SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ श्राद्धचन्द्रिकायास्त्रुटिपूरणम् । मुदकुम्भश्राद्धनिषेधादद्यप्रभृति वर्षसमाप्तिदिनपर्यन्तान्युदकुम्भ श्राद्धान्यपकृष्य पार्वणविधिना तन्त्रेण सोदकुम्भानेनामान्नेन तनिष्क्रयेण वा करिष्य इति सङ्कल्प्य सङ्ख्यया परिविष्य प्रोक्ष्य नानापात्रस्थितान्यन्नान्यामानानि वा तनिष्क्रया वा पितपितामहप्रपितामहेभ्योऽमुकशर्मभ्यो वमुरुद्रादित्यस्वरूपेभ्योऽर्पितानि नानानामगोत्रेभ्योऽर्पतानि नानानामगोत्राणां ब्राह्मणनामातृप्तेः खधा कव्यं न ममेति सदक्षिणं दद्यात् इति ग्रन्थस्त्रुीटतोऽस्ति । पृ. १३४ पं. ८ श्रीमातामह गुरुचरणैरित्य नन्तरम्पतितपितृकेण कथमुल्लेखः कार्य इत्यत आह मण्डन: पितुर्नाम न निर्देश्यं महापातकदोषिणः । आवेदनादिकार्येषु किन्तु तत्परभाविनाम् ।। पितामहपुरोगाणां त्रयाणां नाम निर्दिशेत् । पितामहोऽपि दुष्टश्चेत्मपितामहपूर्वकाः ।। निर्देव्यास्त्रयो मास्तस्मिन्नपि च दूषिते । प्रपितामहपित्राद्यास्त्रयो वाच्या यथाक्रमम् ।। दुष्टश्चेन्मध्यमः कश्चित्तद्वनं पूर्वपश्चिमान् । त्रीनेव निर्दिशेन्मान किन्वतद्विशिष्यते ।। पितामहादित्रितये पित्रादित्रयभावना । अन्याशेऽपि सम्बन्धनिर्देशस्त्वेवमेव हि ॥ मात्रादीनामिदं स्त्रीणां योजनीयमशेषतः । इत्यधिकः पाठो द्वि. पु.।
SR No.022248
Book TitleShraddh Chandrika
Original Sutra AuthorN/A
AuthorDivakar Bhatt
PublisherChowkhambha Sanskrit Series
Publication Year1934
Total Pages192
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy