________________
श्राद्ध निषिद्धा ब्राह्मणाः ।
मात्स्ये,
भोजयेच्चापि दौहित्रं यत्रतः श्वशुरं गुरुम् ।
विट्पति मातुलं बन्धुमृत्विगाचार्यशालकान् ॥ . विटूपतिर्जामातेति हेमाद्रिः । अतिथिरिति मेधा.
तिथिमाधवी । बन्धुः मातृध्वसृपितृष्वसमातुलपुत्रः। एवं पित्रोरपि ।
गौतमः-शिष्यांश्चैके सगोत्रांश्च भोजयेवं त्रिभ्यो गुणवतः। देवला___अज्ञातीनसमानार्षानयुग्मानात्मशक्तितः।
भोजयेदिति शेषः। अत्रि:--
पिता पितामहो भ्राता पुत्रो वाथ सापण्डकः । न परस्परमहः स्युन श्राद्ध ऋत्विजस्तथा । ऋत्तिकपुत्रादयोऽप्येते सकुल्या ब्राह्मणाः स्मृताः। वैश्वदेवे नियोक्तव्या यद्येते.गुणवत्तराः ।। इति ।
अथ निषिडाः।
वायुपुराणे
- न भोजयेदेकगोत्रान्समानप्रवरांस्तथा । इति । मनु:--
न मित्रं भोजयेच्छाद्धे धनैः कार्योऽस्य सङ्ग्रहः ।
नारिं न मित्रं यं विद्यात्तं तु श्राद्ध निमन्त्रयेत् ।। जातकर्य:--
पितृपुत्रौ भ्रातरौ द्वौ निरनिं गुर्विणीपतिम् ।।
सगोत्रप्रवरं चैव श्राद्धेषु परिवर्जयेत् ॥ मरीचिा--
अविद्धकर्णः कृष्णश्च लम्बकर्णस्तथैव च । वर्जनायाः प्रयवेन ब्राह्मणाः श्राद्धकर्माण ।।