________________
श्राद्धचन्द्रिकायाम्नारिकेलप्रमाणं तु प्रत्यन्दे मासिके तथा ॥ तीर्थे दर्श च सम्माप्त कुक्कुटाण्डप्रमाणतः । महालये गयाश्राद्धे कुर्यादामलकोपमम् ॥ इति ।
___अथ विकिरेतिकर्तव्यता। ब्रह्माण्डपुराणदेवलस्मृत्योः,
ततो विकिरणं कुर्याविधिदृष्टेन कर्मणा । ततः सर्वाशनं पात्रे गृहीत्वा विविधं बुधः ॥
तेषामुळेषणस्थाने तेन पात्रेण निक्षिपेत् ॥ इति । - अथ पिण्डदानकाले मार्जारादिना पिण्डोपघाते स्मृतिद. पंणेऽत्रि:
मार्जारमूषकस्पर्को पिण्डे च द्विदलीकृते ।
पुनः पिण्डाः प्रदातव्यास्तेन पाकेन तत्क्षणात् ॥ ... बौधायन:
श्वचाण्डालादिभिः स्पृष्टः पिण्डो यापहन्यते । प्राजापत्यं चरित्वाथ पुनः पिडं समाचरेत् ।। अथ पिण्डप्रतिपत्तिमाह याज्ञवल्क्या , पिण्डांस्तु गोजविप्रेभ्यो दद्यादग्नौ जलेऽपि वा। प्रक्षिपदक्षिणामीक्षन् दिशं पिपरायणः ॥ इति । कामनाविशेषे आश्वलायन:-पिण्डानां मध्यमं पत्री प्राशयेदाधत्त पितरो गर्भ कुमारं पुष्करनजं यथायमरया असदि. सपिस्वतरावतिप्रणीते वेति । पमःअप्स्वेकं प्लावयेत्पिण्डमेकं पत्न्यै निवेदयेत् ।
एकं च जुहुयादग्नौ त्रयः पिण्डाः प्रकीर्तिताः ॥ इति । परन्या असनिघानादावापस्तम्ब:
यदि पत्नी विदेशस्था उत्सृष्टा यदि वा मृता । दुरात्माऽननुकूला वा तस्य पिण्डस्य का गतिः ॥ .