________________
१२
सुमन्तुः
श्राद्धचन्द्रिकायाम्
अथ श्राद्धाधिकारिणः ।
मातुः पितुः प्रकुर्वीत संस्थितस्यैौरसः सुतः । पैतृमेधिक संस्कारं मन्त्रपूर्वकमाहतः ॥
हेमाद्री शङ्खः,
पितुः पुत्रेण कर्तव्या पिण्डदानोदकक्रिया ।
पुत्राभावे तु पत्नी स्यात्पल्यभावे तु सोदरः ॥ इति । अत्र पुत्रग्रहणं द्वादशविधपुत्रोपलक्षकम् । ते चोक्तायाज्ञवल्क्येन,
-1
औरसो धर्मपत्रीजस्तत्समः पुत्रिकासुतः । क्षेत्रजः क्षेत्र जातस्तु सगोत्रेणेतरेण वा ॥ गृहे मच्छन्न उत्पन्नो गूढजस्तत्सुतः स्मृतः । कानीनः कन्यकाजातो मातामहसुतः स्मृतः ॥ अक्षतायां क्षतायां वा जातः पौनर्भवस्तथा । दद्यान्माता पिता वा यं स पुत्रो दत्तको भवेत् ॥ क्रीतश्च ताभ्यां विक्रीतः कृत्रिमः स्यात्स्वयंकृतः । दत्तात्मा तु स्वयं दत्तो गर्भेविन्नः सहोढजः || उत्सृष्टो गृह्यते यस्तु सोऽपविद्धो भवेत्सुतः । पिण्डदोंऽशहरश्चैषां पूर्वाभावे परः परः ॥ इति । वस्तुतस्तु इतरेषां कलौ निषेधादौर सदत्तकयोरेव पुत्रपदेमात्र ग्रहणमिति ध्येयम् । तत्रायं विशेषः । पुत्राभावे पौत्रस्थ सदभावे प्रपौत्रस्य तदभावे पुनर्दत्तकस्याधिकार इति । तथाच विष्णुपुराणे,
पुत्रः पौत्रः प्रपौत्रो वा भ्राता वा भ्रातृसन्ततिः । सपिण्ड सन्ततिर्वापि श्राद्धाहों नृप! जायते ॥ एषामभावे सर्वेषां समानोदकसन्ततिः । इति ॥