________________
श्राद्धचन्द्रिकायाम्
सुमन्तुरपि--
पयो दघि घृतं चैव गवां श्राद्धेषु पावनम् ।
महिषीणां घृतं पाहुः श्रेष्ठं न तु पयः कचित् ॥ देवीपुराणे--
सर्वेषामेव चानानां परमानं च पायसम् ।
सर्वान्नदः स तु प्रोक्तो येन दत्तं तु पायसम् ॥ सौरपुराणे--
विविधं पायसं दद्याद्भक्ष्याणि विविधानि च । इति । प्रचेता:--
कृष्णमाषास्तिलाश्चैव श्रेष्ठाः स्युर्यवशाळयः । (१)महायवा व्रीहियवास्तथैव च मधूलिकाः ॥
कृष्णाः श्वेताश्च लोहाच ग्राह्याः स्युः श्रादकर्मणि । "मधुलिका यावनाला" इति हेमाद्रिः। अत्रि:--
तैलपकानरहितं मुद्गमाषविवर्जितम् ।
अगोधूमं च यच्छ्राद्धं कृतमप्यकृतं भवेत् ॥ ब्राझे--
यवर्तीहितिलैगिोधूमश्वणकैस्तथा । सन्तर्पयेत्पितॄन्मुद्रः श्यामाकै सर्षपद्रवैः ।।
नीवारैईरिश्यामाकैः प्रियङ्गुभिरथार्चयेत् । प्रियङ्गु-कङ्गुः । सर्षपा-गौरसर्षपाः। मार्कण्डेयः
गोधूमैरिक्षुभिर्मुद्रैः सतीनैश्चणकैरपि ।
श्राद्धेषु दत्तैः प्रीयन्ते मासमेकं पितामहाः ॥ . सतीना-कलायैः। (१)महायवा वेणुबीजानि ।