________________
२६
श्राद्धचन्द्रिकायाम्
हेमाद्रौ भगवतीपुराणे(१)
यश्चन्दनेन शुद्धेन सुश्लक्ष्णेन सुगन्धिना । अपि लिम्पति वै विप्रान्स कदाचिन तप्यते ।। तेनैवागुरुमिश्रेण परं सौभाग्यमश्नुते । अरोगश्च विलेपन मुले भोगाननुत्तमान् ॥ यो यक्षकर्दमं दत्ते श्राद्धेषु श्रद्धयान्वितः ।
स भूपतित्वमासाद्य महेन्द्र इव मोदते ॥ यक्षकर्दमलक्षणंविष्णुधर्मोत्तरे,
कर्पूरागरुककोलदर्पकुङ्कुमचन्दनैः।
यक्षकर्दम इत्युक्तो गन्धः स्वर्गेऽपि दुर्लभः ॥ इति । कोलो मरिचकको लापरनामकं मुगन्धद्रव्यम् । दर्पः कस्तूरिका । मार्कण्डेय:
चन्दनागरुकर्पूरकुमानि प्रदापयेत् ।
अश्वमेधमवाप्नोति पितृणामनुलेपने ॥ पाने
पद्मबिल्वात्तूरपारिभद्राटरूषकाः ।
न देयाः पितृकार्येषु पयश्चैवाविकं तथा ॥ इति । पारिभद्रो मन्दारः। सायणीये
तुलसी शतपत्रं च मृङ्गराजं तथैव च ।
परुकं मल्लिका चैव पितृणामक्षयं भवेत् ॥ इति । स्मृतिसारे
अगस्त्यं मृगराजं च तुलसी शतपत्रिका । : चम्पकं तिलपुष्पं च षडेते पितृवल्लभाः॥
(१) देवीपुराणे इति वि० पु० पाठः ।