SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ श्राद्धे परिवेषणम् । काम्यमभ्युदयेऽष्टम्यामेकोहिष्टमथाष्टमम् ॥ चतुधेिषु साग्नीनां वह्नौ होमो विधीयते । पित्र्यब्राह्मणहस्ते स्यादुत्तरेषु चतुर्वपि ॥ इति । एकोद्दिष्ट-सपिण्डीकरणम् । केवले तदभावात् । हुताव. शिष्टमतिपत्तिमाहयमः, पित्र्यपाणिहुताच्छेषं पितृपात्रेषु निक्षिपेत् । अग्नौकरणशेषं तु न दद्याद्वैश्वदेविके । अथ परिवेषणम् । शौनकः-- हुत्वाग्नौ परिशिष्टं तु पितृपात्रेष्वनन्तरम् । निवेद्यैवापसव्येन परिवेषणमाचरेत् ॥ व्यास:-- आज्याहुति विना चैव यत्किश्चित्परिविष्यते । दुराचारैश्च यदभुक्तं तं भागं रक्षसां विदुः ॥ शौनक:-- पाकं सर्वमुपानीय सम्वेद्य च पृथक्पृथक् । . विधिना दैवपूर्व तु परिवेषणमाचरेत् ॥ यजमानेन परिवेषणे क्रियमाणे फलानन्त्यमाह-- धर्मः, फलस्यानन्तता प्रोक्ता स्वयं तु परिवेषणे । इति । भविष्ये-- भार्यया श्राद्धकाळे तु प्रशस्तं परिवेषणम् । ब्रह्माण्डे.. नापवित्रेण नैकेन हस्तेन न विना कुशम् । नायसेनायसेनैव(१) श्राद्धे तु परिवेषयेत् ।। (१) अत्र अयसेन अयत्नेनेत्यर्थः । नापसव्येनेति कचित्पाठः । ७भा०चं.
SR No.022248
Book TitleShraddh Chandrika
Original Sutra AuthorN/A
AuthorDivakar Bhatt
PublisherChowkhambha Sanskrit Series
Publication Year1934
Total Pages192
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy