________________
श्राद्धकालनिरूपणम् ।
हविष्येण विशेषेण सप्तम्यादिषु यत्नतः ।। गच्छन्देशान्तरं यस्तु श्राद्धं कुर्यात्तु सर्पिषा । यात्रार्यमिति तत्मोक्तं प्रवेशे च न संशयः ।। शरीरोपचये श्राद्धमर्थोपचय एव च । पुष्टयर्थमेतद्विज्ञेयमौपचायिकमुच्यते ॥ इति ।
वृद्धिः पुत्रजन्मादिः। पर्वणिम्सक्रान्त्यादौ । निषे. ककाले इति श्रौतस्मार्चकर्मोपलक्षणम् । देशान्तरगमनं तीर्थयात्रा. रूपम् । प्रवेशश्च तत्समाप्त्यनन्तरो गृहप्रवेशः । शरीरोपचये= शारीरोपचयहेतुभूतशान्त्यादिप्रयोगे । कात्यायन:
मृताहोऽहरहर्दर्शश्राद्धं यच्च महालये । तनित्यमुदितं सद्भिनित्यवञ्च विधानतः ॥ इति ।
अथ श्राद्धकालाः। याज्ञवल्क्य:
अमावास्याष्टका वृद्धिः कृष्णपक्षोऽयनद्वयम् । द्रव्यं ब्राह्मणसम्पत्तिर्विषुवत्सूर्यसक्रमः ॥ व्यतीपातो गजच्छाया ग्रहणं चन्द्रसूर्ययोः । श्रादं प्रति रुचिश्चैव श्राद्धकालाः प्रकीर्तिताः ॥ इति ।
अत्राष्टका: "हेमन्तशिशिरयोश्चतुर्णामपरपक्षाणामष्टमीवष्टः का"इत्याइवलायनसूत्रोक्ताश्चतस्रः । पञ्चमी भाद्रकृष्णाष्ट. मी। तथाचपद्मपुराणे, पौष्ठपयष्टका भूयः पितृलोके भविष्यति । आयुरारोग्यमैश्चर्य सर्वकामफलप्रदा ॥ इति । अत्रापि मतम्यादिदिनत्रयेऽटकावलाई कार्यम् । “एतेन