SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ लम्बकर्णलक्षणमाह गोभिलः, श्राद्धचन्द्रिकायाम् हनुमूलादधः कर्णौ लम्बौ तु परिकीर्तितौ । गुलौ त्र्यगुलौ शस्ताविति शातातपोऽब्रवीत् ॥ ब्राह्मे भोक्तुं श्राद्धे च नार्हन्ति दैवोपहतचेतसः । षण्टो मूकश्च कुनखी खल्वाटो दन्तरोगवान् || श्यावदन्तः पूतिनासश्छिमाङ्गश्चाधिकाङ्गुलिः । गळरोगी च गडुमान् स्फुटिताङ्गश्च सज्वरः ।। खञ्जन्पुरमण्ठाश्च (१) ये चान्ये दीनरूपिणः । खल्वाटः = केशरहितः । प्रतिना सोऽक्षिरोगी । गड्डुमान् कुब्जः । खञ्जः =कुण्ठः । नूपुरो= यौवने श्मश्रुरहितः । स्कान्देकाणाः कुण्ठा इत्युपक्रम्य एतान्विवर्जयेत्माज्ञः श्राद्धेषु श्रोत्रियानपि । इति (२) । नन्दिपुराणे - ब्रह्मज्ञानोपदेशेन ये कुर्वन्यशुभं महत् । सर्वकर्मसु वयस्ते चाण्डाला द्विजरूपिणः ॥ कालिकापुराणे अनाश्रमी तु यो विप्रो जटी मुण्डी वृथा च यः । वृथाकाषायधारी यः श्राद्धे तं दूरतस्त्यजेत् ॥ सौर पुराणे, अङ्गवङ्गकलिङ्गांश्च सौराष्ट्रान्गुर्जरांस्तथा । आभीरान् कोङ्कणांश्चैव द्राविडान्दक्षिणायनान् ॥ (१) मण्ठा=वक्रजङ्गाः । (२) एतान् विवर्जयेद्विप्रान् प्रातः श्राद्धेष्वश्रोत्रियान् । इति पाठः श्राद्धमयूले । !
SR No.022248
Book TitleShraddh Chandrika
Original Sutra AuthorN/A
AuthorDivakar Bhatt
PublisherChowkhambha Sanskrit Series
Publication Year1934
Total Pages192
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy