________________
श्राद्धचन्द्रिकायाम्
एतेन पुत्रीकृत एव दौहित्रोऽधिकारीति ( १ ) केषां चिन्मतमपास्तम् | अधनहारिणोऽप्यधिकारोऽपरार्के— भविष्ये,
यथा व्रतस्थोऽपि सुतः पितुः कुर्यात्क्रियां नृप । उदकायां महाबाहो ! दौहित्रोऽपि तथार्हति ॥ इति ।
ततः पिता । ततो माता
aveng
.
उत्सन्नवान्धवं प्रेतं पिता भ्राताथवाग्रजः । जननी वापि संस्कुर्यान्महदेनोऽन्यथा भवेत् ॥ इति सुमन्तूतेः । इहाथशब्दादेरभावात्क्रमो न विवक्षितः । समिधौ दूरे वाधिकारिणि बौधायनः,
पित्रा श्राद्धं न कर्तव्यं पुत्राणां च कथन । भ्रात्रा चैव न कर्त्तव्यं भ्रातॄणां च कनीयसाम् ॥ यदि स्नेहेन कुर्यातां सपिण्डीकरणं विना । गयायां तु विशेषेण ज्यायानपि समाचरेत् ॥ इति । द्वैतनिर्णये स्मृतिसङ्ग्रहे
पत्नी भ्राता च तत्पुत्रः पिता माता स्तुषा तथा । भगिनी भागिनेयश्च सपिण्डः सोदकस्तथा ॥ असन्निधाने पूर्वेषामुतरे पिण्डदाः स्मृताः । इति । श्रीशूद्रैः श्राद्धममन्त्रकं कार्यम् ।
स्त्रीणाममन्त्रकं श्राद्धं तथा शूद्रासुतस्य च । प्राग्विजाश्च व्रतादेशात्ते च कुर्युस्तथैव तत् ।। इति हेमाद्रिधृतमारीचात् ।
अयमेव विधिः प्रोक्तः शूद्राणां मन्त्रवर्जितः ।
अमन्त्रस्य तु शुद्रस्य विप्रो मन्त्रेण गृह्यते ॥ इति ब्राह्मोक्तेश्थ | गृह्यते = संयुज्यते । यत्तु "प्राद्विजाश्च
(१) देवयाशिकादीनाम् ।