________________
श्राद्धाधिकारिनिरूपणम् ।
भार्यापिण्डं पतिर्दद्याद्भर्त्रे भार्या तथैव च । स्वश्वादेव स्नुषा चैव तदभावे सपिण्डकाः ॥ इति वाक्याच्च । पत्युरपि सपत्नीपुत्रे सति भार्याश्रादे नाधिकारः ।
बीनामेकवीनामेष एव विधिः स्मृतः ।
एका चेत्पुत्रिणी तासां सर्वासां पिण्डदस्तु सः ॥ इति बृहस्पतिवचनात् । मदनरत्ने कात्यायनेन तु रूपटमेवोक्तम् -
विदध्यादौरसः पुत्रो जनन्या और्ध्वदेहिकम् । तदभावे सपत्नीजः क्षेत्रजाद्यास्तथा स्मृताः ॥ तेषामभावे तु पतिस्तदभावे सपिण्डकाः ॥ इति । पत्न्यभावेऽविभक्तस्य सोदरः पूर्वलिखितशङ्खवचनात् । वि भक्तस्य दुहिता धनहारित्वात् । सा तूढैवाधिकारिणी न त्वनुढा । दुहिता पुत्रवत्कुर्यान्मातापित्रोस्तु संस्कृता । आशौचमुदकं पिण्डमेकोद्दिष्टं सदा तयोः ॥
इति भारद्वाजोक्तेः । तदभावे दौहित्रः धनहारित्वात् । तथा च मदनरत्ने --
स्मृतिसङ्ग्रहे,
1
पुत्रः कुर्यात्पितुः श्राद्धं पत्नी च तदसन्निधौ । धनहार्यथ दौहित्रस्तभ्राता वाथ तत्सुतः ॥ इति ।
स्कान्देऽपि,
१५
श्राद्धं मातामहानां तु अवश्यं धनहारिणा । दौहित्रेणार्थनिष्कृत्यै कर्त्तव्यं पूर्वमुत्तरम् ।। इति ।
इति माधवीये सुमन्तुवाक्याच्च । यज्ञेषु मन्त्रवत्कर्म पत्नी कुर्याद्यथा नृप ! | तोर्ध्वदेहिकं कर्म कुर्यात्सा धर्मसंस्कृता ॥ इति मदनरत्ने स्कान्दात् इत्यधिकं पुस्तका० ।