________________
८
दर्शश्राद्धप्रयोगः। १५९ अपयित्वा चरुमनुदास्यैवामेरेकतः प्रदीप्तमुल्मुकं गृहीत्वाग्नेरा. ग्नेय्यां दिशि कृते शुचिस्थण्डिले ये रूपाणि प्रतिमुश्चमाना अ. सुराः सन्तः । स्वधयाचरन्ति परापुरो निपुरो ये भरन्त्यग्निष्टांन् लोकान्मणुदात्वस्मादित्यतिप्रणीताख्यमग्नि निधायाग्नेय्यग्रकैः कुणैः परिस्तीग्नेिय्यभिमुखोऽतिप्रणीतोपासनयोर्मध्ये सन्यो. तरपाणिद्वयविधृतेन स्फ्येन दर्भमूलेन वाग्नेयासस्थं लेखाद्वय मातृत्वेनापहता असुरा रक्षांसि वेदिषद इति मन्त्रेणोल्लिख्य तदद्भिरभ्युक्ष्य सकुदाच्छिन्नबर्हियेनाच्छाद्य विलापितानुत्पू. ताज्यपूर्णा ध्रुवामग्नेदक्षिणतो दर्भेष्वासाद्य संमृष्टेन स्रवण ध्रवाज्यमादाय चरुमभिधार्योदगुदास्यातिप्रणीताने पश्चिमतः कुशे. बासाथ तदक्षिणतोऽभ्यञ्जनाअ नकशिपूपबईणान्यासादयेत् । ततः स्वागतप्रश्नादि पात्राणामभितो भस्मक्षेपान्तं पार्वणं कृत्वा पितृ. यज्ञचरोरन्नमुदधृत्य घृताक्तं कृत्वा प्राचीनावीत्यग्नो करिष्ये इति पित्रद्विजान्पृष्ट्वा क्रियतामिति तैरनुज्ञाते चरुमुधृत्यातिप्रणी. तात्पश्चादुपविष्टस्तमर्चयित्वा इध्मं पितृतीर्थेन तूष्णीं तस्मिन्नमा क्षिप्त्वा स्रवेण ध्रवाज्यमादाय मेक्षणमुपस्तीर्य उद्धृतचरुं विधा त्रिधा वा विभज्य मेक्षणेन यथाप्रवरं द्विवारं त्रिवारं वावदान. धर्मेणादाय सोमाय पितृमते स्वाहा नम इत्यतिप्रणीतामेर्दक्षिण. भागे पितृतीर्थेन हुत्वा सोपाय इदं न ममेति त्यजेत् । पुन. स्तथैव दक्षिणभागादादायाग्नये कन्यवाहनाय स्वधा नम इत्यमेरुत्तरभागे हुत्वाग्नये कव्यवाहनायेदं न ममेति त्य. क्त्वोपवीती मेक्षणं तूष्णीमग्नावनुपहृत्य . परिवेषणाशुत्तरापो. शनदानार्थोदकदानान्तं पार्वणं कृत्वा द्विजैरुत्तरापोशने कृते पितृयज्ञचरुशेषमिश्रेण श्रादानशेषेण पिण्डार्थमुद्धृतेन मधुसपि. स्तिलयुतं पूर्ववत् पिण्डषद्कं कृत्वा ध्रुवाज्येनाभिघार्य प्राचीनावी. स्यन्याचितषामजानुः पूर्वपरिस्तृतबहिषोः शुन्धन्तां पितर इत्या.