SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ श्राद्ध वा पदार्थाः। वायुपुराणे-- भक्ष्यान्वक्ष्ये करम्भं च चटका घृतपूरिकाः । कृसरं मधु सर्पिश्च पयः पायसमेव च ॥ स्निग्धमुष्णं च यो दद्यादमिष्टोमफलं लभेत् । मदनरने कोर्मे-- कालशाकं च वास्तूकं मूलकं कृष्णनालिका। प्रशस्तानीतिशेषः। आदित्यपुराणे मधुकं रामठं चैव कपरं मरिचं गुडम् । श्राद्धकर्मणि शस्तानि सैन्धवं त्रपुसं तथा ॥ रामठं-हिङ्गुः । त्रपुसमम्लदधि । वायुपुराणे (१)कालशाकं महाशाकं द्रोणशाकं तथाईकम् । बिल्वामलकमृद्वीकापनसाम्रातदाडिमम् ।। चव्यं पालिवताक्षोटखजूंरं च कसेरुकम् । कोविदारश्च कन्दश्च पटोलं बृहतीफलम् ॥ पिप्पली मरिचं चैव एला शुण्ठी च सैन्धवम् । शर्करागुडकर्पूरबदरीद्रोणपत्रकम् ॥ इति । कार्णाजिनिः, यदिष्टं जीवतश्वासीत्तद्दद्यात्तस्य यत्नतः । मुतृप्तो दुस्तरं मार्ग ततो याति न संशयः ।। अथ वयंपदार्थाः । वायुपुराणे अकृताग्रयणं धान्यजातं वै परिपाटला:(२) । (१) कालशाक-कालिका । आम्रातः=अंवाडा इति प्रसिद्धो वृक्षः विशेषः तत्फलम्। चव्यंचाम इति प्रसिद्धम् । पालिवतं-जम्बीरम्। अक्षोट: अखरोट इति प्रसिद्धः। कन्द-सूरणः। (२) परिपाटलाः स्थूला राजमाषाः।
SR No.022248
Book TitleShraddh Chandrika
Original Sutra AuthorN/A
AuthorDivakar Bhatt
PublisherChowkhambha Sanskrit Series
Publication Year1934
Total Pages192
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy