SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ श्राद्धाधिकारिनिरूपणम् । माज्ञवल्क्योऽपि -- लोकानन्त्यं दिवः पाप्तिः पुत्रपौत्रप्रपौत्रकैः । इति । अन्यचापि पुत्रेण लोकायति पौत्रेणानन्त्यमश्नुते । अथ पुत्रस्य पौत्रेण ब्रध्नस्याप्नोति विष्टपम् ॥ इति । औरसपुत्रस्य स्वनुपनीतश्वापि श्रद्धाधिकारमाह-वृद्धभतुः, कुर्यादनुपनीतोऽपि श्राद्धमेको हि यः सुतः । पितृयाहुति पाणौ जुहुयाद्ब्राह्मणस्य सः ॥ इति । एको मुख्य: औरस इति यावत् । पृथ्वीचन्द्रोदये सुमन्तुरपि - श्राद्धं कुर्यादवश्यं तु प्रमीतपितृको द्विजः । व्रतस्थो वाव्रतस्थो वा एक एव भवेद्यदि । इति । अनुपनीतं विवृणोति - स एव, अनुपेतोऽपि कुर्वीत मन्त्रवत्पैतृमधिकम् । यद्यसौ कृतचूड़ः स्याद्यदि च स्यात् त्रिवत्सरः ॥ इति । अत्र विशेषणद्वयमपि विवक्षितं विधेयकर्तृगतत्वात (१) । पशु व्याजपादः, कृतचूडस्तु कुर्वीत उदकं पिण्डमेव च । स्वधाकारं प्रयुञ्जीत वेदोश्चारं न कारयेत् ॥ इति, पच्च स्मृतिसङ्ग्रहे कृतचूढोऽनुपेतश्च पित्रोः श्राद्धं समाचरेत् । उदाहरेत्स्वधाकारं न तु वेदाक्षराण्यसौ ॥ इति, (१) अत्र - एतेनेोपनीत पौत्र सत्वेऽप्युक्तलक्षणामुपनीत-पुसद्भावे स एवाधिकारी भवतीति सिद्धमित्यधिकः पाठः पुस्तकान्तरे ।
SR No.022248
Book TitleShraddh Chandrika
Original Sutra AuthorN/A
AuthorDivakar Bhatt
PublisherChowkhambha Sanskrit Series
Publication Year1934
Total Pages192
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy