________________
श्राद्धे विप्रवमने कर्तव्यम् । ५९ उच्छेषणं तु तनिष्ठेद्यावाद्विप्रा विसर्जिताः। ततो गृहवाल कुर्यादिति धर्मो व्यवस्थितः ॥ इति । तत्पतिपत्तिमाह जातूकण्यः, द्विजभुक्तावशिष्टं तु सर्वमेकत्र संहरेत् ।
शुचिभूमौ प्रयत्नेन निखन्याच्छादयेद्बुधः ।। ब्रह्माण्डे
शुद्धाय चानुपेताय श्राद्धोच्छिष्टं न दापयेत् ।
यो दद्याद्रागतो मोहान्न तद्गच्छति वै पितॄन् । बृहस्पतिः
भाजनेषु च तिष्ठत्सु स्वस्तिं कुर्वन्ति ये द्विजाः । तदनममुरैर्मुक्तं निराशैः पितृभिर्गतम् ॥ इति ।
अथ विप्रवमने। अथ श्राद्धे पिण्डदानात्माक् ब्राह्मणवमने विशेष उक्त:सङ्ग्रहे,
अकृते पिण्डदाने तु भुनानो ब्राह्मणो वमेत् । पुनः पाकात्तु कर्तव्यं पिण्डदानं यथाविधि ॥ इति । अत्र पुनः पाकविधानेन श्राद्धस्य पुनरावृत्तिर्विधीयते । तदुक्तम्तत्रैव,
अकृते पिण्डदाने तु पिता यदि वमेत्तदा ।
तदिने चोपवासं च पुनः श्राद्धं परेऽहनि ॥ एतच्च प्रतिसावत्सरिक विषयम् । अमावास्यादौ तदेव आमश्राद्धं कार्यम् । तदाह -मरीचिः,
श्राद्धविघ्ने द्विजातीनामामश्राद्धं प्रकीर्तितम् ।
अमावास्यादि नियतं माससंवत्सराहते ॥ इति । अत्र पूर्वोक्तवचने पिता यदि वमेदिति पितुर्ग्रहणात् पिता. महप्रपितामहायब्राह्मणवमने न दूषणं न च श्राद्धात्तिरिति ।