________________
४७
अग्नौकरणनिरूपणम् । ४७ हुत्वा जहुयादिसर्थः । तच्च
स्मार्त कर्म विवाहानौ कुर्वीत प्रत्यहं गृही।
दायकाले हृते वापि श्रौत वैतानिकानिषु ॥ इति याज्ञवल्क्यवचनादौपासनेऽनौ कार्यम् । तत्र स. र्वेषामोपासन एवं प्राप्ते कचिद्विशेषमाहमार्कण्डेयः,
. आहिताग्निस्तु जुहुयादक्षिणेऽनौ समाहितः। __ अनाहितामिश्वोपसदे अग्न्यभावे द्विजेऽमु वा ॥ इति ।
अग्न्यभावे-उभयविधान्यभावे । औपसदे-गृह्यानो द्विजे-द्विजपाणौ । आहिताग्निः सर्वाधानी । अर्याधानिगृ. पानिमतो गृह्याग्निसद्भावातत्रैव भवति । इदं च सर्वापानिनो दक्षिणामावग्नौकरणं दर्श एव ।
पक्षान्तं कर्म निर्वय वैश्वदेवं च साग्निकः ।
पिण्डयज्ञं ततः कुर्यात्ततोऽन्वाहायकं बुधः ॥ इति लौगाक्षिक्रमोक्तविहृतदक्षिणाग्निसद्भावात् । वार्षिकादौ तु सर्वाधानी पाणौ कुर्यात्तादृशाग्नेरभावात् । इतरो गृह्य एव । वृत्तिकारस्त्वाश्वलायनस्याहिताग्नेः सर्वत्र पाणिहोम. मेवाह । अनुष्ठानमप्याश्वलायनानां वृत्पनुसार्येवास्तीत्यलं नि: कृष्टेन । आश्वलायन:अभ्यनुज्ञायां पाणिष्विति ।
अत्र वृत्तिः । पाणिनिति बहुवचन निर्देशात्सर्वविमपाणिषु होम इति । शौनकोपि
सर्वेषामुपविष्टानां विप्राणामथ पाणिषु । विभज्य जुहुयात्सर्व सोमायेत्यादिमन्त्रतः ॥