SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ श्राद्ध निषिद्धा ब्राह्मणाः । मात्स्ये, भोजयेच्चापि दौहित्रं यत्रतः श्वशुरं गुरुम् । विट्पति मातुलं बन्धुमृत्विगाचार्यशालकान् ॥ . विटूपतिर्जामातेति हेमाद्रिः । अतिथिरिति मेधा. तिथिमाधवी । बन्धुः मातृध्वसृपितृष्वसमातुलपुत्रः। एवं पित्रोरपि । गौतमः-शिष्यांश्चैके सगोत्रांश्च भोजयेवं त्रिभ्यो गुणवतः। देवला___अज्ञातीनसमानार्षानयुग्मानात्मशक्तितः। भोजयेदिति शेषः। अत्रि:-- पिता पितामहो भ्राता पुत्रो वाथ सापण्डकः । न परस्परमहः स्युन श्राद्ध ऋत्विजस्तथा । ऋत्तिकपुत्रादयोऽप्येते सकुल्या ब्राह्मणाः स्मृताः। वैश्वदेवे नियोक्तव्या यद्येते.गुणवत्तराः ।। इति । अथ निषिडाः। वायुपुराणे - न भोजयेदेकगोत्रान्समानप्रवरांस्तथा । इति । मनु:-- न मित्रं भोजयेच्छाद्धे धनैः कार्योऽस्य सङ्ग्रहः । नारिं न मित्रं यं विद्यात्तं तु श्राद्ध निमन्त्रयेत् ।। जातकर्य:-- पितृपुत्रौ भ्रातरौ द्वौ निरनिं गुर्विणीपतिम् ।। सगोत्रप्रवरं चैव श्राद्धेषु परिवर्जयेत् ॥ मरीचिा-- अविद्धकर्णः कृष्णश्च लम्बकर्णस्तथैव च । वर्जनायाः प्रयवेन ब्राह्मणाः श्राद्धकर्माण ।।
SR No.022248
Book TitleShraddh Chandrika
Original Sutra AuthorN/A
AuthorDivakar Bhatt
PublisherChowkhambha Sanskrit Series
Publication Year1934
Total Pages192
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy