________________
श्राडचन्द्रिकायाम्
.
षत्रिंशन्मते
यदुक्तं पिण्डदानस्य तत्कर्म विकिरस्य च । क्षित्पिण्डान् जलेऽग्नौ तु विकिरं तत्र निक्षिपेत् ॥ इति ।
अथ सुप्रोक्षितादयः पदार्थाः । मात्स्ये
तथाचान्तेषु चाचम्य वारि दद्यात्सकृत्सकृत् ।
तथा पुष्पाक्षतान्पश्चादक्षय्योदकमेव च ॥ विष्णु:
विमृज्य ब्राह्मणांस्तांस्तु नियतो वाग्यतः शुचिः । दक्षिणां दिशमाकान्याचेतेमान्वरान्पितृन । दातारो नोऽभिवर्धन्तां वेदाः सन्ततिरेव च ।
श्रद्धा च नो माव्यगमदहुदेयं च नोऽस्त्विति ॥ --- बौधायना
अनं च नो बहु भवेदतिथींश्च लभेमहि ।
याचितारश्च नः सन्तु मा च याचिष्म कश्चन ॥ प्रचेता:... ततस्तूत्थापयेपिण्डान्त्रिप्रपात्राणि चैवहि । इति । विप्रपात्रोच्चालनकर्त्तारो भविष्योत्तरे
चालयेद्विपपात्राणि स्वयं शिष्योऽथवा सुतः । . न स्त्री प्रचालयेचानि होनजातिन चाग्रजः ॥
अग्रजो-ज्येष्ठभ्राता । यजमानमपेक्ष्याधिकवयस्को वेति हेमाद्रिः।
अथोच्छिष्टोद्वासनकाला। कूर्मपुराणे
नोद्वासयेत्तदुच्छिष्टं यावन्नास्तमितो रविः । इति । गृहान्तराभावे जघन्यं कालमाहमनुः,