SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ श्राद्धे ग्राह्यपदार्थाः । आवन्त्यान्मागधांश्चैव ब्राह्मणांस्तु विवर्जयेत् । कचित्प्रतिप्रसवमाह मनुः, न ब्राह्मणान परीक्षेत दैवे कर्मणि धर्मवित । पित्र्ये कर्मणि तु प्राप्ते परक्षेित प्रयत्नतः ॥ पद्मपुराणे, तीर्थेषु ब्राह्मणाचैव परक्षित कदाचन । अनार्थिनमनुप्राप्तं भोजयेन्मनुशासनात् ॥ विष्णुधर्मोत्तरे - अन्नदाने न कर्त्तव्यं पात्राबेक्षणमण्यपि । अन्नं सर्वत्र दातव्यं धर्मकामेन वै द्विज ! ॥ परीक्षामकारो मनुस्मृतौ, शीळं संवत्सराज्ज्ञेयं शौचं सद्व्यवहारतः । प्रज्ञा सङ्कथना‍ज्ञेया त्रिभिर्विमं परक्षियेत् ॥ इति दिकू ॥ अथ श्राद्धे ग्राह्यपदार्थाः । यमः २१ समूलस्तु भवेद्दर्भः पितॄणां श्राद्धकर्मणि । मूळेन लोकान् जयति शक्रस्य सुमहात्मनः ॥ इति । ब्रह्मपुराये- हरिताश्च सपिज्जूला स्निग्धाः पुष्टाः समाहिताः । गोकर्णमात्रास्तु कुशाः सकृच्छिन्नाः समूलकाः ॥ सपिञ्जलाः अपृथक्कृतदलाः । समाहिताः = निर्दोषाः । गोकर्णमात्रा=अनुष्ठानामिकाविस्तारदीर्घाः । दर्भ सङ्ग्रह कालस्तु प्रदर्शितः तिथ्यर्के । हेमाद्री पाद्मे- अनं च सदधिक्षीरं गोघृतं शर्करान्वितम् । मासं प्रीणाति वै सर्वान्पितृनित्यब्रवीदजः ॥
SR No.022248
Book TitleShraddh Chandrika
Original Sutra AuthorN/A
AuthorDivakar Bhatt
PublisherChowkhambha Sanskrit Series
Publication Year1934
Total Pages192
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy