SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ ४८ श्राद्धचन्द्रिकायाम् यत्तु कात्यायनवचनम् पित्र्ये यः पतिमूर्धन्यस्तस्य पाणावनग्निकः। ' हुत्वा मन्त्रवदन्येषां तूष्णीं पात्रेषु निक्षिपेत् ॥ इति, तद्ववचातिरिक्तपरमिति केचित । मम तु प्रतिभाति अन. ग्निकपदवैयापातादनग्निकबहुवचस्यैकत्रैवेति । अनग्निकस्य देवब्राह्मणहस्ते होममाह-- मदनरत्ने यमः, अपत्रीको यदा विप्रः श्रादं कुर्वीत पार्वणम् । पित्र्यविगैरनुज्ञातो विश्वेदेवेषु हूयते ॥ जुहोतीत्यर्थः । एवं चात्रानग्निकस्याग्नौकरणहोमे पित्र्यविप्रहस्तदैव विप्रहस्तयोर्विकल्पः । (१)अग्न्यभावे तु सर्वेषां पा.. णिहोम एव । अन्यभावे तु विप्रस्य पाणावेत्रोपपादयेत् ।। यो ह्यग्निः स द्विजो विर्मन्त्रदार्शभिरुच्यते ॥ इति मनूक्तेः। अग्न्यभावे तु विप्रस्य पाणौ दद्यात्तु दाक्षणे । अग्न्यभावः स्मृतस्तानद्यावद्भायर्यां न बिन्दति । इति जातूकवचनाच्च । तैत्तिरीयाणामेतावान्विशेषः अग्न्यभावे पाणिहोमो न किन्तु लौकिकाग्नौ । नष्टाग्निरभार्यश्च पार्वणे समुपस्थिते ॥ सन्धायाग्निं ततो होमं कृत्वा तं विसृजेत्पुनः ।। इति वचनात कचित्साग्नेरपि पाणिहोमः । तथाच --- गृह्यपरिशिष्टे, अन्वष्टक्यं च पूर्वेार्मासि मासि च पार्वणम् । (१) अत्र-यमः-दैवविप्रकरऽनग्निहुनौकरणं द्विजः। हुत्वा पितृभ्यः शेषातु पिण्डार्थ स्थापयेत्पुनः ॥ इत्यधिकं पुस्तकान्तरे।
SR No.022248
Book TitleShraddh Chandrika
Original Sutra AuthorN/A
AuthorDivakar Bhatt
PublisherChowkhambha Sanskrit Series
Publication Year1934
Total Pages192
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy