________________
व्युत्क्रमेण मृतौ सपिण्डीकरण निर्णयः । १३७
अर्घ्यपुष्पैस्तथा धूपैर्दीपमाल्यानुलेपनैः । मुख्यं तु पितरं कृत्वा पुनरन्यान्यथाक्रमम् ॥ इति । यदा पिता म्रियते पितामहो जीवति तदा प्रपितामहादिभिः सपिण्डनं कार्यम् ।
मृते पितरि यस्याथ विद्यते च पितामहः । तेन देयास्त्रयः पिण्डाः प्रपितामहपूर्वकाः ॥ तेभ्यस्तु पैतृकः पिण्डो नियोक्तव्यस्तु पूर्ववत् । न देयो जीवते पिण्डः स च यस्मान्मृतो भवेत् ॥ पिण्डस्तु जीवतो हस्ते शिरश्छेदसमो भवेत् ॥
तथा
मातर्यथ मृतायां च विद्यते च पितामही । प्रपितामही पूर्वस्तु कार्यस्तत्राप्यायं विधिः ॥ इति हेमाद्रिघृतब्रह्मपुराणात् । एवं प्रपितामहेऽपि जीवति तत्पित्रादिभिः कार्यम् । तदाह -
सुमन्तुः,
कृते इति शेषः ।
त्रयाणामपि पिण्डानामेकेनापि सपिण्डने |
पितृत्वमश्नुते प्रेत इति धर्मे व्यवस्थितः ॥ इति ।
यत्तु -
व्युत्क्रमाच्च मृतानां तु नैव कार्या सपिण्डता । इति वचस्तन्मातृपितृभर्तृव्यतिरिक्तविषयम् । व्युत्क्रमेण मृतानां न सपिण्डीकृतिरिष्यते । यदि माता यदि पिता भर्त्ता नैष विधिः स्मृतः ॥ इति पाराशरीये स्कान्दोक्तेः । यदा पितामहप्रपितामहयोर्द्वयोरेकस्यैव वा कर्त्रसन्निधानरूपप्रतिबन्धात्सपिण्डीकरणं न जातं स्वपितुस्तु द्वादशाहादिवर्षान्तपर्यन्त काळातिक्रमसम्भावनायां सपिण्डीकरणशुन्येनापि पितामहादिना सह स्वपितरं संस्कुर्यात् ।