SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ श्राडे पिण्डदाननिरूपणम् । विष्णुः-दर्भमुले करावघर्षणमिति । आश्वलायन:-निवृताननुमन्त्रयेतात्र पितरो मादयध्वं यथाभागमाषायध्वमिति सव्यावदुदगावृय यथाशक्ति प्राणान नासित्वाभिपर्यावृत्याऽमीमदन्तपितरो मादयध्वं यथाभागमाषा. यिषतेतिचरोः प्राणभक्षं भक्षयनित्यं निनयनमसावभ्यङ्वासाव. श्वेति पिण्डेश्वभ्यञ्जनाअने वासो दद्यादृशामूर्णास्तुका वा प. चाशद्वर्षताया ऊर्ध्वं स्वलोमैतद्वः पितरो वासो मानोतोऽन्यत्पित. रो युध्वामिति । ब्राह्मे सौम सूत्रं नवं दद्याच्छाणं कार्पासमेव च । कृष्णोणानीलरक्ताक्तकौशेयानि विवर्जयेत् ॥ इति । क्षौममतसीबक्षभवम् । व्याघ्रः गन्धपुष्पाणि धूपं च दीपं च विनिवेदयेत् । दक्षिणां सर्वभोगाश्च प्रतिपिण्डं प्रदापयेत् ॥ आश्वलायन:-अथैतानुपतिष्ठेत नमोवः पितर इथे नियच्छतेति। ___अथ पिण्डपरिमाणामाह हेमाद्रावङ्गिराः, - कपित्थबिल्वमात्रान्वा पिण्डान्दद्यात्समाहितः। कुक्कुटाण्डप्रमाणान्वा यदिवामलकैः समान् ॥. बदरेण समान्वापि दद्याच्छदासमन्वितः । इति । श्राद्धभेदेन पिण्डपरिमाणभेदमाहुरन्त्येष्टिपद्धतामस्मन्मातु: पितामहचरणा:... एकोद्दिष्टे सपिण्डे च कपित्थं तु विधीयते । मधुसर्पिस्तिलयुतान् पिण्डांस्त्रीनिर्वबुधः। जानु कृत्वा तथा सव्यं भूमौ पितृपरायणः ।। इति वायुपुराणात् । इत्याधिक द्वितीयपुस्तके।
SR No.022248
Book TitleShraddh Chandrika
Original Sutra AuthorN/A
AuthorDivakar Bhatt
PublisherChowkhambha Sanskrit Series
Publication Year1934
Total Pages192
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy