SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ अादिविधिः। ४३ आश्रादसमाप्तेरितिशेषः । अर्घ्यपात्राण्याहप्रजापतिः, सौवर्ण राजतं पात्रं खाझं मणिमयं तथा । यज्ञियं चमसं वापि अध्यार्थ पूरयेद्बुधः ॥ आश्वलायन:-तेजसाश्ममयमृन्मयेषु त्रिषु पात्रेवेकद्रव्येषु वेति । अनन्तरं विधेयमाह याज्ञवल्क्यः , दवोदकं गन्धमाल्यं धूपदानं सदीपकम् । अर्योत्तरमुदकदानपूर्वकं गन्धादि दद्यादितिवचोऽर्थः । गभस्ति :--- अयं पिण्डप्रदानं च स्वस्त्यक्षय्ये तथैवध । गन्धपुष्पादिकं सर्व हस्तेनैव तु दापयेत् ।। मन्धदानावसरे विशेषमाह गोविन्दार्णवे-- शातातपः, करे पवित्रं कृत्वा तु गन्धं यस्तु विलिम्पति । पितृयज्ञस्य तन्छिद्रं निराशाः पितरो गताः ॥ इति । माधवीये यमः, भिक्षुको ब्रह्मचारी वा भोजनार्थमुपस्थितः । उपविष्टेष्वनुपातः कामं तमपि भोजयेत् ॥ इति । भिक्षुकानाहात्रिः, ब्रह्मचारी यतिश्चैत्र विद्यार्थी गुरुपोषकः । अध्वगः क्षीणत्तिश्च षडेते भिक्षुकाः स्मृताः ॥ इति । कूर्मपुराणेऽपि-- अतिथिर्यस्य नाइनाति न तच्छादं प्रचक्षते । अतिथिलक्षणमुक्तं विष्णुपुराणे, अज्ञातकुलनामानमन्यतः समुपागतम् । पूजयेदतिथि सम्यनैकग्रामनिवासिनम् ॥ इति ।
SR No.022248
Book TitleShraddh Chandrika
Original Sutra AuthorN/A
AuthorDivakar Bhatt
PublisherChowkhambha Sanskrit Series
Publication Year1934
Total Pages192
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy