________________
श्राद्धे परिवेषणम् ।
काम्यमभ्युदयेऽष्टम्यामेकोहिष्टमथाष्टमम् ॥
चतुधेिषु साग्नीनां वह्नौ होमो विधीयते । पित्र्यब्राह्मणहस्ते स्यादुत्तरेषु चतुर्वपि ॥ इति ।
एकोद्दिष्ट-सपिण्डीकरणम् । केवले तदभावात् । हुताव. शिष्टमतिपत्तिमाहयमः,
पित्र्यपाणिहुताच्छेषं पितृपात्रेषु निक्षिपेत् । अग्नौकरणशेषं तु न दद्याद्वैश्वदेविके ।
अथ परिवेषणम् । शौनकः--
हुत्वाग्नौ परिशिष्टं तु पितृपात्रेष्वनन्तरम् ।
निवेद्यैवापसव्येन परिवेषणमाचरेत् ॥ व्यास:--
आज्याहुति विना चैव यत्किश्चित्परिविष्यते ।
दुराचारैश्च यदभुक्तं तं भागं रक्षसां विदुः ॥ शौनक:--
पाकं सर्वमुपानीय सम्वेद्य च पृथक्पृथक् । . विधिना दैवपूर्व तु परिवेषणमाचरेत् ॥
यजमानेन परिवेषणे क्रियमाणे फलानन्त्यमाह-- धर्मः,
फलस्यानन्तता प्रोक्ता स्वयं तु परिवेषणे । इति । भविष्ये--
भार्यया श्राद्धकाळे तु प्रशस्तं परिवेषणम् । ब्रह्माण्डे..
नापवित्रेण नैकेन हस्तेन न विना कुशम् ।
नायसेनायसेनैव(१) श्राद्धे तु परिवेषयेत् ।। (१) अत्र अयसेन अयत्नेनेत्यर्थः । नापसव्येनेति कचित्पाठः । ७भा०चं.