SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ श्राडचन्द्रिकायाम् . षत्रिंशन्मते यदुक्तं पिण्डदानस्य तत्कर्म विकिरस्य च । क्षित्पिण्डान् जलेऽग्नौ तु विकिरं तत्र निक्षिपेत् ॥ इति । अथ सुप्रोक्षितादयः पदार्थाः । मात्स्ये तथाचान्तेषु चाचम्य वारि दद्यात्सकृत्सकृत् । तथा पुष्पाक्षतान्पश्चादक्षय्योदकमेव च ॥ विष्णु: विमृज्य ब्राह्मणांस्तांस्तु नियतो वाग्यतः शुचिः । दक्षिणां दिशमाकान्याचेतेमान्वरान्पितृन । दातारो नोऽभिवर्धन्तां वेदाः सन्ततिरेव च । श्रद्धा च नो माव्यगमदहुदेयं च नोऽस्त्विति ॥ --- बौधायना अनं च नो बहु भवेदतिथींश्च लभेमहि । याचितारश्च नः सन्तु मा च याचिष्म कश्चन ॥ प्रचेता:... ततस्तूत्थापयेपिण्डान्त्रिप्रपात्राणि चैवहि । इति । विप्रपात्रोच्चालनकर्त्तारो भविष्योत्तरे चालयेद्विपपात्राणि स्वयं शिष्योऽथवा सुतः । . न स्त्री प्रचालयेचानि होनजातिन चाग्रजः ॥ अग्रजो-ज्येष्ठभ्राता । यजमानमपेक्ष्याधिकवयस्को वेति हेमाद्रिः। अथोच्छिष्टोद्वासनकाला। कूर्मपुराणे नोद्वासयेत्तदुच्छिष्टं यावन्नास्तमितो रविः । इति । गृहान्तराभावे जघन्यं कालमाहमनुः,
SR No.022248
Book TitleShraddh Chandrika
Original Sutra AuthorN/A
AuthorDivakar Bhatt
PublisherChowkhambha Sanskrit Series
Publication Year1934
Total Pages192
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy