SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ प्रेतशम्पादानप्रयोगः। मन्त्रस्तुयथा न कृष्ण ! शयनं शुन्यं सागरजातया । शय्या ममाग्यशुन्यास्तु तथा जन्मनि जन्मनि ॥ यस्मादशून्यं शयनं केशवस्य शिवस्य च ॥ शय्या ममाप्यशू० दत्वैवं तस्य सकलं प्राणिपत्य विसर्जयेत् । एकादशाहेऽपि तथा विधिरेष प्रकीर्तितः। विशेषं चात्र राजेन्द्र ! कथ्यमानं निशामय ॥ तेनोपभुक्तं यत्किञ्चिद्वखवाहनभाजनम् । यद्यदिष्टं च तस्यासीत्तत्सर्वं परिकल्पयेत् ॥ तमेवं पुरुष हैमं तस्यां संस्थापयेत्तदा । पूजयित्वा प्रदातव्या मतशय्या यथोदिता ॥ पादममात्स्थयो:-- मृतकान्ते द्वितीयेऽह्नि शय्यां दद्यात्सुलक्षणाम् । काञ्चनं पुरुषं तद्वत्फलवस्त्रसमन्वितम् ।। सम्पूज्य द्विजदाम्पसं नानाभरणभूषितम् । उपवेश्य तु शयायां मधुपर्क ततो वदेत् ॥ वृषोत्संग च कुर्वीत देया च कपिला शुभा । इति । शय्यादानफलं भविष्ये स्वर्गे पुरन्दरपुरे सूर्यपुत्रालये तथा । मुखं वसत्यसौ जन्तुः शय्यादानप्रभावतः ॥ पीडयन्ति न तं याम्याः पुरुषा भीषणाननाः । न धर्मेण न शीतेन बाध्यते स नरः कचित् । अपि पापविनिर्मुक्तः स्वर्गलोकं स गच्छति । विमानवरमारूढः सव्यमानोऽसरोगणैः ॥ आभूतसम्प्लवं यावतिष्ठत्यातचार्जितः । इति ।
SR No.022248
Book TitleShraddh Chandrika
Original Sutra AuthorN/A
AuthorDivakar Bhatt
PublisherChowkhambha Sanskrit Series
Publication Year1934
Total Pages192
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy