________________
श्राडचन्द्रिकायाम्
मृता यानुगता नाथं सा तेन सहपिण्डताम् ॥ अर्हति स्वर्गवासं च यावदा भूतसम्प्लवम् । इति शातातपोक्तेः ।
१३०
पत्या चैकेन कर्त्तव्यं सपिण्डीकरणं स्त्रियाः । सा मृतापि हि तेनैक्यं गता मन्त्राहुतित्रतैः ॥ इति यमोक्तेश्च । अत्र केचित्पतिवर्गेण सपिण्डनमाहुस्तदशुद्धम् । एकेनेत्यस्य वैयर्थ्य सम्भवात् । तस्मात्केवल भर्तृपिण्डेनैव संयोजयेत् । संयोजनं त्वसपिण्डीकृतभर्तृपिण्डेनैव कार्यम् । पूर्वोक्त - " असंस्कृतौ न संस्कार्यों" इत्यादिवचनात्तथादृष्टत्वात्, पतिपिण्डस पिण्डनोत्तरमाद्यपिण्डस्य पतिपिण्डत्वाभावाच्च । यदा मृतस्य पुत्रवत्यौ द्वे भायें तयोर्मध्ये कनिष्ठयान्वारोहणे कृते ज्येष्ठः पुत्रः पितुरौर्ध्वदेहिकं कुर्यात् । अन्वारूढ पुत्रः स्वमातुः पृथक्कुर्यात् । ज्येष्ठे तन्निरूपितपुत्रत्वाभावात् । सपिण्डनं तु तद्दिन एव दिनान्तरे वा पितृसण्डिनोत्तरमेव कार्यम् । एवं बहीष्वपि बोध्यम् । यतीनां तु सपिण्डनं नास्ति ।
सपिण्डीकरणं तेषां न कर्त्तव्यं सुतादिभिः । त्रिदण्डग्रहणादेव प्रेतत्वं नैव जायते ॥ एकोद्दिष्टं न कुर्वीत यतीनां चैव सर्वदा | अहन्येकादशे तेषां पार्वणं तु विधीयते ॥ इत्युशनोवाक्यात् । सपिण्डने कामकालौ विश्वेदेवावित्य
दर्शि प्राक | मलमासेऽप्येतत्कार्यमेव ।
अधिमासे न कर्त्तव्यं श्राद्धमाभ्युदयं तथा । तथैव काम्यं यत्कर्म वत्सरात्प्रथमाते ||
इति हारीतोक्तेः । सपिण्डीकरण प्रयोगस्त्वस्मन्मातुः पि तामहभट्ट श्रीनारायणपादपाथोजविरचितायामन्त्येष्टिपद्धतौ द्रष्ट व्यः । मातुः श्राद्धादिकरणे गोत्रव्यवस्थामाह