________________
श्राद्धे धूपदीपभोजनपात्राणां निरूपणम् । २७
उग्रगन्धीन्यगन्धीनि चैत्यक्षोद्भवानि तु । पुष्पाणि वर्जनीयानि रक्तवर्णानि यानि च ॥
जलोद्भवानि देयानि रक्तान्यपि विशेषतः । इति । चैत्यवृक्षा=इमशानवृक्षः।
अथ धूपदीपौ। विष्णुधर्मोत्तरे
धूपो गुग्गुलजो देयस्तथा चन्दनसारजः ।
अगुरुश्चैव कपूरस्तुरुष्कत्वक् तथैव च । शातातपः
हस्तवाताहतं धूपं ये पिबन्ति द्विजोत्तमाः।
स्था भवति तच्छ्राद्धं तस्मात्तं परिवर्जयेत् ॥ इति । श:घृतेन दीपो दातव्यस्तिलतैलेन वा पुनः । इति । .
अथ भोजनपात्राणि । वायुपुराणे
पात्रं वै तैजसं दद्यान्मनोज्ञ श्राद्धभोजने । राजतं काञ्चनं चैव दद्याच्छादेषु यः पुमान् ॥
दत्वा स लभते दाता प्राकाम्यं धनमेव च । इति । हैमामावे हारीतः, राजतकांस्यपर्णताम्रपात्राणि कार्याणि । इति । यदा पर्णपात्रं भोजने तदा पालाशमेवेसाहअत्रि,
न मन्मयानि कुर्वीत भोजने देवपित्र्ययोः । पालाशेभ्यो विना न स्युः पर्णपात्राणि भोजने ॥ बोपदेवस्तु स्मृतिसङ्ग्रहमुदाजहार। श्राद्ध पालाशपात्राणि मधुकोदुम्बराणि च ॥