहृतम् ॥ इति । आमपरिमाणमितिकर्तव्यतां चाह हेमाद्री व्यास:-- आमं दददि कौन्तेय ! दद्यादनं चतुर्गुणम् । सिद्धाने तु विधिर्यः स्यादामश्रादेऽप्यसौ विधिः ॥ आवाहनादि सर्व स्थापिडदानं च भारत ! । दद्याधञ्च द्विनातिभ्यः भृतं वासृतमेव था । तेनामौकरणं कुपिण्डास्तेनैव निर्वपेत । धर्मोऽपि आमं तु द्विगुणं प्रोक्तं हेमं तद्वचतुर्गुणम् । इति । स्मृत्यर्थसारे तु सममप्युक्तम् आम चतुर्गुणं द्विगुणं समं वा सोपस्करं त्यक्त्वा दक्षिणा दत्त्वा समापयेत् । इति । एतत् द्विगुणादिदानासमय प्रति । अत एववराहपुराणे, असमर्थोऽभदानस्य धान्यमानं स्वशक्तिकः । Page #113 -------------------------------------------------------------------------- ________________ आमाइनिरूपणम् । किरादा त्वाममव । प्रदद्यात्तु द्विजातिभ्यः स्वल्पाल्पामपि दक्षिणाम् ॥ इति । - स्वशक्तित इत्यनेन द्विजपर्याप्तं समं लक्ष्यते । षन्नि शन्मते पिण्डदाने पक्षान्तरमुक्तम् आमश्रादं यदा कुर्यापिण्डदानं कथं भवेत् । . गृहपाकात्समुघृत्य सक्तुभिः पायसेन वा ॥ पिण्डान्दद्याद्यथालाभं तिलैः सह विमत्सरः । इति । प्रधानभूतागृहपकादोदनादुघृतेन तदेकदेशेनेति साधना. न्तरविधिः । स च पिण्डदानग्रहणातत्रैव भवति । अनौकरणवि. किरादौ त्वाममेव । आमश्रादपदः पिण्डांस्तथानोकरणं च यत् । तदद्यात्तत्र तेनैव यत्किश्चिञ्चाधिकं भवेत् ॥ इति प्रचेतोवचनात् । व्यासः-. आमश्रादं यदा कुर्याद्विधिज्ञः श्राद्धदस्तदा । हस्तेऽनौकरणं कुर्याद्राह्मणस्य विधानतः ॥ इति । एतदनिमत एव । निरनेः सदा तत्सत्वात् । आमश्रादे चावगाहापोशानप्राणाहुतिजुषप्रश्नतृप्तिप्रश्नादिकम् आमश्रादे हिरण्ये च नास्ति ब्राह्मणभोजनम् । __ तदङ्गानि निवर्तन्ते श्रादसिद्धिश्च जायते ॥ ... इति वचनाल्लुप्यते । अत्र यद्यपि "ऋचं नोहेत्" इति ऋग्रहो निषिद्धस्तथापि केषु चिन्मन्त्रेषूहमाह- . मरीचि, आवाहने स्वधाकारे मन्त्रा ऊया विसर्जने । अन्यकर्मण्यनूयाः स्युरामश्रादविधिः स्मृतः ॥ इति । आवाहने "पितृन्हविषे अत्तवे" इत्यत्र स्वीकव इत्यूहः । विसर्जने तन्मन्ने "तृप्ता यात"इत्यत्र तप्स्यतेति । स्वधा पिश्यह. १३श्रा० चं Page #114 -------------------------------------------------------------------------- ________________ ९.८ श्राद्धचन्द्रिकायाम् विर्दानं तत्करणं च स्वधाकारस्तदङ्गं मन्त्र इदमन्नमियादिस्तत्रैकब्राह्मणभोजन पर्याप्ताअनिष्पादन समर्थधान्य चतुर्गुणमिदमाममित्यादिरूपेणोहः कार्ये इति स्वधाकार इत्यस्यार्थः । धर्मप्रदीपे, आमे हैमे तथा नित्ये नान्दीश्राद्धे तथैव च । व्यतीपातादिके श्राद्धे नियमान्परिवर्जयेत् ॥ इति । नियमान=ब्रह्मचर्यादीनित्यर्थः । अथ हेमश्राडम् | तनिमितमाह - हेमाद्रौ संवर्तः, पुत्रजन्मनि कुर्वीत श्राद्धं हेम्नैव बुद्धिमान् । न पक्केन न चामेन कल्याणान्यभिकामयन् ॥ मरीचिः - आमानस्याप्यभावे तु श्राद्धं कुर्वीत बुद्धिमान् । धान्याच्चतुर्गुणनैव हिरण्येन सुरोचिषा || इति । बौधायनः, सङ्क्रमेऽनद्विजाभावे प्रवासे पुत्रजन्मनि । हेमश्राद्धं सङ्ग्रहे च द्विजः शूद्रः सदाचरेत् ॥ इति । हेमात्र चतुर्गुणं देयं पूर्वोक्तवाक्यात् । स्मृत्यर्थसारे तु अ. ष्टगुणं चतुर्गुणं द्विगुणं समं चोक्तम् हिरण्यमष्टगुणं चतुर्गुणं द्विगुणं समं वा सदक्षिणं त्यक्ता पूर्ववत्समापयेत् । इति । एतेषां पक्षाणां शक्ताशक्तभेदेन व्यवस्था । अत्रापि पिण्डदानं कार्यम् । गृहपाकात्समुद्धृत्य सक्तुभिः पायसेन वा । पिण्डदानं प्रकुर्वीत हेमश्राद्धे कृते सति ॥ इति भविष्योत्तरात् । शूद्रैरप्यामादिश्राद्धे श्रुताभपिण्डाः कार्या Page #115 -------------------------------------------------------------------------- ________________ इत्युकं हेमाद्री - भविष्योत्तरे, श्राद्धे निषिकालः | शुद्रस्तु गृहपाकेन तत्पिण्डान्निर्वपेत्तथा । सक्तुमूलफलं तस्य पायसं वा भवेत्स्मृतम् ॥ इति । कलौ युगे तु शूद्राः सक्तुपिण्डानेव कुर्वन्ति आचारात् । ब्राह्मणेन ब्राह्मणलब्धमामादि भोक्तव्यं न तु कार्यान्तरे व्ययितव्यम् । हिरण्यमामं श्राद्धीयं लब्धं तत्क्षत्रियादितः । मनुः अ यथेष्टं विनियोज्यं स्याद्भुञ्जीयाड्राह्मणात्स्वयम् ॥ (१) इति व्यासोक्तेरितिदिकू । अथ श्राडे निषिद्धकालः । रात्रौ श्राद्धं न कर्त्तव्यं राक्षसी कीर्तिता हि सा । सन्ध्ययोरुभयोश्चैव सूर्ये चैवाचिरोदिते ।। इति । माधवीये शिवराघवसंवादे प्रातः काले तु न श्राद्धं प्रकुर्वीत कदाचन । नामसिकेषु श्राद्धेषु न काळनियमः स्मृतः ॥ इति । नैमित्तिकानि सङ्क्रान्यादिनिमित्तप्रयुक्तानि । स्कान्दे- ९९ WOR उपसन्ध्यं न कुर्वीत पितृपूजां कथश्चम । स काल आसुरः प्रोक्तः श्राद्धं तत्र विवर्जयेत् ॥ उदयात्माक्तनी सन्ध्या घटिकात्रयमिष्यते । सायंसन्ध्या त्रिघटिका हास्तादुपरि भास्वतः || (१) ब्राह्मणात् लब्धमितिशेषः । क्षत्रियादिलब्धे तु यथेष्टवि. मियोग इत्यर्थः । Page #116 -------------------------------------------------------------------------- ________________ १०० श्रीचन्द्रिकायाम् इति परिभाषिता सन्ध्या न ग्राह्मा किन्तु मुख्यैव मार्त्तण्ड मण्डलास्तोदयकालरूपा । परिभाषिताया राज्यन्तर्गतत्वाद्वात्रिमि बेधेनैव तनिषेधसिद्धेः । मारस्ये सायाह्नत्रिमुहूर्त्तः स्याच्छ्राद्धं तत्र न कारयेत् । राक्षसी नाम सा वेळा गर्हिता सर्वकर्मसु ॥ इति । अथ पिण्डदाने निषिद्धकालः । हेमाद्रो बृहत्पाराशर पुलस्स्यौयुगादिषु मघायां च विषुवत्ययने तथा । भरणीषु च कुर्वीत पिण्डनिर्वपणं नहि ॥ अयनद्वितये श्राद्धं विषुवद्दितये तथा । युगादिषु च सर्वासु पिण्डनिर्वपणाते ॥ स्मृतिरत्नावल्याम् पुत्रे जाते व्यतीपाते ग्रहणे चन्द्रसूर्ययोः । श्राद्धं कुर्यात्प्रयत्नेन पिण्डनिर्वपणा ते || -- तथा- मानौ भौमे त्रयोदश्यां नम्दाभृगुपधासु च । पिण्डदानं मृदा स्नानं न कुर्यात्तिलतर्पणम् ॥ अयं च मान्वादिषु पिण्डदाननिषेधस्तिथिवारनक्षत्रप्रयुक्त. काम्यश्राद्धविषयो बोध्यः । अत एवोक्तम् - विश्वरूपनिबन्धे, तिथिवारप्रयुक्तो यो निषेधः समुदाहृतः । स श्राद्धे तनिमित्ते स्यानान्यश्राद्धे कदाचन ॥ इति । महाकयादौ रविवारादिष्वपि निर्वपेदित्यपि - अत्रि, महालये क्षयाहे च दर्शे पुत्रस्य जन्मनि । तीर्थेऽपि निर्वपेत्पिण्डान् रविवारादिकेष्वपि ॥ इति । Page #117 -------------------------------------------------------------------------- ________________ विवाहाद्युत्तरं निषेधमाह- काष्र्णाजिनिः, पिण्डदाने निषिद्धकालः | विवाहवतचूडासु वर्षमर्धे तदर्धकम् । उत्तरार्ध तदेव । हेमाद्रौ ज्योतिः पराशरः- विवाहे विहिते मासांस्त्यजेयुर्द्वादशैव हि । सपिण्डाः पिण्डनिर्वापं मौजीबन्धे षडेव हि । कचित्प्रतिप्रसवमाह तत्र स एव- पिण्डाः । महालये गया श्राद्धे मातापित्रोः क्षयेऽहनि । यस्य कस्यापि मर्त्यस्य सपिण्डीकरणे तथा । कृतोदाहोऽपि कुर्वीत पिण्डनिर्वापणं सदा । इति । मदनरने स्मृत्यन्तरे -- पिण्डान्सपिण्डा नो दद्युः प्रेतपिण्डं विनात्र तु | पितृयज्ञे च यज्ञे च गयायां दनुरेव ते ।। इति । पितृयज्ञे = पिण्डपितृयज्ञे । यज्ञे= पित्र्येष्टयाम् । तेस गर्गः (१) वृखशातातपः, ---- पिण्डनिर्वापरहितं यतु श्राद्धं विधीयते । स्वधावाचनलोपोऽत्र विकिरश्व न लुप्यते ॥ अक्षय्यदक्षिणास्वस्ति सौमनस्यं यथास्थितम् ॥ इति । अथ तर्पणम् । १०१ पूर्व तिलोदकं दत्वा अमाश्राद्धं तु कारयेत् । (१) अतः पूर्वम- बृहस्पतिः - तीर्थे सम्वत्सरे प्रेते पितृयोगे महालये । पिण्डदानं प्रकुर्वीत युगादिमरणीमधाः ॥ व इत्यर्थः । इत्यधिकं पुस्तकान्तरे । Page #118 -------------------------------------------------------------------------- ________________ श्राद्धचन्द्रिकाया प्रत्यन्दे न भवेत्पूर्व परेऽहनि तिलोदकम् ॥ पक्षश्राद्ध हिरण्ये च अनुव्रज्य तिलोदकम् । इति । इदं च श्राद्धाङ्गतर्पण मित्रमेव ज्ञेयम् । न तु नित्यतर्पणस्यैव परेऽहन्युत्कर्ष इति । प्रत्यन्दाङ्गं तिलं दद्यादिति सहवचने ग्रहणात् । एतच्च यस्तर्पयति तान्विषः श्रादं कृत्वा परेऽहनि । पितरस्तेन तृप्यन्ति न चेत्कुप्यन्ति वै भृशम् ॥ इति गर्गोक्तः। परेधुः श्रादकन्मयों यो न तर्पयते पितृन । तस्य ते पितरः क्रुद्धाः शापं दवा व्रजन्ति हि ।। इति बृहन्नारयदीयवचनाच्चावश्यकम् । तच्च श्राद्धज्यव. गस्यैव परेयुः कार्यम् । प्रत्यब्दाङ्गं तिलं दद्यानिषिद्धेऽपि परेऽहनि । वगैकस्य क्षयो येषामन्येषां तु विवर्जयेत् ।। इति सहवचनात् । तिलं तिलोदकम् । सन्महालये तु परेपुरेव । सकुन्महालये वा स्यादष्टकास्वन्त एव हि । इति गर्गवाक्यात् । कपिल: मन्वादिषु युगायासु दर्शे सक्रमणेषु च । पौर्णमास्यां व्यतीपाते दधात्पूर्व तिलोदकम् ।। अर्घोदये गजच्छाये षष्ठ्यां चैव महालये । भरण्यां च मघाश्राद्धे पिण्डान्ते तर्पणं भवेत् ॥ इति । षष्ट्यां-कपिलषष्ठ्याम् । पिण्डान्ते श्राद्धसमासावित्यः यः । दर्शादौ श्राद्धाङ्गतर्पणस्य श्रादात्पूर्व विहितत्वामित्यतर्पणे. नैव प्रसङ्गसिद्धिः । पित्रादिवार्षिके तु नित्यतर्पणं तिलवजे करणीयम् । Page #119 -------------------------------------------------------------------------- ________________ नित्यतिलतर्पणे कालनिषेधः । सप्तम्यां भानुवारे च मातापित्रोर्मृतेऽहनि । तिलैयैस्तर्पणं कुर्यात्स भवेत्पितृघातकः ॥ इति वृद्धमनूक्तेः । नैव श्राद्धदिने कुर्यातिलैस्तु पितृतर्पणम् । इति सङ्ग्रहवचनाच्च । तीर्थश्राद्धे विशेषाभावादर्शन - र्पणं ज्ञेयम् । तद्विधिर्निर्णयसिन्धौ सङ्ग्रहे स्नात्वा तीरं समागत्य उपविश्य कुशासने | सन्तर्पयेत्पितॄन्सर्वान्स्नास्वा वस्त्रं च धारयेत् || अपसव्यं ततः कृत्वा सव्यं जान्वाच्यः भूतले । नामगोत्रस्वधाकारैर्द्वितीयान्तेन तर्पयेत् ॥ इति । तच्च स्नानोत्तरं सन्ध्यावन्दनं कृत्वैव कार्यम् । सन्ध्या हीनोऽशुचिर्नित्यमनईः सर्वकर्मसु । यदन्यत्कुरुते कर्म न तस्य फलभाग्भवेत् ॥ इति दक्षवचनात् । वृद्धिश्राद्धे सपिण्डे च प्रेतश्राद्धेऽनुमासिके । सम्बत्सरविमोके च न कुर्यातिकतर्पणम् ॥ श्राद्धाङ्गमित्यर्थः । अथ निश्पतिलतर्पणे कालनिषेधः । गार्ग्यः SUB . मानौ भौमे त्रयोदश्यां नन्दा भृगुमघासु च । पिण्डदानं मृदा स्नानं न कुर्यात्तिलतर्पणम् ॥ स्मृत्यर्थसारेऽपि विवाहव्रतचूडासु वर्षमर्षे तदर्धकम् । उत्तरार्ध तदेव | स्मृतिचद्रिकायां मरीचिः- सप्तम्यां रविवारे च गृहे जन्मदिने तथा । १०३ Page #120 -------------------------------------------------------------------------- ________________ १०४ স্মাহুনিস্কায়া मृसपुत्रलकत्रार्थी न कुर्यात्तिकतर्पणम् ।। तत्रैव पुराणे पक्षयोरुभयो राजन् ! सप्तम्यां निशि सन्ध्ययोः । विद्यापुत्रकलत्रार्थी तिलान पञ्चसु वर्जयेत् ॥ अत्र प्रतिप्रसका कचित् । गर्ग: कृष्णे भाद्रपदे मासि श्राद्धं प्रतिदिनं भवेत् । पितृणां प्रत्यहं कार्य निषिद्धाहेऽपि तर्पणम् ।। पृथ्वीचन्द्रोदये-- तीर्थे तिथिविशेषे च गङ्गायां प्रेतपक्षके । निषिद्धेऽपि दिने कुर्यात्तर्पणं तिलमिश्रितम् ॥ .. स्मृत्यर्थसारेऽपि तिथितीविशेषेषु कार्य प्रेते च सर्वदा । इति । कात्यायन: उपरागे पितुः श्राद्ध पातेऽमायां च सङ्क्रमे । निषेधेऽपि हि सर्वत्र तिलैस्तर्पणमाचरेत् ॥ इति । पत्र तिलालाभस्तत्र सुवर्णाचन्वितं तर्पणं कार्यमित्याह स्मृतिचन्द्रिकायांयोगियाज्ञवल्क्या , तिलानामप्यभावे तु सुवर्णरजतान्वितम् । तदभावे निषिश्चेत्तु दर्भमात्रेण वा पुनः ॥ इति । पतितपितुस्तु श्राद्धतर्पणादि नास्त्येव । वृद्धौ तीर्थे च सन्यस्ते ताते च पतिते सति । येभ्य एव पिता दद्याचेभ्यो दद्यात्स्वयं सुतः॥ इति षत्रिंशन्मतात् । सन्यस्ते जीवतीत्यर्थः । पते स. पस्ने तत्पमृत्येव कार्यम् । Page #121 -------------------------------------------------------------------------- ________________ चयाहाज्ञाने निर्णयः । अथ क्षयाहाज्ञाने निर्णयः । बृहस्पतिः न ज्ञायते मृताश्चेत्ममीते मोषिते सति । समाप्तश्चेत्मविज्ञातस्तद्दर्शे स्यान्मृतेऽहनि ॥ ज्ञातमासदर्श एव मृताह इत्यर्थः । कालान्तरमाहमरीचिः, श्राद्धविघ्ने समुत्पने अविज्ञाते मृतेऽहनि । एकादश्यां तु कर्त्तव्यं कृष्णपक्षे विशेषतः ॥ विशेषत इत्युक्त्या शुक्लपक्षैकादश्यामपि कार्यमिति हेमाद्रिः । मम तु प्रतिभाति विशेषत इतिकथनात्कृष्णैकादश्यामेव कर्त्तव्यम् । श्राद्धकर्मणि कृष्णपक्षस्य प्राशस्त्यात् । तथा च पराशरः देशान्तरगतो विप्रः प्रवासात्कालकारितात् । देहनाशमनुप्राप्तस्तिथिर्न ज्ञायते यदि ॥ १०५ कृष्णाष्टमी त्वमावास्या कृष्णा चैकादशी च या । उदकं पिण्डदानं च तत्र श्राद्धं च कारयेत् ॥ इति । दिनमासयोरज्ञाने तु भविष्यपुराणे दिनमेव न जानाति मासं वापि कदाचन । कार्य तेन अमाया वै श्राद्धं माघेऽथ मार्गके ॥ इति । यदा दिनमेव जानाति न मासं तदाषाढो माघो वा ग्राह्यः । यदा मासो न विज्ञातो विज्ञातं दिनमेव तु । तदा वाषाढके मासि माघे वा तद्दिनं भवेत् ॥ इति बृहस्पतिवचनात् । यदा देशान्तरे मृतस्य पुंसो म रणदिनमासौ न विजानाति किन्तु प्रस्थानदिनमासौ जानाति तदा तावेव प्रायौ । दिनमासौ न विज्ञातो परणस्य यदा पुनः । १४ श्रा० चं० Page #122 -------------------------------------------------------------------------- ________________ श्राडचन्द्रिकायाम्प्रस्थान दिनमासौ तु प्रायौ पूर्वोक्तया दिशा ॥ इति बृहस्पत्युक्तेः । अत्राप्यन्यतरास्मरणे पूर्ववनिर्णयः । पास्थानिकदिनमासानाने तुभविष्ये, मृतवार्ताश्रुतेयौ तौ पूर्वोक्तक्रमेण तु । इति । अज्ञातमरणकस्य क्रियाकालमाहजातूकः, पितरि प्रोषिते यस्य न वार्ता नैव चागतिः। ऊर्ध्व पञ्चदशाद्वर्षात्कृत्वा तत्पतिरूपकम् । ....... कुर्यात्तस्य च संस्कार यथोक्तविधिना ततः ॥ तदादीन्येव सर्वाणि प्रेतकार्याणि सञ्चरेत् । इति । अत्र प्रोषित इत्येव विवक्षितम् । अनुवाचविशेषणत्वात् । पितरीति तद्विशेषणमविवक्षितम् । तेन पित्रतिरिक्तानां सङ्कहः । बृहस्पतिस्तु-- यस्य न श्रूयते वार्ता यावद्वादशवत्सरम् । कुशपुत्रकदानेन तस्य स्यादवधारणम् ॥ इति पक्षान्तरमाह । प्रेतक्रियोत्तरमागतस्य विशेषमाहवृद्धमनुः, प्रोषितस्य यदा कालो गतश्चेव द्वादशाब्दिकः। प्राप्ते त्रयोदशे वर्षे प्रेतकार्याणि कारयेत् ॥ जीवन्यदि स आगच्छेत् घृतकुम्भे नियोजयेत् । उद्धृय स्नापयित्वा तु जातकर्मादि कारयेत् ॥ द्वादशाहं व्रतं कुर्यात्रिरात्रमथवास्य तु । . स्नात्वोद्वहेत तां भार्यामन्यां वा तदभावतः ॥ अग्नीनाधाय विधिवद्रात्यस्तोमेन वा यजेत् । अथैन्द्रामेन पशुना गिरिं गत्वा च तत्र तु ॥ Page #123 -------------------------------------------------------------------------- ________________ श्राविघ्ने निर्णयः । इष्टिमायुष्मतीं कुर्यादप्सितां क्रतूंस्ततः । इति सर्वे शिवम् । १०७ अथ श्राद्धविघ्ने निर्णयः । सत्र क्षणदानोचरं ब्राह्मणस्य शावाशौचं सूत्याशौचं बाप सेवेचनास्तीत्युक्तम् - ब्राह्मे, निमन्त्रितेषु विप्रेषु प्रारब्धे श्राद्धकर्मणि । निमन्त्रणाद्धि विप्रस्य स्वाध्यायाद्विरतस्य च ॥ देहे पितृषु तिष्ठत्सु नाशचं विद्यते कचित् । इति । कर्त्तस्तु विष्णुराह व्रतयज्ञविवाहेषु श्राद्धे होमेऽर्चने जपे । पारब्धे सूतकं न स्यादनारब्धे तु सूतकम् ॥ इति । प्रारम्भस्तेनैवोक्तः आरम्भो वरणं यज्ञे सङ्कल्पो व्रतसत्रयोः । नान्दीमुखं विवाहादौ श्राद्धे पाकपरिक्रिया || इति । अत्र प्रसङ्गास्किञ्चिच्चिन्त्यते । अत्र यद्यपि सामान्यतो यज्ञे समन्त्रकऋत्विग्वरणरूपप्रारम्भवत एव यजमानस्याशौचाभावः प्रतीयते तथापि स दक्षिणीयेष्ट्या संस्कृतस्यैव तस्य बो ध्यः । सूतकं न स्यादित्युपक्रम्य न दीक्षण्याः परं यज्ञे न कृच्छ्रादितपश्चरन् । पितर्यपि मृते नैषां दोषो भवति कर्हिचित् ॥ आशौचं कर्मणोऽन्ते स्यात् त्र्यहं वा ब्रह्मचारिणाम् । इत्यपरार्के इति छन्दोग परिशिष्टात् । तद्वद्गृहीतदीक्षस्य त्रैविद्यस्य महामखे । स्नानं त्ववभृथे यावत्तावतस्य न सूतकम् ॥ इति ब्रह्मपुराणाच्च । अवभृथस्नानादस्त्येव । एवं चाधा Page #124 -------------------------------------------------------------------------- ________________ श्राद्धचन्द्रिकायां नेष्टिपशुबन्धचातुर्मास्यादौ दीक्षणीयाभावाद्यजमानस्य प्रधानस कूल्पोत्तरमाशौचपातेऽस्त्येवा शौचम् । तथापि कर्मसमाप्तिस्तु स्यादेव | ૦૮ विवाहदुर्गयज्ञेषु यात्रायां तीर्थकर्माणि । न तत्र सूतकं तद्वत्कर्म यज्ञादि कारयेत् || इत्यपरार्कघृतपैठीनसिवचनात् । तत्रानुत्तरे क्षिपेयुरिति ग्रन्थान्तरे | याज्ञवल्क्यः- ऋत्विजां दीक्षितानां च यज्ञियं कर्म कुर्वताम् । सत्रिव्रतिब्रह्मचारिदातृब्रह्मविदां तथा ॥ दाने विवाहे यज्ञे च सङ्ग्रामे देशविप्लवे । आपद्यपि च कष्टायां सद्यः शौचं विधीयते ।। इति । ऋत्विजां मधुपकचरमेव सद्यः शुद्धिः । गृहीतमधुपर्कस्य यजमानाच ऋत्विजः । पश्चादाशचे पतिते न भवेदिति निश्चयः ।। इति ब्राह्मात् । अत एव रामाण्डार : "चतुर्णा वरणपक्षेऽन्येषामाशौच अन्ये आगमयितव्या" इत्याह प्रायश्चित्ते । एवं स्पार्थेऽपि तुलाकोटिहोमोत्सर्गादौ मधुपर्के सति ऋत्विजां दोषाभावो शेयः । अत्र सर्वत्र ऋत्विग्दीक्षितानां तु सत्यप्याशौचाभावे - श्रौतकर्मणि तत्काळ स्नातः शुद्धिमवाप्नुयात् । इति व्याघ्रवचनाद्भवत्येव स्नानम् । व्रतशब्देन प्रायचितार्थस्वेनान्यथा वानुष्ठीयमानं द्वादशाब्दवनवासकृच्छ्रचान्द्रायादि । त्रपदेन मुख्यमेव सत्रं गृह्यते तत्र वरणाभावात् । नान्दीमुखं नान्दीश्राद्धम् । आदिना नान्दीश्राद्धवत्संस्कारक र्ममात्र ग्रहणम् । विवाहे सद्यः शौचं केषामित्यपेक्षायाम् - Page #125 -------------------------------------------------------------------------- ________________ श्राद्धविन्ने निर्णयः। १०५ ब्रह्मपुराणे, दातुः प्रतिग्रहीतुश्च कन्यादाने च नो भवेत् । विवाहयिष्णोः कन्याया लाजहोमादिकर्मणि ॥ इति । दावप्रतिग्रहीतग्रहणमुपनयनादिषु संस्कार्यसंस्कारयोरुप. लक्षणं ज्ञेयम् । अत्र सर्वत्र साज एव तत्तत्कर्मण्याशौचाभावो बोध्यः। दानजपहोमार्चनादयस्तु व्रतशब्देनैव सगृहीताः। पाकपरिक्रिया=पाकारम्भः । प्राले-- गृहीतनियमस्यापि न स्यादन्यस्य कस्य चित् । इति । योगीश्वर: दाने विवाहे यज्ञे च सङ्ग्रामे देशविप्लवे । .. आपद्यपि च कष्टायां सघाशोचं विधीयते ।। दाने सन्तताबदाने । विष्णुः____ आशौचं न राज्ञां राजकमणि न वतिनां यते न सत्रिणां सत्रे न कारूणां कारुकमणि न राजाज्ञाकारिणां तदिच्छायां न देवप्रतिष्ठाविवाहयोः पूर्वसम्भृतयोरिति । प्रचेता: कारवः शिल्पिनो वैद्या दासीदासास्तथैव च । राजानो राजभृयाश्च सद्याशौचाः प्रकीर्तिताः ॥ पैठानसि:-- विवाहदुर्गयज्ञेषु यात्रायां तीर्थकर्मणि । न तत्र सूतकं तद्वत्कर्म यज्ञादि कारयेत् ॥ वैरिवेष्टितदुर्गसंरक्षणार्थी यहा दुर्गयज्ञाः शान्तिको उचाटनादयः । यात्रायां प्रारब्धायाम् । तीर्थकर्मणि-आकस्मिकतीप्राप्तौ । अत्र च नृपकारुवैद्यादावाशौचसोचस्तत्त Page #126 -------------------------------------------------------------------------- ________________ ११० श्राद्धचन्द्रिकायाम्कार्ये आपदि च बोध्यः । स्वस्वकाले विदं सर्व सूतकं परिकीर्तितम् । आपद्गतस्य सर्वस्य सूतकेऽपि न सूतकम् ॥ इति दक्षोक्तः । दातृरहे मरणादौ हेमाद्रौ-- ब्राह्मे, भोजनार्धे तु सम्भुक्ते विप्रैतुर्विपद्यते । गृहे इति शेषः। यदा कश्चित्तदोच्छिष्टं शेषं त्यक्त्वा समाहिताः । आचम्य परकीयेन जलेन शुचयो द्विजाः । इति । अथाशौचन श्राद्धप्रतिबन्धे पाराशरीयेऋष्यशृङ्गः, देये पितॄणां श्राद्धे तु आशौचं जायते यदा । आशाचे तु व्यक्तिक्रान्ते तेभ्यः श्राद्धं प्रदीयते ॥ इति । अत्राप्यन्तरितकालो हेमाद्रौ षत्रिंशन्मते-- मासिके चान्दिके त्वति सम्प्राप्ते मृतसूतके । वदन्ति शुद्धौ तत्कार्य दर्शे वापि विचक्षणाः ।। मरीचिः श्राद्धविघ्ने समुत्पन्ने अविज्ञाते मृतेऽहनि । एकादश्यां तु कर्तव्यं कृष्णपक्षे विशेषतः ॥ अत्रिः सदहश्चेत्सदृष्येत केन चित्सूतकादिना। सूतकानन्तरं कार्य पुनस्तदहरेव वा ॥ विवेचनकारास्तु 'पुनस्तदहरेव वा' इदं मासिकपर. मित्याहुः । यद्याशौचान्तो मलमासे पतेत्तर्हि तत्राप्यन्तरित. श्राद्धं कार्यम् । प्रतिसम्वत्सरश्रादमाशौचात्पतितं च यत् । Page #127 -------------------------------------------------------------------------- ________________ भारजोदर्शनरूपे विघ्ने निर्णयः । मलमासेऽपि तत्कार्यमिति भागुरिभाषितम् ॥ इति भृगुवचनात् । चकारस्त्वर्थे । रोगादिना प्रतिबन्धे तु मृताह एवान्येन पुत्रादिना श्राद्धं कारणीयम् । पूर्वोक्तवचनात् । अथ भार्यारजोदर्शने (१) । तत्र पाकासम्भवे दर्शादिश्राद्धमामनैव कार्यम् । श्राद्धविघ्ने द्विजातीनामामश्राद्धं प्रकीर्त्तितम् । अमावास्यादि नियतं माससम्वत्सरादृते || इति पराशर माधवधृतहारीतवचनात् । श्राद्धविघ्ने= (१) अत्र -- गर्भिणीपतिरजस्वलापतिवरणं न कार्यम् । स्मृती- 25 • १११ रजस्वलाङ्गना यस्य गर्भिणी वा पराभवत् । न यज्ञे वरणं योग्यं गालवो मुनिरब्रवीत् ॥ यशब्देन आधानादिकर्मापि गृह्यते । रुद्रस्कन्दकारिकायां तु-रजस्वलायां भार्यायामाविज्यं श्राद्ध भोजनम् । यात्रामम्बुनिधिस्नानं वर्जयेत्तत्पत्तिः सदा ॥ गर्गः -- भुरकर्म तथाविज्यं यात्रामभ्यमेव च । देवताच परगृहे सागरस्नानमेव च ॥ श्राद्धभुक्तिश्च वर्ज्य स्याद्यदि पत्नी रजस्वला ॥ शाट्यायनः – रजस्वलापतिर्यात्रां श्राद्धभुक्तिं तथार्त्विजम् । सिन्धुस्नानं तथारिज्यं क्षुरकर्म च वर्जयेत् । भाण्ड स्पर्शपर्यन्तमिति गौतमभाषितम् । देवे पिये तथाविज्ये परार्थे जपकर्मणि ॥ उदक्यासूतिकाभर्ता वर्जनीयः प्रयत्नतः । उदक्यायाः पतिं चैव सुतिकायाः पतिं तथा ॥ भाण्डस्पर्शनपर्यन्तं देवे पित्र्ये च वर्जयेत् । काम्यकर्मणि हनिकल्पं न कुर्यात् ॥ हनिकल्पं न कुर्वीत सति द्रव्ये कथञ्चन । प्रभुः प्रथमकल्पस्य योऽनुकल्पेन वर्तते ॥ न पारलौकिकं तस्य दुर्मतेर्विद्यते फलम् । इति मनुवचनात् । इत्यधिकं पुस्तकान्तर । Page #128 -------------------------------------------------------------------------- ________________ ११२ श्राद्धचन्द्रिकायाम् पत्री रजोदर्शनरूपे श्राद्धविघ्ने । तत्राह पाराशरीये उशना -- अपत्रक: प्रवासी च यस्य भार्या रजस्वला । सिद्धानेन न कुर्वीत आमं तस्य विधीयते ।। इति । कात्यायनोऽपि -- आपद्यननौ तीर्थे च प्रवासे पुत्रजन्मनि । आमश्राद्धं प्रकुर्वीत यस्य भार्या रजस्वला || इति । व्याघ्रपादोऽपि -- आर्त्तवे देशाकालानां विप्लवे समुपस्थिते । आमश्राद्धं द्विजैः कार्य शुद्रः कुर्यात्सदैव हि । इति । कालादर्शे तु पत्नीरजोदर्शने दर्शश्राद्धं पञ्चपदिने कार्यमिति पक्षान्तरमुक्तम् । तत्र नियतपदग्रहणात् गौणकाळविधायकवचनाभावादितिभावः । आब्दिकं हि पत्म्यां रजस्वलायां सत्यामपि तद्दिन एवं कार्यम् । पुष्पवत्स्वपि दारेषु विदेशस्थोऽप्यनग्निकः । अनेनैवाब्दिकं कुर्याद्धेम्ना वामेन न कचित् ॥ इति पाराशरीये लौगाक्ष्युक्तेः । मरीचिरपि -- अनग्निकः प्रवासी च यस्य भार्या रजस्वला । आमश्राद्धं द्विजः कुर्यान तत्कुर्यान्मृतेऽहनि ।। इति । रजोदोषे सत्यपि तदामश्राद्धं मृतेऽहनि न कुर्यात्किन्तु प कान्नेनैव कुर्यादित्यर्थः । तथाच -- तिथिच्छेदो न कर्त्तव्यो विनाशौचं यदृच्छया । पिण्डश्राद्धं च दातव्यं विच्छित्तिं नैव कारयेत् || इति ऋष्यशृङ्गवचोऽपि मञ्जुलं सङ्गच्छते । यत्तु हेमाद्रयादिपरिघृतं वचनम् — मृतेऽहनि तु सम्प्राप्ते यस्य भार्या रजस्वला । Page #129 -------------------------------------------------------------------------- ________________ भार्यारजोदर्शनरूपे श्राद्धविघ्ने निर्णयः । १९३ २. श्राद्धं तत्र न कर्त्तव्यं कर्तव्यं पञ्चमेऽहनि ।। इति । तदपुत्रस्त्रीकर्त्तृकश्राद्धविषयम् । तथाच यस्य भार्या रजस्व - लेत्यस्यायमर्थः । यस्य श्राद्धकर्त्री भार्या रजस्वलेति । तथाच -- श्लोक गौतमः, अपुत्रा तु यदा भार्या सम्प्राप्ते भर्तुराब्दिके । रजस्वला भवेत्सा तु कुर्यात्तत्पञ्चमेऽहनि ॥ इति । पाराशरीये प्रभासखण्डेऽपि शुद्धा स्यात्तु चतुर्थेऽहि स्नानाभारी रजस्वला । दैवे कर्मणि पित्र्ये च पञ्चमेऽहनि शुध्यति ॥ इति । असावेव पक्षः कालादर्श पराशर माधव प्रयोग पारिजात विवेचनकारसिन्धुकारादीनां सम्मतः । हेमाद्रिस्तु " पाणिग्रहणाद्धि सहत्वं सर्वकर्मसु " इति वचनेन भार्याया अपि श्राद्धे सहाधिकारात्तस्यां रजस्वलायामशुचित्वेनानधिकारे व्यासज्यवृत्ते भर्तृगतस्याधिकारस्य विधातात्पश्च मदिने एव श्राद्धं युक्तम् । तदर्थं यस्य श्राद्धकर्त्तुरित्येवार्थो मृतेऽहनीति वचनस्य । "पुष्पवस्वपि दारेषु" इत्यादीनि वचनानि सहाधिकृतभार्यान्तरविषयाणीत्याह । तन्मन्दम् | "जायापती अग्निमादधीयाताम्" इत्यादिना आधाने सहाधिकारादाधान सिद्धाग्निसाध्य कर्मस्वपि सहाधिकारसिद्धेः " पाणिग्रहणाद्धि" इतिवचनमणीतस्य सहाधिकारस्योभयसंयोगेनोत्पन्नश्रौतस्मार्त्ताग्निसाध्यकर्मस्वेव न्याय्यत्वात् । श्रा द्धकर्मणि निरग्नीनामप्यधिकाराच्छ्राद्धकर्मणः पत्नी साध्य कर्माघटितत्वाच्च । तस्मादेकभार्यः साग्निकोऽपि तस्यां रजोवत्यामन्नेन मृताह एवाब्दिक मासिकश्राद्धे कुर्यात् । श्राद्धकर्त्री स्त्री चेद्रजस्वला तदाब्दिकं मासिकं च पञ्चमदिनादौ कुर्यात् अमावास्यानिमित्तं तु तस्या लुप्यत एवेति । श्रीमातामहगुरवस्तु हेमायनुसारेण मृताहनीतिवचनात्कतुर्भार्यायां रजस्वलायां सत्यां पञ्चमदिने एव १५ श्रा० चं० · Page #130 -------------------------------------------------------------------------- ________________ श्राद्धचन्द्रिकायाम् क्षयाहश्राद्धं कार्य " पुष्पवत्स्वपि दारेषु" इत्यादीनि वचनानि तत्पराण्येवेत्याहुः । ११४ मतद्वयं प्रमाणत्वाल्लोकैराद्रियतेऽधुना । विस्तरस्त्वत्र निर्दिष्टो नास्माभिर्ग्रन्थगौरवात् ॥ अथान्वारूढायाः चयाहनिर्णयः । यदि पत्नी पत्या सकतिधावन्वारूढा तर्हि क्षयाहश्राद्धे बि. श्वेदेवपाकादितन्त्रता ब्राह्मण: पिण्डश्च भिन्न इत्यसंशयमेव । एकचित्यां समारूढौ म्रियेते तदम्पती यदि । तन्त्रेण श्रपणं कृत्वा पृथक् पिण्डं समाचरेत् || इति प्रचेतोवचनात्, मृतेऽहनि समासेन पिण्डनिर्वपणं पृथक् । नवश्राद्धं च दम्पत्योरम्वारोहण एव तु ।। इति लौगाक्षिवचनाच्च । समासेन=तन्त्रेण श्रपणमि ति शेषः । पिण्डदानं पृथगसपत्नीक । नवश्राद्धमपि तद्वदेव कुर्यात् । गायोंsपि -- एकचियां समारूढौ दम्पती निधनं गतौ । 1 पृथक् श्राद्धं तयोः कुर्यादोदनं च पृथक् पृथक् ॥ इति । श्राद्धशब्दो ब्राह्मणभोजनपरः । ओदनशब्दः पिण्डपरः । तेन विश्वेदेवादीनां खारादुपकारिणां तन्त्रता ब्राह्मणभोजनपिण्डदा नयोरतन्त्र तेतिसिद्धम् । यत्तु भृगुवचनम्- 1 या समारोहणं कुर्याद्भर्वृचित्यां पतिव्रता । मृतानि सम्प्राप्ते पृथकूपिण्डे नियोजयेत् || प्रत्यब्दं च नवश्राद्धं युगपत्सु समापयेत् । इति, तदपि स्पष्टार्थतया पृथक्पिण्डप्रदानपरमेव । एतेनेदं येषां वार्षिकमेकोद्दिष्टमुक्तं तद्विषयमिति केषां चिदुक्तिः परास्ता । यदा तिथ्यन्तरेऽम्वारूढा तदा तत्तियों भिन्नमेव क्षयाहश्राद्धं कर्त्तव्य • Page #131 -------------------------------------------------------------------------- ________________ अन्वारूढायाः क्षपाहनिर्णयः । ११५ मिति सर्वनिबन्धकार सम्पत सिद्धोऽर्थः । दाक्षिणायास्तु तिथिभे देsपि भर्तृतियावेव विश्वेदेवाद्या रादुपकारकाङ्गतन्त्रेण द्वयोरपि श्राद्धं समाचरन्ति । तत्र- एक चित्यां समारूढौ दम्पती प्रमृतौ यदि । पृथक् श्राद्धं प्रकुर्वीत पत्युरेब क्षयेऽहनि || मृतानामपि मृत्यानां भार्याणां पतिना सह । तन्त्रेण श्रपणं कृत्वा श्राद्धं स्वामिक्षयेऽहनि ॥ इति चन्द्रप्रकाशे लिखितं वचनमिदं प्रायोऽमूलं पश्यामः । ननु भिन्नतिथिसमन्वारूढायाः कथमेकचितिसमारूढस्वमिति चेत्, शृणु । चितिशब्दो यूपादिशब्दवद्दृष्टादृष्टसमुदायवाची तेन देशान्तरे कालान्तरे वाऽमन्त्रक दाहेऽपि संस्काराभावेनास्त्येव पलाशादिप्रकृतिदाहकाले चितिमेदाभावः इतरथा सार्वजनीनोऽनुगमनरूप आचारो व्याहन्येत तस्मादयमेवार्थो युक्तः । व्यवस्था - पितं चैवमेव मूलं प्रकारान्तरेण द्वैत निर्णयेऽस्मन्मातुः पिताम हचरणैः । तेषां सिद्धान्तकारिका अपि एकस्यामथ भिन्नायां तिथौ कालान्तरेऽपि वा । अन्वारूढ जनन्यास्तत्पत्न्याश्चापि वार्षिकम् ॥ पार्वणेन विधानेन विश्वेदेवादितन्त्रतः । पिण्डब्राह्मणभेदेन समासविधितो भवेत् ॥ मासिकादिष्वेवमेव न्यायतोऽनुष्ठितिर्मता । अपवादान्नवश्राद्धे पृथक्पृथगनुष्ठितः ॥ तत्राप्यसम्भवे तन्त्रं वार्षिकादिष्विवाचरेत् । इति । ग्रन्थगौरवभीत्येह विस्तृतिर्न प्रदर्शिता । पश्यन्तु तां पुनर्द्वैतनिर्णयादिषु भावतः || विस्तृतौ मोहमानोति जनः शास्त्राकृतश्रमः । अतोऽत्र विषयान्वपि सङ्क्षेपेणा खिलानहम् || Page #132 -------------------------------------------------------------------------- ________________ ११६ গান্ধা अथ श्राइसन्निपाते निर्णय: प्रदश्यते । पराशरीये भृगुः, एककाले गतासूनां बहूनामथवा द्वयोः । तन्त्रेण श्रपणं कुर्याच्छादं कृत्वा पृथक्पृथक् ॥ पूर्वकस्य मृतस्यादौ द्वितीयस्य ततः परम् । तृतीयस्य ततः कुर्यात्सन्निपातेष्वयं क्रमः ॥ इति । एककाले एकतिथौ। अत्रिरपि बहूनामथवा द्वाभ्यां श्राद्धं चेत्स्यात्समेऽहनि । तन्त्रेण श्रषणं कृत्वा श्राद्धं कुर्यात्पृथक्पृथक ॥ इति । द्वयोरित्यर्थे द्वाभ्यामिसार्षः । इदं च तन्त्रेण श्रपणं - पृथक्पाकासामर्थे इति केचित् । अत्र पित्रोः श्राद्ध समं प्राप्ते न चेत्पर्युषितेऽपि वा। पर्युषिते-चिरन्तने। पितृपूर्व मुतः कुर्यादन्यत्रासनियोगतः ॥ इति कार्णाजिनिवचनात् स्मृत्यर्थसारपराशरमाध. धमदनपारिजातकालादादयोऽविशेषण पूर्व पितुः क्षया. हश्राद्धं ततो मातुरित्याहुः । हेमाद्रिस्तु मरणपौर्वापर्यज्ञाने म. रणक्रमेणैव मरणपौर्वापर्याज्ञाने पितृपूर्वकमित्याह । भवेद्यदि सपिण्डानां युगपन्मरणं यदा । सम्बन्धासत्तिमालोच्य तत्क्रमाच्छ्राद्धमाचरेत् ॥ इति । 'पार्वणैकोद्दिष्टयोर्युगपत्नसक्तावाह-- जावालिः, योकत्र भवेयातामेकोदिष्टं च पार्वणम् । पार्वणं त्वभिनिवर्त्य एकोद्दिष्टं समाचरेत् ।। अत्रैकोहिष्टमभिनिर्वयं पार्वणं समाचरोदत्यन्वयः । एको. Page #133 -------------------------------------------------------------------------- ________________ धाडसन्निपाते निर्णयः। ११७ दिष्टस्य पार्वणात्याकालीनत्वबोधनात् । एवं दर्शे क्षयाहप्रसक्तों प्रयोगपरिजातेआश्वलायन:, यन्मास्येवाब्दिकं श्रादं यस्य पित्रोवेदिह ।। प्रापिण्डदानात्तन्मासि पार्वणं न समाचरेत् ॥ इति । मासि-अमावास्यायाम् । 'पार्वणम्-दर्शश्रादम् । तथा च वार्षिकात्माफ् दार्श न कार्यमित्यर्थः । अत्र यद्यपि-- नैकः श्राद्धद्वयं कुर्यात्समानेऽहनि कुत्रचित । इतिप्रचेतोवचनाच्छादद्वयमेकस्यैकाहनि निषिद्धं तदनिः । मित्तकम् । सनिमित्तकान्यनेकान्यपि सम कार्याणि । तदुक्तम् - जावालिकात्यायनाभ्याम् , श्राद्धं कृत्वा तु तस्यैव पुनः श्राद्धं न तदिने । नैमित्तिकं तु कर्तव्यं निमित्तानुक्रमोदयम् ॥ द्वे बहूनि निमित्तानि जायेरन्कवासरे । . नैमित्तिकानि कार्याणि निमित्तोत्पत्त्यनुक्रमात् ॥ इति । तेन नानानिमित्तान्यनेकश्राद्धानि कुर्वतां न दोषः । तथाहि। दर्श चेपितृक्षयाहस्तदा क्षयाहप्रयुक्तं श्राद्धं कृत्वा दार्श कार्य तदपि समाप्य ग्रहणं चेत्तनिमित्तकमपि भोकभावे आमादिना कृत्वा पुत्रजन्म यदि स्यात्तनिमित्तमपि कुर्वीत । एवं तीर्थविशे. षेषु तत्ततीर्थफलावाप्तये नानाश्रादानि कार्याणि । अनेकोद्देश्यकानां श्राद्धानां कालैक्ये तन्त्रंणानुष्ठानं यथा दर्शादौ पितृश्रा. दमातामहश्राद्धयोः । एवमनेकनिमित्तकश्राद्धसम्पातेऽगृह्यमाणविशेष प्रधानानामङ्गानां च तन्त्रेणानुष्ठानम् । यथा सङ्क्रान्ति. व्यतीपातादिश्रादानाम् । तत्र सङ्कल्पवाक्ये सक्रान्तिव्यतीपातादिश्रादं च तन्त्रेण करिष्ये इत्युल्लेखः । एकदेवताकयोः काम्यनित्यश्रादयोः सन्निपाते काम्येन नित्यश्रादसिदिः । त. Page #134 -------------------------------------------------------------------------- ________________ श्राडचन्द्रिकायाम् ११८ दुक्तम् पाराशरीये स्मृतिसङ्ग्रहे, काम्यतन्त्रेण नित्यस्य तन्त्रं श्राद्धस्य सिध्यति । इति । दैवतैक्ये कचिदेकनिमित्तकानुष्ठानेनाप्यन्यनिमित्तकस्य म सङ्गमिद्धिर्भवतीत्युक्तम् कालादर्श, नित्यदार्शिक योश्वोदकुम्भमासिकयोरपि । दार्शिकस्य युगादेश्व दार्शिकालभ्ययोगयोः ॥ दार्शिकस्य तु मन्वादेः सम्पाते श्राद्धकर्मणः । प्रसङ्गादितरस्यापि सिद्धेरुत्तरमाचरेत् ॥ इति । देवताभेदे तु तन्त्रापवाद उक्तस्तत्रैव निसस्य चोदकुम्भस्य नित्यमासिकयोरपि । नित्यस्य चान्दिकस्यापि दार्शिकाब्दिकयोरपि ॥ युगाद्याब्दिकयोश्चापि मन्वाद्याब्दिकयोरपि । प्रत्याब्दिकेषु चालभ्ययोगेषु विहितस्य च ॥ सम्पाते देवताभेदात् श्राद्धयुग्मं समाचरेत् । इति । अथ सपिण्डीकरणम् । सच्च सिद्धान्नेनैव कार्यं नामादिना । तदुक्तम्-स्मृत्यर्थसारे, सपिण्डीकरणं तु सर्वथाऽनेनैव कार्यमिति । सरफलमाह विष्णुधर्मोत्तरे मार्कण्डेयः, कृते सपिण्डीकरणे नरः संवत्सरात्परम् । प्रेतदेहं परित्यज्य भोगदेहं प्रपद्यते ॥ इति । भोगदेहः = पितृदेहः । येषां सपिण्डीकरणं निषिद्धं तेषां मवश्राद्धादिविधानात्तावन्मात्रेणैव भोगदेहप्राप्तिः कल्य्या | एकादशे द्वादशेऽह्नि त्रिपक्ष वा त्रिमासि वा । षष्ठे चैकादशे चाब्दे सम्पूर्णे वा शुभागमे ॥ Page #135 -------------------------------------------------------------------------- ________________ सपिण्डीकरणश्राद्धस्य कालनिरूपणम् । ११९ इत्यादिवचनैस्तस्यैकादश । हद्वादशाह तृतीयपक्ष तृतीयासषष्ठमासैकादशमास संवत्सरान्तशुभागमा इत्यष्टौ काळा: सामान्यतः कथिताः । नवममासेSपि केषाञ्चिन्मते तत्कालत्वेनोपदिष्टः पैठीनसिना, सम्वत्सरान्ते विसर्जनं नवमे मासीत्येके । विसर्जनं = प्रेतत्वविसर्जनं सपिण्डीकरणमितियावत् । त त्रेयं व्यवस्था । हारीत: - या तु पूर्वममावास्या मृताहाद्दशमी भवेत् । सपिण्डीकरणं तस्यां कुर्यादेव सुतोऽग्निमान् ॥ मृताहाद्दशमी या तिथिस्तत्परायाममावास्यायामित्यर्थः । अत एव- कर्णाजिनि:, सपिण्डीकरणं कुर्यात्पूर्ववच्चाग्निमान्सुतः । परतो दशरात्राच्चेत्कुहूरब्दोपतिरः ॥ इति । जाबालोsपि - • सपिण्डीकरणं कुर्यात्पूर्वे दर्शेऽग्निमान्सुतः । परतो दशरात्रस्य पूर्णे वन्दे तथेतरः ॥ इति । इदं चैकादशेऽह्नि दर्शागमे ज्ञेयम् । आहिताग्नेः -- सपिण्डीकरणात्प्रेते पैतृकं पदमास्थिते । आहिताः सिनीवाल्यां पितृयज्ञः प्रवर्त्तते ॥ इति गालववचनात्सपिण्डीकरणमन्तरेण पिण्डपितृयशस्य कर्त्तुमशक्यत्वान्मृतपितृकस्य तदकरणे प्रत्यवायात् । तथाच जाबाल', नासपिण्डानिमान्पुत्रः पितृयज्ञं समाचरेत् । पापी भवत्यकुर्वन् हि पितृहा चोपजायते । इति । अत्र गालववाक्ये आहिताग्निपदग्रहणादैोपासनाभिमतः पिण्डपितृयज्ञानुरोधेन नैतस्मिन्काले सपिण्डीकरणं किन्तु दशाह Page #136 -------------------------------------------------------------------------- ________________ १२० श्राद्धचन्द्रिकायाम्मध्यवर्तिदर्शवत्पिण्डपितृयज्ञो लुप्यते । दर्शानागमे तु द्वादशाहे मुख्यः कालः । तथाचभविष्यपुराणे, यजमानोऽमिमान् राजन्तश्चाप्यग्निको भवेत् । द्वादशाहे भवेत्कार्य सपिण्डीकरणं सुतैः ॥ इति ।। गोभिलोऽपि साग्निकस्तु यदा की प्रेतश्चाप्यमिमान् भवेत् ।। उत्तरार्धं तदेव । प्रतिबन्धेन तत्रान्तरिते काळमाह--- कात्यायन:, . एकादशाहं निर्वयं पूर्व दर्शाद्यथाविधि । प्रकुर्वीताग्निमाविमो मातापित्रोः सपिण्डताम् ॥ इति । दर्शात्पूर्व यस्मिन्कस्मिन् दिन इयर्थः । तत्राप्यन्तरिते त्रिपक्षादिषूत्तरकालेषु कार्यम् । तदाह सामिकं प्रकृत्यगोभिला, द्वादशाहादिकालेषु प्रमादादननुष्ठितम् । सपिण्डीकरणं कुर्यात्कालेषुत्तरमाविषु ॥ इति । अत्र वचनेषु पुत्रः सुतैर्मातापित्रोरिति श्रवणाजनकजना विध्यतिरिक्तस्य सपिण्डीकरणे प्राप्ते सानेः कर्तु द्वादशाहदर्शप्राक्तनयत्किश्चिदिननियमः । एवमपुत्राहिताग्नेः पत्नी कर्यपुत्रा. यास्तस्याः पतिः कर्ता तदापि नासौ नियमो नापि त्रिपक्षनियमाकि स्वनियम एष । त्रिपक्षे सपिण्डीकरणविधायकवाक्ये एके. नानग्निपदेनानाहितान्यविद्यमानान्योरुभयोनिर्देशायोगात् । मे. तस्यैव सामित्वे तृतीयपक्षे कार्यम् । प्रेतश्चेदाहिताग्निः स्यात्क ननिर्मदा भवेत् । : सपिण्डीकरणं तस्य कुर्यात्पक्षे तृतीयके ॥ । इति सुमन्तुवाक्यात् । अत्रानग्निरिति बहुव्रीहिणा सा. निकपदोक्तः पुत्र एव प्रत्यभिज्ञायते । Page #137 -------------------------------------------------------------------------- ________________ सपिण्डीकरणश्राद्धस्य कालनिर्णयः। १२१ लघुहारीतोऽपि___ अनग्निस्तु यदा वीर ! भवेत्कुर्याचदा गृही। प्रेतश्चेदग्निमांस्तु स्यास्त्रिपक्षे वै सपिण्डनम् ।। इति । अत्राधिकरणसप्तविशात्समस्ततृतीय पक्षस्तत्कालः । एवं त्रिपासषण्मासादिष्वपि । अत्र श्रीमातामहास्तु यदा दम्प. सोरन्यतरस्य पूर्व मरणेनामयो. विनियुक्तास्तदेतरस्य सामिस्वाभावात्कालान्तरे तन्मरणे तु न त्रिपक्षनियमः । उत्सष्टामेरप्ये. वम् । विच्छिन्नामेस्तु आत्मन्यग्निसद्भावात्तस्य साग्नित्वेन त्रि. पक्ष एवेत्पाहुः । उभयोः साग्नित्वे द्वादशाह एव । सानिकस्तु यदा कर्ता प्रेतश्चाप्यग्निमान्भवेत् । द्वादशाहे तदा कार्य सपिण्डीकरणं पितुः ।। इति विज्ञानेश्वरमाधवोदाहृतसुमन्तूक्ते । हेमाद्रिकालादर्शयोनेदं वचनम् । तेन तन्मते पितुरपि साग्निकस्यापि सपिण्डने साग्निकस्यापि पुत्रस्य न द्वादशाहकर्तव्यतानियमः । किन्त्वनियम एव । पूर्वयोमते तु नियमः । वचनसद्भावात् । एवं पूर्वयोरपि मते पितृव्यातिरिक्तस्य साग्निकस्यापि सपिण्डीकरणे साग्निकस्यापि पुत्रातिरिक्तस्य भ्रातृव्यादेनं द्वादशाहनियमः पितुरित्युक्तेः । द्वयोरप्यनग्नित्वे तुभविष्ये, सपिण्डीकरणं कुर्याद्यजमानस्त्वननिमान् । अनाहिताग्नेः प्रेतस्य पूर्णेऽन्द भरतर्षभ ।। द्वादशेऽहनि षण्मासे त्रिपक्षे वा त्रिमासि वा । एकादशेऽपि वा मासि मङ्गलस्याप्युपस्थितौ ॥ इति । एते च सप्त काला इच्छया विकल्पन्त इति माधवः । वस्तुतस्तु बहुभिर्वचनैः सम्वत्सरान्तस्य मुख्यकालत्वादेतेऽनु. कल्पा एवेति युक्तम् । पूर्णेऽब्दे इत्यत्र तूत्तरेऽहि अयम् । ततः सपिण्डीकरणं वत्सरार्ध्वतः स्थितम् । १६ श्रा०चं. Page #138 -------------------------------------------------------------------------- ________________ १२२ श्राद्धचन्द्रिकायाम् इति नागरखण्डात् । वार्षिकदिन इति यावत । एतेषु कालेषु द्वादशाहः प्रशस्त इत्याह-- व्याघ्रा, आनन्त्यात्कुलधर्माणां पुंसां चैवायुषः क्षयात् । अस्थितेश्च शरीरस्य द्वादशाहः प्रशस्यते ॥ इति । राजन्यवैश्ययोराशौचान्ते सपिण्डीकरणं कार्यम् । तथाच-- वृद्धमनुः, द्वादशेऽहनि विषाणामाशौचान्ते तु भूभुजाम् । वैश्यानां तु त्रिपक्षादावथवा स्यात्सपिण्डनम् ॥ इति । अथवेति पक्षान्तरम् । वैश्यानामाशौचान्ते त्रिपक्षे वेति । निर्णयामृते कात्यायनोऽपि सर्वेषां पेव वर्णानामाशौचान्ते सपिण्डनम् । इति । -- सर्वेषां विप्रराजन्यावशाम् । शुद्राणां त्वाशीचे सत्यपि मन्त्रवर्ज हि शूद्राणां द्वादशेऽहनि कीर्तितम् । इति विष्णुक्तेद्वादशाह एव | अब्दपूः पूर्वमेव द्वादशाहे सपिण्डने क्रियमाणे आदौ षोडशश्राद्धापकर्षणं ज्ञेयम् । तथाचवृद्धवसिष्टः, - श्राद्धानि षोडशादत्वा न तु कुर्यात्सपिण्डताम् । तद्धानौ तु कृते प्रेतः पितृत्वं न प्रपद्यते ॥ इति । एवं च सति सपिण्डनोत्तरमपि स्वस्थकाले पुनर्यावदान्दिकान्तान्यावर्तनीयानि । यस्य संवत्सरादग्विहिता तु सपिण्डता । विधिवत्तानि कुर्वीत पुनः श्राद्धानि षोडश ॥ इति गोभिलोक्तः। विधिवत्-यथासम्प्रदायमेकोहि. क्रमेण पार्वणक्रमेण वेत्यर्थः । तदुक्तम्पैंठीनसिना, सपिण्डीकरणादर्वाक्कुर्याच्छादानि षोडश । Page #139 -------------------------------------------------------------------------- ________________ सपिण्डीकरणश्राद्धस्य कालनिर्णयः। १२३ एकोदिष्टविधानेन कुर्यात्सर्वाणि तानि तु ॥ सपिण्डीकरणावं यदा कुर्यात्तदा पुनः । प्रत्यब्दं यो यथा कुर्यात्तथा कुर्यात्स तान्यपि ॥ अत्र गोभिलवचने षोडशग्रहणेऽपि पुनराकृत्तिः प्रातका. लानां न तु स्वस्वकालेऽनुष्ठितानाम् । अर्वागन्दायत्र यत्र सपिण्डीकरणं कृतम् । तर्ध्वं मासिकानां स्याद्यथाकालमनुष्ठितिः ॥ इति कार्णाजिनिवचनात् । वृद्धिप्राप्तावश्यं सपिण्डनोत्तरमा वर्तनीयानामनुमामिकानां भूयोऽपकर्षः कार्यः । तदुक्तम्- . शाव्यायनिना, सपिण्डीकरणादागपकृष्य कृतान्यपि । पुनरप्यपकृष्यन्ते वृद्ध्युत्तरनिषेधनात् ॥ इति ।। निषेधमाह कात्यायन:, निर्वयं वृद्धितन्त्रं तु मासिकानि न तन्त्रयंत् । अयातयामं मरणं न भवेत्पुनरस्य तु ॥ इति । यदि वृद्धिश्राद्धोत्तरं मासिकानि कुर्यात्तदा मृतस्य मरणं पुनर्भवेदिति निन्दारूपो दोषः । अत्र फलचमसे राजन्यवैश्यनिमित्तेन विहिते सोमाङ्गानामभिषवक्रयादीनां विधिन समानस्तद्वद्वयादिनिमित्तन विहितः सपिण्डीकरणमासिकापकर्षः चौ. लोपनयनसमावर्चनविवाहाग्न्याधानेष्वापूर्ताद्यङ्गभूतवृद्धिश्राद्ध एवं वर्तते न तु गर्भाधानसीमन्तजातकर्मनामकरणानप्रासनवा. स्तुपूजावताद्यङ्गभूतवृद्धिश्राद्धेऽपीति निष्कर्षः। निर्णीतथायमे. वार्थों द्वैतनिर्णयेऽस्मन्मातुः पितामहचरणैः । वृद्धिं विना त्वेतेषा. मनुमासिकानामपकर्षणं न कर्चव्यम् । अन्तरेणैव यो वृद्धिं प्रेतश्राद्धानि कर्षति । स श्राद्धी नरके घोरे पितृभिः सह मज्जति ॥ Page #140 -------------------------------------------------------------------------- ________________ १२४ श्राडचन्द्रिकायाम् - इति शाट्यायनिस्मरणात् । विघ्नवशेन सर्वेष्वप्युक्त कालेषु न जातं चेत्सपिण्डनं तदा कालान्तरमाह - ऋष्यशृङ्गः, सपिण्डीकरणश्राद्धमुक्त काले न चेत्कृतम् । रौद्रे हस्ते च रोहिण्यां मैत्रये वा समाचरेत् ॥ इति । तत्र पुत्रे सति स एव चिरकालादपि कुर्यात् न सन्निहितोऽपि भ्रातृतस्पुत्रादिर्यथाकालमपि । श्राद्धानि षोडशादत्वा न तु कुर्यात्सपिण्डनम् । प्रोषितावसिते पुत्रः कालादपि चिरादपि ॥ इति वायुपुराणवाक्यात् । तत्रापि ज्येष्ठस्यैवाधिकारः । 1 सदाह प्रचेताः, एकादशाद्याः क्रमशो ज्येष्ठस्य विधिवत्क्रियाः । कुर्युर्नैकैकशः श्राद्धमाब्दिकं तु पृथक् पृथक् ॥ नन्वेवमेकादशाद्या इति प्रचेतोवाक्यादेकादशाहमासिके व्वपि सपिण्डीकरणवज्ज्येष्ठपात्र कर्तृकताप्रसङ्ग इति चेत्, मैवम् । पूर्वाः क्रिया मध्यमाश्च तथा चैवोत्तराः क्रियाः । त्रिप्रकाराः क्रिया होतास्तासां भेदं शृणुष्व मे || आद्याहाद्वादशाहाच्च मध्ये याः स्युः क्रिया मताः । ताः पूर्वा मध्यमा मासि मास्कोद्दिष्टसंज्ञिताः ॥ प्रेते पितृत्वमापन्ने सपिण्डीकरणादनु । क्रियन्ते याः क्रियाः पित्र्याः प्रोच्यन्ते ता नृपोत्तराः ॥ पितृमातृसपिण्डैस्तु समानसलिलैस्तथा । सत्सङ्घातगतैश्चैव राज्ञा वा धनहारिणा ॥ पूर्वाः क्रिया मध्यमाश्च पुत्राद्यैरेव चोत्तराः । दौहित्रैर्वा नरश्रेष्ठ ! कार्यास्ततनयैस्तथा ॥ इति विष्णुपुराणे पराशरवाक्यात् । अत्र हि मासिमा Page #141 -------------------------------------------------------------------------- ________________ सपिण्डीकरणश्राद्धेऽधिकारिनिर्णयः। १२६ सीत्यस्याविवक्षितत्वादेकादशाहादेः सपिण्डीकरणमाकालीनै. कोपिष्टमात्रेऽस्य मध्यमक्रियात्वेन सपिण्डादीनां नृपत्यन्तानां तत्र कर्तृत्वोक्या ज्येष्ठकर्तृकत्वानियमस्य तत्रापवादे कृते तदुत्तरे सपिण्डीकरण एव ज्येष्ठककत्वनियमोऽवतिष्ठते । सपिण्डीकरणो. चरक्षयाहामावास्यामहाळयादिरूपोत्तरक्रियासु यद्यपि पुत्राभावे "पुत्राधैरेव चोत्तरा" इत्यनेन । पुत्रः पौत्रः प्रपौत्रो वा भ्राता वा भ्रातृसन्ततिः। इतिनिर्दिष्टानां भ्रातृसन्तत्यन्तानां दौहित्रदौहित्रतनयानां कर्तृत्वमुक्तं, तथापि तत्सपिण्डादीनामवनांपत्यन्तानां नित्यर्थं न तु ज्येष्ठे सतीतरेषां कर्तृत्वाय । “आब्दिकं तु पृथक् पृथक" इति प्रचेतोवाक्यशेषस्तु विभक्तविषयः । ज्येष्ठेऽसन्निहिते कनिष्ठ आहितामिः कुर्यादेव । अन्यथा पितृयज्ञासिद्धेः। एवमावश्यक. दिश्राद्धेऽपि कनिष्ठोऽन्यः सपिण्डो वा कुर्यात् । भ्राता वा भ्रातृपुत्रो वा सपिण्डः शिष्य एवं वा । सहपिण्डक्रियां कृत्वा कुर्यादभ्युदयं ततः ॥ इति लघुहारतिवचनात् । नन्वत्र वचने क्वाप्रययन समानकर्तृकत्वावगमात् कथं मृतस्य पुत्रादेरन्य एव सपिण्डः स. पिण्डीकरणं करोत्यन्यश्च सपिण्ड आभ्युदायिकमितिचेत्, मैवम् । प्रेतकर्माण्यनिर्वयं चरेन्नाभ्युदयक्रियाम् । आचतुर्थ ततः पुंसि पञ्चपे शुभदं भवेत् ॥ इति मेधातिथिपरिघृतवचनान्मूलपुरुषाच्चतुर्थपुरुषमभि. ध्याप्य यस्य कस्यापि सपिण्डस्य मृतस्य मासिकसपिण्डीकरणं विनाऽऽभ्युदयिक राभ्युदायके योग्यतासिद्ध्यभावेन क्त्वोक्त. स्य समानकीकत्वस्याविवक्षितत्वात् । अत्र भ्रात्रादयो मृतस्य बोध्याः । केनापि निमित्तेन कनिष्ठेन सपिण्डीकरणे कृतेऽसनिः हितज्येष्ठपुत्रोऽपि पुनः प्रेतशब्दमन्तरा तत्कुर्यात् । Page #142 -------------------------------------------------------------------------- ________________ १२६ श्राद्धचन्द्रिकायाम् यवीयसा कृतं कर्म प्रेतशब्दं विहाय तु । तज्ज्यायसापि कर्तव्यं सपिण्डीकरणं पुनः ।। इति स्मृतेः । स्मृत्यर्थसारे तु विभक्ता ऋद्धिकामाश्चेत्पुत्राः कुर्युः पृथक्पृथक् । इतिपक्षान्तरमुक्तम् । ये तु वृद्ध्यादिनिमित्तं विनापि मातापित्रोर्मृतेः काले ज्येष्ठे देशान्तरे स्थिते । कनिष्ठेन प्रकर्तव्यं सपिण्डीकरणं तदा ॥ . इतिवचनात्कनिष्ठन कार्यमियाहुः । तेऽस्य वचनस्यापामा. ण्येन निरस्ता वेदितव्याः । सपिण्डीकरणेतिकर्तव्यतामाहयाज्ञवल्क्या , गन्धोदकतिलयुक्तं कुर्यात्पात्रचतुष्टयम् । अयोथै पितृपात्रेषु प्रेतपात्रं प्रसेचयेत् ।। येसमाना इति द्वाभ्यां शेषं पूर्ववदाचरेत् । इति । ___ अर्यसंयोजनं च प्रेतायदानानन्तरमवशिष्टेन जलन पि. तामहार्यदानात्पूर्व कार्यम् । तथा च मदनरनेब्रह्मपुराणे, प्रेतविप्रस्य हस्ते तु चतुभांग जलं क्षिपेत् । ततः पितामहादिभ्यस्तन्मन्त्रैश्च पृथक् पृथक् ॥ येसमाना इति द्वाभ्यां तज्जलं तु समर्पयेत् । अयोक्तेनैव विधिना प्रेतपात्रादि पूर्ववत् ॥ तेभ्योऽथ विनिवेद्यैवं पश्चाच्च स्वयमाचरेत् । इति । चतुर्भाग-चतुर्थभागम् । पिण्डसंयोजने विशेषस्तत्रैव दवा पिण्डमथाष्टाङ्गं ध्यात्वा तं च सुभास्वरम् । मुवर्णरूप्यदभैस्तु तस्मिन्पिण्डत्रये त्रिधा ।। कृते पितामहादिभ्यः पितृभ्यः प्रेतमर्पयेत् । सुवर्तुलस्तितस्त्रीस्त्रीपिण्डान्कृत्वा प्रपूजयेत् ।। Page #143 -------------------------------------------------------------------------- ________________ व्युत्क्रमेण मृतौ सपिण्डीकरण निर्णयः । १३७ अर्घ्यपुष्पैस्तथा धूपैर्दीपमाल्यानुलेपनैः । मुख्यं तु पितरं कृत्वा पुनरन्यान्यथाक्रमम् ॥ इति । यदा पिता म्रियते पितामहो जीवति तदा प्रपितामहादिभिः सपिण्डनं कार्यम् । मृते पितरि यस्याथ विद्यते च पितामहः । तेन देयास्त्रयः पिण्डाः प्रपितामहपूर्वकाः ॥ तेभ्यस्तु पैतृकः पिण्डो नियोक्तव्यस्तु पूर्ववत् । न देयो जीवते पिण्डः स च यस्मान्मृतो भवेत् ॥ पिण्डस्तु जीवतो हस्ते शिरश्छेदसमो भवेत् ॥ तथा मातर्यथ मृतायां च विद्यते च पितामही । प्रपितामही पूर्वस्तु कार्यस्तत्राप्यायं विधिः ॥ इति हेमाद्रिघृतब्रह्मपुराणात् । एवं प्रपितामहेऽपि जीवति तत्पित्रादिभिः कार्यम् । तदाह - सुमन्तुः, कृते इति शेषः । त्रयाणामपि पिण्डानामेकेनापि सपिण्डने | पितृत्वमश्नुते प्रेत इति धर्मे व्यवस्थितः ॥ इति । यत्तु - व्युत्क्रमाच्च मृतानां तु नैव कार्या सपिण्डता । इति वचस्तन्मातृपितृभर्तृव्यतिरिक्तविषयम् । व्युत्क्रमेण मृतानां न सपिण्डीकृतिरिष्यते । यदि माता यदि पिता भर्त्ता नैष विधिः स्मृतः ॥ इति पाराशरीये स्कान्दोक्तेः । यदा पितामहप्रपितामहयोर्द्वयोरेकस्यैव वा कर्त्रसन्निधानरूपप्रतिबन्धात्सपिण्डीकरणं न जातं स्वपितुस्तु द्वादशाहादिवर्षान्तपर्यन्त काळातिक्रमसम्भावनायां सपिण्डीकरणशुन्येनापि पितामहादिना सह स्वपितरं संस्कुर्यात् । Page #144 -------------------------------------------------------------------------- ________________ १२८ श्राद्धचन्द्रिकायाम् असंस्कृतौ न संस्कार्यों पूर्वी पौत्रप्रपौत्रकैः । पितरं तत्र संस्कुर्यादिति कात्यायनोऽब्रवीत् ॥ पापिष्ठमपि शुद्धेन शुद्ध पापकृतापि वा। पितामहेन पितरं संस्कुर्यादिति निश्चयः ॥ इति कात्यायनोक्तेः । अयमर्थः। पूर्वी पितामहपितामहौ। पापिष्ठमकृतसपिण्डनं न तु पातित्य स्थितम्। "पापकर्मिणो न संसजेरन" इति गौतमोक्तेः। तादृशपितरं शुद्धेन निर्चित. सपिण्डीकरणेन, पापकृता-अनिवर्तितसपिण्डीकरणेन वा पितामहेन साकं शुद्धं सम्यक् संस्कुर्यादिति शास्त्रनिश्चय इति । ताशाभ्यां सह मासिकायपि कार्यम् । ___ मातुः सपिण्डतां कृत्वा कुर्यान्मासामानुसिकम् । इति तेनैवोक्तत्वात् । इत्थं चाविशेषानाहग्भ्यां सह दर्श श्राद्धमपि स्यादेव । कचित्तु दर्शश्राद्धं गयाश्राद्धं श्राद्धं चापरपक्षिकम् । प्रथमेऽन्दे न कुर्वीत कृतेऽपि तु सपिण्डने ॥ दर्शश्राद्धं गयाश्राद्धं श्राद्धं चापरपक्षिकम् । प्रथमेऽब्देऽपि कुर्वीत यदि स्याद्भक्तिमान्सुतः ॥ इति वचनद्वयं पठन्ति । तस्यायमर्थः । द्वितीयवचनं मुतग्रहणादाघान्दे दर्शश्राद्धादीनि मुत एवं कुर्यानान्यो भ्रात्रादिः। भक्तिमत्त्वं तु कर्माङ्गतया प्राप्तमन्यते । अतः मुतेनैव पित्रोराघाब्दे दर्शश्राद्धादिकं कार्यम् । यस्तु प्रमीतौ पितरौ यस्य देहस्तस्याशुचिर्भवेत् । न देवं नापि वा पिश्यं यावत्पूर्णों न वत्सरः ॥ इति देवलवचनेन पित्र्यकर्मनिषेधः स वर्षान्तर्पयन्तं स. पिण्डीकरणाकरणे बोध्या । Page #145 -------------------------------------------------------------------------- ________________ मातुः सपिण्डीकरणे विशेषः । अथ स्त्रीणां वदामः । हेमाद्रौ शातातपः, मातुः सपिण्डीकरणं कथं कार्यं भवेत्सुतैः । पितामह्यादिभिः सार्द्धं सपिण्डीकरणं स्मृतम् ॥ इति । पक्षान्तरं तत्रैव स्मृत्यन्तरे मातुः सपिण्डीकरणं पत्या सार्धं विधीयते । यस्मात्पतिव्रतानां वै स एव गतिरिष्यते ॥ एवं सति सन्देहे व्यवस्था भविष्यत्पुराणे - जीवत्पिता पितामह्या मातुः कुर्यात्सपिण्डनम् । प्रमीतपितृकः पित्रा तत्पित्रा पुत्रिकासुतः || तस्पित्रा=मातुः पित्रेत्यर्थः । लौगाक्षरपि पितामहादिभिः सार्धं मातरं तु सपिण्डयेत् । पितरि म्रियमाणे तु तेनैवोपरते सति ॥ इति । १२९ अथ वा- येनास्य पितरो याता येन याताः पितामहाः । तेन यायात्सतां मार्ग तेन गच्छन्न दुष्यति ॥ इत्यादिवचनैः स्वकुलपरम्परां विचार्य व्यवस्था बोध्या । सुमन्तुरपि एवं शास्त्र गतिर्भिन्ना सर्वकर्मसु भारत ! | उदितेऽनुदिते चैव होमभेदो यथा भवेत् ॥ तस्मात्कुलसमायातमाचारं च चरेद्बुधः । इति । अपुत्राविषये पैठीनसिः - अपुत्रायां मृतायां तु पतिः कुर्यात्सपिण्डनम् । श्वश्वादिभिः सहैवास्याः सपिण्डीकरणं भवेत् ॥ इति । अन्वारोहणे तु पत्यैव सह नियतं सपिण्डनम् । १७ श्रा० चं० Page #146 -------------------------------------------------------------------------- ________________ श्राडचन्द्रिकायाम् मृता यानुगता नाथं सा तेन सहपिण्डताम् ॥ अर्हति स्वर्गवासं च यावदा भूतसम्प्लवम् । इति शातातपोक्तेः । १३० पत्या चैकेन कर्त्तव्यं सपिण्डीकरणं स्त्रियाः । सा मृतापि हि तेनैक्यं गता मन्त्राहुतित्रतैः ॥ इति यमोक्तेश्च । अत्र केचित्पतिवर्गेण सपिण्डनमाहुस्तदशुद्धम् । एकेनेत्यस्य वैयर्थ्य सम्भवात् । तस्मात्केवल भर्तृपिण्डेनैव संयोजयेत् । संयोजनं त्वसपिण्डीकृतभर्तृपिण्डेनैव कार्यम् । पूर्वोक्त - " असंस्कृतौ न संस्कार्यों" इत्यादिवचनात्तथादृष्टत्वात्, पतिपिण्डस पिण्डनोत्तरमाद्यपिण्डस्य पतिपिण्डत्वाभावाच्च । यदा मृतस्य पुत्रवत्यौ द्वे भायें तयोर्मध्ये कनिष्ठयान्वारोहणे कृते ज्येष्ठः पुत्रः पितुरौर्ध्वदेहिकं कुर्यात् । अन्वारूढ पुत्रः स्वमातुः पृथक्कुर्यात् । ज्येष्ठे तन्निरूपितपुत्रत्वाभावात् । सपिण्डनं तु तद्दिन एव दिनान्तरे वा पितृसण्डिनोत्तरमेव कार्यम् । एवं बहीष्वपि बोध्यम् । यतीनां तु सपिण्डनं नास्ति । सपिण्डीकरणं तेषां न कर्त्तव्यं सुतादिभिः । त्रिदण्डग्रहणादेव प्रेतत्वं नैव जायते ॥ एकोद्दिष्टं न कुर्वीत यतीनां चैव सर्वदा | अहन्येकादशे तेषां पार्वणं तु विधीयते ॥ इत्युशनोवाक्यात् । सपिण्डने कामकालौ विश्वेदेवावित्य दर्शि प्राक | मलमासेऽप्येतत्कार्यमेव । अधिमासे न कर्त्तव्यं श्राद्धमाभ्युदयं तथा । तथैव काम्यं यत्कर्म वत्सरात्प्रथमाते || इति हारीतोक्तेः । सपिण्डीकरण प्रयोगस्त्वस्मन्मातुः पि तामहभट्ट श्रीनारायणपादपाथोजविरचितायामन्त्येष्टिपद्धतौ द्रष्ट व्यः । मातुः श्राद्धादिकरणे गोत्रव्यवस्थामाह Page #147 -------------------------------------------------------------------------- ________________ विभक्ताविभक्तानां भ्रातॄणां ब्रह्मयज्ञादिनिर्णयः । १३१ मार्कण्डेय: COMEDOR ब्रह्मादिषु विवाहेषु या तूढा कन्यका भवेत् । भर्तृगोत्रेण कर्त्तव्या तस्याः पिण्डोदकक्रिया || आसुरादिविवाहेषु पितृगोत्रेण धर्मवित् । इति संक्षेपः । इति श्रीभारद्वाज महादेव भट्टात्मजदिवाकरविरचितायां श्राद्धचन्द्रिकायां सपिण्डीकरणनिर्णयः । अथ विभक्ताविभक्तनिर्णयं ब्रूमः । मिताक्षरायां नारदः - भ्रातॄणामविभक्तानामेको धर्मः प्रवर्त्तते । विभागे सति धर्मोऽपि भवेचेषां पृथक् पृथक् ॥ मरीचिरपि बहवः स्युर्यदा पुत्राः पितुरेकत्रवासिनः । सर्वेषां तु मतं कृत्वा ज्येष्ठेनैव तु यत्कृतम् ॥ द्रव्येण चाविभक्तेन सर्वैरेव कृतं भवेत् । बृहस्पतिरपि— एकपाके निवसतां पितृदेव द्विजार्चनम् । एकं भवेद्विभक्तानां तदेव स्याद्गृहे गृहे ॥ अविभक्तानामेकयज्ञानां ब्रह्मयज्ञादि पृथगेव भवति । पृथगध्येकपाकानां ब्रह्मयज्ञो द्विजन्मनाम् ॥ अग्निहोत्रं सुराच च सन्ध्या नित्यं भवेत्तथा ॥ इत्याश्वलायनोतेः । यदा विभक्ताः संसृष्टा भ्रातरस्तदा ज्येष्ठ एव देवयज्ञादीन्कुर्यात् । होमाभदानरहितं न भोक्तव्यं कदाचन । अविभक्तेषु संसृष्टेष्वेकेनापि कृतं कृतम् ॥ Page #148 -------------------------------------------------------------------------- ________________ १३२ श्राद्धचन्द्रिकायाम् - इति व्यासवचनात् । संसृष्टेष्वित्युक्तत्वात् तादृशेऽवसंस्ट ष्टेषु पृथगेव भवन्ति । तथाचाश्वलायनोऽपि -- वसतामेकपाकेन विभक्तानामपि प्रभुः । एकस्तु चतुरो यज्ञान्कुर्याद्वाग्यज्ञपूर्वकान् || अविभक्ता विभक्ता वा पृथक्पाका द्विजातयः । कुर्युः [: पृथक्पृथग्यज्ञान्भोजनात्प्राग्दिने दिने || इति । पैठीनसिः - विभक्तेस्तु पृथक्कार्य प्रतिसम्बत्सरादिकम् । एकेनैवाविभक्तेषु कृतं सर्वैस्तु तत्कृतम् || सपिण्डीकरणान्तानि श्राद्धानि विभागे सत्यप्यग्रज एव कु· र्यात् । तथा चलघुहारीतः, सपिण्डीकरणान्तानि यानि श्राद्धानि षोडश । पृथनैव सुताः कुर्युः पृथग्द्रव्या अपि कचित् । इति । उशना अपि नवश्राद्धं सपिण्डत्वं श्राद्धान्यपि च षोडश । एकेनैव तु कार्याणि संविभक्तधनेष्वपि ॥ सपिण्डनोत्तरं व्यासः, अर्वाक् संवत्सरात् ज्येष्ठः श्राद्धं कुर्यात्समेत्य तु । ऊर्ध्वं सपिण्डीकरणात् सर्वे कुर्युः पृथक् पृथक् ॥ इति । एवं च सति द्वादशाहादिषु सपिण्डने क्रियमाणेऽनुमासिकोदकुम्भश्राद्धानि विभक्तानां पृथक् पृथग्भवन्ति । मघाश्राद्धमविक्ता अपि पृथक्कुर्युरियदर्शि प्राक् । अविभक्तभ्रातॄणां युगपतीर्थप्राप्तौ ज्येष्ठ एव तीर्थश्राद्धं कुर्वीत भेदेन प्राप्तौ भिन्नमेव । एवं दर्शग्रहणयुगादिश्राद्धमविभक्तेषु ज्येष्ठस्यैव । केचित्तु - अविभक्तेन पुत्रेण पितृमेधो मृताहनि । देशान्तरे पृथक्कार्यो दर्शश्राद्धं तथैव च ॥ Page #149 -------------------------------------------------------------------------- ________________ जीवपितृकस्य श्राद्धाधिकारनिरूपणम् । १३३ इति यमवचनेन देशान्तरवासिनामविभक्तभ्रातृणां दर्श श्राद्धादिकं मिन्नं भवतीत्याहुः। आचारोऽपि शिष्टानामेवमेव । केचिश्वस्य वचनस्य चिन्त्यत्वं प्राहुरिति दिक् ।.. अथ जीवपितृकस्य श्राद्धाधिकारः । कात्यायन:.. सपितुः पितृकृत्येषु अधिकारो न विद्यते । लौगाक्षिरपि दर्शश्राद्धं गयाश्राद्धं श्राद्धं चापरपक्षिकम् । न जीवपितृकः कुर्यातिलैः कुष्णैश्च तर्पणम् ॥ इति । क्रतुरपि अष्टकादिषु सङ्क्रान्ती मन्वादिषु युगादिषु । चन्द्रसूर्यग्रहे पातं स्वेच्छया पूज्य योगतः ॥ जीवत्पिता नैव कुर्याच्छाद्धं काम्यं तथाखिलम् । इति । काभ्यम् रेवतीषु तथा रौप्यमश्विनीषु तुरङ्गमान् । श्राद्धं कुर्वैस्तथामोति भरणीष्वायुरुत्तमम् ॥ तस्मात्काम्यानि कुर्वीत ऋक्षेष्वेतेषु मानवः । इति मार्कण्डेयादिवचनप्रणीतम् । पूज्ययोगता अल. भ्ययोगनिमित्तकः । आदिना पिण्डपितृयज्ञग्रहणम् । अत एवं पिण्डपितृयज्ञ प्रक्रम्य आपस्तम्बा--यदि जीवत्पिता न दद्यादाहोमात्कृत्वा विरमेदिति । केषुचिच्छाद्धेषु त्वधिकारो मैत्रायणीयपरीिशष्टे-- आन्वष्टक्यं गयामाप्ती सत्यां यच्च मृतेऽहनि । मातुः श्राई सुतः कुर्यात्पितयपि च जीवति ॥ आन्वष्टक्यं महालयान्तर्गतनवम्यां क्रियमाणं मा. सुश्रादम् । गयापाप्तिः प्रासङ्गिकी न बुद्धिपूर्विका । Page #150 -------------------------------------------------------------------------- ________________ ૨૪ श्राद्धचन्द्रिकायाम् गयां प्रसक्तो गत्वा मातृश्राद्धं समाचरेत् । इति वचनात् । तच केवलं मातृवर्गस्यैव न तु मातामहादीनामपि । जीवस्पितुर्बुद्धिश्राद्धे तु षट्त्रिंशन्मते विशेषः । वृद्धौ तीर्थे च सम्भ्यस्ते ताते च पतिते सति । येभ्य एव पिता दद्यात्तेभ्यो दद्यात्स्वयं सुतः ॥ इति । साते सतीति तीर्थसन्न्यस्तपतितपदैः प्रत्येकं सम्बध्यते । सत्राप्याद्याभ्यां वैयधिकरण्येनोत्तराभ्यां सामानाधिकरण्येनेत्युक्तं श्राद्धमयूखे श्रीमातामहगुरुचरणैः । मनुः- पिता यस्य तु वृत्तः स्याज्जीवेच्चापि पितामहः । पितुः स नाम सङ्कीर्त्य कीर्त्तयेत्प्रपितामहम् ॥ इति शुभम् । अथ तीर्थश्राद्धम् । जागर्त्ति सेतुर्भुवि भट्टनिर्मितस्तथापि किञ्चित्प्रवदामि भूयः । यात्राधिकारी कतमस्तु वर्णेष्वित्यादि सपत एवं सर्वम् ॥ तत्र ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा राजसत्तम ! | न वियोनिं व्रजन्त्येते स्नातास्तीर्थे महात्मनः ॥ इति भारते व्यासवचनात्तीर्थयात्रायां चातुर्वर्ण्यस्याप्य धिकारः । तत्र पातिव्रत्यादिगुणवती पत्नी विहाय गमने दोषधर्मः, माह पूतां पुण्यतमां भार्यौ यो वा त्यक्त्वा प्रयाति हि । तस्य पुण्यफलं सर्वे वृथा भवति नान्यथा ॥ इति । कोsपि - सहानि सपनीको गच्छेतीर्थानि संपतः । इति । प्रायश्चित्तनिमित्तं गच्छति चेदपनीकोऽपि गच्छेत् । Page #151 -------------------------------------------------------------------------- ________________ तीर्थश्राद्धप्रसङ्गेन तीर्थयात्रानिरूपणम् । ११५ प्रायश्चित्ती व्रजेत्तीर्थं पत्नीविरहितोऽपि वा । वनधिकारी वा यश्व वा मन्त्रसाधकः ॥ इति तत्रैवोक्तेः । स्कान्दे विधवाधर्मप्रकरणे – स्नानं दानं तीर्थयात्रां विष्णोर्नामग्रहं मुहुः । कुर्यादित्यग्रिमेणान्वयः । यत्तु मनुवचो जपस्तपस्तीर्थयात्रा प्रव्रज्या मन्त्रसाधनम् । देवताराधनं चेति स्त्रीशूद्रपतनानि षट् ॥ इति, तन्निरन्तर तीर्थयात्रादिनिषेधकम् । तथाच -- शातातपः - निरन्तरं तीर्थसेवा सन्न्यासो मन्त्रसाधनम् । देवताराधनं ध्यानं तेषां पापावहं परम् ॥ इति । प्रसङ्गेन तीर्थप्राप्तौ फळा लपतेत्याहतुः -- शङ्ख-पैठीन सी, तीर्थं प्राप्य प्रसङ्गेन स्नानं तीर्थे समाचरेत् । स्नानजं फलमाप्नोति तीर्थयात्राकृतं न तु ॥ अर्ध तीर्थफलं तस्य यः प्रसङ्गेन गच्छति । षोडशांशं स लभते यः परार्थेन गच्छति ।। इति । तीर्थयात्रा च पद्यां कार्यम् । तीर्थानुगमनं पद्भ्यां तपः परमिहोच्यते । तदेव कृत्वा यानेन स्नानपात्रफलं लभेत् ॥ इति प्रभासखण्डात् । अशक्तेन यानमारुह्यापि गन्तव्यम् । असमर्थस्तु यानेन तीर्थयात्रां समाचरन् । तदुक्तं फलमाप्नोति स्वशक्त्या धर्ममाचरन् ॥ इतिगोभिलोक्तेः । यानमुक्तम्कूर्म पुराणे, नरयानं चाश्वतरीहयादिसहितो रथः । तीर्थयात्रास्वशक्तानां यानदोषकरं नहि ॥ Page #152 -------------------------------------------------------------------------- ________________ श्राद्धधन्द्रिकायाम् अत्र केचित् “नौकायानमयानं स्यात" इति वचनान्नौका. याने दोषाभावमाहुस्तत्तुच्छम् । यानेषु नौकाया अपि परिगणित. त्वात् । अयानमिति तु नरयानवदनुकल्पसूचकम् । व्यवस्थापितं च सामान्यप्रघट्टके नावो यानत्वमस्मन्मातुः पितामहमदृश्री. नारायणपदपाथोजैः । सोपानको व्रजेच्चत्फलाल्पतेत्याहजापालिक द्विोजनं तृतीयांश हरेत्तीर्थफलस्य च । यानमधं चतुर्थाशं छत्रोपानहमेव च ॥ तस्मादेतैविहीनस्तु सर्वतीर्थफलं लभेत् । इति । प्रथमतीर्थयात्रायां कालशुदिग्रन्थगौरवभीत्येह नोक्ता सा जागरूकसामान्यप्रघट्टके द्रष्टव्या। अथ तीर्थयात्राविधिः। उपोष्य रजनीमेकां प्रातः श्राद्धं विधाय च । गणेशब्राह्मणानत्वा भुत्का प्रस्थितवान्मुधीः ॥ इति स्कान्दात् पूर्वदिनमुपोष्य द्वितीयेऽहि श्राद्धं कृत्वा गणेशादीन्नत्वा भुरका प्रस्थानं कुर्वीत । इदं च श्रादं घृतद्रव्यकं कार्यम् । गच्छेद्देशान्तरं यस्तु श्राद्धं कुर्यात्स सर्पिषा । यात्रार्थमिति तत्प्रोक्तं प्रवेशे च न संशयः ॥ इति विष्णुपुराणोक्तेः । सामान्यप्रघट्टके भट्टपादास्तु घृतमुख्य कद्रव्येण कार्यमित्याहुः । उपवासात्यामुण्डनं कुर्यात् । प्रयागे तीर्थयात्रायां पितृमातृवियोगतः । कचानां वपनं कुर्याद्वथा न विकचो भवेत् ॥ इति विष्णूक्तेः । इदं च वपनं प्रायश्चित्तार्थयात्रायामेव कार्यमिति केचित् । कार्पटिकवेषेणैव तीर्थगमने तदित्यन्ये । कार्पटिकवेषः कार्य इत्युक्तम् Page #153 -------------------------------------------------------------------------- ________________ तीर्थमासी कर्तव्यता । १३७ वायुपुराणे, उद्यतस्तु गयां गन्तुं श्राद्धं कृत्वा विधानतः । विधाय कार्पटीवेषं कृत्वा ग्रामं प्रदक्षिणम् ॥ ततो ग्रामान्तरं गत्वा श्राद्धशेषस्य भोजनम् । ततः प्रतिदिनं गच्छेत्प्रतिग्रहविवर्जितः ॥ इति । केचित्तु गयामुपक्रम्यैवास्य विधानाद्द्वयायात्रायामेवैष कार्यटीवेषः कार्य इत्याहुः । सर्वतीर्थयात्रायामपीति श्री भट्टवादाशयः । केचित्तु गयायात्राङ्गवपनं न कार्यमित्याहुः । केशश्मश्रुनखादीनां वपनं न च शस्यते । अतो न कार्यं वपनं गया श्राद्धार्थिना सदा || इति महाभारतात् । (१) तीर्थं गच्छतोऽन्तरा पुण्यनदीप्राप्तौ विशेषः । मार्गेऽन्तरा नदीप्राप्तौ स्नानादि परपारतः । अर्वागेव सरस्वत्या एष मार्गगतो विधिः । स्थलान्तरे निवसतां न तु तत्तीर्थवासिनाम् । इति । तत्रापि श्राद्धादि कार्यमेव । "अर्थ तीर्थफलं तस्य" इति प्रागुक्तवचनात् । गच्छतो मध्येमार्गमा शौचादिसम्भवे शुद्धिपर्यन्तं तत्र स्थित्वाग्रे गच्छेत् । तीर्थं गच्छेश्वरेत्सन्ध्यास्तिस्र एकत्र मानवः । नास्नातो नाशुचिर्गच्छेन्न भुक्का न च सूतकी ॥ इति सामान्यप्रघट्टके श्री भट्टपादपाथोजघृतवचनात् । (१) वायुपुराणे-गयायां सर्वकालेषु पिण्डं दद्याद्विचक्षणः । अधिमासे जन्मदिने अस्ते च गुरुशुक्रयोः ॥ न त्यक्तव्यं गयाश्राद्धं सिंहस्थे च बृहस्पतौ ॥ इति । अत्र गया श्राद्धस्य यात्रा पूर्वकत्वाद्ययात्रेव न निषिद्धति भावः । इत्यधिकं द्वितीयपुस्तके | १८ भा० चं० Page #154 -------------------------------------------------------------------------- ________________ प्राडचन्द्रिकायाम् अथ तीर्थप्राप्तौ। प्रभासखण्डे, थानादि तु परित्यज्य भाव्यं पादचरैनरैः । लुठित्वा लोठनी तत्र कृत्वा कार्पटिकाकृतिम् ॥ इति । लोठनी लुठित्वा-साष्टाङ्गं प्रणम्येत्यर्थः । साष्टाङ्ग प्रणामस्तु.. पद्भ्यां कराभ्यां जानुभ्यां शिरसा चोरसा तथा । मनसा वचसा दृष्टया प्रणामोऽष्टाङ्ग उच्यते ॥ इति । अनन्तरं-- प्रथमं चाळयेत्तीर्थे प्रणवेन जलं शुचिः। अवगाह्य ततः स्नायाद्यथावन्मन्त्रयोगतः ॥ इति । चालयेत्:स्पृशेत् । मन्त्रस्तु तीक्ष्णदंष्ट्र ! महाकाय ! कल्पान्तदहनोपम! । भैरवाय नमस्तुभ्यमनुज्ञां दातुमर्हसि ॥ अन्यथा तत्फलस्याध तीर्थेशो हरति ध्रुवम् । एतन्मन्त्रवत्स्नानं वपनोत्तरं कार्यम् । पूर्वमाप्लवनं तीर्थे मुण्डनं तदनन्तरम् । ततः स्नानादिकं कुर्यात्पश्चाच्छादं समाचरेत् ॥ इति स्मृतेः। काशीखण्डे-- तीर्थोपवासः कर्तव्यः शिरसो मुण्डनं तथा । इति । नारदीयेऽपि-- तीर्थमासाद्य कुर्वीत नरः शुचिरुपोषणम् । उपवासविशुद्धात्मा कर्तव्यं कर्तुमर्हति ॥ इति । अत्रेदं चिन्त्यते-मुण्डने किं वपनं करिष्ये कारयिष्ये इति वा सङ्कल्पः। तत्र केचिदाहुः वपनं कारयिष्ये इति सङ्कल्पोऽथवा वापनं करिष्ये इति न तु वपनं करिष्य इति । तदयुक्तम् । Page #155 -------------------------------------------------------------------------- ________________ तीथे मुण्डनोपवासावश्यकता। १३९ "वपनं यो न कारयेत्" "तस्मात्तापरिवापयेत्" "प्रयागे वपन कुर्यात्" इत्यादिरूपेण विधीनामुभयरूपत्वेऽपि यानि कानि च पापानि ब्रह्महत्यासमानि च । केशानाश्रित्य तिष्ठन्ति तस्मात्केशान्वपाम्यहम् ।। इति मन्त्रलिङ्गाद्वपनं करिष्ये इत्येवं सङ्कल्पस्योचितत्वात् । मन्त्रलिङ्गबलात्प्रयोजकव्यापारस्यैव विवक्षितत्वाच्च । उपवास. काल:.काशीखण्डे, यदह्नि तीर्थप्राप्तिः स्यात्तदहः पूर्ववासरे । उपवासः प्रकर्तव्यः प्राप्तऽह्नि श्राद्धदो भवेत् ॥ इति । अनेन तीर्थप्राप्तिदिनात्पूर्वदिन उपोषणं नियतं प्राप्तं तत्___ उपवासं ततः कुर्यात्तस्मिन्नहनि सुव्रत !। इति वचनेन विकल्पते । तस्मिन्नहनि-तीर्थप्राप्त्यहनि । केषु चित्तीर्थेषु मुण्डनोपवासौ निषेधतिदेवल:-- मुण्डनं चोपवासश्च सर्वतीर्थेष्वयं विधिः । वर्जयित्वा कुरुक्षेत्रं विशाला विरजां गयाम् ॥ इति । मुण्डनं च उदङ्मुखः प्राङ्मुखो वा वपनं कारयेत्सुधीः ।। केशश्मश्रुलोमनखान्युदक्संस्थानि वापयेत् ॥ इति वचनप्रतीतपाठक्रमाकेशश्मश्यादिक्रमेण कार्यमिति केचित् । अस्मन्मातुः प्रपितामहचरणास्तु सेतो श्मश्रुकूर्चयोरा. दौ वपने क्षणमपि म्लेच्छवेषकृता लोकविद्विष्टतापि न भवती. स्पयं पक्षो बहुमत इत्याहुः । वस्तुतस्तु पूर्वमतमेव युक्तम् । यत्र यत्र श्मश्वादिसाहित्येन वपनमाम्नातं तत्र प्रोक्तक्रमस्यापि विव.' क्षितत्वात् । अत एवाश्वलायनोक्त गोदानव्रते-शुन्धि शिरो. मुखं मास्यायुः प्रमोषीः इति केशश्मश्रुलोमनखान्युदक्संस्थानि Page #156 -------------------------------------------------------------------------- ________________ १४०० श्राद्धचन्द्रिकायाम् कुर्वीत सम्प्रेष्यतीति सम्प्रेषणैव वपनानुष्ठानं दृश्यते सुधियाम् । प्रयागे सधवानामपीदं समूलं भवतीति श्रीभट्टपादाः । कोचत्तु सन्केिशान्समुदधृत्य च्छेदयेदङ्गुलद्वयम् । एवमेव हि नारीणां शस्यते वपनक्रिया ॥ इति वचनादङ्गुलद्यपरिमितिकेशच्छेदनरूप पाहुः । सन्यासि. नस्तु तीर्थेऽपि ऋतुसन्धिम्वेव मुण्डनं कुर्युः ।। ___कक्षोपस्थशिखावर्जमृतुसन्धिषु वापयेत् । इति स्मृती ऋतुसन्धिष्वेवेति परिसख्यानात् । शिखां वर्जयित्वेति कुटीचकाभिप्रायेणोक्तम् । परमहंसानां सशिखमेव वपनम् । कक्षोपस्थवर्जनमितरेषामपि समानम् । इदं च जीवरिपतृकेणापि तीर्थे कार्यम् । जीवस्पितकाधिकारे विना तीर्थ विना यज्ञं मातापित्रोर्मुति विना । यो वापयति लोमानि स पुत्रः पितृघातकः ॥ इति स्मृत्या तीर्थादेः पयुदस्तस्वात् । इदं च वपनं दशमासोय पुनस्ततीर्थप्राप्ती कार्य नान्तरा । संवत्सरं द्विमासोनं पुनस्तीर्थ व्रजेद्यदि । मुण्डनं चोपवासं च ततो योन कारयेत् ॥ इति स्मरणात् । द्विमासोनात्सम्वत्सरादित्यर्थः । कचिस्पध एव तादृशः पाठः । ऊर्ध्वमन्दाद्विमासोनादिति । ग्रन्थान्तरे मुण्डनं चोपवासं च गौतम् सिंहगे रवौ । कन्यागते तु कृष्णायां न तु तचीरवासिनाम् ॥ इति । अत्र दशमासो पुनस्तत्तीर्थप्राप्ताववश्यं मुण्डनादि कार्यम् । अन्तरा तु फलेच्छया भवति न तु नियमेनेति यन्नपदार्थः । एतत्प्रयागातिरिक्तसर्वतीर्थे । प्रयागे तु विशेषः । प्रयागे प्रतियात्रं तु योजनत्रय इष्यते । भौरं कृत्वा तु विधिवत्ततः स्नायात्सितासिते ॥ इति । Page #157 -------------------------------------------------------------------------- ________________ तीर्थश्राद्धं मलमासेऽपि कार्यम् । १४१ 1 ततः स्नानम् | तीर्थे यमुद्दिश्य स्नानं क्रियते सोऽष्टमांश रूपं स्नानजं फलमाप्नोति । तथाच मार्कण्डेय पुराणे, मातरं मितरं जायां भ्रातरं सुहृदं गुरुम् | यमुद्दिश्य निमज्जेत अष्टमांशं लभेत सः ॥ इति । पैठीनसिरपि प्रतिकृतिं कुशमयों तीर्थवाििण मज्जयेत् । मज्जयेच्च यमुद्दिश्य सोऽष्टभागं फलं लभेत् ॥ इति । तत्र मन्त्रः कुशोsसि कुशपुत्रोऽसि ब्रह्मणा निर्मितः स्वयम् । स्वयि स्नाते स च स्नातो यस्येदं ग्रन्थिबन्धनम् ॥ इति । इदं जीवतामेव । मृतानां तु तर्पणश्राद्धादिफलभाक्त्वेन जीवतामेव फलोद्देशस्योचितत्वात् । स्नानोत्तरं तर्पणश्राद्धे । तत्कालस्तु श्राद्धदेशनिरूपणे दर्शितः प्राक् । तीर्थश्राद्धं मल. मासेऽपि कार्यम् । नित्यनैमित्तिके कुर्याद्यत्नतः स मलिम्लुचे । तीर्थश्राद्धं गजच्छायां प्रेतश्राद्धं तथैव च ॥ इति वृहस्पत्युक्तेः । तत्र देवताः ताताम्बात्रितयं सपत्नजननी मातामहादित्रयं सखि खीतनयादितातजननीस्त्र भ्रातरः सत्रियः । ताताम्बात्मभगिन्यपत्यधवयुक् जायापिता सद्गुरुः शिष्याप्ताः पितरो महालयविधौ तीर्थे तथा तर्पणे ॥ देवीपुराणे - श्राद्धं च तत्र कर्तव्यवाहनवर्जितम् । भविष्ये— आवाहनं विसृष्टिश्च तत्र तेषां न विद्यते । हेमाद्रावपि - अमावाहनं चैव द्विजाङ्गुष्ठनिवेशनम् । Page #158 -------------------------------------------------------------------------- ________________ १४२ श्राद्धचन्द्रिकायाम् तृप्तिपश्नं च विकिरं तीर्थ श्राद्धे विवर्जयेत् ॥ अग्नौकरणमपि तीर्थश्रादे नेति स्मृतिरत्नावल्याम् । पद्मपुराणे तीर्थ श्राद्धं प्रकुर्वीत पकानेन विशेषतः। आमानेन हिरण्येन कन्दमूलफलैरपि ॥(१) शूद्रस्तु सर्वदामेनैव कुर्यात सदा चैव तु शूद्राणामामश्राद्धं विदुर्बुधाः । न पकं भोजयेद्विमान्सच्छूद्रोऽपि कदाचन ॥ भोजयन् प्रसवायी स्यान्न च तस्य फलं भवेत् । इति सुमन्तूक्तेः । गयाश्राद्धं साङ्कल्पेन विधिना न भवेत् । पिण्डदानशुन्यस्य तस्य फलाजनकत्वात् । अत एवोक्तं हेमाद्रौ, आत्मजोऽन्योऽथवा कश्चिद्गयाकूपे क्टेऽथवा । यनाम्ना पातयेत्पिण्डं तन्नयेद्ब्रह्म शाश्वतम् ॥ इति दिक् । पिण्डद्रव्याणिदेवीपुराणादिषु, सक्तुभिः पिण्डदानं च संयावैः पायसेन वा । कर्तव्यमृषिभिः प्रोक्तं पिण्याकेन गुडेन वा ॥ इति । तीर्थश्राद्ध पिण्डप्रतिपत्तिर्विष्णुधर्मोत्तरे-- तीर्थश्राद्ध सदा पिण्डान क्षिपेत्तीर्थ समाहितः । दक्षिणाभिमुखो मृत्वा पित्र्यादिक्सा प्रकीर्तिता॥ इति (१) एतच गयाश्राद्धव्यतिरिक्ततीर्थविषयमात्रविधानम् । त. प्रतन्निषेधात् । तथाच गालवा मृताहं च सपिण्डं च गयाश्राद्धं महालयम् । आपन्नोऽपि न कुर्वीत श्राद्धमामेन न क्वचित् ॥ यत्तु भट्टपादैरुतमन्नासम्भवे आमेनापि कार्यम् , तदकरणामन्दकरण श्रेय इत्यभिप्रायेण बोध्यम् । नैतत्सारम् । बलीयांसो नि. षेधा भवन्तीतिश्रुतिविरोधात् । इत्यधिक पुस्तकान्तर । - - - Page #159 -------------------------------------------------------------------------- ________________ सपुत्रयाविषयायतिभिरपितीर्थ श्राद्धंनकर्तव्यम् । १४३ __ अत्र पूर्वोक्ता प्रतिपत्तिर्न भवति सदाशब्दग्रहणात् । तीर्थ. श्राद्धं जीवपितृ केणापि कार्यमित्युक्तं जीवपितृकाधिकारविचारे प्राक् । तथा विभक्तभ्रातृणां युगपत्तीर्थप्राप्तौ ज्येष्ठ एव कुर्यात् । गयायां तु सर्वेऽविभक्ता अपि पृथक् पृथक् गयाश्राद्धमाचरेयुरित्यप्यभ्यधायि प्राविभक्ताभक्तनिर्णये । गयायां ज्येष्ठोऽपि कनिष्ठाय श्रापिण्डं दद्यात् । ___ गयायां च विशेषेण ज्यायानपि समाचरेत् । इति बौधायनोक्तः । अत्र गयापदं तीर्थमहालयादेरुपल. क्षकं स्मृत्यन्तरात् । यत्तु न च माता न च पिता कुर्यात्पुत्रस्य पैतृकम् । । न चाग्रजश्व कुर्वीत भ्रातृणां च कनीयसाम् ॥ इति पितृकर्मणो ज्येष्ठानां निषेधः स कनिष्ठानां पुत्रायधि. कारिसद्भावे औ_देहिकनिषेधपरो बोध्यः । अन्यथा तत्रापि न । पूर्वोक्त - "उत्सनबान्धवम्" इति सुमन्तुवचनान्महादोष. श्रवणात् । श्राद्धमन्यद्वा सपुत्रा विधवा नैव कुर्यात् । सपुत्रया न कर्चव्यं भतुः श्राद्धं कदाचन । इति निषेधात् । यतिरपि न कुर्वीत-- न कुर्यात्सूतकं भिक्षुः श्रादापण्डोदकक्रियाम् । त्यक्तं सन्न्यासयोगेन गृहधर्मादिकं व्रतम् ॥ गोत्रादिचरणं सर्व पितृमातृकुलं धनम् । इति स्मृतेः । गयायां विशेषोवायवीये-- दण्डं प्रदर्शयेद्भिक्षुर्गयां गत्वा न पिण्डदः । दण्डं स्पृष्ट्वा विष्णुपदे पितृभिः सह मुच्यते ॥ स्पृष्दैत्यन्तर्गतणिजर्थोऽयम् । स्पर्शयित्वेत्यर्थः। . Page #160 -------------------------------------------------------------------------- ________________ श्राद्धचन्द्रिकायाम् गयायां मुण्डपृष्ठे च कूपे यूपे बटे तथा । दण्डं प्रदर्शयेद्भिक्षुः पितृभिः सह मुच्यते ॥ पितामह: -- १४४ चतुर्विधा भिक्षवस्तु विख्याता ब्रह्मणो मुखात् । कुटीचको बहूदको हंसश्चैव तृतीयकः ॥ चतुर्थः परमहंसश्च संज्ञेोभेदैः प्रकीर्त्तिताः । इति । तत्र कुटीचकस्य वृत्तिमाह WHO'S पराशर', कुटीचका नाम पुत्रादिभिः कुटीं कारयित्वा कामक्रोधलोभभमोहपदमात्सर्य भयादीन हित्वा विधिवत्सन्न्यासं कृत्वा त्रिद दण्डजलपात्रकाषायवस्त्रधारिणः स्नानशौचाचमनजपस्वाध्यायब्रह्मयज्ञध्यानतत्पराः पुत्रादेरेव भिक्षाकालेऽन्नं यात्रामात्रमुपयुजानास्तस्यां कुट्यां नित्यं वसन्त आत्मानं मोक्षयन्त इति । यात्रामात्रं प्राणसंरक्षणपरिमितम् । बहुकस्यापि वृत्तिमाहपितामहः, -- बहूदकः स विज्ञेयः सर्वसङ्गविवर्जितः । बन्धुवर्ग न चेक्षेत स्वभूमौ नैव संविशेत् ॥ स्वभूमौ = स्वगृहे | हंसधर्मानाह स एव - हंसस्तृतीयो विज्ञेयो भिक्षुर्मोक्षपरायणः । इति । परमहंसधर्माः स्कान्दे कौपिनाच्छादनं वस्त्रं कन्थां शीतनिवारिणीम् । माधूकरमयैकानं परमहंसः समाचरेत् ॥ इीत | एषूत्तरोत्तरस्य प्राशस्त्यं बोध्यम् । “यो यः पश्चात्स उसम" इति पितामहोतेः । अस्मिंश्चतुर्थाश्रमे ब्राह्मणस्यैवाधि कारो न क्षत्रियवैश्ययोः । चत्वारो ब्राह्मणस्योक्ता आश्रमा श्रुतिचोदिताः । क्षत्रियस्य त्रयः प्रोक्ता द्वावेको वैश्यशूद्रयोः ॥ इति योगियाज्ञवल्क्यवचनात् । Page #161 -------------------------------------------------------------------------- ________________ सन्न्यासाङ्गाश्राद्धप्रयोगः। अथ सन्न्यासाङ्गश्राद्धम् । सन्यासं चिकीर्षुः कुर्यात्कृच्छ्राणि चत्वारि सम्म्यासेप्सुरनाश्रमी । आश्रमी कृच्छ्रमेकं तु कृत्वा सन्यासमहति ॥ इति कात्यायनवचनादुक्तकृच्छ्रपूर्वकं सन्न्यसेत् । ति. थ्यादि सङ्कार्याशेषदुःखनिवृत्तिनिरतिशयानन्दावाप्तिद्वारा परम. पुरुषार्थप्राप्तये परमहंसाश्रमाधिकारसिद्ध्यर्थ सन्न्यासमहं करिष्य इति सङ्कल्प्याचार्य वृणुयात् । अथाष्टमीमारभ्य पौर्णमास्यन्त. मथवा सन्न्यासात्पूर्वेयुरेव देवादिश्राद्धाष्टकं कुर्यात् । देवर्षिदि. व्यमनुष्यभूतपितृमात्रात्मनामिति अष्टौ श्राद्धानि । प्रथम सत्यव. मुसंज्ञकविश्वेदेवश्राद्धमन्ते मातामहश्राद्धं चेति द्वे श्राद्धे । एवं दश श्राद्धानि । सर्वत्र युग्मसङ्ख्याका ब्राह्मणा भवेयुः। अत्र च तिलकार्ये यवाः सर्वत्रोपवीतिता च झेया। तत्रायं प्रयोगक्रमः । विंशतिब्राह्मणानुपवेश्य समस्तसम्पदिति जपित्वा अनुज्ञां प्राप्य युष्माकं सिद्धिं यास्यामि शाश्वतीम् । गर्भवासभयाद्भीतस्तथा तापत्रयात्तु वै ॥ गुहां प्रवेष्टुमिच्छामि परं पदमनामयम् ॥ इति प्रार्य दण्डवत्प्रणम्य प्राङ्मुख उपविश्य देशकालौ नि. दिश्य सन्न्यासाङ्गभूतं नान्दीमुखं सदैवमष्टविधं श्राद्धं पार्वण. विधानेन युष्मदनुज्ञयाय करिष्ये इति सङ्कल्प्याप उपस्पृश्य सत्यवमुसंज्ञकविश्वेदेवार्थ भवद्भया क्षणः प्रसादनीय इति य. थाक्रमं द्वौ द्वावनुमन्त्र्य देवश्राद्धे ब्रह्मविष्णुमहेश्वरार्थे भवद्भयां० ऋषिश्राद्ध देवर्षिब्रह्मर्षिक्षत्रिययर्थे भवद्भयां० दिव्यश्रादे व. मुरुद्रादित्यार्थे भवद्भयां० मनुष्यश्राद्ध सनकसनन्दनसनत्कुमारार्थे भवद्भयां. भूतश्राद्धे पृथिव्यादिपञ्चमहाभूतचक्षुरादीन्द्रि यचतुर्विधभूतग्रामार्थे भवद्भयां० पितृश्राद्ध पितृपितामहमपिसा. १९श्रा० चं० Page #162 -------------------------------------------------------------------------- ________________ श्राद्धचन्द्रिकायाम् महार्थे भवद्भयां० मातृश्राद्धे मातृपितामहीप्रपितामध्यर्थे भव. यां० आत्मश्राद्ध आत्मअन्तरात्मपरमात्मार्थे भवद्भयां० मा. तामहश्राद्ध मातामहमातु:पितामहपातुःप्रपितामहार्थे भव. यां० क्षणः प्रसादनीय इत्यक्षतोदकैः क्रमेण पाचादि दत्त्वा स्वपादौ प्रक्षाल्पाचम्य क्रमेणोपविष्टानां सर्वेषां षष्ठयन्तेनासना. नि दत्त्वा नान्दीश्राद्धे भवद्भयां क्षणः क्रियतामों तथा प्राप्नुतां भवन्तावित्युक्त्वा प्राप्नुवाति प्रत्युक्तो गन्धपुष्पधूपदीपाच्छा. दनानि दत्वा भोजनपात्राण्यासाद्यान्न परिविष्य हस्ताभ्यां पा. त्रमालम्ब्य “पृथिवी ते पात्रम्" इत्यनस्पर्श कृत्वा तत्र तत्र व्यवस्थितान् देवादीन चतुर्थ्यन्तेनान्द्याक्षतोदकमादाय स्वाहे. ति देवतीर्थन सन्यज्य न ममेति ब्रूयात् । ततो ब्रह्मार्पणमुक्त्वा. नेन ब्राह्मणभोजनेन नान्दीश्राद्धदेवताः प्रीयन्तामित्युक्त्वा द्वि. जभोजनसमाप्तिपर्यन्तं विष्णुसूक्तानि जपेत् । भोजनान्ते नान्दी. श्राद्ध पिण्डप्रदानं करिष्ये इति सङ्कल्प्य दक्षिणत आरभ्योद. गपवर्ग नव लेखा लिखित्वा तासु क्रमेण प्रागपवर्गान् दर्भाना. स्तृणीयात् । ततः पञ्चसु स्थानेषु तूष्णीमक्षतोदकं, पितृमातृआत्म. मातामहानां स्थानेषु शुन्धन्तां पितर इत्यादिनाक्षतोदकं दद्या. ज् । ततो देवादिपञ्चस्थानेषु तत्तन्नाम्ना प्रागपवर्ग पिण्डद्वयं दद्यात् । एकैको मन्त्रवत्पिण्डो देवस्तूष्णीमथापरः । __सर्वमन्त्रेषु कर्तव्यं नान्दीमुखविशेषणम् ॥ इति वचनात् । पित्रादिचतुषु स्थानेषु स्वशाखोक्तविधिना पिण्डत्रयं कुर्यात् । जीवपितृमात्रादिवर्गकस्तान्परित्यज्य दद्याव । ततः सम्पूज्य दक्षिणां दवा ब्राह्मणान्विसर्जयेत् । पिण्डा. नुस गवादिभ्यो दया पुण्याहं वाचयित्वेष्टैः सह भुञ्जीत । , इति सन्न्यासाङ्गश्राद्धप्रयोगः । विशेषस्त्वस्मन्मातुः प्र. Page #163 -------------------------------------------------------------------------- ________________ अत्यसमर्थस्य श्राद्धसिद्धिप्रकारः । १४७ पितामहभट्ट श्रीनारायणपदपाथोजविरचिते त्रिस्थली सेतौ द्रष्टव्य इति दिकू । अथात्य समर्थस्य श्राद्धसिद्धि है माद्र्यादिधृत भविष्यवि ष्णुपुराणादिषु - अग्निना वा दहेत्कक्षं श्राद्धकाले समागते । तस्मिन्वोपवसेदहि जपेद्वा श्राद्धसंहिताम् ॥ यथाशक्त्या तु दातव्यं श्राद्धकालसमागमे । कच्चं = पर्वतदरीति हेमाद्रिः । वृद्धवसिष्ठः– किञ्चिद्दद्यादशक्तस्तु उदकुम्भादिकं द्विजे । तृणानि वा गवे दद्यात्पिण्डान्वाप्यथ निर्वपेत् || तिलदर्भैः पितृन्वापि तर्पयेत्स्नानपूर्वकम् । इति । प्रचेताः- पिण्डमात्रं प्रदातव्यमभावे द्रव्यविप्रयोः । श्राद्धानि तु सम्प्राप्ते भवेन्निरशनोऽपि वा ।। वराहपुराणे- सर्वाभावे वनं गत्वा स्कन्धमूलम दर्शकः । कक्षा मूलप्रदर्शक इति पाठान्तरम् । सूर्यादिलोकपालानामिदमुचैः पठिष्यति ॥ न मेऽस्ति वित्तं न धनं च नान्यच्छ्राद्धोपयोगि स्वपितॄन्नतोऽस्मि । तृप्यन्तु भक्त्या पितरो मयैतौ भुजौ कृतौ वर्त्मनि मारुतस्य ॥ इत्येतत्पितृभिर्गीत भावाभावप्रयोजनम् । यः करोति कृतं तेन श्राद्धं भवति भारत ! ॥ इति । अत्र वृद्धिश्राद्धादिकं विस्तरभिया नोक्तं तनिबन्धान्तरेऽवलोकनीयम् । अथ सकलशिष्टवर्य परिगृहीतो बह्वृचश्राद्धप्रयोगः । उक्तनियमयुक्तः श्राद्धकर्त्ता श्राद्धदिने तिथ्यादि सङ्कीर्त्य Page #164 -------------------------------------------------------------------------- ________________ श्राद्धचन्द्रिकायाम् प्राचीनावती अस्मपितृपितामहप्रपितामहानाममुकशर्मणाममुकगो. त्राणां वसुरुद्रादित्यस्वरूपाणामन्नेन हविषा पार्वणविधिना क्ष. याहश्राद्धं करिष्य इति सङ्कल्प्योपवीती पवित्रं बिभृयात् । तत्र मन्त्रः "पवित्रवन्तः परिष्कारभं" ततो ब्राह्मणानिमन्त्रयेत । तत्र प्रामुखमेकं द्वौ वा विश्वेदेवस्थाने उदङ्मुखमेकं त्रीन्या पितृस्थाने। अस्मत्पित्रादीनां श्राद्ध पुरुरवावसंज्ञकविश्वेदेवस्थाने त्वामहं निमन्त्रये दैवे क्षणः क्रियतामितिब्रूयात् । ॐ तथेतीतरः प्रतिघूयात् । ततः कर्ता मामोतु भवान्प्रामवानीतीतरः । कर्ता प्राची. नावीती अस्मपितृपितामहप्रपितामहानाममुकशर्मणाममुकगोत्रा. णां वसुरुद्रादित्यस्वरूपाणां स्थाने त्वां निमन्त्रये पित्र्ये क्षणः क्रियताम् । ततः कर्लोपवीती अक्रोधनैः शौचपरैः सततं ब्रह्मवादिभिः । भवितव्यं भवद्भिश्च मया च श्राद्धकारिणा ॥ सर्वायासविनिर्मुक्तैः कामक्रोधविवर्जितैः । भवितव्यं भवद्भिर्नोऽद्यतने श्राद्धकर्मणि ॥ इति पठित्वा श्राद्धाधिकारसिद्ध्यर्थं पुरुपमूक्तजपमहं करिष्ये ॐ सहस्रशीर्षा ऋ० १६ 'अतो देवाः' 'शुचीयो हव्या०' 'अपवि. त्रः पवित्रो वेति । ततो ब्रह्मदण्डार्थ सतिलकुशं ब्राह्मणांग्रे निधाय समस्तसम्पदिति श्लोकत्रयं पठित्वा प्रदक्षिणां कृत्वा प्राचीना. बीती पितृश्राद्धं कर्तुं ममाधिकारसम्पदस्त्विति भवन्तो ब्रुवन्तु । अस्तु श्राद्धाधिकारसम्पदिति ब्राह्मणैरनुज्ञातो यज्ञोपवीती तिथ्यादि सङ्कीर्त्य दक्षिणामुखः प्राचीनाबीती सव्यं जान्याच्यास्मत्पित्रादीनां पूर्वोपक्रान्तं श्राद्धं युष्मदनुज्ञया सद्यः करिष्ये, कुरुष्व, उपवीती स्वागतं सुस्वागतम् । आगच्छन्तु महाभागा विश्वेदेवा महाबलाः । ये यत्र विहिताः श्राद्ध सावधाना भवन्तु ते ॥ Page #165 -------------------------------------------------------------------------- ________________ बहुचानांश्राद्धप्रयोगः। 'मया निमन्त्रिताः पूर्व पितरो ये महाबलाः। आश्रिय पितृकार्याणि सावधाना भवन्तु ते ॥ इति जपित्वा प्राङ्गणादौ देवपाद्यार्थ चतुरस्रं मण्डलं निहि. तगन्धपुष्पयवकुशं प्रादेशपात्रं दक्षिणे षडङ्गुलस्थानं त्यक्त्वा पितृपायार्थ प्रादेशमात्रं वर्तुलं मण्डलं निहितगन्धपुष्पतिलकुशं गोमयेन विधाय स्वयं प्रत्यङ्मुखः प्राङ्मुखं वैश्वदेविकद्विजमुप. वेश्य तत्पादौ मण्डले निधाय नमोस्त्वनन्तायेति सम्पूज्य पुरू. रवावमझका विश्वदेवा इदं व पाद्यमिति देवतीर्थन पाद्यं दवा पवित्रं निष्काश्य शन्नोदेवीरितिमन्त्रेण पादौ प्रक्षाल्य प्रा. चीनावीती दक्षिणमण्डले पित्राद्यर्थं ब्राह्मणमुदङ्मुखमुपवेश्य तथैव सम्पूज्यास्मपितृपितामहप्रपितामहाः अमुकशर्माणोऽमुक. गोत्रा वसुरुद्रादित्यस्वरूपा इदं वः पाद्यमिति घृताक्तपादयोः पायं दत्वा पुनः पवित्रं निष्काश्य शन्नोदेवीरितिपादौ प्रक्षाल्य सदपो मूनि धृत्वोपवीती पवित्रं विमृज्य मण्डलोत्तरतो ब्राह्मणान्द्विराचम्य स्वयं च द्विराचम्य भोजनस्थाने प्राङ्मुखं वैश्व देविकब्राह्मणं भूर्भुवः स्वः समाधवमिति हस्तमादायोपवेश्य प्रा. चौनावीती पित्राद्यर्थमुदङ्मुखं ब्राह्मणं तथैवोपवेश्योपवीती देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च । नमः स्वाहायै स्वधायै नित्यमेव नमोनमः ॥ इति त्रिपित्वा तिथ्यादि सङ्कीर्यं प्राचीनावीती अस्म. पितपितामहप्रपितामहानामित्यायुक्त्वा सदैवं सपिण्डं पार्वण. विधिना क्षयाहश्राद्धं यष्मदनुज्ञया सद्यः करिष्ये, कुरुष्वति तैरुक्तः । अहता अमुरा रक्षांसि पिशाचा ये क्षयन्ति पृथिवीमनु अन्यत्रेतो गच्छन्तु यत्रैतेषां गतं मन इति तिलानवकीर्य 'उदीर. तामवरः पितरो हवेष्विति गायत्री च जपित्वा दर्भाम्भसान्नानि सम्मोक्ष्य सर्वे पाकाः शुचयः श्राद्धयोग्या भवन्तु दुष्टदृष्टिदोषा. नमः ॥ Page #166 -------------------------------------------------------------------------- ________________ १५० श्राद्धचन्द्रिकायाम्दुपहतिनश्यतु उपहाराणां पवित्रतास्तु तथास्त्विति तैरुक्ते । श्राद्धकाले गयां ध्यात्वा ध्यात्वा देवं गदाधरम् । वस्वादींश्च पितृन्ध्यात्वा ततः श्राद्धं प्रवर्तते ॥ प्रवर्तयेति तैरनुज्ञातो देवार्चनं कुर्यात् उत्तरामुखः । अपो दवा पुरूरवावसंज्ञकविश्वदेवस्थाने क्षणः क्रियताम् । ॐतथा प्राप्नोतु भवान् आप्नवानि अपो दत्त्वा युग्मान्सयवान्कुशान्पुरूरवावसंज्ञ. कानां विश्वेषां देवानामिदमासनमितिदाक्षिणतो दद्यात् । आस्थतां धोऽसावितिप्रत्युक्त अपो दत्त्वाऽध्यानासादयेत् । भुवि प्रागग्रा. न्दर्भानास्तीर्य तेषु न्यग्विलमुदक्संस्थं पात्रद्वयं निधायाभ्युक्ष्योत्तानीकृत्य तदुपरि द्वौ द्वौ कुशौ मागग्रो निधाय तस्मिन्नप आसिच्य शन्नोदेवीरभिष्टय इति सकृदनुमन्ध्य । यवोसि धान्यराजो वा वरुणो मधुसंयुतः । निर्णोदः सर्वपापानां पवित्रमृषिभिः स्मृतम् ।। इति प्रतिपात्रं मन्त्रावृत्त्या यवानोप्य गन्धपुष्पाणि प्रक्षिप्य देवपात्रे सम्पन्ने सुसम्पन्ने इति अभिमृष्य पुरूरवावसंज्ञकाविश्वान्देवान्भवत्सु आवाहयिष्ये इति वैश्वदेविकद्विजं पृष्ठा आ. वाहयेत्यनुज्ञातः विश्वदेवास आगतशृ० निषीदतेति ऋचं पठन् विप्रदक्षिणजानु वामहस्तेन गृहीत्वा विप्रस्य दक्षिणपादादिम्रर्धा न्तं यवान्विकिरेत् । ततो 'विश्वदेवाः शृणुतमं हवं मेये० बर्हिषि. मादयध्वम् , 'आगच्छन्तु महाभागा० भवन्तु ते इत्युपस्थाय पुरू. वावसंज्ञकविश्वेदेवाः स्वाहााः सन्त्वा इत्युक्ते अपो दत्त्वा पात्रस्थं कुशद्वयं विप्रकरे प्रागग्रं दत्वा वामहस्तगृहीताध्यपात्रजलं दक्षिणपाणिना देवतीर्थेन पुरूरवावसंज्ञका विश्वेदेवा इदं वोऽध्य. मिति दद्यात् । अस्त्वयमिति प्रत्युक्तस्ता अपः यादिव्या आपः पृथिवीसम्बभूवुर्या अन्तरिक्ष्या उत पार्थिवीर्याः हिरण्यवर्णा यज्ञियास्तान आपः शंस्यानो भवन्तु इत्यनुमन्त्र्यापो दवा पुरूरवा Page #167 -------------------------------------------------------------------------- ________________ बचानां श्राद्धप्रयोगः। द्रवसंज्ञका विश्वदेवा अभी वो गन्धाः स्वाहा नमो न मम सुगन्धाः पुरूरवा० इमानि पुष्पाणि स्वा०म०पुरूरवा० एष वो धृपास्वाहा० सुधू० पुरू० एष वो दीपः स्वा० मुदी० पुरू० इदं वः आच्छादनार्थे वस्त्रं स्वा० युवासुवासाःपरिवी०सादेवयन्तःस्त्राच्छादनं च । एतेऽत्र गन्धपुष्पधूपदीपाच्छादनान्ताः पञ्चोपचाराः सम्पूर्णा भवन्तु । अर्चन विधेयूँनातिरिक्तं विधिवदस्तु “यस्य स्मृत्या च० तमच्युः तम् 'प्रमादात्कुर्वतां, तिश्रुतिः, विष्णवे नमः ३। ततो युष्मदनु. ज्ञया पित्राद्यर्चनं करिष्ये इति सङ्कल्प्य प्राचीनावीती दक्षिणास्यः अपोदचास्मपितृस्थाने क्षणः क्रि० अस्मत्पिन्नामिदमासनमिति वामभागे दद्यात् । आस्यतां पूर्ववदाग्नेयीसंस्थमर्यपात्रत्रयमासाय तदुपरि त्रीस्त्रीन्कुशान्संस्थाप्य तत्र जलमापूर्य शन्नोदेवीरिति सकृ. दनुमन्त्र्य प्रत्ययं तिलोऽसिमोमदेवत्यो गोसवो देवनिर्मितः । प्रनवद्भिः प्रत्तः स्वधया पितृनिमान्लोकान्पणियाहि नः स्वधा नम इतितिलान्दचा गन्धादि च प्रक्षिप्य पितृपात्राणि सम्प. नानि सुसं॰ अस्मापितृपितामहप्रपितामहान् अमुकशर्मणोऽमुकगोत्रान्वसुरुद्रादित्यस्वरूपान्भवत्स्वावाहयिष्ये अवाहयेति तैरनु. ज्ञातः उशन्तस्त्वानिधी अत्तवे इति मूर्धादिपादपर्यन्तं तिला. विकिरेत् । तत आयन्तु नः पितरः सोम्यासोऽग्निष्वात्ताः पथिभिर्देवयानः। अस्मिन्यज्ञे स्वधया मदन्तोऽधिब्रुवन्तु तेऽवन्त्वस्मा. नित्युपस्थायापो दद्यात । बहुब्राह्मणपक्षेऽप्युपस्थानमावाहनोत्तरं सकृदेव । उपवीती अस्मत्पिपितामहप्रपितामहा अमु० वसुरुद्रादि. त्यस्वरूपाः सम्पादिता वः स्वधााः अस्त्वाः पात्रस्थान्द. भीन्ब्राह्मणहस्ते निधाय वामकरसगृहीतेन दक्षिणहस्तेन पितरिदं ते अध्यं पितामहेदं ते अध्यं प्रपितामहेदं ते अर्यम् इति पितृतीर्थेन दया “या दिव्या" इति स्रवन्तीरपोऽनुमच्यापो दया पितामहप्रपितामहपात्रशेषं पितृपात्रे निक्षिप्य ब्राह्मणहस्तदत्तकुशः Page #168 -------------------------------------------------------------------------- ________________ १५२ श्राद्धचन्द्रिकायाम् पितृपात्र माच्छाद्य पुत्रकामनायां तज्जलेन मुखमङ्क्त्वा पितृभ्यः स्थानमसीति मन्त्रेणोत्तरतो न्यग्बिलमासादयेत् । ततः प्राचीनावीती अपः प्रदाय विश्वेदेववगन्धाद्याच्छादनान्तं पित्रर्चनं (१) विधायैतेऽत्र गन्धेति पूर्ववदेवोक्त्वा पात्रासादनं कुर्यात् । तत्रादौ यज्ञो पवीती वैश्वदेविकद्विज भोजनस्थाने गोमयादिना नैर्ऋती दिशमारभ्येशानीपर्यन्तं प्रादक्षिण्येन पुननैऋतीमारभ्येशानीपर्यन्तं चतुरस्रं मण्डलं यवकुशयुतं विधाय तत्र भोजनपात्राण्युपपात्र सहितान्यासाथ प्राचीनावीती पित्र्यर्थद्विजभोजनस्थाने ऐशानीमारभ्य नैर्ऋतीपर्यन्तममादक्षिण्येन पुनरैशानीमारभ्य नैर्ऋतपर्यन्तं वर्त्तलं मण्डलं तिलकुशयुतं विधाय पात्राण्यासाद्य रक्षोनिबर्हणार्थं पात्रसमन्ततो भस्मपरिधिं कुर्यात् । तत्रादौ देवे उपवीती "पिशं. गमृ०ईय" इति विप्रवामहस्तमारभ्य भोजनपात्रस्य परिि कृत्वा प्राचीनावीती पैत्रे "रक्षाणो अग्रेतव० द्वाघानं" इति विप्रदक्षिणहस्तमारभ्य भोजनपात्रस्य परिधिं कृत्वा उपवीती आचम्य देवद्विजकरशुद्धिं विधाय प्राचीनावीती पितृद्विजकरशुद्धिं विधायाम करणं कुर्यात् । तद्यथा विमपाणावनौकरणं करिष्ये कुरुष्वेत्यभ्यनुज्ञातोऽवदानधर्मेणान्नमादाय विपाणौ 'सोमाय पितृमले स्वधा नमः सोमाय पितृपत इदं न मम' 'अग्नये कव्यवहानाय स्वधा नमः अग्नये कव्यवाहनायेद न मम ततो घृतेन पात्रमभिधारयेत् । उ० दैवे "मूर्धानं दिनो अरर्ति० यन्तदेवाः" प्रा० पैत्रे " आमासुपकमै०ण से बृहत् " तत (१) अर्चनं च - अपवित्रकरे गग्धैर्गन्धद्वारेति पूजयेत् । गन्धद्वारेति वै गन्धं मायनेत्येव पुष्पकम् በ धरसीत्यधुना धूपमुद्दीप्यस्वेति दीपकम् ॥ युवं वस्त्राणि मंत्रेण वस्त्रं दद्यात्प्रयत्नः ॥ इति श्राद्धसङ्कहोकप्रकारेण । · Page #169 -------------------------------------------------------------------------- ________________ पवृचानां श्राद्धप्रयोगः। १५३ उपर्वाती स्वयं पत्न्यादिना वान्नं देवपूर्व परिविष्यानोकरणपानं पित्रादिपाध्वेव दया देवपात्रं गायच्याभ्युक्ष्य तृष्णी परिषिच्य न्यङ्मुखेनोपरिस्थितेन सव्येन पाणिना पात्रमालभ्य "पृथिवी ते पात्रं द्यौरपिधानं ब्राह्मणस्य मुखे अमृतऽमृतं जुहोमि स्वाहा ब्राह्मणानां त्वाविद्यावतां प्राणापानयोर्जुहोम्याक्षितम. सि मैषां क्षेष्ठा अमुत्रामुष्मिन्लोके" इत्यभिमन्व्य "इदं विष्णुर्वि. पांसुरे" विष्णो हव्यं रक्षस्त्रनि विप्राङ्गुष्ठमूलमन्त्र निवेश्य यवो. दकमादायात्र पुरूरवाद्रवसंज्ञकविश्वदेवा देवता इदमन्नं हविरयं ब्राह्मण आहवनीयार्थे इयं भूमिर्गया अयं भोक्ता गदाधर इदमन्नं ब्रह्मेदं सौवर्णपात्रमक्षय्यबटरछायेयं पुरूरवा० विश्वभ्योदेवेभ्य इदमन्नममृतरूपं परिविष्टं परिवेक्ष्यमाणं चातृप्तः स्वाहा हव्यं न मम इति दक्षिणभागे जलं क्षिपेत् । “ये देवासो दिव्ये० यज्ञमिमं जुषध्वं नमो देवेभ्यः" इत्युपस्थाय प्राचीना. वीती सव्यं जान्वाच्य पितृपात्रस्थमन्नं गायत्र्याभ्युक्ष्य तूष्णीं परिषिच्योत्तानेनाधःस्थितेन दक्षिणेनाधोमुखेनोपरिस्थितन सव्येन पितृपात्रमालभ्य पूर्ववत् पृथिवीत इत्यादि कुर्यात् । तत्रायं विशेषः। यवोदकस्थाने तिलोदकं, स्वाहास्थाने स्वधा, हव्ये कव्यं, सौवर्णे राजतं, पुरूरवावस्थाने पितृपितामहप्रपितामहा देवताः, विश्वेभ्यो देवेभ्य इत्यस्मिन्स्थाने पिपितामहप्रपितामहेभ्योऽमुक. शर्मभ्योऽमुकगोत्रेभ्यो वसुरुद्रादित्यस्त्र रूपेभ्य इति "ये चेह पितरो० कृतं जुषस्व"इत्युपस्थायोपवीती "ब्रह्मार्पणं ब्रह्महविः समाधिना" "हरिताह० पतेहरिः" "चतुर्भिश्चचतु० प्रसीदतु" येषामुद्दिष्ट तेषामक्षय्या तृप्तिरस्तु तत्सद्ब्रह्मार्पणमस्तु "एको विष्णुमहद्भूतं. भुगव्ययः" अनेन ब्राह्मण भोजनेनास्मपितृपितामहप्रपितामह स्वरूपी जनार्दनवासुदेवः प्रीयताम् ।। ईशानविष्णुकमलासनकार्तिकेय वहित्रयार्करजनीशगणेश्वराणाम् ।। २० श्रा० चं९ Page #170 -------------------------------------------------------------------------- ________________ १५४ श्राद्धचन्द्रिकायाम्- क्रौञ्चामरेन्द्रकलशोद्भवकश्यपानां पादानमामि सततं पितृमुक्तिहेतून ॥ इति । सव्याहृतिकां गायत्री मधुमतीश्च जपित्वा मध्विति बिरुक्त्वा पितृदेवान्ध्यात्वा अपोशानार्थमुदकं दत्त्वा बलिदानवर्जममृतोपस्तरणमसीति विप्रैस्तस्मिन्पीते कर्ता प्राणाहुतिमन्त्रान पठेत् । श्रद्धायां प्राणे(१) निविष्टो ऽमृतं जुहोमि शिवोमाविशाप्रदाय प्राणाय स्वाहा एवं सर्वत्रोक्त्वान्ते यथामुखं जुषव. मिति वदेत् । तत: अपेक्षितं याचितव्यं त्याज्यं चैवानपेक्षितम् । उपविश्य सुखेनैव भोक्तव्यं वश्यमानसः ॥ इति सम्पार्थ्य यथाशक्ति गायत्रीजपपूर्वकं श्राद्धमुक्तानि पठेत् । ततो भोजनान्ते पुरूरवा० देवाः तृप्ताः स्थ प्राचीनावी. ती अस्मत्पित्राचाः सर्वे पितरः तृप्ताः स्थ तृप्ताः स्म इत्युक्तो "म. धुव्वाता ऋ०" ३ "अक्षत्रमीमदं०७१ श्राद्धं सम्पपन्नम् ? सुस. म्पन्नम्। शेषपन्नं किं क्रियतामिष्टैः सह भुज्यतामिति श्रुतप्रतिवचनउत्तरापोशनं दत्वाऽचान्तेषु विप्रेषु पिण्डदानं कुर्यात् । तद्यथा द्विजोच्छिष्टान्तिके भूमि प्रोक्ष्य कृतापसव्यः पितृप्रीत्यर्थ पिण्डदानं करिष्ये । उपवीती "अपहता असुरा रक्षांसि वेदिषद" इत्याग्नेयी. संस्था लेखां स्फ्येन कुशमूलेन · वोल्लिख्याद्भिस्तामभ्युक्ष्य द. क्षिणायैः सकदाच्छि नैर्दभैराच्छाद्यानौकरणशेष सम्मिश्रेण श्रा. द्धान्नेन कपित्थप्रमाणान् दृढान्पिण्डान्कृत्वा प्राचीनाबीती शु. न्धन्तां पितरः शुन्धन्तां पिता० शुन्धन्तां प्र० हा इति कुशेषु तिलोदकं दवा पिण्डमादाय एतत्ते अस्मपितः अमुकशर्मन् अमुकगोत्र वसुरूप ये च त्वामत्रानु इति पितृतीर्थेन कुशोपरि पिण्डं निधायास्मत्पित्रेऽमुकशर्मणेऽमुकगोत्राय वमुरूपायायं पिण्डः (१) प्राणेन विष्णो इति पाठः पुस्तकान्तरे । Page #171 -------------------------------------------------------------------------- ________________ बहूवृचानां श्राद्धप्रयोगः । १६५ स्वधा नमो न मम ये च त्वामत्रानु तेभ्यश्च गयायां श्रीरुद्रपादे दत्तमस्तु तथा पितामहप्रपितामहाभ्यां दच्वा कुशमूले हस्तं नि 1 "अत्र पितरो मादयध्वं यथाभागमानुषायध्वम्" इत्यनुमन्ध्य सव्यमुदाहृत्य यथाशक्ति प्राणानायम्य तथैव पुनः पर्यावृत्य “अमीमदन्त पितरोयथाभागमा वृषायिषत" इति पुनरनुमन्त्र्य उपवीती पिण्डशेषपाघ्राय हस्तं प्रक्षाल्याचम्य प्राची० पिण्डेषु तिलोदकं शुन्धन्तां पितर इत्यादिभिर्दश्वा पिण्डपात्रं न्यग्बिलं कृत्वा अ. स्मस्थितः अमुकशर्मं० अभ्यङ्क्ष्व अस्मत्पिताम० अ० अस्म स्प्र० अ० इति तैलं पिण्डेषु निक्षिप्य तथैवाञ्जनमति दवा एतद्वः पितरो वासो मानोतोऽन्यत्पितरो युङ्क्ष्वमिति दशासूत्रं तेषु दद्यात् । कुलाभिवृद्ध्यर्थं सव्येन पिण्डपूजां करिष्ये इति सङ्कल्प्य पिण्डसंस्थेभ्यः पितुभ्य इति मन्त्रेण पिण्डाम्सम्पूज्य नमस्कृत्य प्राचीनावीत्युपतिष्ठेत नमो वः पितर इषे नमोव: पितर ऊर्जे नमो वः पितरः शुष्माय नमो वः पितरो घोराय नमो वः पितरो जीवाय नमो वः पितरो रसाय स्वधा वः पिंतरो नमो वः पितरो नम एता युष्माकं पितर इमा अस्माकं जीवावो जीवं त इह सन्तः स्याम मेनान्वाहुवामह इतेि तिसृभिश्री पस्थाय परेतनपितरः सोम्यासो गम्भीरेभिः पथिभिः पूर्विणेभिः दवायास्मभ्यं द्रविणोह भद्रं रयिं च नः सर्ववीरं निय च्छत इत्यायीं प्रतिपिण्डान्प्रवाह्य पिण्डानुद्वासयिष्ये इत्युक्त्वा तद्विष्णोरिति पिण्डान् जलादौ क्षिप्त्वा पिण्डस्थाने शान्तिरस्त्विति जलं प्रोक्ष्य विकिरं दद्यात् । उपवीती आदौ वैश्वदेविकाह्मणसन्निधौ प्रोक्षितभूमौ कुशोपर्यन्नमादाय " असोमपाश्च ये देवा० श्वदेविकं" इति मन्त्रेण निक्षिपेत् । ततः प्राची० " असं स्कृतप्रमीतायेत्या०भ्यश्च पैतृकमिति तथैव पितृद्विजसन्निधौ द वोच्छिष्टपिण्डं दद्यात् । विमोच्छिष्ठाग्रे दक्षिणाग्रकुशेषु " ये • Page #172 -------------------------------------------------------------------------- ________________ १५६ श्राद्धचन्द्रिकायाम्अग्निदग्धायेवं कल्पयस्व" इति पिण्डं क्षिप्त्वा-- -- येऽनिदग्धाः कुले जाता येऽप्यदग्धाः कुले मम । - - भूमौ दत्तेन तृप्यन्तु तृप्ता यान्तु परां गतिम् ॥ इत्यनेन मन्त्रेण तन्मूर्ध्नि तिलांबु निषिश्चेत् । तत आचम्य पवित्रं त्यक्त्वा सपवित्रकरो देवद्विजहस्ते सुप्रीक्षितमस्तु, अस्तु सुमोक्षितम् । शिवा आप: सन्तु, सन्तु शिवा आपः । सौमनस्य. मस्तु, अस्तु सौमनस्यम् । अक्षतं चारिष्टं चास्तु, अस्त्वक्षतमरिष्टं च । दीर्घमायुः श्रेयः शान्तिः पुष्टिस्तुष्टिश्चास्तु, अस्तु दीर्घमायुः श्रेयः शान्तिः पुष्टिस्तुष्टिश्च : एवमपसव्येन पितृब्राह्मणहस्तेष्वपि कृत्वा अघोराः पितरः सन्तु सन्वघोराः पितरः अमुकशाहम. भिवादये । उपवीती अस्मद्गोत्रं वर्धता स्वस्ति वर्धतां गोत्रम् । सानक्षतान् शिरसि धृत्वा भोजनोच्छिष्टभाजनानि चालयित्वाचम्य पुरू• देवेभ्यः स्वस्तीति ब्रूतमिति यवोदकं देवद्विजहस्ते दवा स्वस्ति इत्युक्ते प्राचीनावीती अस्मपितृपितामहेभ्यः स्वस्तीति० उपबीती पुरू. देवानां यदत्तं श्राद्धं तदक्ष. य्यमस्तु अस्त्वक्षय्यम् । प्राची० अस्मपितृ० स्वरूपाणां यहत्तं श्रा० ततः प्रथम न्युजपात्रमुत्तानं कृत्वोपवीती अ. स्मपितृपितामहप्रपितामहस्थाने उपविष्टब्राह्मणेभ्यः श्राद्धसागुज्या यथाशक्ति रजतं दक्षिणावेन सम्पददे दक्षिणाः पान्तु पान्तु दक्षिणाः पुरू० उपविष्टाय ब्राह्मणाय यथाशक्ति सुवर्ण दक्षिणां० । स्वधां वाचयिष्ये वाच्यतां अस्मपितृपितामहेभ्यो यथानामगोत्रेभ्यो वसुरुद्रादित्यस्वरूपेभ्यः स्वबोच्यतां अस्तु स्वधा स्वधा सम्पधन्ता सम्पद्यन्तां स्व०विनेदेवाः प्रीयन्तां श्रीयन्तां विश्वेदेवाः पितरः प्रीयन्तां पितरः स्वस्तीति पिण्डदेशे तिलान्विकीर्य शान्तिरस्विति जलं क्षिप्त्वा वाजेवाजेवसिष्ठो. पाजिनस्त्रिष्टुप् श्राद्धविसर्जने विनियोगः। “वाजेवाजेवत. Page #173 -------------------------------------------------------------------------- ________________ दर्शश्राद्धप्रयोगः। १५७ वयानः" उचिष्ठत पितरो विश्वेदेवैः सहेति कुशेन विप्रहस्तं स्पृ. शन्नामावाजस्य प्रसवो जगम्यादा वायगम्यादिति विप्रप्रदक्षिणां कृत्वा विप्रहस्तेष्वक्षतपुष्पाणि दत्त्वा प्रार्थयेत् "दातारोनो प्रमकंचन" ततो ब्राह्मणाः दातारोवोऽभिवर्धन्तां वेदाः सन्ततिरेव च श्रद्धा च वो माव्यगमद्धहुदेयं च वोऽस्तु अन्नं च वो बहु भवेदतिथींश्च लभच याचितारश्च वः सन्तु माचयाचिड्ढवं कञ्चन इसाशिषं दधुः । "स्वादुषं सदः पितरो० अघशंसईशत" इहैवस्तममावियौष्टविगृहे"। आयुः प्रजा धनं विद्यां स्वर्ग मोक्ष मुखानि च । प्रयच्छन्तु तथा राज्यं प्रीता नृणां पितामहाः ।। . एताः सत्या आशिषः सन्विति पठित्वा तानक्षतान्धिार.. सि क्षिप्त्वा अद्य मे सफलं जन्म भवत्पादाब्जवन्दनात् । अध मे वंशजाः सर्वे याता वोऽनुग्रहादिवम् ॥ पत्रशाकादिदानेन क्लेशिता यूयमीदृशाः । तरक्लेशजातं चित्तात्तु विस्मृय क्षन्तुमहेंथ ॥ इसाभ्यां मन्त्राभ्यां विप्रपादानुपस्पृश्य प्रणम्य च-- मन्त्रहीनं क्रियाहीनं भक्तिहीनं द्विजोत्तमाः !। श्राद्धं सम्पूर्णतां यातु प्रसादाद्भवतां मम ॥ .: इतिप्रार्थयेत् । ततः सम्पूर्णमस्विति तैरुक्ते 'यस्य स्मृत्येति पठित्वानेन श्राद्धकर्मणास्मत्पितॄणामक्षय्या तृप्तिरस्तु गयाकृत. श्राद्धफलमस्त्विति विप्राः वसिष्ठासः पितृवद्वा० ऋग्भिः सदानः इदं पितृभ्योन स्तव्य आसीमान्तमनुव्रज्य वैश्वदेवं कृत्वा इष्टैः सह भुञ्जीत । द्वितीयदिने श्राद्धाङ्गतर्पणं कुर्यात् । इति श्राद्धप्रयोगः। . इदानीं केवलगृह्याग्निमतः पिण्डपितृयज्ञव्यतिरिक्तदर्शश्राद Page #174 -------------------------------------------------------------------------- ________________ १५८ श्राडचन्द्रिकायाम्प्रयोगोऽभिधीयते । तत्र गृह्यपरिशिष्टे-आहिताग्निः पिण्ड. पितृयज्ञं कृत्वा करोत्यनाहिताग्निस्तु तदितरेण व्यतिषज्यते यथादौ पितृयज्ञो यावदिध्माधानादथ पावणं ब्राह्मणपच्छौचाद'. च्छादनान्तं पुनः पितृयज्ञ आमेक्षणानुपहरणात्पुन: पार्वणमातः प्तिज्ञानादयोभयशेष क्रमेण समापयेदित्येष व्यतिषङ्ग इति । अथ प्रयोगः। गृह्यानिमान् चतुर्दश्यां सायंहोमानन्तरममायामेव वा प्रातोमानन्तरं यथासामय ब्राह्मणानिमन्व्य ता. नाकार्य स्नातो घृतपवित्रः प्राणानायम्य देशकालो सङ्कीर्य प्राचीनावीसन्वाचितसव्यजानुः पितृपितामहप्रपितामहानां सपनीकानां मातामहमातु:पितामहमातुःप्रपितामहानां सपनी कानां पार्वणश्राद्धं पिण्डपित्यक्षं च व्यतिषङ्गेण करिष्य इति सङ्कल्प्य ब्राह्मणनिमन्त्रणादिद्वितीयसङ्कल्पान्तं कृत्वा विप्रान्स निधाप्योपासनाग्निं प्रज्वाल्याग्नेय्यभिमुखोऽग्निं ध्यात्वाग्नेयीमार• भ्याप्रदक्षिणं सकृत्परिसमुह्याग्नेय्यग्रदै भैरप्रदक्षिणं परिस्तीर्य तथैव पर्युक्ष्याग्नेरीशान्यां वायव्यां वाग्नेय्यग्रान्कुशानास्तीयों भ्युक्ष्य तत्र चरुस्थालीशूर्पस्फ्योलूखलमुसलाध्रुवकृष्णाजिनस. कृदाच्छिन्नं वहिरिध्ममेक्षणकमण्डल्याख्यानि पात्राणि न्यग्वि. लान्येकैकश आग्नेयीसंस्थान्यासाद्योत्तानानि कृत्वा कमण्डलुज. लेन तानि प्रोक्ष्य गृहीतचरुस्थालीशूर्पोऽनर्दक्षिणतः स्थितः धीहिमच्छकटं दक्षिणत आरुह्य शूर्पे निहितां स्थाली ब्रीहिभिरा. पूर्य यथास्थालामुखप्रदेशाबाहयः शूर्पे निपतन्ति तथा ता निमृज्य स्थालीमुखप्रदेशतः पतितान्त्रीहीन शकटे प्रास्यानेः पश्चिमदेशे वायव्यग्रीवमास्तीर्णे कृष्णाजिने उलूखलं निधाय तत्र स्थालीस्थान्त्रीहनिधायानेय्याभमुख्या तिष्ठत्या परन्यावहतान्सकृत्फलीकृतान विविच्य सकृत्प्रक्षालितान् जीवतण्डुलान Page #175 -------------------------------------------------------------------------- ________________ ८ दर्शश्राद्धप्रयोगः। १५९ अपयित्वा चरुमनुदास्यैवामेरेकतः प्रदीप्तमुल्मुकं गृहीत्वाग्नेरा. ग्नेय्यां दिशि कृते शुचिस्थण्डिले ये रूपाणि प्रतिमुश्चमाना अ. सुराः सन्तः । स्वधयाचरन्ति परापुरो निपुरो ये भरन्त्यग्निष्टांन् लोकान्मणुदात्वस्मादित्यतिप्रणीताख्यमग्नि निधायाग्नेय्यग्रकैः कुणैः परिस्तीग्नेिय्यभिमुखोऽतिप्रणीतोपासनयोर्मध्ये सन्यो. तरपाणिद्वयविधृतेन स्फ्येन दर्भमूलेन वाग्नेयासस्थं लेखाद्वय मातृत्वेनापहता असुरा रक्षांसि वेदिषद इति मन्त्रेणोल्लिख्य तदद्भिरभ्युक्ष्य सकुदाच्छिन्नबर्हियेनाच्छाद्य विलापितानुत्पू. ताज्यपूर्णा ध्रुवामग्नेदक्षिणतो दर्भेष्वासाद्य संमृष्टेन स्रवण ध्रवाज्यमादाय चरुमभिधार्योदगुदास्यातिप्रणीताने पश्चिमतः कुशे. बासाथ तदक्षिणतोऽभ्यञ्जनाअ नकशिपूपबईणान्यासादयेत् । ततः स्वागतप्रश्नादि पात्राणामभितो भस्मक्षेपान्तं पार्वणं कृत्वा पितृ. यज्ञचरोरन्नमुदधृत्य घृताक्तं कृत्वा प्राचीनावीत्यग्नो करिष्ये इति पित्रद्विजान्पृष्ट्वा क्रियतामिति तैरनुज्ञाते चरुमुधृत्यातिप्रणी. तात्पश्चादुपविष्टस्तमर्चयित्वा इध्मं पितृतीर्थेन तूष्णीं तस्मिन्नमा क्षिप्त्वा स्रवेण ध्रवाज्यमादाय मेक्षणमुपस्तीर्य उद्धृतचरुं विधा त्रिधा वा विभज्य मेक्षणेन यथाप्रवरं द्विवारं त्रिवारं वावदान. धर्मेणादाय सोमाय पितृमते स्वाहा नम इत्यतिप्रणीतामेर्दक्षिण. भागे पितृतीर्थेन हुत्वा सोपाय इदं न ममेति त्यजेत् । पुन. स्तथैव दक्षिणभागादादायाग्नये कन्यवाहनाय स्वधा नम इत्यमेरुत्तरभागे हुत्वाग्नये कव्यवाहनायेदं न ममेति त्य. क्त्वोपवीती मेक्षणं तूष्णीमग्नावनुपहृत्य . परिवेषणाशुत्तरापो. शनदानार्थोदकदानान्तं पार्वणं कृत्वा द्विजैरुत्तरापोशने कृते पितृयज्ञचरुशेषमिश्रेण श्रादानशेषेण पिण्डार्थमुद्धृतेन मधुसपि. स्तिलयुतं पूर्ववत् पिण्डषद्कं कृत्वा ध्रुवाज्येनाभिघार्य प्राचीनावी. स्यन्याचितषामजानुः पूर्वपरिस्तृतबहिषोः शुन्धन्तां पितर इत्या. Page #176 -------------------------------------------------------------------------- ________________ श्राद्धचन्द्रिकायाम् दिभिः षण्मन्त्रैरामादितकमण्डलु जलमाग्नेय्यपवर्ग पूर्ववन्निनीय पिण्डदानानुज्ञापनादिपुनरनुमन्त्रणान्तं कृत्वोपवीती चरु. शेषमाघ्राय प्राचीनावीती पुनर्निनयनादिवासोदानान्तं कृत्वा कशिपूपर्हणे निवेद्य पिण्डार्चनादिपिण्डप्रवाहणान्तं कृत्वा अग्ने. तमघाश्वन्नस्तोमाक्रतुं न भंद्र हृदिस्पृशं हृद्यामात आहेरितिमन्त्रेणौ. पासनानि प्रयत्य “यदन्तरिक्षं पृथिवीमुतद्यां यन्मातरं पितरं वा जिहिसिम आग्निर्मातस्मादेनसो गाईपयः प्रमुञ्चतु करोतु मामनेनसम्" इतिमन्त्रण गाहपत्यपदरहितेनापस्थाय पि. ण्डनमस्कारादिपिण्डनिक्षपान्तं कृत्वा मध्यापण्डद्वयं पत्री प्राशये. दावार मे दत्त पितर" इत्यादाय पत्न्यै दद्यात्सा च "आधत्त पितरो गर्भ कुमारं पुष्करस्रजम् । यथायमरया असत्" इतिमन्त्रे ण वारद्वयं पठितेन क्रमेण पिण्डद्वयं प्राश्नीयात् । ततः श्राद्धकर्ता द्वन्दशो यज्ञपात्राण्युत्सृज्यावशिष्टं यज्ञपात्रं तृणन द्वित्वं सम्पाद्योत्सृज्य गृह्याग्निपरिस्तरणानि विसृज्य गृह्याग्निपलङ्कुर्यात् । एवं पितृयज्ञं समाप्य ब्राह्मणानाचम्य वि. किरदानादिश्राद्धशेष समापयेत् । अत्र श्रपणहोमयोरधिकरणविकल्पमाहापस्तम्बः__सोऽयमेवंविहित एवानाहिताग्नेरौपासने अपणं होमचातिप्रणीते वा जुहुयादिति । अत्र व्याख्यातवान् रुद्रदत्तभाष्यकारः । अनाहिताग्नेक्षिणाग्निस्थानीय औपासने अपणहोमो भवतः। अथवा औपासन एव श्रपयित्वा ततोऽग्नि दक्षिणापाचं प्रणीय तस्मिन् जुहुयादित्य र्थ इति । आश्वलायनैस्त्वतिप्रणीत एव होम इति बहुग्रन्थ. कारसम्मताद "अतिप्रणीनेऽग्नाविध्ममुपसमाधाय मेक्षणेनादायावदानसम्पदा जुहुयात्"इति गृह्मपरिशिष्टाचास्मन्मातुः प्रपितामहभश्रीनारायणपदपाथोजाभिधानाचातिप्रणीत एव होमः कार्य Page #177 -------------------------------------------------------------------------- ________________ शुद्र श्राद्धप्रयोगः। १५१ ' इति । अथवा स्वकुलवृद्धसम्प्रदाय विचार्य कार्य इति । मारि. ताग्नेस्तु दक्षिणाग्नाव श्रपणं होमश्च। "आसादयेदभिघार्य स्था. लीपाकम्" इति श्रौतसूत्रे वृत्तिकृता दक्षिणाग्नेः पश्चात्समापयेदिति व्याख्यानादित्यलम् । इत्योपासनाग्निमतः पिण्डपितृयज्ञ व्यतिषक्तदर्शश्राद्धप्रयोगः। अथ महालयोपयुक्ताः षोडशी श्लोकाः । आब्रह्मणो ये पितृवंशजाता मातुस्तथा वंशभवा मदीया। वंशद्वयेऽस्मिन्मम दामभूता भृत्यास्तथैवाश्रितसेवकाश्च ॥ मित्राणि सख्यः पशवश्च वृक्षा दृष्टाश्च पृष्टाश्च कृतोपकाराः। जन्मान्तरे ये मम सङ्गताश्च तेभ्यः स्वधा पिण्डमहं ददामि ।। पितृवंश मृता ये च मातृवंशे तथैव च । गुरुश्वशुरबधूनां ये चान्ये बान्धवाः स्मृताः ।। ये मे कुले लुप्तपिण्डाः पुत्रदारविवर्जिताः । क्रियालोपगताश्चैव जात्यन्धाः पङ्गवस्तथा ॥ विरूपा आमगर्भाश्च ज्ञाताज्ञाताः कुले मम । धर्मपिण्डो मया दत्तो बक्षय्यमुपतिष्ठतु ।। असिपत्रवने घोरे कुम्भीपाके च ये गताः । तेषामुदरणार्याय इमं पिण्डं ददाम्यहम् ॥ उच्छिन्नकुलवंश्यानां येषां दाता कुले न हि । धर्मपिण्डो मया दत्तो ह्यक्षय्यमुपतिष्ठतु ॥ एते श्लोका महालय पिण्डदानोत्तरमत्रपितरोमादयध्वमित्य. स्मात्सा पठनीयाः । वेणुसम्भवनिनादमाहिता गोपिकास्तटमुपेत्य यामुमम् । येन सार्धपरमन्त संभ्रमात्तं भजामि वसुदेवनन्दनम् ॥ प्रसङ्गादत्र शुद्राणां प्रयोगः श्राद्धकर्मणः । विलिख्यते विलोक्याथ तद्धर्मान्मुनिभाषितान् ॥ २१ श्रा० च. Page #178 -------------------------------------------------------------------------- ________________ १६२ श्राद्धचन्द्रिकायाम् आचम्य पूर्वाह्णे तिथ्याच्चार्य उत्तरीयोऽपसव्यं कृत्वास्पस्पितृपितामहपितामहानाममुकगोत्राणाममुकदासानां वसुरुद्रादित्य. स्वरूपाणां क्षयाहश्राद्धं पार्वणविधिना सदैवं सपिण्डमामेन हविषा दर्भ ः करिष्ये । दर्शादौ तु दर्शश्राद्धमित्याद्यूहः कार्यः । इति सङ्कल्प्यास्मत्पित्रादीनां श्राद्धे विश्वेदेवस्थाने त्वामहं निमन्त्रय इति दर्भवटौ सयत्रं कुशं दद्यात् । एवं सतिलं कुशं पितृपितामहप्रपितामहानाममुकगोत्राणांवणां स्थाने स्वामहं निप न्त्रय इति द्वितीयदर्भनौ दद्यात् । ततः अक्रोधनैरितिमन्त्रं प ठित्वा पुरूरवादनसंज्ञक विश्वेदेवा: स्वागतमिति पृष्ट्वा पुरू०देवा इदं वः पाद्यमिति पाद्यं पादयोर्दद्यात् । एवमपसव्येन नामोच्चारणपूर्वकं पितृवटावपि दस्खा अपवित्रः पवित्रो वेति सर्वत्र श्राद्धद्रव्ये च कुशतोयं क्षिपेत् । ततोऽपसव्यं कृत्वा । तिला रक्षन्वसुरान्दर्भा रक्षन्तु राक्षसान् । पट्टि नै श्रोत्रियो रक्षेदतिथिः सर्वरक्षकः ॥ इति चतुर्दिक्षु तान्विकीर्य सव्येनामान्नादीनां पवित्रतास्त्वित्युच्चार्यापसव्येन त्रिर्देवताभ्यः पितृभ्यश्चेति जपेत् । तत स्तिथयाच्यार्यास्मत्पित्रादीनां दर्शे मातामहादीनां चेति वि. शेषः । उपक्रान्तं श्राद्धं करिष्ये इति सङ्कल्प्य दक्षिणं जान्वाच्य पुरूरवा० नामिदमासनं नम इति द्वौ कुशावासनार्थमुपकल्पयेत् । दैवे क्षणः क्रियतामिति कुशं हस्ते दत्वा ओं तथा प्राप्नोतु भवान् । एवमेवापसव्यपूर्वक वामं जान्वाच्य पितृपितामहपपितामहानाम मुकदासानाममुकगोत्राणामिदमासनं वः स्वधेति त्रीकुशान्वामभागे दद्यात् । पञ्चब्राह्मणपक्षे तु पितुरमुकदासस्या मुकगोत्रस्य वसुस्वरूपस्येति बोध्यम् । एवं पितामहप्रपितामहपो रपि पित्र्ये क्षणः क्रि०ततः सव्येन विश्वान्देवानावाहयिष्ये इत्यु. क्त्वा पुरोधसाचाहयेत्यनुज्ञातः " आगच्छन्तु महाभागा" इतिमन्त्रे Page #179 -------------------------------------------------------------------------- ________________ शुद्रश्राद्धप्रयोगः। ण तानावाहयेत् । एवमपसव्येनास्मत्पितृपितामहप्रपितामहान. ममुकगोत्रान्वसुरुद्रादित्यस्वरूपानावाहयिष्ये इति सर्व माग्वत् । ततः सव्यापसव्याभ्यां गन्धादियुक्तमयमेष वोऽर्थो नम इति देव. पात्रे निवेद्य गन्धादिभिर्देवपितृपूजां निर्वयं द्विगुणमामानमसम.' यः समं वाऽऽदौ विश्वेदेवाग्रे निघाय विष्णो हव्यं रक्षस्व पुरू., रवा देवाः इदं व आमान्नं सपरिकरं गयेयं भूर्गदाधरो भोक्ताहं. च ब्रह्म ग्रहीता ब्रह्मस्वरूपमा मनःकल्पितं सुवर्णपात्रस्थमक्षय्य. बटच्छायास्थं पुरूर देवेभ्योऽक्षय्यतृप्त्यर्थं सम्पददे स्वाहा नमो न मम गयागदाधरः प्रीतो भवतु । ततोऽपसव्येनामुकगोत्रा अ. स्मपितृपितामहप्रपितामहा अमुकदासा वमुरुद्रादित्यस्वरूपा एतद. आमान्नं सपरिकर गयेयं भूगदाधरो भोक्ताहं च ब्रह्म ग्रहीता ब्रह्म स्वरूपमा मन:कल्पितं रजतपात्रस्थमक्षय्यवटछायास्थं पितृपिता महमपितामहेभ्योऽमुकदासेभ्योऽमुकगोत्रेभ्यो वमुरुद्रादित्यस्व. रूपेभ्य इदमाम सोपस्करमक्षय्यतृप्त्यर्थं सम्प्रददे स्वधा नमो न मम अमृतरूपेण स्वधा सम्पद्यतां कम्यं नमः । दत्तमक्षय्यमस्तु गयाग० ततोऽसंस्कृतप्रतिभ्य एष पिण्ड इति विकिरं निक्षि. यामपिण्डं सोदकं अग्निदग्धेभ्योऽनग्निदग्धेभ्यश्चैष उच्छिष्टपि. ण्डो नम इतिकुशेषु दत्वा मध्वितित्रिवारं जपेत् । ततः पिण्डाथ वेदिं कृत्वा वाम जान्याच्यापसव्येन दर्भमूलेन दक्षिणायां लेखा. मुल्लिख्य तस्यां कुशानास्तीर्य मध्वाज्ययुक्तान् पिण्डान पितृती. र्थेन अमुकगोत्रास्मत्पितः अमुकदास वसुरूप एष ते पिण्डो नमः अमु० अस्मपितामह अमुकदास रुद्ररूप एष० अमु० अस्मत्पपि०६ अमुकदास आदित्यरूप एष०नम इति दद्यात् । ततः पिण्डेषु सूत्रं समय चन्दनादिदक्षिणान्तरुपचारैस्तान् सम्पूजयेन् । ततः मुमोक्षितमस्त्विति देवपित्रोः करे जलं दवा सव्येन पुरूरवाद संज्ञकेभ्यो देवेभ्यो यहचं श्राद्धीयमामादि तदक्षल्यमस्तु । एव. Page #180 -------------------------------------------------------------------------- ________________ L श्राद्धचन्द्रिकायाम् मपसव्येन नामगोत्रादयुच्चार्यास्मत्पितृपितामहप्रपितामहेभ्यो यद्दत्तमिति प्राग्वत् । ततः पित्रादिभ्यः स्वधोच्यताम् अस्तु स्वधेति पुरोधाः । ततो देवपित्रोः सुवर्णरजते श्राद्धसागुण्यार्थे दक्षिणाः पान्तु इति दक्षिणां दवा उत्तिष्ठत पितरो विश्वेदेवैः सहेस्युद्वास्य सर्व नद्यां प्रक्षिप्य पुरोधसं प्रदक्षिणीकृत्य प्रणम्य च दक्षिणादिदानेन तोषयेत् । ततः - आमानेन तु शूद्राणां तूष्णीं तु द्विजपूजनम् । कृत्वा श्राद्धं तु निर्वाप्य सजातीनाशयेदथ || इति वृद्धपराशरवाक्यात्सजातिभ्यो भोजनं दत्वा स्वयं सुहृद्युक्तः सकृदेव भुञ्जीत । इति शुद्रश्राद्धप्रयोगः | अथ अमृतदानविधिः । हेमाद्रौ भविष्ये तस्माच्छय्यां समासाद्य सारदारुमयीं दृढाम् । दन्तपत्रान्वितां रम्यां हेमपट्टेरलङ्कृताम् ॥ हंसतुली प्रतिच्छन्नां शुभगण्डोपधानिकांम् । प्रच्छादन पटीगन्धधूपदीपाधिवासिताम् ॥ तस्यां संस्थापयेद्धमं हरिं लक्ष्म्या समन्वितम् । मृतशय्यायां हरिस्थाने प्रेतमिति विशेषः । उच्छीर्षके घृतभृतं कलशं परिकल्पितम् ॥ ताम्बूलकुङ्कुमोदकर्पूरागरुचन्दनम् । दपिकोपानहच्छत्रचामरासनभाजनम् ॥ पाइर्वेषु स्थापयेद्भक्त्या सप्तधान्यानि चैव हि । शयनस्थस्य भवति यदन्यदुपकारकम् ॥ भृङ्गारकरकायं तु पञ्चवर्णं वितानकम् | Page #181 -------------------------------------------------------------------------- ________________ प्रेतशम्पादानप्रयोगः। मन्त्रस्तुयथा न कृष्ण ! शयनं शुन्यं सागरजातया । शय्या ममाग्यशुन्यास्तु तथा जन्मनि जन्मनि ॥ यस्मादशून्यं शयनं केशवस्य शिवस्य च ॥ शय्या ममाप्यशू० दत्वैवं तस्य सकलं प्राणिपत्य विसर्जयेत् । एकादशाहेऽपि तथा विधिरेष प्रकीर्तितः। विशेषं चात्र राजेन्द्र ! कथ्यमानं निशामय ॥ तेनोपभुक्तं यत्किञ्चिद्वखवाहनभाजनम् । यद्यदिष्टं च तस्यासीत्तत्सर्वं परिकल्पयेत् ॥ तमेवं पुरुष हैमं तस्यां संस्थापयेत्तदा । पूजयित्वा प्रदातव्या मतशय्या यथोदिता ॥ पादममात्स्थयो:-- मृतकान्ते द्वितीयेऽह्नि शय्यां दद्यात्सुलक्षणाम् । काञ्चनं पुरुषं तद्वत्फलवस्त्रसमन्वितम् ।। सम्पूज्य द्विजदाम्पसं नानाभरणभूषितम् । उपवेश्य तु शयायां मधुपर्क ततो वदेत् ॥ वृषोत्संग च कुर्वीत देया च कपिला शुभा । इति । शय्यादानफलं भविष्ये स्वर्गे पुरन्दरपुरे सूर्यपुत्रालये तथा । मुखं वसत्यसौ जन्तुः शय्यादानप्रभावतः ॥ पीडयन्ति न तं याम्याः पुरुषा भीषणाननाः । न धर्मेण न शीतेन बाध्यते स नरः कचित् । अपि पापविनिर्मुक्तः स्वर्गलोकं स गच्छति । विमानवरमारूढः सव्यमानोऽसरोगणैः ॥ आभूतसम्प्लवं यावतिष्ठत्यातचार्जितः । इति । Page #182 -------------------------------------------------------------------------- ________________ श्राद्धचन्द्रिकायाम् अथ प्रयोगः। तण्डुलादिचूर्णनिर्मितेऽष्टदले तिलप्रस्थं निधाय तस्मिन् सास्तीर्णशय्यायाः समन्तान्मूलवाक्योक्तानि कुम्भादीनि सं. स्थाप्य ॐअधेत्यादि अमुकगोत्रस्यामुकप्रेतस्य प्रेतत्वनिवृत्तिपूर्वकाप्सरोगणसेवायुतविमानारोहणपूर्वकेन्द्रपुरगमनोत्तरषष्टिसहस्रवर्षतदधिकरणकक्रीडनस्त्रीहस्रसम्बरणसहितस्वर्गलोकमहितत्वतदुत्तरषष्टियोजनमण्डलराज्यानन्तरपरब्रह्मक्यकाम: प्रे. तशय्यां दास्ये इति सङ्कल्प्य सपत्रीक विमं शय्यां तण्डुलोपरि मुवर्णप्रतिमायां प्रेतं च सपूज्य शय्यां प्रदक्षिणीकृत्य नमः प्र. माण्यै देव्य इति चतुर्दिक्षु प्रणम्य तिथ्यागुल्लिख्यामुकगोत्र. स्येत्यादिकामान्तं पूर्वोक्तं सङ्कल्पवाक्यं पठित्वामुकगोत्रायामुक. शर्मणे ब्राह्मणाय सपत्रीकायेमां शय्यामीशानादिकोणचतुष्टयसं. स्थापितघृतकुङ्कुमगोधूमजलपूर्णपात्रामुच्छीर्षकप्रदेशस्थापितघृतपूर्णकलशां हंसतुलीपच्छन्नां शुभगण्डोपधानिका प्रच्छादनपटीसप्रधान्यताम्बूलादर्शकुङ्कुमक्षोदकर्परागुरुचन्दनदीपिकोपानच्छत्रासनचामरव्यजनभोजनजलपात्रपञ्चवर्णवितानप्रेतप्रतिमायुताम: गिरोदेवताममुकगोत्रोऽमुकशाह सम्प्रददे न ममेति शय्योपवे. शितद्विजहस्ते कुशोदकं क्षिपेत् । तत इमं मन्त्रं पठेव-- यथा न कृष्ण ! शयनं शुन्यं सागरजातया। शय्या तस्याप्यशुन्यास्तु तथा जन्मनि ॥ यस्मादशुन्यं शयनं केशवस्य शिवस्य च । शय्या तस्याप्य० तस्य प्रेतस्येत्यर्थः । अनन्तरं हिरण्यं दक्षिणां दत्त्वा मणिपत्य विनं विसर्जयेत् । इति प्रेतशय्यादानप्रयोगः॥ Page #183 -------------------------------------------------------------------------- ________________ सुखशय्यादानप्रयोगः। १६७ अथ प्रसङ्गात्मुखशय्यादानप्रयोगो लिख्यते ।। तण्डुलादिचूर्णानिर्मिताष्टदले प्रस्थसम्मितान् तिलाक्षिप्त्वा तत्र शय्यां सोपस्करां स्वास्तीर्य मुमुखश्चेत्यादिगणपतिस्मर. गपूर्वकं सङ्कल्पवाक्यमुक्त्वा सर्वपापक्षयपूर्वकाप्सरोगणसेवायुत. विमानारोहणपूर्वकेन्द्रपुरगमनोत्तरषष्टिवर्षतदधिकरण कक्रीडनस्त्रीस. हस्रसम्बरणसहितस्वर्लोकमहितत्वतदुत्तरषष्टियोजनमण्डलराज्या. नन्तरपरब्रह्मैक्यकामोऽमुकगोत्रोऽमुकशर्मा शय्यादानं करिष्ये इति सङ्कल्प गणेशं सम्पूज्य सपत्नीकं विषं वस्त्रादिचन्दनाभू. षणान्वेनोपचारेण सम्पूज्य ततः शय्यां तदुपरि मुवर्णप्रतिमायां लक्ष्मीनारायणं च सम्पूज्य तां प्रदक्षिणीकृत्य नमः प्रमाण्यै देव्यै इति चतुर्दिक्षु प्रणम्य तिथ्याशुल्लेखनान्ते सर्वपापक्षये. त्यादिकामान्तं पूर्वोक्तं सङ्कल्पवाक्यमुक्त्वामुकगोत्रायामुकशर्मणे ब्राह्मणाय सपत्नीकायेमां शय्यामीशानादीतिपूर्ववत् । मन्त्र:यथा न कृष्ण ! शयनं शून्यं सागरजातया। शय्या ममाप्यशून्यास्तु तथा जन्मनि जन्मनि ॥ यस्मादशून्यं शयनं केशवस्य शिवस्य च । शय्या ममाप्य हिरण्यं दक्षिणां दत्त्वा ब्राह्मणभोजनं भूयसी च सङ्कल्पयदिति दिक्। भारद्वाजकुलोदधौ समभवच्छीबालकृष्णाभिषः सोमो लाञ्छनवर्जितः प्रतिदिन सन्तोषकृद्विद्वताम् ॥ तत्सूनुः प्रथमो महामाणिरिव (१)श्रीमान्महादेव इ. त्यासीच्छेवपुरे विमुक्तिफलदे गातरजाकुले ॥ १॥ तत्पुत्रेण दिवाकरेण विदुषा निष्पादितां चन्द्रिका (१) प्रख्यातकीर्तिर्गुणैरासीच्छास्त्रवने मृगेन्द्ररचनो नाम्ना महादेवकः । इति द्वि० पु० पादः । Page #184 -------------------------------------------------------------------------- ________________ १९८ श्राद्धचन्द्रिकायाम् त्यक्त्वाहकृतिमुन्नता स्वमनसः सम्पश्यताहो बुधाः । यद्यस्ति स्वयमेतदीयकृतितो वाच्यः कथं निर्णय. स्तवं निपुणं विभाव्य हृदये दृष्यं वचो मामकम् ॥२॥ उक्तं नात्र मया स्वयं स्वरचितं यद्भट्टपादादिभिः प्रोक्तं श्राद्धविनिर्णये तदखिलं स्पष्टं परबतये । सन्दिष्टं गुरुदत्तमन्त्रकृपया शार्दूलविक्रीडितं तेन श्रीरविमण्डलान्तरगतो नारायणः प्रीयताम् ॥४॥ इति श्रीभारद्वाजमहादेवभट्टात्मजदिवाकरविरचिते धर्म शास्त्रसुधानिधौ श्राद्धचन्द्रिका समाप्तिमफाणीत् । Page #185 -------------------------------------------------------------------------- ________________ पण्डित श्रीवद्यनाथनिर्मिता श्राद्धचन्द्रिकानुक्रमणिका। दिवाकरतनूजेन वैधनायेन धीमता । श्रीश्राद्धचन्द्रिकाग्रन्थे रम्ये तातगिनिर्षिते ॥१॥ विषयानुक्रमः सर्वः कथ्यते श्लोकमालया। मङ्गलाचरणं पूर्व ततः श्रादयशंसनम् ॥ २ ॥ श्रादस्य लक्षणं पश्चाच्छाद्धभेदाः प्रकीर्तिताः । भेदानां लक्षणं प्रोक्तं श्राद्धकालास्ततः परम् ॥ ३ ॥ नित्यश्राद्धानि चोक्तानि गजच्छायानिरूपणम् । तत्र भोक्तुर्महादोषकयनं नरकादिकम् ॥ ४॥ श्रादे प्रशस्त देशाश्च निषिदा अपि कीर्तिताः । श्राद्धाधिकारिणः पश्चादौरसाचा सुमाः स्मृताः ॥५॥ श्राद्धयोग्याश्च मध्याश्च निषिद्धाश्च द्विजाः स्पताः । परीक्षसनिषेधस्तु दैवे तीर्थे च कीर्तित ॥ ३ ॥ परीक्षायाः प्रकारश्च अनुमोक्तोऽथ वर्णिमः । बाद ग्राह्यपदार्यस्तु निषिद्धश्चापि कीर्तितः ॥७॥ द्रव्याणि पिवानावा पानाकानि मोनने । श्रादभेदेन विशेषां देवानां निर्णयः कृतः ॥८॥ नित्यश्रादादिपु तथा विदेवनिषेचनम् । पवित्रग्रहणं मोक्तं सत्र चानामिकाविषिः॥१॥ दर्भसया मथिता कालो विनिमन्त्रणे। निमन्त्रणस्य कति सहया च प्रामणस्य तु ॥१०॥ निषेधो विस्करस्कांक्त एकवाझगपक्षका । पाकपावापिस्व कार कवितास्तथा ॥ ११ ॥ Page #186 -------------------------------------------------------------------------- ________________ अनुक्रमणिका। पितृदेवद्विजानां तु पूजाकाण्डविधिः स्मृतः । भिक्षुकास्तिथयः प्रोक्ता वस्त्रावश्यकता तथा ॥ १२ ॥ लक्षणं चाहतस्योक्तं नीलीवस्त्रनिषेधनम् । तत्र यज्ञोपवीतस्य दानमावश्यकं मतम् ।। १३ ॥ साधनं मण्डलस्योक्तं तन्निर्माणप्रकाशनम् । तत्रानोकरणं प्रोक्तं दविके तनिषेधनम् ॥ १४ ॥ विधुरस्थ विकल्पस्तु कथितो यमवाक्यतः । परिवेषणधर्मश्च घृतपात्रनिधापनम् ॥ १५ ॥ चित्राहुतिनिषेधश्च ब्राह्मणानां प्रकीर्तितः । अन्योन्यस्पर्शने भुक्तौ प्रकारः समुदाहृतः ॥ १६ ॥ सशेषभोजनविधिः पिण्डदानं ततः परम् । पिण्डदेशादि सम्प्रोक्तं परिमाणं ततः परम् ॥ १७ ॥ विकिरः पिण्डकाले च मारिस्पर्शदूषणम् । . पिण्डानां प्रतिपत्तिश्च कथिता प्राशनादिका ॥ १८ ॥ सुप्रोक्षितादिकं प्रोक्तमुच्छिष्टोच्चालनं ततः । तत्कारः प्रकथितास्तत्कालश्च निरूपितः ॥ १९ ॥ उच्छिष्टपतिपत्तिश्च दक्षिणादानमीरितम् । . दक्षिणाद्रव्यकथनं वैश्वदेवनिरूपणम् ।। २० ॥ साविशेषः सम्प्रोक्तः श्रादशेषस्य भोजनम् । केषाश्चित्तनिषेधस्तु सापवाद उदाहृतः ॥ २१ ॥ दातृभोक्त्रास्तु नियमाः क्षौरवर्जनकादयः । स्वस्याशक्तौ प्रतिनिधिः पुत्रशिष्पादिरीरितः ॥ २२ ॥ नित्यश्राद्धविधानं चक्षयाहश्राद्धमीरितम् ।। मासस्य निणयः सर्वो मलमासनिषेधनम् ॥ २३ ॥ एकोदिष्टविकल्पस्तु पार्वणेन समं मतः । विशेषतस्तु केषांचिदेकोद्दिष्टं प्रदर्शितम् ॥ २४॥ Page #187 -------------------------------------------------------------------------- ________________ अनुक्रमणिका. श्रादेषु सधवानां तु सुवासिन्यपि कीर्तिता ॥ असमर्थस्य सङ्कल्पश्राद्धमुक्तं ततः परम् ॥ २६ ॥ आमश्राद्धादिकालोऽथ मुहूता दिननक्तयोः । महालयस्ततः प्रोक्तः प्रौष्ठपद्यादिकं ततः ॥ २६॥ त्रिभागहीनपक्षाश्च कन्यास्थाकंप्रशंसनम् । पिण्डदाननिषेधस्य घस्रा: प्रोक्ताः समासतः ॥ २७ ॥ सकुन्महालये सर्व निषेधादिकमित्यपि । विधवाकर्तृके श्राद्ध विशेषः पार्वणेषु च ॥ २८ ॥ भरणीश्राद्धमुदितं नवमीश्राद्धमेव हि ।।." मघात्रयोदशीश्राद्धे शास्त्रमृत्युमुपेयुषाम् ॥ २९ ॥ श्राद्धकालः प्रकथितो दैवयुक्तं च तद्भवेत् । मातामहश्राद्धविधिदौहित्रस्य प्रकीर्तितः ॥३०॥ एकोद्दिष्टं ततः प्रोक्तं त्रिविधं तत्मकीर्तितम् ।। मासिकश्राद्धसमया आद्यमासिकनिर्णयः ॥ ३१॥ तथोनमासिकादेश्च काला सर्व इहोदिताः। आहिताविशेषेण दाहाह आघमासिकम् ॥ ३२ ॥ इत्थं विस्तरमशः प्रोक्तं स्वकालेन्तरितस्य च ।: काळः प्रोक्तस्तथा प्रेतश्राद्ध आशिषवर्जनम् ॥ ३३॥ अथोदकुम्भश्राद्धं च सविशेष प्रकीर्तितम् । आमश्राद्धं ततः प्रोक्तं तनिमित्तानि चैव हि ॥ ३४ ॥ मासिकाब्दिकयोरामश्राद्धस्य च निषेधनम् । आमस्वरूपमुदितं परिमाणं तथैच ३६|| आपश्रादविधिः सर्वो हेमश्रादं तथैव हि । निषिद्धकालः सम्प्रोक्तः श्राद्धपिण्डदानयोः ।। ३६ ॥ श्रादापतर्पणं प्रोक्तं सविधातं ततः परम् । निषेधस्तिकयुक्तस्य तर्पणस्य प्रयोजितः ॥ Page #188 -------------------------------------------------------------------------- ________________ मनुक्रमणिका । सापवादः क्षयाहस्याज्ञाने निर्णय ईरितः । प्रेतक्रियोचरं कालमागतस्य विधिः स्मृतः ॥ ३८ ॥ निमन्त्रणोचरं शाव मते निर्णय हरितः।। भोक्तुर्भोजयितुश्वाय प्रारम्भादेहि लक्षणम् ॥ ३९ ॥ सविस्तरमय प्रोक्तं स्वकालेऽन्तरितस्य च । आन्दिकादेरनेहा तु रजोदोषे विनिर्णयः ॥ ४० ॥ अन्वाल्लाक्षयाहस्य निर्णयः परिकीर्तितः। श्राद्धानां सभिपातेऽथ निर्णयः सम्प्रकीर्तितः ॥ ४१ ॥ सत्र प्रसङ्गससिद्धिः कथिता देवतैक्यतः। दार्शिकालभ्ययोगेषु दार्शिकस्य युगादिषु ।। ४२ ॥ काला सपिण्डीकरणस्य चोक्ता व्यवस्थया साग्निनिरग्निकानाम् । तस्मातु पूर्वेऽहनि पोशापि श्रादानि कार्याण्यपकृष्य चोक्तम्॥४३॥ सपिण्डीकरणादर्ष पुनस्तेषां ह्यनुष्ठितिः । पुनरप्यपकर्षस्तु वृदिश्राद्धार्थमीरितः ॥ ४४ ॥ उदकुम्भारकर्षश्चाप्युक्तो वृद्धिानिमित्तः । तर्पणेऽव्यय सङ्गितः कथितो योगमिद्धिदः ॥ ४५ ॥ सर्वेष्वप्युक्तकालेषु न जातं चेत्सपिण्डनम् । सदा कालान्तरं प्रोक्तं रोहिण्याद्रोंकरादिकम् ॥ ४६ ॥ ज्येष्ठस्येवाधिकारोऽत्र सम्विभक्तपनेष्वपि । त्रिपकाराः क्रियाः प्रोक्तास्तासां लक्षणमीरितम् ॥४७॥ आहिताः कनिष्ठस्याप्यधिकार इतीरितः। अधिकारिण्यापि ज्येष्ठे अकुर्वति तथोदितम् ॥ १८ ॥ दिनसक्तावन्यस्थाप्याधिकारः स्मृतस्ततः । निमित्तेन कनिष्ठेन कृते तस्मिन् सपिण्डने ॥ १९ ॥ ज्येष्ठोऽप्येकादशे कुर्यात्तशन्दं विहाय तु । भयोजने विशेष सीणामपि विधिः स्पः ॥५०॥ . Page #189 -------------------------------------------------------------------------- ________________ अनुक्रमणिका । भ्रातृणामविभक्तानां विभक्तानां च निर्णयः । अथ जीवत्पितुः श्राद्धे काधिकार इतीरितम् ।। ५१ ।। पतिते पितरि श्राद्धप्रकारोऽन्यास्त्विह । तीर्थश्राद्धं ततः प्रोक्तं विस्तरेण ततः स्मृतः ॥५२॥ सम्न्यासि भेदस्तच्छ्राद्धप्रयोगो विस्तरेण तु । दरिद्रश्राद्धसिद्धीनां प्रकाशे विनिवेदितः ॥ ५३ ॥ श्राद्धप्रयोगः कथितो बहुचानां ततः परम् । व्यतिषिक्त प्रयोगस्तु ग्राह्यदर्शिकस्य हि ॥ ५४ ॥ शूद्राणां श्राद्धमङ्कल्पः शय्यादानविधिस्ततः । सप्रयोगः प्रकथितः इति सर्वनिदर्शनम् ।। ५५ ।। इत्थं दिवाकरसुतेन कनीयसा श्री. रामानुजेन गुरुभक्तिपरायणेन । श्रीतातपादरचिते सुजनप्रियेऽस्मिन्ग्रन्थे क्रमा विलिखितः सवितुः प्रसादात् ।। ५६ ।। ॥ इति श्री दिवाकरात्मजवैद्यनाथविरचिता श्राद्धचन्द्रिकानुक्रमणिका समाप्ता ॥ Page #190 -------------------------------------------------------------------------- ________________ श्राद्धचन्द्रिकायां प्रमाणत्वेनोपन्यस्तानां ग्रन्थादीनां नामानि । विष्णुधर्मोत्तरम् १, ९, ११, २१, २६, | ऋग्विधानम् ९, २७,४४,७८,८४, १४२। । हेमादिः ९,३५, ४४, ४२, ५८,८५,८७, देवल: १,१९, ३१, २३, ५३, १६, ६४, ८८,९३,९४, ११३, ११६, १४१. १४२ । ६६,७९, १२४, १२८,१३९ । हारीतः १०,२७,६५,७४, १११, ११९, वायुपुराणम् २,१९, २३, २६, २७, ८१, १३० । १३७, १४३ । देवीपुराणम् १०, २२, २६, १४१,१४२ । ब्रह्माण्डपुराणम् २, ३९, ४१६ ४९, ५४, | स्कन्दपुराणम् १०, १४, १५, ९९,९९, ५६, १७, १९.६१६६, ७४, ८९ । १३९, १३६, १४४ । बृहस्पतिः २, १५,३०, ५९, १०५, १०६, प्रभासखण्डम् ११, ३३, ३४, ३६,४४,६८, १३१, १४१ । ११३, १३६, १३८ । आपलायनः ३,८,३३, ४०, ४१, ४२, | महाभारतम् ११, १३४, १३६ । ४३, ४७, ६३,५५, ८९,११६, १३१,१३२ । शंखः ११, १२, २५. २५, २९,३२, ३५ विश्वामित्रः ३, | ४६, ११, १, ९०, १३५ । भविष्यपुराणम् ४, १६, १७, ४९, ६१, | यमः ११, २१,३९, ४२, ४३, ४८, ४९, ६६, ६५, ८०.१०५, १०६, १२०, १२१, १६, ६९, १३०, १३३ । १४१,१४७, १६४, १६५। विष्णुपुराणम् १२, ४३, १२४, १३६, कात्यायनः ७,९,१४, १५, ४८, ६३, १४७॥ ६६, ७१, ७२, ९५, १०४, ११२, ११५, | वृद्धमनुः १३, ६१, ६९, १०३, १०६, १२०, १२२, १२३, १२८, १३३ । । .१२२ । याज्ञवल्क्यः ७, १२, १३, ४३, ४६, ४५, सुमन्तुः १२, १३, १४, १६, १७, २२, ६३, १६, ६४, ८४, ८५, ८९, ९४, १०८, ८०, ८७, ९६, १२०, १२१, १२७, १२९, १४२॥ पद्मपुराणम् ७, २१, २६, ४४, ९४, | | व्याघ्रपादः १३,७४, ११२ । १४२, १६५। स्मृतिसंग्रहः १३, १५, १६, ६२, ८२, नागरखण्डम् ८३०, ४०, ८०,८६, ८८, ११८ । शांतातपः ८,१८,२७, २९, ४३, ६५, भारद्वाजः १५, २३, २४ । . ७०, १२९, १३०, १३५ । बौधायनः १६, ३५, ४६, १६, १८९१, ब्रह्मपुराणम् ८, १२, १६, २०, २१, २२, ९८,१४३ ।। २४,३३, ३९, ४१, ४६, १५, ६८, ७३, मरीचिः १६, १९,५९, ८६, ९५, ९७, ९८, ७८,८६, १०५, १०९,११०, १३६। १०५,११० ११२, १३१ । कूर्मपुराणम् ९,१८, २३, २५, ४३, ५८, | वृद्धवराशरः १७, ६७,९६, १३४, १३५ । | मनुः १७, १८, १९, २१, २५, ३०.३२, Page #191 -------------------------------------------------------------------------- ________________ प्रन्थादोनां नामानि । ४६, १७, १८,६४, ८३, ९९, १३९। स्मृत्यर्थसारः ३५, ८७, ९६, ९८, १०३, ब्रह्मवैवर्तम् १८, ४४ । । १०४, ११८, १२६ । गरुडपुराणम् १८ । कारिका ३५। गायः १८, ४१,८७, १०३, ११४।। नारायणः ३६। मत्स्य पुराणम् १९,३१, ३७, ३८, ६३ | नारदीयम् ३६, ३७, १३८ । ५८.६०, ६३, ६५, ८२, ८३, ९९, १६९। | जमदग्निः ३६, ६१, गौतमः १९, ३८,६४, ७८, ९४। विष्णुः ३७, १६, १८,६१, १०७, १०९, अत्रिः १९, २२, २७, २९,४३, ११, १२; १२२, १३६ । ६३, १६, ७२, १००, ११०, ११६ ।। संग्रहः ३७,४१, १०, १७, १९, ८१, जातकर्य: १९, ४८, १९, ६४, ८९, १०२, १०३। ९३, १०६। | रामायणम ३०, गोमिला २०, ३१, ९२, ९५, १२०, धर्मः ३९, ४९, ९६, १३४ । १२२, १३, १३६ । | पैठीनसिः ३९,९०, ९२. १०८, १०९, नन्दिपुराणम् २०, १२२, १२९, १३२, १३४, १३९, १४१ । कालिकापुराणम् २०, ४५ । पराशरः ४१, ५०, ८७, १०५, १५४ । सौरपुराणम् २०, २२, ३४, ६०, ६१। । प्रजापतिः ४३। प्रचेताः २२, ३०, ४२, ४४, ५०, ५२, | गस्तिः ४२ ।। ५८,६७,७१, ८६,९७, १०९, ११४, | | भगवतीपुराणम् ४४। २१७,१२४, १४०। बचपरिशिष्टम् ४३, ५१, मार्कण्डेयपुराणम् २२, २४, २६, २९, श्राद्धदीपकलिका ४६, ०२ । ३४,४६,६६, ८६, १४१ । मार्कण्डेयः ४७,११८,१३१, १३३ । आदित्यपुराणम् २३, २८, ३४, ४५,९११ लौगाक्षिः ४७६२, ६३, ९०, ११२, कार्णाजिानः २३, ५०, ७२, ७९,८९, ११४, १९९, १३३ । १०१,११६.११९, १२३ । शौनकः ४७, ४९। पत्रिंशन्मतम् २४, १८, ९७, १०४, गृहपरिशिष्टम् ४८, ६७, ९३ । ११०, १३४। मदरत्नम् ५०,७८, १०१ । चतुर्विशतिमतम् २४, ६२, ७१, ७२ । पारस्करः ६०, सायणीयम् २६ । उशना ९२, ९१, ११२, १३, १३२ । स्मृतिसारः २६ । अङ्गिराः २८.१५॥ वृद्धशातातपः १२,१०१ । क्रतुः २८, ३९, १३३ । आपस्तम्बः ५४, १६, १३३॥ निगम: २८, व्यात्रः ५९,७४, १०८, १२२ । वसिष्ठः ३०, ३२, ३८, ४१, ७३, ९६ । छागलेयः ६७,७४, वृद्धवसिष्ठः ३१, ३८,८९, ९१, १२२, १४७ । भविष्योत्तरम् ५८, ९८, ९९ । योगीश्वरः ३१, १०९ ।। प्रतापनारसिंहाख्योग्रन्थः ६० । व्यासः ३३,३८, ४९, ५२, ६०६४, ६६, वहिपुराणम् ६०। ६७६८,७,५३,७५,९६,९०,९९,१३२ । गोविन्दार्णवः ६३ । वापुरग ३४, १५, १३, १४७ । सालकायनः ६२ । ऋष्यशः ३४, ११२, १११, १२४ ।। | जावालिः ६४,६१,११६,११०,११९३१३६॥ Page #192 -------------------------------------------------------------------------- ________________ प्रन्यादीनां नामानि / प्रयोगपारिजातः 65, 85, 116 / सिद्धान्तशिरोमणिः 68 / सत्यवतः 69, लघुहारोत: 69, 121, 125, 132 / गर्गः 70, 101, 102, 104 / ब्रह्म सिद्धान्तः 7 भृगुः 0.8 // सत्यपादः / विवेचनसिन्धुकारः . . वृद्धगायः 72 / संवतः 73. श्लोकगौतमः 75,79, 12, 113 // नारदः 76.81,11 / गालवः 76,83, 92, 119 // धौम्यः 76 / बृहन्मनुः 76,79 / वृहमारदीयम् 78, 109 / निर्णयदीपिका 80 / स्मृतिसमुच्चयः / मैत्रायणीयपरिशिष्टम् 83, 133 / स्मृतिन्द्रिका 84 // काठकगृह्यम् 84 / बृहस्पराशरः 85,991 पराशरमाधवः 85 / कण्वः 88, 93 / छन्दोगपरिशिष्टम् 92 / पारस्करगृह्यसूत्रम् 94 / वृक्षप्रवेता: 99 // धमंप्रदीपः 98 // माधवीयम् 19 / पुलस्त्यः 100 / स्मृतिस्त्नावलिः 1. / विश्वरूपनिबन्धः 100 ज्योतिः परासरः 101 कपिला 102 / दक्षः 103, 110 / पृथ्वीचन्द्रोदयः 104 / रामाण्डास 108 / कालादर्शः 112, 118 / चन्द्रप्रकाशः 115 / ....शाट्यायनिः 123, 124 / मेधातिथि: 125 / शद्धमयूखः 134 / काशीखण्डम् 138,139 / पितामहः 144 // योगियाज्ञवल्क्यः 144 / त्रिस्थलीसेतुः 147 /