SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ४७ अग्नौकरणनिरूपणम् । ४७ हुत्वा जहुयादिसर्थः । तच्च स्मार्त कर्म विवाहानौ कुर्वीत प्रत्यहं गृही। दायकाले हृते वापि श्रौत वैतानिकानिषु ॥ इति याज्ञवल्क्यवचनादौपासनेऽनौ कार्यम् । तत्र स. र्वेषामोपासन एवं प्राप्ते कचिद्विशेषमाहमार्कण्डेयः, . आहिताग्निस्तु जुहुयादक्षिणेऽनौ समाहितः। __ अनाहितामिश्वोपसदे अग्न्यभावे द्विजेऽमु वा ॥ इति । अग्न्यभावे-उभयविधान्यभावे । औपसदे-गृह्यानो द्विजे-द्विजपाणौ । आहिताग्निः सर्वाधानी । अर्याधानिगृ. पानिमतो गृह्याग्निसद्भावातत्रैव भवति । इदं च सर्वापानिनो दक्षिणामावग्नौकरणं दर्श एव । पक्षान्तं कर्म निर्वय वैश्वदेवं च साग्निकः । पिण्डयज्ञं ततः कुर्यात्ततोऽन्वाहायकं बुधः ॥ इति लौगाक्षिक्रमोक्तविहृतदक्षिणाग्निसद्भावात् । वार्षिकादौ तु सर्वाधानी पाणौ कुर्यात्तादृशाग्नेरभावात् । इतरो गृह्य एव । वृत्तिकारस्त्वाश्वलायनस्याहिताग्नेः सर्वत्र पाणिहोम. मेवाह । अनुष्ठानमप्याश्वलायनानां वृत्पनुसार्येवास्तीत्यलं नि: कृष्टेन । आश्वलायन:अभ्यनुज्ञायां पाणिष्विति । अत्र वृत्तिः । पाणिनिति बहुवचन निर्देशात्सर्वविमपाणिषु होम इति । शौनकोपि सर्वेषामुपविष्टानां विप्राणामथ पाणिषु । विभज्य जुहुयात्सर्व सोमायेत्यादिमन्त्रतः ॥
SR No.022248
Book TitleShraddh Chandrika
Original Sutra AuthorN/A
AuthorDivakar Bhatt
PublisherChowkhambha Sanskrit Series
Publication Year1934
Total Pages192
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy