SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ श्राद्धचन्द्रिकायास्त्रुटिपूरणम् । पृ० १२३ पङ्क्तौ २३ पितामहचरणैरित्यनन्तरम्-वस्तुतस्तु नित्यसंयोगविरोधात्तिथौ मासिकापकर्षविधानाभावाद्वाचनिकस्य वृद्धितन्त्रग्रहणस्य बलवत्वाच सर्वकर्माङ्गके वृद्धिश्राद्ध मामिका. पकर्षो युक्त आभाति इत्यधिकः पाठो द्वि पु० । पृ० १२४ पक्तौ १ इति शाट्यायानस्मरणात् इत्यनन्तरम् नन्धिमानि कथं प्रेतश्राद्धानि, सपिण्डीकरणस्य निवृत्तवादि ति चेन , न । अक्सिंवत्सराद्यस्य सपिण्डीकरणं भवेत् । प्रेतत्त्रमिह तस्यापि विज्ञेयं वत्सरं नृप ।। इत्यग्निपुराणवचनात् । एतानि च यद्यपि वार्षिकसम्पदायेनैकोद्दिष्टानि पार्वणानि च सम्भवन्ति । तथापि प्रेतत्वविमोक्षा. न्येव मन्त्रवन्ति कार्याणि न त्वमन्त्रकाणि पूर्ववत् । नवश्राद्धमतिक्रम्य मृताहनि तु मासिकम् । तमुद्दिश्य मन्त्रैस्तु वत्सरं निर्वपेत्सुतः ।। इसपरा पैठीनसिवचनात् । एवं वृद्धिप्रसक्तावुदकुम्भः श्राद्धान्यप्यपकष्य कार्याणि । प्रेतश्राद्धानि सर्वाणि सपिण्डीकरणं तथा । अपकृष्यापि कुर्वीत कर्ता नान्दीमुखं द्विजः॥ इत्यपरा पैठीनसिवाक्ये सर्वपदसङ्ग्रहणात् । अत्रेत्यं सङ्गितः - प्रयोगः । प्राचीनावीती पितृनुद्दिश्यास्मत्कुले वृद्धिश्रादोत्तर
SR No.022248
Book TitleShraddh Chandrika
Original Sutra AuthorN/A
AuthorDivakar Bhatt
PublisherChowkhambha Sanskrit Series
Publication Year1934
Total Pages192
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy