________________
श्राडचन्द्रिकायाम्
स्वादक्षिणेन वा सव्योपगृहीतेन पितरिदं ते अर्ध्य पितामहेदं ते अर्ध्य प्रपितामहेदं ते अर्घ्यमित्यप्यर्वे ताः प्रतिग्राहयिष्यन्सकसत्स्वधार्ध्या इति ।
४२
इतरस्य सव्यस्य पाणेरङ्गुष्ठान्तरेणार्घ्यं प्रयच्छेदय वा सभ्यपाणेः शिष्टगर्हितत्वादक्षिणं पाणि सव्येन गृहीत्वा दक्षिणेनैव पाणिना उपवीत्येव अर्घ्यं प्रयच्छेदिति नारायणवृत्तिकृत् । अत्रैकस्यानेक ब्राह्मणपक्षे पित्रर्थे यावन्तो ब्राह्मणास्तेभ्यः सर्वेभ्यः प्रथममेकमेव पात्रं विभज्य सकृदेव दद्यात् तथा पितामहार्थेभ्यो द्वितीयं प्रपितामहार्थेभ्यस्तृतीयं सकृदेव । एकैकपक्षे तु एकैकं पात्रमेकैकस्मै दद्यात् । एकपक्षे त्रयोऽप्यर्ध्या एकस्मै क्र मेण देयाः । अर्घ्यदानोत्तरं कृत्यमाह -
प्रचेताः,
प्रथमे पितृपात्रे तु सर्वान्सम्भृत्य संस्रवान् । पितृभ्यः स्थानमित्युक्का कुर्याद्भूमावधोमुखम् ॥ संस्रवान्=अर्घ्यपात्रगतजलशेषान् । उत्तरे द्वे पात्रे प्रथमपात्रे आसिञ्चतीत्यर्थः । तथाच
यमः,
पैतृकं प्रथमं पात्रं तस्मिन्पैतामहं न्यसेत् । प्रपितामहं ततो न्यस्य नोद्धरेन्न च चालयेत् ॥ इति । दिनियमो मास्स्ये,
पितृपात्रे निघायान्यं न्युब्जमुत्तरतो न्यसेत् । इति । पढ्दैवत्यश्राद्धे आयं पात्रद्वयं न्युब्जीकर्त्तव्यमिति सम्म
दायविदः । मातामहानामप्येवमित्यतिदेशात् ।
आश्वलायन:
ARTE DA
नोद्धरेत्प्रथमं पात्रं पितॄणामर्घ्यपातितम् । आवृतास्तत्र तिष्ठन्ति पितरः शौनकोऽत्रवीत् ॥